Digital Sanskrit Buddhist Canon

Ṣaṣṭhaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठः सर्गः
ṣaṣṭhaḥ sargaḥ

vasantasamayavarṇanam

prādurbabhūva samayaḥ subhago vasantaḥ
prastāvanā'likulakokilakūjitānām|
bāṇāśayo makaraketanasāyakānām
mauhūrtiko malayamārutanirgamānām||1||

uccaṇḍadaṇḍadharakāsarasaurvabhauma-
sannāhabhīta iva caṇḍamayūkhamālī|
sadyo vivartitahayo yamadiṅmukhāntād
yātrāmadhatta himabhūdharasammukhīnām||2||

candrodayojjvalamukhena jhaṣadhvajājñāṃ
vyākurvatā vimalasūkṣmatarāmbareṇa|
vanyā vasantasamayena parigrahatva-
sambhāvitā sapadi puṣpavatī babhūva||3||

kalena gāḍhataramānaparigrahāṇāṃ
prāṇānilān rasayituṃ pramadājanānām|
ullāsiteva rasanā kusumadrumāṇām
adbhāsate sma navakomalapallavaśrīḥ||4||

unmocayan pariṇatacchadakañculīkā-
mudbhāvayan mukulajālakaromaharṣam|
ullolayan bhramarakeśabharaṃ latānām
udyānabhūṣu vijahāra vasantakālaḥ||5||

āruhya mandamalayānilamaupavāhya-
māśājayapracalitasya manobhavasya|
sūnaprasūtirabhavannavalājavṛṣṭiḥ
puṃskokiladhvanirabhūd varaśaṅkhaghoṣaḥ||6||

mandānilena vahatā vanarājimadhyād
utthāpitaḥ kusumakoṇakareṇuruccaiḥ|
senāparāga iva digvijayodyatasya
cetobhuvaḥ prasarati sma digantareṣu||7||

puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ
saṃgrāmasambhramasahān sahakārabāṇān|
sañcetukāma iva sañcitacārupatrān
babhrāma vibhramavaneṣu navāṃkureṣu||8||

vīreṇa mārasubhaṭena vibhidya bāṇai-
rbaddhā mahāviṭapināṃ viṭapāntareṣu|
vyākīrṇakeśanicayā iva śatrumuṇḍā
vyālolabhṛṅganivahāḥ stabakā virejuḥ||9||

bhṛṅgābhimudritamukhā makarandapūraiḥ
pūrṇodarā rurucire sumanogulucchāḥ|
vīrasya māranṛpatervijayābhiṣekaṃ
kālena kartumiva ratnaghaṭāḥ praṇītāḥ||10||

oghīkṛtā malayamārutacandanena
puṣphora pūgavananūtanapuṣpapāliḥ|
cetobhavasya nṛpatermadhunā salīlam
āndolitā lalitacāmaramālikeva||11||

puṃskokilāaḥ punaranaṅgajayāpadāna-
gāthāsadṛkṣakalapañcamakūjitāni|
peṭhuḥ prasannamadhurojjvalapeśalāni
pratyagracūtakalikāsu vanasthalīṣu||12||

udvelasambhṛtamadhuvratadānarāji-
rucchṛṅkhalo malayamārutagandhahastī|
mānagrahādrikaṭakeṣu manasvinīnāṃ
vaprakriyāvihṛtimācarati sma mandam||13||

mandānilakṣitipamaṅgalapāṭhakānāṃ
mākandagandhagajamaṇḍanaḍiṇḍimānām|
uddāmakāmavijayotsavaghoṣaṇāmām
ujjṛmbhate sma rutamunmadaṣaṭpadānām||14||

āmūlacūḍamabhitaḥ pravijṛmbhamāṇo
bālapravāhanivaho vanapādapānām|
mānāndhakāraharaṇāya manasvinīnāṃ|
bālātapaprasaravibhramamālalambe||15||

nirantarasmeramaṇīcakānāṃ niṣyandamānābhiranohakānām|
madhūlakāsāramahānadībhirvanaṃ nadīmātṛkatāmayāsīt||16||

taṭopakaṇṭhaṃ makarandasindhoḥ prasūnadhūlīpulinābhirāme|
ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ||17||

vīrunmayīṃ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām|
samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ||18||

aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena|
sambhogabhinnāṃ taraṇadvirephaḥ sacāṭukaṃ pāyayati sma kāntām||19||

aṅgaṃ samāsādya latāṅganānāṃ ṣaḍaṃghriḍimbhāḥ stabakastaneṣu|
pratyagrapuṣpāsavadugdhapānaṃ prapedire vismṛtalolabhāvāḥ||20||

anekasaṃgrāmavimardaśīrṇāṃ purāṇamaurvīmapanīya bhāraḥ|
kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ||21||

ananyayonerapadānagāthāṃ madhoḥ sakāśādiva śikṣayantaḥ|
śākhāsu śākhāsu mahīruhāṇāṃ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ||22||

utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām|
karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām||23||

vinetukāmasya vilāsinīnāṃ māanadvipendraṃ makaradhvajasya|
hemāṃkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ||24||

paribhramatṣaṭpadakarburāṇāṃ paṃktiḥ palāśadrumamañjarīṇām|
dedīpyamānasya śilāvalasya dīptiṃ yayau darśitadhūmarāśeḥ||25||

āmodalubdhairalināṃ kadambarākṛṣyamānaḥ sumanogulucchaḥ|
grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse||26||

taṭīpaṭīradrumasaṅgabhājāṃ sarīsṛpāṇāmiva sāhacaryāt|
viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ||27||

madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām|
bhramarīmabhisatvarīṃ pramattaḥ sacamatkāramarīramad dvirephaḥ||28||

vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam|
anubhūya navāṃkurāpadeśādavahannañcitaromaharṣaśobhām||29||

sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ|
kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām||30||

aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm|
udvavāma punareva kesaraḥ syandamānamakarandakaitavāt||31||

parimalalaharīṣu pādapānāṃ bharitasamastadigantarāpagāsu|
jalaviharaṇamācacāra dirghaṃ malayamahīdharamandagandhavāhaḥ||32||

manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram|
aśeṣasāṃsārikaśemuṣīmuṣo vavarṣa cūtāṃkuraśātasāyakān||33||

iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ|
rathaṃ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ||34||

tataḥ kumārasya purandaraśriyaḥ prabodhakālo'yamiti prabodhitum|
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ||35||

krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ|
kimetadityāahitavibhramaḥ svayaṃ purogatān paryanuyuṃkta sārathīn||36||

savistaraṃ te'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam|
krameṇa teṣāmatimātraduḥsahaṃ jarāvikārādikamācacakṣire||37||

niśamya teṣāṃ vacanaṃ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ|
niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt||38||

anantaraṃ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ|
vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ||39||

prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ|
prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ||40||

tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismayaḥ|
ka eṣa kā vā'sya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon||41||

ayaṃ mahābhāga ! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ|
savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām||42||

amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram|
krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram||43||

iti pravīrāḥ kṣitipālanandanaprabodhanārthaṃ vibudhānubhāvataḥ|
vitenire vāṅmanasā'tigocaraṃ taponidhestasya caritravarṇanam||44||

itthaṃ śrutvā sārathīnāṃ vacastallabdhopāyaḥ saṃsṛterniṣkramāya|
santuṣṭāntarmānaso rājasūnurbhūyo'pyaicchat kartumudyānalīlām||45||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project