Digital Sanskrit Buddhist Canon

Kavaḍa iti 32

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कवड इति ३२
kavaḍa iti 32|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tatra bhagavānbhikṣūnāmantrayate sma| sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānavibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipāpākamapīdānīṃ yo 'sāvapaścimakaḥ kavaḍaścarama ālopaḥ tato 'pi nādattvā 'saṃvibhajya paribhuñjīta sacellabheta dakṣiṇīyaṃ pratigrāhakaṃ na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet| yasmāttarhi sattvā na jānatti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmātte adattvā 'saṃvibhajya paribhuñjate āgṛhītena cetasā utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati||



idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|

evaṃ hi sattvā jānīyuryathā proktaṃ maharṣiṇā|

vipākaḥ saṃvibhāgasya yathā bhavati mahārthikaḥ||

nādattvā paribhuñjīranna syurmatsariṇastathā|

na caiṣāmāgrahe cittamutpadyeta kadācana||

yasmāttu na prajānatti bālā mohatamovṛtāḥ|

tasmāttu bhuñjate āgṛhītena cetasā|

utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati||



yadā bhagavatā etatsūtraṃ bhāṣitaṃ tadā bhikṣavaḥ saṃśayajātāḥ sarvaśaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavāndānasya varṇaṃ bhāṣate dānasaṃvibhāgasya ca phalavipākamiti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yattathāgato dānasya varṇa bhāṣate dānasaṃvibhāgasya ca phalavipākamiti| yanmayātīte 'dhvani yācanakahetormukhadvāragataḥ svakavaḍaḥ parityaktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'ham||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ kārayati| sa rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| yāvadapareṇa samayena mahaddurbhikṣaṃ prādurbhūtaṃ durbhikṣāttarakalpasadṛśam| tataste janakāyā durbhikṣākālabhayabhītāḥ kṣutkṣāmakaṇṭhakapolāḥ pretāśrayasadṛśāḥ saṃgamya samāgamyaikasamūhena rājānamupasṛtya jayenāyuṣā ca vardhayitvocuḥ| deva paritrāyasva asmānasmāddurbhikṣabhayāt prayaccha jīvitamiti|| tato rājā koṣṭhāgārikaṃ puruṣamāmantritavān| asti bho puruṣa koṣṭhāgāre annapānaṃ yadasmākaṃ syādeṣāṃ ca janakāyānām| iti śrutvā koṣṭhāgārika āha| parigaṇya deva sasyānyākhyāsyāmīti|| tato gaṇitakuśalairgaṇānāṃ kṛtvā sarveṣāṃ viṣayanivāsināṃ divase divase ekakavaḍo rājño dvau kavaḍāviyattaṃ kālaṃ bhaviṣyatīti samākhyātam|| tato rājā janakāyānāhūyoktavān| tena hi bhavatto divasānudivasamāgatya rājakule kavaḍamabhyavahṛtya gacchateti|| tataste pratidivasamāgatya pratyekamekaikaṃ kavaḍamabhyavahṛtya yatheṣṭaṃ gacchatti||



athānyatamo brāhmaṇastasyāṃ gaṇanāyāṃ nāsīt| parebhyaśca śrutvā rājānamuvāca deva janapadagatena me śrutā gaṇanā dīyatāṃ mamāpi kavaḍa iti|| tato rājā svakātkavaḍadvayādekaṃ brāhmaṇāya dattavānekaṃ kavaḍaṃ janasāmānyamabhyavahartuṃ pravṛttaḥ||



śakrasya devendrasyādhastājjñānadarśanaṃ pravartate| tasyaitadabhavat| atiduṣkaraṃ bata vārāṇaseyo rājā karoti yannvahamenaṃ mīmāṃseyeti|| atha śakro devendro brāhmaṇaveṣamātmānamabhinirmāya bhojanakāle rājānamupasṛptaḥ jayenāyuṣā ca vardhayitvovāca| bubhukṣito 'haṃ kuruṣva svakavaḍenānugrahamiti| tato rājā svajīvitaparityāgaṃ vyavasāya kāruṇyātsvakavaḍaṃ brāhmaṇāya dattvānāhāratāṃ pratipannaḥ| yāvatṣaṅbhaktacchedā anenopakrameṇa kṛtāḥ| taṃ ca mahājanakāyaṃ bhuñjānaṃ dṛṣṭvā parāṃ prītimāpede|| atha śakro devendrastaṃ rājño 'tiduṣkaraṃ vyavasāyaṃ dṛṣṭvā brāhmaṇaveṣamattardhāpya svena nūpeṇa sthitvā rājānaṃ saṃvardhayāmāsa| sādhu sādhu mahārāja āvarjitā vayaṃ bhavatānena duṣkareṇa vyavasāyena sanāthaścāyaṃ janakāya īdṛśena prajāpālakena| na duṣyatāṃ tava vijite sarvabījāni vāpyattāmahaṃ saptame divase tathāvidhaṃ māhendraṃ varṣamutsrakṣyāmi yena sarvasasyāni niṣpatsyatta iti|| rājā tathā kāritaṃ śakreṇāpi tathāvidhaṃ māhendraṃ varṣamutsṛṣṭaṃ yena durbhikṣaṃ vinivartitaṃ subhikṣaṃ prādurbhūtam||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brahmadatto nāma rājā babhūvāhaṃ saḥ| mayā tānyevaṃvidhe durbhikṣe vartamāne svajīvitaparityāgādevaṃvidhāni dānāni dattāni| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṃ vo bhikṣava<ḥ śikṣitavyam|| >



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project