Digital Sanskrit Buddhist Canon

Candana iti 21

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चन्दन इति २१
tṛtīyo vargaḥ||



candana iti 21||



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho magadheṣu janapadeṣu cārikāṃ carangaṅgātīramanuprāptaḥ| tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpamavakaraṇaṃ vātātapābhyāṃ pariśīrṇaṃ bhikṣubhirdṛṣṭvā bhagavānpṛṣṭaḥ| kasya bhagavannayaṃ stūpa iti|| bhagavānāha| candano nāma pratyekabuddho babhūva| tasyeti|| bhikṣava ūcuḥ| kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca <| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhītaraśca>|| sa caivamāyācanaparastiṣṭhati tasya codyāne mahāpadminī| tatra padmamatipramāṇaṃ jātam| taddivase divase vardhate na tu phullati|| tata ārāmikeṇa rājñeniveditam| rājñā uktaḥ parīkṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitaṃ tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅka baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| tasya mukhātpadmagandho vāti śarīrācca candanagandhaḥ|| tata ārāmikeṇa rājñe niveditam| tato rājā sāmātyaḥ sāttaḥpuraśca tadudyānaṃ gataḥ| sahadarśanāttena dārakeṇa rājā saṃbhāṣita ehi tāta ahaṃ te 'putrasya putra iti| tato rājā hṛṣṭatuṣṣṭapramudita uvāca evameva putra yathā vadasīti|| tato rājā padminīmavagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān|| yatra ya sa dārakaḥ pādau sthāpayati tatra padmāni prādurbhavatti| tatastasya candana iti nāma kṛtam||



yadā candano dārako 'nupūrveṇa mahānsaṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ| ihāsmākaṃ deva nagaraparva pratyupasthitaṃ tadarhati devaścandanaṃ kumāramutsraṣṭumasmābhiḥ saha parvānubhaviṣyati padmaiśca sarvamadhiṣṭhānamalaṅkariṣyatīti|| rājāha| evamastviti|| tataścandanaḥ sarvālaṅkāravibhūṣito 'mātyaputraparivṛto vividhairvādyairvādyamānai rājakulādbahirupayāti nagaraparva pratyanubhavitum| tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavatti darśanīyāni manoramāṇi ca| tānyarkaraprimabhiḥ spṛṣṭamātrāṇi mlāyatti śuṣyanti||



atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitukuśalamūlasya taddarśanādyoniśo manasikāra utpannaḥ| yathemāni padmāni utpannamātrāṇi śobhatte 'rkaraśmiparitāpitāni mlāyatti śuṣyatti evametadapi śarīramiti|| tasyaivaṃ cittayatastulayata upaparīkṣamāṇasya saptatriṃśadbodhipakṣyadharmā abhimukhībhūtāḥ| tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā|| yāvacchudhhāvāsakāyikairdevaistasmai kāṣāyāṇyupanāmitāni| tāni ca prāvṛtya gaganatalamutpatito vicitrāṇi ca prātihāryāṇi kartu pravṛtto yaddarśanādrājñāmātyanaigamasahāyena mahānprasādaḥ pratilabdho vicitrāṇi ca kuśalamūlānyavaropitāni||



bhagavānāha| ataścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhikṣavo bhagavattaṃ papracchu| kāni bhadatta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaśceti|| bhagavānāha| kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ| evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project