Digital Sanskrit Buddhist Canon

Aṣṭamaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमः पटलविसरः
aṣṭamaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamunirmañjuśriyaṃ kumārabhūtamāmantrayate sma | ye te mañjuśrīḥ ! tvayā nirdiṣṭā sattvā teṣāmarthāya idaṃ paṭavidhānaṃ visaramākhyātam | te svalpenaivopāyena sādhayiṣyante | teṣāmarthāya sādhanopayikaṃ guṇavistaraprabhedavibhāgaśo karmavibhāgaṃ samanubhāṣiṣyāmi | taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye | sarvasattvānāmarthāya ||



atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu sādhu bhagavan ! subhāṣitā te'smadvibhāvanodyotanakarīṃ mantracaryāguṇaniṣpattiprabhāvanakarīṃ vārṇām | tadvadatu taṃ bhagavān | yasyedānīṃ kālaṃ manyase | asmākamanukampārtham ||



atha bhagavān śākyamuniḥ sarvāvantaṃ parṣanmaṇḍalamavalokya smitamakārṣīt | atha bhagavataḥ śākyamunirmukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma | samanantaraniścaritā ca raśmayo sarvāvantaṃ parṣanmaṇḍalaṃ avabhāsya trisāhasramahāsāhasraṃ lokadhātuṃ sarvamārabhavanaṃ jihmīkṛtya sarvanakṣatradyotiśailagaṇaprabhāṃ yatremau candrasūryau mahardhikau mahānubhāvau tayā prabhayā te'pi jihmīkṛtau nāvabhāsyante, niṣprabhāṇi ca bhavanti| na virocante jihmīkṛtāni ca saṃdṛśyante sarvamaṇimantraupadhiratnaprabhāṃ niḥprabhīkṛtya punareva bhagavataḥ śākyamuneḥ mukhadvārāntardhīyate sma ||



atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ tatraiva parṣanmaṇḍale sannipatito'bhūt sanniṣaṇṇaḥ | sa utthāyāsanāt sattvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat – nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāviṣkurvanti | ko bhagavan hetuḥ, kaḥ pratyayo smitasya prāviṣkaraṇāya ||



evamukte, bhagavān vajrapāṇiṃ bodhisattvamāmantrayate sma | evametad vajrapāṇe ! evametat | yathā vadasi tat tathā | nāhetvapratyayaṃ tathāgatānāṃ vidyate smitam | asti hetuḥ asti pratyayaḥ| yo idaṃ sūtrendrarājaṃ mañjuśrīmūlakalpā vidyācaryānuṣṭhānakarmasādhanopayikasamavaśaraṇadharmameghāniḥśritaṃ samanupraveśānuvartakaṃ kariṣyanti dhārayiṣyanti vācayiṣyanti śraddhāsyanti pustakalikhitaṃ kṛtvāḥ pūjayiṣyanti vandanacūrṇānulepanadhūpamālyaiḥ chatradhvajapatākaiḥ vividhairvā prakārairvādyaviśeṣairvā nānātūryatāḍāvacaraiḥ | antaśaḥ anumodanāsahagataṃ vā cittasantatirvā pratialapsyante romaharṣaṇaṃ sañjanaṃ vā kariṣyanti vidyāprabhāvaśaktiṃ vā śrutvā saṃhṛṣyante anumodiṣyante caryāṃ vā pratipatsyante | vyākṛtāste mayā anuttarāyāṃ samyak sambodho sarve te bhaviṣyanti | buddhā bhagavantaḥ | ata eva jināḥ smitaṃ kurvanti nānyathā iti ||



ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ asmin kalparājamūlamantrahṛdayaṃ upahṛdayaṃ vā anyataraṃ vā mantraṃ gṛhītvā ekākṣaraṃ vā anyaṃ vā yathepsitaṃ mahāraṇyaṃ gatvā triṃśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo vā kṛtapuraścaraṇo bhavati ||



tato parvatāyamabhiruhya jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya, ātmanā pūrvābhimukho kuśaviṇḍakopaviṣṭaḥ śvetapadmānāṃ śvetakuṅkumābhyaktānāṃ lakṣamekaṃ bhagavataḥ śākyamuneḥ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ paṭasyādhastānnivedayet | karpūradhūpaṃ ca yathāvibhavataḥ dahet | devaputranāgānāṃ ca pūjā kuryāt | yathālabdhaiḥ puṣpaiḥ || tato'rdharātrakālasamaye śuklapūrṇamāsyāṃ prātihārakapratipūrṇāyāṃ paṭasyāgrataḥ agnikuṇḍaṃ kṛtvā padmākāraṃ śvetacandanakāṣṭhairagniṃ prajvālya kuṅkumakarpūraṃ caikīkṛtya, aṣṭasahasrāhutiṃ juhuyāt | yathāvibhavataḥ kṛtarakṣaḥ ||



tataḥ bhagavataḥ śākyamuneḥ raśmayo niścaranti samantācca paṭaḥ ekajvālībhūto bhavati | tataḥ sādhakena sattvaramāṇarūpeṇa paṭaṃ triḥpradakṣiṇīkṛtya sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ praṇamya paṭaṃ grahītavyam ||



atītena pūrvalikhitasādhakapaṭāntadaśa tato gṛhītamātrotpatati | acchaṭāmātreṇa brahmalokamatikrāmati | kusumāvatīṃ lokadhātuṃ sampratiṣṭhati | yatrāsau bhagavāṃ saṅkusumitarājendrastathāgataḥ tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati āryamañjuśriyaṃ ca sākṣāt paśyati dharmaṃ śṛṇoti anekānyapi bodhisattvaśatasahasrā paśyati tāṃśca paryupāste mahākalpasahasraṃ ajarāmaralīlī bhavati | paṭastatraiva tiṣṭhati sarvabuddhabodhisattvādhiṣṭhito bhavati teṣāṃ cādhiṣṭhānaṃ sañjānīte kṣetraśatasahasraṃ cākrāmati kāyaśatasahasraṃ vā darśayati anekaṛddhiprabhāvasamudgato bhavati āryamañjuśriyaśca kalyāṇamitro bhavati niyataṃ bodhiparāyaṇo bhavatīti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād

aṣṭama uttamasādhanaupayikakarmapaṭala-

visarāt prathamaḥ samāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project