Digital Sanskrit Buddhist Canon

14 sudarśanaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १४ सुदर्शनः
14 sudarśanaḥ|



atha khalu sudhanaḥ śreṣṭhidārako gambhīraṃ bodhisattvajñānavicāramanuvicintayan, gambhīraṃ dharmadhātutalānugamanamanuvicintayan, gambhīraṃ sarvasūkṣmajñānamanuvicintayan, lokasaṃjñāgatagambhīratāmanuvicintayan, anabhisaṃskāratalagambhīratāmanuvicintayan, cittasrotastalagambhīratāmanuvicintayan, pratītyasamutpādatalagambhīratāmanuvicintayan, svabhāvasatyatalagambhīratāmanuvicintayan, sarvajagadvayavahārasatyatalagambhīratāmanuvicintayan, dharmadhātupratimaṇḍitavyūhatalagambhīratāmanuvicintayan, kāyayantrāpekṣatalagambhīratāmanuvicintayan, karmacittalokatalagambhīratāmanuvicintayan, anupūrveṇa yena trinayano janapadastenopasaṃkramya sudarśanaṃ bhikṣuṃ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu paṭṭanavyavacāreṣu nigamavyavacāreṣu grāmavyavacāreṣu ghoṣavyavacāreṣu ṛṣyāśramavyavacāreṣu deśapradeśavyavacāreṣu jalapathavyavacāreṣu giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu so'drākṣīt sudarśanaṃ bhikṣumanyatamasmin vanaṣaṇḍe caṃkramyamāṇaṃ daharaṃ taruṇamabhirūpaṃ prāsādikaṃ darśanīyamabhinīlapradakṣiṇāvartakeśaṃ chatrākāramūrdhānamuṣṇīṣaśirasaṃ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṃ madhuronnatacārutuṅganāsikāvaṃśaṃ hiṅgulukasuvarṇasuśliṣṭoṣṭhaṃ samasahitasuśuklapūrṇacatvāriṃśaddantaṃ siṃhahanuṃ paripūrṇopacitakapolaṃ suruciracāpāyatabhruvaṃ śaśāṅkavarṇorṇayā kṛtatilakamāyatamuktapralambakarṇaṃ pūrvacandrasaumyavadanaṃ kamburuciravṛttagrīvaṃ śrīvatsālaṃkṛtahṛdayaṃ siṃhapūrvārdhakāyaṃ citāntarāṃsaṃ susaṃvṛtaskandhaṃ pralambabāhuṃ jālāvanaddhāṅguliṃ cakrāṅkitahastapādaṃ mṛdutaruṇopacitapāṇiīpādaṃ saptotsadaṃ vajrasadṛśamadhyaṃ bṛhadṛjugātraṃ suvartitoruṃ kośagatabastiguhyaṃ aiṇeyajaṅghaṃ dīrghāṅgulimāyatapādapārṣṇiṃ vyāmaprabhaṃ suvarṇavarṇacchavimekaikapradakṣiṇāvartaromaṃ nyagrodharājaparimaṇḍalaṃ lakṣaṇānuvyañjanopacitaśarīraṃ animiṣāvibhrāntadṛṣṭimupasthitasmṛtiṃ himavatparvarājamiva nānātṛṇavanauṣadhilatopaśobhitaṃ vipulabuddhimasaṃhāryajñānagocaraviṣayaṃ jaladharākārasvaramaṇḍalavyūhaṃ sarveñjanamanyanaspandanaprapañcanāpagatacittam asaṃbhinnajñānagocaraṃ vipulabuddhajñānaviṣayāvabhāsapratilabdhaṃ sarvasattvaparipākavinayāvyucchinnāśayaṃ saṃjātavipulamahākaruṇāmaṇḍalaṃ sarvatathāgatadharmanetrīsaṃdhāraṇārthaṃ sarvasattvajñānālokasaṃjananārthaṃ tathāgatagatimanusmarantaṃ sarvajagadarthacaṃkramābhirūḍhamadrutamavilambitaṃ nibhṛtaṃ suvyavasthitaṃ caṃkramyamāṇaṃ śuddhāvāsadevakalpavasanaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamanuṣyāmanuṣyaiḥ parivṛtam||



tasya khalu punaḥ sudarśanasya bhikṣoścaṃkramyamāṇasyābhimukhadigāvṛtā digdevatā diṅbhaṇḍalamāvartayanti| padagāminyo devatā ratnapadmaiḥ kramavikṣepaṃ saṃpratīcchanti| aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṃ vidhamanti| jambudhvajavanadevatāḥ kusumaughavarṣamabhipravarṣanti| acalagarbhabhūmidevatā ratnākarāṇyupadarśayanti| samantāvabhāsaśrīgaganadevatā gaganatalamalaṃkurvanti| śrīsaṃbhavāḥ sāgaradevatā mahāmaṇiratnairabhyavakiranti| vimalagarbhāḥ sumerudevatāḥ kṛtāñjalipuṭā namasyanti| asaṅgabalā vāyudevatā gandhadhūpapuṣpākulaṃ mārutaṃ pramuñcanti| vāsantīrātridevatāḥ svalaṃkṛtaśarīrāḥ praṇatāṅgā namasyanti| sadāvibodhanamaṇḍalā divasadevatā digrocanamaṇiratnadhvajagṛhītā gaganatale tiṣṭhanti ālokasaṃjananārthāya||



atha khalu sudhanaḥ śreṣṭhidārako yena sudarśano bhikṣustenopasaṃkramya sudarśanasya bhikṣoḥ kramatalābhyāṃ nipatya sudarśanasya bhikṣoḥ kramatalaṃ paricumbya parilikhya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṃ samyaksaṃbodhau saṃprasthito bodhisattvacaryāṃ parimārgāmi| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadāti, anuśāsanīmanuprayacchati| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sa āha-ahaṃ kulaputra daharo jātyā, navakastu pravajyayā| tena me kulaputra ekajanmanā aṣṭatriṃśadgaṅgānadīvālukāsamānāṃ tathāgatānāmantike brahmacaryaṃ cīrṇam| kvacinme tathā rātriṃdivaṃ brahmacaryaṃ cīrṇam, kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam, kvacidvarṣam, kvacidvarṣaśatam, kvacidvarṣasahasram, kvacidvarṣaśatasahasram, kvacidvarṣakoṭīm, kvacidvarṣakoṭīniyutam, kvacid yāvadanabhilāpyānabhilāpyāni varṣāṇi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathāgate yāvadanabhilāpyānabhilāpyān kalpān brahmacaryaṃ cīrṇamanayaiva kalpasaṃkhyayā| sarveṣāmeva tathāgatānāmantikāddharmadeśanā śrutā| avavādānuśāsanī saṃpratīcchitā| praṇidhānavyūhāḥ pariśodhitāḥ| samudāgamaviṣayāvatīrṇacaryāmaṇḍalaṃ pariśodhitam| pāramitāsāgarāḥ paripūritāḥ| abhisaṃbodhivikurvitāni ājñātāni| dharmacakrapravartanāni caiṣāmanyonyāsaṃbhinnāni saṃdhāritāni| balasamatā caiṣāmavatīrṇā| śāsanaṃ caiṣāṃ saṃdhāritaṃ yāvatsaddharmaniṣṭhāparyantam| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pūrvapraṇidhānāni svabuddhakṣetrapariśuddhaye'bhinirhṛtāni praṇidhimaṇḍalasamādhyabhinirhārabalena| sarveṣāṃ ca me teṣāṃ pūrvabodhisattvacaryā svacaryāpariśuddhaye'bhinirhṛtā sarvacaryāvatārasamādhipratilambhabalena| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pāramitāviśuddhirabhinirhṛtā samantabhadracaryāniryāṇabalena| api tu khalu punarme kulaputra evaṃ caṃkramyamāṇasya sarvadiksrotomukhānyāvartante suvilokitajñānamukhatayā| sarvalokadhātusrotomukhāni vyāvartante ekacittotpādena anabhilāpyānabhilāpyalokadhātvatikramaṇapariśodhanatāyai yaduta mahāpraṇidhānābhinirhārabalena| ekacittakṣaṇena anabhilāpyānabhilāpyasattvacaryānayamukhānyabhimukhamāvartante daśabalajñānaparipūraye| samantabhadrabodhisattvacaryāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabuddhakṣetradarśanaviśuddhayo'bhimukhībhavanti anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatapūjopasthānaparicāraṇatāyai| pūrvottaratathāgatapūjāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyatathāgatadharmameghā āśaye'bhipatanti| asaṃkhyeyadharmagatividhyanugamadharmacakrasaṃdhāraṇadhāraṇīpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabodhisattvacaryāsamudrā abhimukhā āvartante sarvacaryāmaṇḍalapariśodhanatāyai| indrabalopamabodhisattvacaryāparipūripraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasamādhisāgarā abhimukhā āavartante sarvasamādhimaṇḍalapariśodhanatāyai| ekasamādhimukhaiḥ sarvasamādhimukhasamavasaraṇapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyendriyasamudrā abhimukhamāvartante sarvendriyacakrakālacakrānuvartanatāyai| smṛtikoṭīndriyapratilābhapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyakālacakrāṇyabhimukhamāvartante sarvakāladharmacakrapravartanatāyai| aniṣṭhasattvaniṣṭhāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasarvatryadhvasāgarā abhimukhamāvartante sarvalokadhātuṣu tryadhvavyavasthānatayā anugamajñānālokapraṇidhyabhinirhārabalena| etamahaṃ kulaputra aniśāntajñānapradīpaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ vajrakalpāśayānāṃ bodhisattvānāṃ sarvatathāgatakulakulīnatābhijātānāmanuparuddhajīvitendriyāṇāmaniśāntajñānapradīpānāmanācchedyābhedyakāyānāṃ māyāgatarūpānirvṛttānāṃ pratyayadharmasamāṅgapratyaṅgaśarīrāṇāṃ yathāśayajagadvijñaptikāyānāṃ sarvajagadupamarūpakāyavarṇasaṃsthānārohapariṇāhasaṃdarśakāyānāmagnijvālāviṣaśastrānupaghātaśarīrāṇāṃ vajradṛḍhacakravālānavamṛdyātmabhāvānāṃ sarvamāraparapravādibalābalakaraṇānāṃ jāmbūnadakanakaparvatasaṃnibhānāṃ sarvajagadabhyudgataśarīrāṇāṃ sarvajagadvijñaptyāśrayāṇāṃ samantamukhavijñaptiśravaṇānāṃ sarvajagadullokitamukhānāṃ sarvadharmajaladharākārabhūtānāṃ samantadigvirocanānāṃ sarvāvaraṇaparvatavikiraṇatvādapratikūladarśanānāṃ sarvākuśalamūlātyantasamuddhāṭitatvātparamaśūradarśanānāṃ vipulakuśalamūlaniṣyandasaṃbhūtatvādabhilaṣitadarśanānāṃ paramadurlabhaprādurbhāvatvādudumbarapuṣpasadṛśānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, idamihaiva dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṃ nāma nagaram| tatra indriyeśvaro nāma dārakaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako bodhisattvavikramapratipadviśuddhiparamaḥ bodhisattvabalālokāvabhāsitacitto'parājitabodhisattvavairyaparyādattahṛdayaḥ bodhisattvadṛḍhapraṇidhisaṃnāhāsaṃkucitacitto bodhisattvāśayadṛḍhasaṃsthānapariṇāhaparamo bodhisattvacaryāmeghasaṃdhāraṇasaṃprasthānāśayo bodhisattvadharmameghāparitṛptasaṃtānaḥ sarvabodhisattvaguṇāvatārābhimukhapraṇidhānaḥ sarvajagatsārathisaṃgrāhakabhūtamātmānamupanāmayitukāmaḥ sarvajaganmahāsaṃsārāṭavīkāntārādatikrāmayitukāmaḥ kalyāṇamitradarśanaśravaṇaparyupāsanāparitṛpta eva apramāṇadharmagauravasaṃjātaḥ sudarśanasya bhikṣoḥ pādau śirasābhivandya sudarśanaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sudarśanasya bhikṣorantikātprakrāntaḥ|| 12||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project