Digital Sanskrit Buddhist Canon

Navami vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमि वर्गः
navami vargaḥ

prajñāpāramitā

1 | bodhisattvaḥ kathaṃ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṃvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṃ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṃ paritrātumicchaṃsteṣāṃ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṃ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam ||
2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṃ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṃ bodhiṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṃ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam ||
3 | prajñāṃ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato'sya kalyāṇamitrānutsargacittam | ( 2 ) madamānaṃ parityajato'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṃ dharmaśravaṇacittam | (4)dharmāñchṛṇvato'viśrāntaṃ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato'śūcicaryāṃ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṃ cittam | (8)paśyato dvādaśāṅgapratītyasamutpādaṃ bhāvayataḥ prajñācittam | (9)śrṛṇvataḥ pāramitāḥ tatsaṃgrahakāmacittam | (10) anityaduḥkhānātmatāṃ paśyataḥ śāntaṃ nirvāṇaṃ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṃ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato'kuśaladharmānprahāṇacittam | (16)ācarataḥ samyagdharmaṃ vipulacittam | ( (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śrṛṇvanbodhisattvapiṭakaṃ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṃvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṃ sarvabuddhadharmagaveṣaṇācittam ||
4 | punaḥkhalu prajñāṃ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetufalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṃ na ca pratinivartate nirvāpayituṃ sattvān | (9) cintayannapyapraṇihitaṃ na jahāti gaveṣayituṃ bodhim | (10 ) cintayannapyakṛtaṃ na pariharati prakāśayituṃ sāṃbhogikaṃ kāyam ||
5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo'pi na yathādhyānaṃ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo'pi na sa karmanimittaṃ tatropapadyate| (8) vairāgyāvatārakuśalo'pi na vairāgyadharmān pratilabhate | (9)kāmasukhaparityāgāvatārakuśalo'pi nopekṣate dharmasukham | (10) prapaṃcamatavādaparityāgāvatārakuśalo'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṃskṛta dharmā ityanucintanāvatārakuśalo'pi nopekṣate saṃskṛtam | (12) paramapariśuddheṣvasaṃskṛtadharmeṣvavatārakuśalo'pināsaṃskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṃ triṣvadhvasu ba kiciditi ||
6 | yadi caivaṃ paśyati paśyati triṣvadhvasu śūnyatāṃ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṃ pariṇāmayatyanuttarāyāṃ bodhau tadevaṃ bodhisattvaḥ saṃpaśyati triṣvadhvasūpāyam|
punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṃ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṃ kṣaṇaṃ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṃ na cāsya cittavismṛtirityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāyam |
niruddhamatītaṃ nāgatamanāgatamasthiraṃ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṃgrahītuṃkuśalamūlāni | upacarati bodhidharmānityevaṃ bodhisattvaḥ paśyati triṣvadhvasūpāmam |
7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṃ kuśalamakuśalamātmānamanātmānaṃ bhūtamabhūtaṃ śūnyamaśūnyaṃ saṃvṛtaṃ paramārthaṃ samyaksamādhi mithyāsamādhi saṃskṛtamasaṃskṛtaṃ sāsravamanāsravaṃ kṛṣṇadharmaṃ śukladharmaṃ jātimaraṇaṃ nirvāṇaṃ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṃ bhūtaṃ prajñopāyaḥ prajñāpāramitā |
utpāditabādhicettena bodhisattvenaivaṃ śikṣiotavyamevaṃ bhāvayitavyam | evaṃ bhāvayannavāpnotyanuttarāṃ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṃ bhāvayato na cittaṃ carati dharmatāyāḥ pariśuddhatvāt | evaṃ paripūrayati prajñāpāramitām ||
( iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project