Digital Sanskrit Buddhist Canon

Bhaktamiti 42

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version भक्तमिति ४२
bhaktamiti 42|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenāyuṣmānmahāmaudgalyāyano 'nyatarasminvṛkṣamūle niṣaṇo divāvihārāya| aśrauṣīdāyuṣmānmahāmaudgalyāyanaḥ pretyāḥ śabdamārtasvaraṃ krandattyā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāyā bhaktaṃ mārgattyā bubhukṣitāsmi mārṣāḥ pipāsitāsmi mārṣā iti| tataḥ sthaviramahāmaudgalyāyanena pretī dṛṣṭā pṛṣṭā ca kiṃ te pāpaṃ kṛtaṃ yenaivaṃvidhāni duḥkhānyanubhaviṣyasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretīmadrākṣaṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ svakeśasaṃchannāṃ nagrāmārtasvaraṃ krandattīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām| āha ca|



viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|

svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||

nagnā svakeśasaṃchannā asthiyattravaducchritā|

kapālapāṇinī ghorā krandattī paridhāvati||

bubhukṣayā pipāsayākrāttā vyasanapīḍitā|

ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām||

kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|

yena evaṃvidhaṃ duḥkhamanubhavati bhayānakamiti||



bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|



bhūtapūrvaṃ maudgalyāyanātīte 'dhvani viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tasyāṃ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā āgṛhītapariṣkārā kākāyāpi baliṃ na pradātuṃ vyavasyati prāgevānyeṣāṃ yācakānām| sā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati|| yāvadanyataraḥ piṇḍapātikastasyā gṛhaṃ praviṣṭaḥ| tasyāstaṃ dṛṣṭvā mātsaryamutpannaṃ cittañca pradūṣya imāṃ cittāmāpede| yadyahamasya satkāraṃ kariṣyāmi punarapyeṣa āgamiṣyatīti| tatastayā pāpakāriṇyā 'niṣṭaṃ paralokabhayamavigaṇayya sa bhikṣurupanimantrya dvāraṃ badvā bhaktacchedaṃ kāritaḥ bahu ca paribhāṣyokta iyaṃ te bhikṣo satkriyā mā punaridaṃ gṛhaṃ pravekṣyasīti||



sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena preteṣūpapannā evaṃvidhāni duḥkhāni pratyanubhavati| tasmāttarhi maudgalyāyana mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye tasyāḥ pretyā iti||



idamavocadbhagavānāttamanasa āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragā bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project