Digital Sanskrit Buddhist Canon

Putrā iti 68

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पुत्रा इति ६८
putrā iti 68|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| mahatīmahatī māṃsapeśī jātā yāṃ dṛṣṭvā mātāpitarau viṣaṇāvanye ca gṛhavāsinaḥ paricārakā jñātayaśca ko nāmāyamevaṃvidho jāta iti|| yāvadasau gṛhapatiḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaḥ kasya nivedayeyaṃ ko jñāsyati kimetaditi| tasya buddhirutpannā ayaṃ buddho bhagavānsarvajñaḥ sarvadarśī buddhasya bhagavato nivedayāmi sa jñāsyatīti|| sa yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavattaṃ papraccha|| bhagavānāha| mā bhaiṣīstvaṃ gṛhapate mā bhaiṣīḥ suvihite karpāse māṃsapeśīṃ sthāpayitvā trirdivasasya pāṇināpamṛjya kṣīreṇa punaḥ pariprokṣasva yāvatsaptāhaṃ tataḥ sphuṭiṣyati kumāraśatamutpatsyate te ca sarve mahānagnabalino bhaviṣyatti| iti śrutvā gṛhapatiḥ paraṃ vismayamāpannaścittayati ca| lābhā me sulabdhā yasya me īdṛśāḥ putrā utpatsyattīti|| tena tathaiva kṛtam| yāvatsaptame divase sā māṃsapeśī sphuṭitā| kumāraśatamutpannaṃ sarve abhinūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetā mahānagnabalinaḥ||



yāvatkrameṇa unnītā vardhitā mahāttaḥ saṃvṛttāśca sarve yauvanamadamattā itaścāmutaśca paribhramatto nyagrodhārāmaṃ gatāḥ| atha te dadṛśurbuddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇā dharmaśravaṇāya| teṣāṃ bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā sarvaireva viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| te dṛṣṭasatyā mātāpitarāvanujñāpya bhagavacchāsane pravrajitāḥ|| taissarvairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhanto babhūvustraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ||



bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kumāraśatena karmāṇi kṛtāni yena mahānagnabalinaḥ saṃvṛttāḥ sahitāśca bhrātara iti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgrirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadgoṣṭhikānāṃ śataṃ nirgatam| taṃ stūpaṃ dṛṣṭvā tathāgataguṇānanusmṛtya taistatra stūpe ekapuruṣeṇevaikadehinevaikātmanevaikacittenevaikātmabhāveneva sarvairekasamūhībhūtaiḥ prasannacittakaiḥ prītijātairekātmanībhūtaistatra stūpe puṣpadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni dhvajavitānacchattrāṇi cāropitāni| āropya ekasamūhībhūtvā ekasvareṇa stutiṃ kṛtvā pradakṣiṇaśatasahasraṃ kṛtam| tatastaiḥ sarvairekātmabhāvenaikacittakena praṇidhānaṃ kṛtam| anena kuśalamūlenāsmākaṃ tathaivaikātmajātā ekacittakāḥ samānadehāḥ samānācārāḥ samānadharmāḥ samānapuṇyāḥ samanirvāṇā bhavattu| iti tatraiva stūpe evaṃ bhaktiparāyaṇā nirvṛtāḥ||



* * * * * * tenaiva hetunedānīmekapeśījātāḥ samanūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṃ srotāttiphalaṃ prāptāḥ samaṃ cārhattvaṃ prāptāḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekātta vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project