Digital Sanskrit Buddhist Canon

24 abhimānaparivartaścaturviṃśatitamaḥ

Technical Details
24 abhimānaparivartaścaturviṃśatitamaḥ|



atha khalu bhagavān punarapyāyuṣmantamānandamāmantrayate sma-yasmin khalu punarānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, prajñāpāramitāyāṃ yogamāpadyate, prajñāpāramitāṃ bhāvayati, tasmin ānanda samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsaḥ, te sarve saṃśayitā bhavanti-kimayaṃ bodhisattvo mahāsattvo'ntarā bhūtakoṭiṃ sākṣātkariṣyati śrāvakabhūmau vā pratyekabuddhabhūmau vā, utāho anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate iti| punaraparamānanda tasmin samaye mārāḥ pāpīyāṃsaḥ śokaśalyaviddhā bhavanti yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa viharati| punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, prajñāpāramitāyāṃ yogamāpadyate, prajñāpāramitāṃ bhāvayati, tasmin samaye mārāḥ pāpīyāṃso bodhisattvasya mahāsattvasya viheṭhāmupasaṃharanti, bhayaṃ saṃjanayanti, ulkāpātān diśi diśyutsṛjanti, digdāhānupadarśayanti-apyeva nāma ayaṃ bodhisattvo mahāsattvo'valīyeta vā romaharṣo vā asya bhavet, yenāsyaikacittotpādo'pi kṣīyeta anuttarāyāṃ samyaksaṃbodheriti| tatra ānanda na sarvasya bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, api tu kasyacidupasaṃkrāmati, kasyacinnopasaṃkrāmati||



ānanda āha-kiyadrūpasya bhagavan bodhisattvasya mahāsattvasya upasaṃkrāmati māraḥ pāpīyān viheṭhanābhiprāyaḥ? bhagavānāha-yena ānanda bodhisattvena mahāsattvena pūrvāntataḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāmadhimukticittaṃ notpāditaṃ bhavati, asya ānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate||



punaraparamānanda yo bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ saṃśayaprāpto bhavati, vimatimutpādayati-syādveyaṃ prajñāpāramitā, evaṃ na vā syāditi, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate||



punaraparamānanda yo bodhisattvo mahāsattvaḥ kalyāṇamitravirahito bhavati, pāpamitraparigṛhītaśca bhavati, sa gambhīrāṇi gambhīrāṇi sthānāni prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na śṛṇoti, aśṛṇvanna jānāti, ajānanna paripṛcchati-kathaṃ prajñāpāramitā bhāvayitavyeti, asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate||



punaraparamānanda yo bodhisattvo mahāsattvo'saddharmaparigrāhakamālīno bhavati-eṣa mama sahāyakaḥ, sarvārtheṣu māṃ na parityajati, bahavo'pi bodhisattvā mahāsattvā mamānye'pi sahāyakāḥ santi| na ca punaste mamābhiprāyaṃ paripūrayanti| ayaṃ tu mayā pratirūpaḥ sahāyo labdhaḥ| ayaṃ mamābhiprāyaṃ paripūrayiṣyati| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate||



punaraparamānanda yo bodhisattvo mahāsattvo'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmanyaṃ bodhisattvamevaṃ vadet-gambhīrā bateyaṃ prajñāpāramitā| kiṃ tavainayā śrutayā? na hyevamatra yujyamānamanyeṣu sūtrānteṣu yathā tathāgatena bhāṣitam| ahamapyasyāmagādhamāsvādaṃ na labhe| kiṃ tavainayā śrutayā likhitayā veti? evamanyānapi bodhisattvān mahāsattvān vivecayate| asyāpyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyānupasaṃkrāmati viheṭhanābhiprāyaḥ, avatāraṃ cāsya labhate||



punaraparamānanda yasmin samaye bodhisattvo mahāsattvo'nyān bodhisattvānavamanyate-ahaṃ vivekavihāreṇa viharāmi, nānye vivekavihāreṇa viharanti, nānyeṣāṃ vivekavihārāḥ saṃvidyante iti| tasminnānanda samaye māraḥ pāpīyāṃstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, saṃharṣajāto harṣitacittaḥ prītiprāmodyajāto bhavati| tatkasya hetoḥ? dūrīkarotyeṣo'nuttarāṃ samyaksaṃbodhimiti||



punaraparamānanda yasmin samaye bodhisattvasya mahāsattvasya nāmagrahaṇaṃ vā gotragrahaṇaṃ vā dhutaguṇaparikīrtanaṃ vā bhavati, evaṃ sa tāvanmātrakeṇa tato'nyān bodhisattvān mahāsattvān peśalān kalyāṇadharmaṇo'vamanyate| te ca tasya guṇā na saṃvidyante, ye'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ guṇāḥ, te ākārāstāni liṅgāni tāni nimittāni tasya na saṃvidyante| so'saṃvidyamāneṣvavinivartanīyaguṇeṣu kleśamutpādayati, yaduta ātmānamutkrośayati, parān paṃsayati-na khalvete teṣu dharmeṣu saṃdṛśyante, yatrāhaṃ saṃdṛśya iti| tatra mārāṇāṃ pāpīyasāmevaṃ bhavati- na śūnyāni mārabhavanāni bhaviṣyanti, utsadāni bhaviṣyanti| mahānirayāstiryañcaḥ pretaviṣayā āsurāśca kāyā utsadā bhaviṣyantīti| tathā ca māraḥ pāpīyānadhiṣṭhāsyati, yathā te bodhisattvā mahāsattvā evaṃ pravṛttā adhyākrāntā lābhasatkāreṇa bhaviṣyanti, ādeyavacanāśca bhaviṣyanti| te tayā ādeyavacanatayā bahujanaṃ grāhayiṣyanti| teṣāṃ ca sa mahājanaḥ śrotavyaṃ śraddhātavyaṃ maṃsyate| te dṛṣṭvā śrutvā ca teṣāmanukṛtimāpatsyante| te dṛṣṭaśrutānukṛtimāpadyamānā na tathatvāya śikṣiṣyante, na tathatvāya pratipatsyante, na tathatvāya yogamāpatsyante| evaṃ te na tathatāyāṃ śikṣamāṇā na tathatāyāṃ pratipadyamānā na tathatāyāṃ yogamāpadyamānāḥ saṃkleśaṃ vivardhayiṣyanti| evaṃ te viparyastayā cittasaṃtatyā yadyadeva karma ārapsyante kāyena vā vācā vā manasā vā, tatsarvamanirdiṣṭatvāya akāntatvāya apriyatvāya amanaāpatvāya saṃvartsyate| evaṃ te mahānirayā utsadā bhaviṣyanti, tiryañcaḥ pretaviṣayā āsurāśca kāyāḥ, mārabhavanāni cotsadāni bhaviṣyanti| imamapyānanda arthavaśaṃ saṃpaśyan māraḥ pāpīyāṃstuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati||



punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ śrāvakayānikena pudgalena sārdhaṃ kalahāyati vivadati vigṛhṇīte ākrośet paribhāṣeta vyāpadyeta doṣamutpādayati, tasmin samaye mārasya pāpīyasa evaṃ bhavati-dūrīkariṣyati batāyaṃ kulaputraḥ sarvajñatām, atidūre sthāsyati sarvajñatāyāḥ sacetpunarbodhisattvayānikaḥ pudgalo'nyena bodhisattvayānikena pudgalena sārdhaṃ kalahāyati vivadati vigṛhṇīte ākrośati paribhāṣate vyāpadyate doṣamutpādayati, tatra māraḥ pāpīyān bhūyasyā mātrayā tuṣṭo bhavati, udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati| evaṃ cāsya bhavati-ubhāvapyetau bodhisattvau dūre sthāsyataḥ sarvajñatāyā iti||



punaraparamānanda yo bodhisattvo mahāsattvo vyākṛto'vyākṛtena bodhisattvena mahāsattvena sārdhaṃ kalahāyet vivadet vigṛhṇīyāt ākrośet paribhāṣeta vyāpadyeta doṣamutpādayet, cittaṃ cāghātayet, tena bodhisattvena mahāsattvena cittotpāde tāvata eva kalpān saṃnāhaḥ saṃnāhyaḥ, sacedasyāparityaktā sarvajñatā||



evamukte āyuṣmānānando bhagavantametadavocat-asti bhagavaṃsteṣāṃ cittotpādānāṃ kiṃcinniḥsaraṇam, utāho tāvata eva kalpānavaśyaṃ tena bodhisattvena mahāsattvena saṃnāhaḥ saṃnahyaḥ? bhagavānāha-saniḥsaraṇamānanda mayā dharmo deśitaḥ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ bodhisattvayānikānāṃ ca pudgalānām| tatra ānanda yo'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya na pratideśayati, nāyatyāṃ saṃbarāya pratipadyate, anuśayaṃ vahati, anuśayabaddho viharati, nāhamānanda tasya pudgalasya niḥsaraṇaṃ vadāmi| avaśyaṃ tena ānanda pudgalena punareva tāvata eva kalpān saṃnāhaḥ saṃnahyaḥ| yaḥ punarānanda bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahāyitvā vivaditvā vigṛhya ākruśya paribhāṣya vyāpadya doṣamutpādya pratideśayati, pratideśya āyatyāṃ saṃvarāya pratipadyate, evaṃ ca cittamutpādayati-yena mayā sarvasattvānāṃ vigrahā vivādā virodhā utsārayitavyā nidhyāpayitavyāḥ praśamayitavyāḥ, so'haṃ nāma svayameva vivadāmi| lābhā me durlabdhā na sulabdhāḥ, yo'haṃ jalpite pratijalpāmi| yena mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyam, so'haṃ pareṣu tvamityapi vācaṃ bhāṣe, paruṣaṃ vā karkaśaṃ vā prativaco dadāmi| idamapi mayā naiva vaktavyam| jaḍasadṛśena eḍamūkasamena mayā kalahavigrahavivādeṣu bhavitavyam, parato duruktāni durāgatāni durbhāṣitāni bhāṣyamāṇāni śṛṇvatā cittaṃ nāghātayitavyam| pareṣāmantike na mamaitatsādhu, na caitanmamāṃ pratirūpam, yo'haṃ parasya doṣāntaraṃ saṃjāne| etadapi me na pratirūpam, yadahaṃ pareṣa doṣāntaramapi śrotavyaṃ manye| tatkasya hetoḥ? na mayā adhyāśayo vikopayitavyaḥ, yena mayā sarvasattvāḥ sarvasukhopadhānaiḥ sukhayitavyāḥ, parinirvāpayitavyāśca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya, sa nāmāhaṃ vyāpadye| na ca mayā svaparāddheṣvapi pareṣu vyāpattavyam| sa nāmāhaṃ kṣobhaṃ gacchāmi| idaṃ mayā na karaṇīyam| dṛḍhaparākramatayā parākrāntavyam| na ca mayā jīvitāntarāye'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ, na bhrukuṭirmukhe utpādayitavyeti| asyāhamānanda bodhisattvasya mahāsattvasya niḥsaraṇaṃ vadāmi| evaṃ cānanda bodhisattvena mahāsattvena śrāvakayānikānāmapi pudgalānāmantike sthātavyam, yathā na kasyacitsattvasyāntike kṣubhyeta, evameva ca sarvasattvānāmantike sthātavyam| kathaṃ cānanda bodhisattvena mahāsattvena apareṣāṃ bodhisattvayānikānāṃ pudgalānāmantike sthātavyam? tadyathāpi nāma ānanda śāstari| ete mama bodhisattvā mahāsattvāḥ śāstāra ityevaṃ sthātavyam| ekayānasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, ekamārgasamārūḍhā bateme mama bodhisattvā mahāsattvāḥ, samānābhiprāyā bateme mama bodhisattvā mahāsattvāḥ, samayānasaṃprasthitā bateme mama bodhisattvā mahāsattvāḥ| yatraibhiḥ śikṣitavyam, tatra mayā śikṣitavyam| yathaiva caibhiḥ śikṣitavyam, tathaiva mayā śikṣitavyam| sacetpunareṣāṃ kaścidvyavakīrṇavihāreṇa vihariṣyati, na mayā vyavakīrṇavihāreṇa vihartavyam| sacetpunarete'vyavakīrṇavihāreṇa vihariṣyanti sarvajñatāpratisaṃyuktairmanasikāraiḥ, mayāpyevaṃ śikṣitavyam| evaṃ sarvajñatāyāṃ śikṣamāṇasya ānanda bodhisattvasya mahāsattvasya antarāyo na bhavatyanuttarāyāḥ samyaksaṃbodheḥ, kṣipraṃ ca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate iti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāmabhimānaparivarto nāma caturviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project