Digital Sanskrit Buddhist Canon

24 utpalabhūtiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २४ उत्पलभूतिः
24 utpalabhūtiḥ|



atha khalu sudhanaḥ śreṣṭhidārako'napekṣaḥ kāye jīvite ca, anapekṣaḥ sarvabhavabhogaparigrahopādānābhiniveśanāpattiṣu, anapekṣaḥ sarvasattvadeśaratiṣu, anapekṣaḥ sarvarūpaśabdagandharasaspraṣṭavyeṣu, anapekṣaḥ sarvaparivāropabhogaparibhogeṣu, anapekṣaḥ sarvarājyaiśvaryādhipatyasukheṣu, sāpekṣaḥ sarvasattvaparipācanavinayapariśuddhiṣu anuttarabuddhakṣetrapariśuddhyabhinirharaṇatayā, sāpekṣaḥ sarvatathāgatapūjopasthānaparicaryāvitṛptatayā, sāpekṣaḥ sarvadharmeṣu svabhāvaparijñānānugamāya, sāpekṣa sarvabodhisattvaguṇeṣu sarvaguṇasāgareṣu pratipattyacyavanatāyai, sāpekṣaḥ sarvabodhisattvamahāpraṇidhāneṣu sarvakalpānavaśeṣabodhisattvacaryāsaṃvāsanatāyai, sāpekṣaḥ sarvatathāgataparṣanmaṇḍalasamudrāvatāreṣu, sāpekṣaḥ sarvabodhisattvasamādhimukheṣu ekaikasamādhimukhasarvabodhisattvasamādhyasaṃkhyeyāvataraṇavikurvaṇatāyai, sāpekṣaḥ sarvadharmajñānālokacakreṣu sarvatathāgatadharmacakrasaṃpratīcchanātṛptatāyai sarvakalyāṇamitrākarān sarvakalyāṇamitrasaṃbhavane, tāṃśca anyāṃśca sarvabodhisattvaguṇān saṃpaśyan anupūrveṇa yena pṛthurāṣṭraṃ janapadastenopasaṃkramya utpalabhūtiṃ gāndhikaśreṣṭhinaṃ parimārgan parigaveṣamāṇo'drākṣīt| dṛṣṭvā ca punaryenotpalabhūtirgāndhikaśreṣṭhī tenopajagāma| upetya utpalabhūtergāndhikaśreṣṭhinaḥ pādau sirasābhivandya utpalabhūtiṃ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya utpalabhūtergāndhikaśreṣṭhinaḥ purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ sarvabuddhasamajñānamākāṅkṣamāṇaḥ sarvabuddhapūrṇapraṇidhānamaṇḍalaṃ paripūrayitukāmaḥ sarvabuddharūpakāyaṃ draṣṭukāmaḥ sarvabuddhadharmakāyaṃ pariniṣpādayitukāmaḥ sarvabuddhadharmajñānakāyaṃ parijñātukāmaḥ sarvabodhisattvacaryāmaṇḍalaṃ pariśodhayitukāmaḥ sarvabodhisattvasamādhimaṇḍalamavabhāsayitukāmaḥ sarvabodhisattvadhāraṇīmaṇḍalaṃ saṃsthāpayitukāmaḥ sarvāvaraṇamaṇḍalaṃ vikaritukāmaḥ sarvakṣetramaṇḍalamanuvicaritukāmaḥ| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| kathaṃ pratipadyamāno bodhisattvo niryāti sarvajñatāyām? āha-sādhu sādhu kulaputra, yena te'nuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra sarvagandhān prajānāmi| sarvagandhayogān sarvadhūpān sarvadhūpayogān prajānāmi| sarvānulepanāni sarvānulepanayogān sarvacūrṇān sarvacūrṇayogān sarvagandhānulepanacūrṇākarān prajānāmi| devagandhānapi prajānāmi| nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagandhānapi prajānāmi| vividhānapi gandhān prajānāmi| vyādhipraśamanagandhānapi, daurmanasyāpahāragandhānapi, laukikaprītisaṃjananagandhānapi, kleśojjvālanagandhānapi, kleśapraśamanagandhānapi, vividhasaṃskṛtaratisukhasaṃjananagandhānapi, sarvasaṃskṛtodvegasaṃjananagandhānapi, madapramādāpahāragandhānapi, buddhamanasikārasamudācārasaṃbhavagandhānapi, dharmanayānugamagandhānapi, āryopabhogyagandhānapi, sarvabodhisattvagandhavimātratāmapi, sarvabodhisattvabhūmivyavasthānagandhānapi prajānāmi| sarvāṃśca tānahaṃ gandhānākārato'pi prajānāmi| saṃbhavato'pi utpādato'pi prādurbhāvato'pi pariniṣpattito'pi pariśuddhito'pi parihārato'pi prayogato'pi paribhogato'pi viṣayato'pi prabhāvato'pi dharmato'pi mūlato'pi prajānāmi||



asti kulaputra manuṣyaloke nāgasaṃkṣobhasaṃbhavahastigarbho nāma gandhaḥ, yasya tilamātrā gulikā sakalaṃ pṛthurāṣṭraṃ janapadaṃ mahāgandhaghanābhrajālasaṃchannaṃ kṛtvā saptāhaṃ sūkṣmagandhodakadhārāvarṣamabhipravarṣati| tatra yeṣāṃ sattvānāṃ śarīre vā cīvare vā gandhodakadhārā nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| yeṣu ca bhavanavimānakūṭāgāreṣu nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| ye'pi sattvāsteṣāṃ gandhameghajālānāṃ mārutasamīritānāmantarbhavanagatā gandhaṃ jighranti, te sarve saptāhamudāraprītiprāmodyaparisphuṭā bhavanti, anekavidhāni ca kāyikacaitasikāni sukhasaumanasyāni pratyanubhavanti| na caiṣāṃ śarīre vyādhirutpadyate dhātusaṃkṣobhajo vā aparaparikramiko vā| nāpi caitasikaṃ duḥkhadaurmanasyamutpadyate, na samudācarati bhayaṃ vā trāsaṃ vā cchambhitattvaṃ vā manaḥsaṃkṣobho vā vyāpādo vā| sarve ca te sattvā anyonyaṃ maitracittā bhavanti harṣaprītisaṃjātāḥ| teṣāmahaṃ kulaputra harṣaprītisaṃjātānāmāśayaviśuddhimārabhya tathā dharmaṃ deśayāmi, yathā niyatā bhavanti anuttarāyāṃ samyaksaṃbodhau||



asti kulaputra malayaparvatasaṃbhavaṃ gośīrṣaṃ nāma candanam, yenānuliptagātro agnikhadāyāmapi prapatito na dahyate| asti kulaputra sāgarakacchasaṃbhavo aparājito nāma gandhaḥ, yenānuliptāyā bheryāḥ śaṅkhasya vā nirghoṣeṇa sarvaparacakraṃ parājayaṃ gacchati| asti kulaputra anavataptahṛdatīrasaṃbhavaṃ padmagarbhaṃ nāma kālāgaru, yasya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati| ye ca sattvāstaṃ gandhaṃ jighranti, te sarve pāpavijugupsanasaṃvaracittaṃ pratilabhante| asti kulaputra himavatparvatarājasaṃbhavā aruṇavatī nāma gandhajātiḥ, yasyā gandhamāghrāya sattvā viraktacittā bhavanti| teṣāmahaṃ tathā dharmaṃ deśayāmi, yadvirajomaṇḍalaṃ nāma samādhiṃ pratilabhante| asti kulaputra rākṣasalokasaṃbhavā sāgaragarbhā nāma gandhajātiḥ, yā rājñaścakravartinaḥ paribhogāyotpadyate, yayā dhūpitamātrayā caturaṅgo balakāyo rājñaścakravartino gaganatale pratiṣṭhate| asti kulaputra, sudharmadevasabhāsaṃbhavā śobhanavyūhā nāma gandhajātiḥ, yayā dhūpitamātrayā devā buddhagandhasmṛtiṃ pratilabhante| asti kulaputra suyāmadevarājabhavane śuddhakośānāṃ gandhajātiḥ, yayā dhūpitayā sarve suyāmadevaputrāḥ suyāmadevarājasakāśamupasaṃkrāmanti| teṣāmupasaṃkrāntānāṃ suyāmo devarājo dhārmīṃ kathāṃ kathayati| asti kulaputra tuṣitabhavane sindhuvāritā nāma gandhajātiḥ, yā dharmāsananiṣaṇṇasya ekajātipratibaddhasya bodhisattvasya purato dhūpitā mahāgandhameghena sakalaṃ dharmadhātuṃ spharitvā sarvatathāgataparṣanmaṇḍaleṣvanekākāravyūhaṃ mahādharmameghavarṣaṃ pravarṣati| asti kulaputra sunirmitadevarājabhavane manoharā nāma gandhajātiḥ, yā sunirmitadevarājabhavane pradhūpitā saptāhamacintyadharmameghavarṣaṃ pravarṣati| etāmahaṃ kulaputra gandhayuktiṃ prajānāmi| kiṃ mayā śakyaṃ nirāmagandhānāṃ bodhisattvānāṃ sarvakāmoccalitānāṃ kleśamārapāśavipramuktānāṃ sarvabhavagativyativṛttānāṃ jñānamāyāgatarūpavicāriṇāṃ sarvalokānupaliptānāmasaṅgaśīlānāmanāvaraṇajñānamaṇḍalaviśuddhānāmapratihatajñānagocaraviṣayāṇāṃ sarvālayaniketāniśritānāṃ sarvabhavālayaniketacāriṇāṃ caryāṃ jñātuṃ guṇān vā vaktum, śīlacaryāviśuddhimukhaṃ vā paridīpayitum, anavadyacaraṇaṃ vā prabhāvayitum, avyāpādakāyavāṅbhanaḥsamudācāro vā deśayitum||



gaccha kulaputra, ihaiva dakṣiṇāpathe kūṭāgāraṃ nāma nagaram| tatra vairo nāma dāśaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidāraka utpalabhūtergāndhikaśreṣṭhinaḥ pādau śirasābhivandya utpalabhūtiṃ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya utpalabhūtergāndhikaśreṣṭhino'ntikāt prakrāntaḥ||22||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project