Digital Sanskrit Buddhist Canon

Vajrayāna darśana mīmāṁsā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

prathamaḥ paricchedaḥ

vajrayānatattvadarśanam


caturthadharmacakrapravartanam


ābodhirprāptermahānirvāṇaparyantaṁ buddhopadiṣṭavacanaviṣayakaṁ nāsti mataikyaṁ vibhinnaśāsrāṇāṁ viduṣāṁ ca | tatsampurṇā upadeśā ekasminneva dharmacakrapravartane samāhriyeran āhosvittadadhike ? viṣaye'smin samuddhriyate kaiścid vidvadbhirguṇavyuharājasūtrasya buddhavacanamidam - 'na vihitā mayā kasyaciddarśanaviśeṣasya deśanā, parañca sattvaiḥ sva-svamatyanurūpaṁ vividharūpeṇa tadabodhi' | etadādhārīkṛtyaikadaiva dharmadeśanāmantāro vakturmahanti - buddhenaikadaiva svopadeśo vihitaḥ sa copadeśaḥ sattvaiḥ sva-sva vicārānurūpaṁ samabodhi | ekenaiva vacanena samagradharmaparyāyasya deśanāṁ vyanakti buddha iti tadvāgvaiśiṣtyam |


itthaṁ vṛṣṭisamā tathāgatadeśanā | bhedamantareṇa vṛṣṭiḥ pādapān siñcati ? vṛkṣapādapā api nijakṣamatānurūpaṁ jalamādāya vardhante | tathaiva buddhena yatsatyamupadiśyate tasyāpyekatvameva | paraṁ hi sattvairnijamatyanurūpaṁ tadabodhi vyākhyāyyata cāpi | tasmādeva vibhinnaśākhopaśākhānāṁ prādurbhūtatvaṁ taddeśanānāṁ ca vyākhyābāhulyam | kecittu buddho bhiṣagiveti manyate | yathā vaidyena rogānurūpamauṣadhaṁ pradāya rogiṇāṁ cikitsā vidhīyate tathaiva buddhenāpi kasyacidadhyāśayakṣamatānurūpamupadeśo'nuṣṭhīyate | yathoktaṁ laṅkāvatārasūtre -


āture āture yadvad bhiṣag dravyaṁ prayacchati |

buddhā hi tadvat sattvānāṁ cittamātraṁ vadanti vai || (2.123)


kaiścid vidvadbhiḥ kālasyābhidheyavastunaśca dṛṣṭyā triḥ dharmacakrapravartanavārtāmaṅgīkurvadbhirucyate - sarvaprathamaṁ caturāryasatyādārabhya sarvadharmasasvabhāvatāṁ svīkurvāṇena buddhena ṛṣipattane mṛgadāve (sāranāthe) pañcavargīyabhikṣubhyastathā'nantakāmadhātu-rūpadhātvordevīdevebhyaḥ prathamaṁ dharmacakraṁ pravartitaṁ, yatra ca hīnayānīyatripiṭakāni samāhitāni | tadanu gṛdhrakūṭaparvate rūpaskandhādārabhya sarvajñatāparyantā sarvadharmaśūnyatāṁ pratipādya nirlakṣaṇatādarśanaṁ pratipāditaṁ, yacca dvitīyadharmacakrapravartanamabhidhīyate | yatra prajñāpāramitāsūtrādīnāṁ deśanā'bhūt | ataśca vaiśālīpadmagarbhaprabhṛtikṣetreṣu sardharmān parikalpita-paratantra-pariniṣpannākhye svabhāvatraye vibhajya sarvadharmāṇāṁ sasvabhāvatāniḥ- svabhāvatayorbhedaṁ spaṣṭayatā pṛthagjanabodhisattvebhyo yadupadiṣṭaṁ tadeva suvibhaṅgadharmacakrapravartanamucyate | asmiṁśca tathāgatagarbhasya deśanayā saṁbaddhāḥ sarve'pi sūtragranthā hīnayāna-mahāyāna-matapratipādakāśca saddharmapuṇḍarīkasandhinirmocanaprabhṛtayo granthā samāhṛtā vartante | 


atra praśna udeti ? tantraṁ kasya dharmacakrapravartantasyāntaḥ saṁgrāhyaṁ ? tantraśāstrāṇāntadaiva buddhavacanatā yadā ca taddeśanākartṛtvaṁ bhagavato buddhasya syād anyathā kathameteṣāṁ bauddhatantratvam ? sandarbhe'smin-ādhunikavidvajjanaiḥ pāramitāyāna-mantrayānayoścānveṣaṇaṁ śrāvakayānīya(hīnayānīya)grantheṣvarthāt pālitripiṭakādiṣu vidhīyate, tadgranthebhyaśca mahāyānamantranayayośca bījamavāptuṁ prayasyate | kīdṛśo'yaṁ virodhaḥ yad hīnayānināṁ yadā mahāyānagranthānāṁ buddhavacanatvamaṅgīkartumasahamatistadā kā kathā punaḥ mantranayādeḥ ? punaśca svavirodhiṣveva svāstitvabījānveṣaṇaṁ kiyaducitamiti vicāraṇīyo'yaṁ praśnaḥ | kinnāyaṁ praśnaḥ samudeti - yāni tripiṭakāni samupalabdhānyadya tāni buddhamukhādeva sākṣāduccaritāni ? yadidaṁ manyeta, tarhi etadatiricya nānyat kimapi buddhenābhihitamidamapi kathaṅkāraṁ mantuṁ śakyam ? hīnayānamahāyānamantrayānānāṁ sva-sva dṛṣayaḥ svadarśanāni panthānaḥ śāstrāṇi ca vartante | etadadhikṛtyaiva dharmadeśanānirṇayaḥ yujyate | mantranayasya deśanāviṣaye vajrayānīya-ekasminnatimahattvapūrṇe ‘nāmasaṅgīti’ ityākhye granthe'bhihitaṁ - tantraśāstrasya deśanā'tītabuddhairvihitā bhāvibuddhaiścāpi vidhāsyate | atra bhāvibauddhaiḥ yeṣāṁ śāstrāṇāṁ deśanā'bhihitā tānyeva vartamānāstantragranthā manyante | yathā - 


yātītairbhāṣitā buddhaiḥ bhāṣiṣyante hyanāgatāḥ |

pratyutpannāśca saṁbuddhā yāṁ bhāṣante punaḥ punaḥ || (ekādaśaṁ padyam)


naḍapādena sekoddeśaṭīkāyāṁ pratipāditaṁ - yadā buddhena gṛdhrakūṭe mahāyāna-prajñāpāramitāyā deśanā'nuṣṭhīyate tadā dhānyakaṭake tairguhyasamāhakālacakrādīnyupadiśyante | yathā - 


gṛdhrakūṭe yathā śāstrā prajñāpāramitānaye |

tathā mantranaye proktā śrīdhānye dharmadeśanā || iti |

(sekoddeśaṭīkā, pṛ. 3)


ācāryaśākyamitreṇāvoci-tathāgato yadā nairañjanānadyāstaṭe tapo vidhate tadā tajjñānakāyaḥ akaniṣṭhabhuvanaṁ prāpya yogatantrasya deśanāṁ vidhadhāti | aparataścānuttaratantrasya naikeṣu grantheṣu pratyapādi-tathāgataḥ svayamevopadeṣṭā svayameva ca dharmaḥ śrotā cāpi svayamevāsti | yathā -


vyākhyātā'hamahaṁ dharmaḥ, śrotā'haṁ svarguṇairbhuvaḥ |

sādhyo'haṁ jagataḥ śāstā, loko'haṁ laukiko'pyaham |

sahajānandasvabhāvo'haṁ paramāntaṁ viramādikam ||

(he.va. 2-2-39-40)


etadatiricya kriyācaryāyogāditantraśāstrāṇāṁ deśanā bhagavatā vibhinnāvasthāsu sthāneṣu ca vividhavineyajanebhyo nāgadevāsuramanuṣyalokeṣu vyadhīyata | sādhanātattva-darśanānurodhāddhi kriyācaryāyogānuttarayogatantreṣvatīva vaibhinnyam | etadvaibhinnyasya sapramāṇāṁ prastutireva prabandhasyāsya mukhyo viṣayaḥ | ato dharmāṇāṁ sasvabhāvatā-niḥsvabhāvatābhyāṁ tatsamyag vibhaṅgena ca yathā'nyaddharmacakrapravartanatrayaṁ manyate tathaiva tantradeśanā kasyāṁ koṭau nidhīyeta iti vicāraṇīyamāste | dharmacakrapravartanatramiva svarūpagatacaturthadharmacakrapravartanamapi syāt tadapi yuktiyuktaṁ na pratīyate yato hi tantraśāstrasya darśanaṁ tatsādhanāvidhiśca guhyarahasyātmakavibhinnatābhiḥ samṛddhimeti | etāni ca kiñcidekasyāṁ koṭau uta vā kālasya ca dṛṣṭyā tantrāṇi caturthadharmacakrapravartanasya nāmnā nābhidhātuṁ śakyāni, yataḥ katicanamantrāṇāṁ deśanā bhagavatā buddhenānandaprabhṛti-bhikṣuṇāṁ kṛte bahupūrvameva kṛtā keṣāṁcicca bahukālānantaraṁ vyadhīyata |


etena niṣkarṣo'yaṁ sambhavo yad buddhena vineyajanebhyasteṣāmabhīpsādhyāśayānurūpaṁ kiñcidapi kāle yatkiñcidrūpeṇa deśanā vidhātuṁ śakyā | kaśmiṁścid viśiṣṭakrame viśeṣasaṁkhyāyāṁ vā tadgaṇanaṁ kiyaducitaṁ ? taccintyameva maitrenāthaḥ mahāyānottaratantre prābravīt - 


vineyadhātau vinayābhyupāye vineyadhātorvinayakriyāyām |

taddeśakāle gamane ca nityaṁ vibhoranābhogata eva vṛttiḥ ||

(mahāyānottaratantram 4.1)


tatrevaitadapyuktam -


kṣetreṣvapariśuddheṣu darśayitvā bhavasthiteḥ | (mahāyānottara. 2-56)


yāvad bhavaḥ saṁsāraśca tāvat sa yat kiñcidrūpeṇa deśanāṁ vidadhāti, etadeva mahatkṛtyaṁ buddhānām |


buddhavacanam


kiṁ svarūpaṁ buddhavacanam ? tasya ca kati bhedāḥ? etaduttaramidam - tryadhiśīlaśikṣābhiryuktaṁ vāgdoṣavirahitaṁ pramāṇatraya-parīkṣitaṁ yuktisaṅgatam, ādyante kuśalakarmayuktaṁ vacanameva buddhavacanam | mahāyānottarantantre maitreyanātho'vocat -


yadarthavaddharmapadopasaṁhitaṁ, tridhātusaṁkleśanibarhaṇaṁ vacaḥ |

bhavecca yaccāntyanuśaṁsadarśakaṁ taduktamārṣaṁ viparītamanyathā || (5-18)


yaḥ sārthadharmeṇopanibaddhaḥ tridhātusarvakleśaprahāṇakaḥ | paramaśāntipadāya copadiṣṭaḥ dharma eva maharṣivacanam |


bhoṭaparamparayādhipatipratyayena buddhavacanaṁ paṁcadhā vibhajyate | 1. sākṣānmukhopadiṣṭam, 2-4. kāyavākcittairadhiṣṭhitam, 5. anujñayābhihitañca | yathā ca buddhamukhādupadiṣṭāni mahāyānasūtrādīni 2. kāyenādhiṣṭhitavajragarbhaśirasi buddhena hastābhikṣepe kṛte sati taddvārā daśabhūmisūtrasya kṛtaṁ vyākhyānam | 3. vāgvuddhena mañjuśriyi ajātaśatroḥ śokaṁ ca dūrīkartuṁ kathite tatpreritamañjuśriyā-kṛtam ajātaśatrukokṛtyavinodananāmamahāyānasūtrasyākhyānam | 4. cittam-śāriputrāvalokiteśvarābhyāṁ buddhicittataḥ preraṇāyāṁ prāptāyāṁ satyāṁ taccittādhiṣṭhite sati tau mithaṁ prajñāpāramitāṁ vimarśayataḥ, tadvicāramivarśāvadhāveva sūtraṁ sphurati śāstrāṇi codbhavanti | etadeva cittādhiṣṭhitaṁ buddhavacanamabhidhīyate | bhagavatā buddhena parinirvāṇānantaraṁ vacanasaṅgītikartṛn prati śāstrārambhe ‘evaṁ mayā śrutam’ ityabhidhātuṁ madhye ca pṛthak pṛthak bhāgān (skandhān) nikṣepayitumante cānumodanaṁ ‘sādhu sādhu’ codghoṣayituṁ bhaṇitaṁ, yaccānujñābuddhavacanaṁ samabhidhīyate | deśanāviṣaye agrimādhyāyeṣu vistareṇa pratipādayiṣyate |


kinnāma tantram ?


tantraśabdo bahuṣvartheṣu prayuktaḥ etadvivaraṇaṁ ḍā. pī. vī. kāṇe mahodayena ‘dharmaśāstra kā itihāsa’ granthe prathamaparicchede prādāyi | tantraśabdaḥ ‘tanu vistāre’ trairakṣaṇe dhātūbhyāṁ niṣpanno manyate | naikaviṣayāṇāṁ samāveśo yasmin tat tattvamantraprabhṛtīni vā sammilitāni tantraṁ tad vistārayati rakṣati, ataśca etattantramucyate | bauddhatantrasāhitye'pi - ‘tanyate vistāryate jñānamanena iti tantram’ etasminnevārthe tantraśabdaḥ prāyuṁkta |


tantrasya lakṣaṇaṁ bhedāśca -


guhyasamāhottaratantre varṇitam -


prabandhaṁ tantramākhyātaṁ tat prabandhaṁ tridhā bhavet |

ādhāraḥ prakṛtiścaiva, asaṁhāryyaprabhedataḥ ||


prakṛtiścākṛterheturasaṁhāryyaphalaṁ tathā |

ādhārastadupāyaśca tribhistantrārthasaṅgrahaḥ || (18.33-34)


guhyasamāhīye'smin vacane prabandhaḥ tantratvenākhyātaḥ, tantrābhiprāyo hi nairantaryam | nairantaryaṁ tasyaiva yadādyantarahitaṁ syāt | sāderna nairantaryaṁ tadārabhyatvāt | sāntasyāpi na, tannairantaryasyāśakyatvāt | tasmāt satatacittasyānādyantāvasthaiva tantram | atra cābhidheyadṛṣṭyā tantrasya trayo bhedāḥ - heturupāyaḥ phalaṁ ca | abhidhānadṛṣṭyā uparyuktaviṣayapratipādakaśāstrāṇi tantrāṇyucyante |


etacchāstrasya bhoṭadeśe vidyamānavipularāśeḥ saṁkhyāviṣaye daraṭhaṅ rinpocedvārā svaprakāśitakangyuratangyuraprārambhe (da sde dge kenana kanṭeṇṭa enālāīje, pṛ.35) kathitam - buddhavacane tantragranthasaṁkhyā - 471 paricchedāḥ 2470 ślokāḥ 41.500 bhāratīyapaṇḍitapraṇītatantragranthānāṁ saṁkhyā 2630 paricchedāḥ 3575 ślokāḥ 103,000 etadatiriktā niṅmā rgyud hbumaḥ naike dhāraṇīsaṁgrahāśca vartante |


hetu-(āśraya)tantram


tantre'smin abhidheyadṛṣṭyā'smākaṁ cittasvabhādikaṁ buddhasvarūpaṁ sadapi kṛtrima-(āgantuka) malairāvṛtamasti | bījasadṛśamidaṁ, yacca pratyayasaṁsargatāmavāpya phalavāptisāmarthyamadhatte | kṛtrima-(āgantuka) malasya nāśe sati satvacittaṁ nirmalaṁ jāyate tacca buddhaḥ ucyate | tasmādabhidheyadṛṣṭyā cittamevedamāśrayanantramabhidhīyate | malināvasthāyāṁ cittamidaṁ sāṁsārikaṣaḍyonīnāṁ kāraṇaṁ bhavati adhvani ca paripakvaṁ pariṣkṛtaṁca sad buddharūpeṇāvirbhavati | kṛtrimāgantukamalanāśamatiricya sādhakena na kimapi vidheyaṁ yato'sya svīyasvabhāve kathaṁcid vikāraḥ parivartanaṁ ca na jāyate | 


ataḥ sa ekasyāmavacchinnasvarūpadhārāyāmavatiṣṭhate | yathā ca hevajratantre pratipāditam -


sattvā buddhā eva kintu āgantukamalāvṛtāḥ |

tasyāpakarṣaṇāt sattvā buddhā eva na saṁśayaḥ || (2/4/69)


na buddho labhate'nyatra lokadhātuṣu kutracit |

cittameva hi saṁbuddho na buddho'nyatra darśitaḥ || (2/4/70)


itthaṁ sattvacittameva mālinyanairmalyayorādhāraḥ | ata evedamatra āśrayatantraṁ hetutantraṁ vocyate |


upāyatantram -


upāyābhiprāyo hi  hetoḥ phalarūpapradāyikā cittavṛttirarthāt phala-prākaṭye yaḥ sahāyakaḥ pratyayasadṛśaśca sa eva upāyaḥ kathyate | yathā - śālibījāt phalaprāptau jalaprakāśādayaḥ upāyā manyante tathaivātra cittasya paripakvatāyai pariṣkṛtyai ca prayatnānāmupāyatvamucyate | sampuṭatantre - 


upāyo darśito buddhaiḥ sattvānāṁ jñānavṛddhaye |

puṇyaṁ paramārthatastyājyamapuṇyasya ca ko grahaḥ ||

(nevārī pāṇḍulipiḥ, pṛ. saṁ. 133)


ānumupāyo'pi tantramucyate, yataḥ upadeśābhiṣekayoravicchinnaparamparāyāṁ sādhanāyāṁ ca niratasādhakasyānubhavaparamparā upāyarūpeṇa anavarataṁ vistāraṁ labhate | vistaramimamādāya etadupāyānāmapi tantratvamucyate | hevajratantre -


nadīsrotaḥ pravāheṇa, dīpajyotiḥprabandhavat |

satataṁ tattvayogena sthātavyamahorātrataḥ || (1/8/56)


samādheravicchinnadhārā ādikarmikasyāsambhavā | paraṁ ca kramikābhyāsenāvicchinnasamādhyavasthā'vāpyate |


bodhicaryāvatāre -


avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥ samāḥ || (1-19)


avicchinnapuṇyadhārārūpo'yaṁ samādhiryaśca cittanairmalyopāyabhūtaḥ tadapi cittasyai vaikāvasthā, ato'yamupāyatantram |


phalatantram - 


phalatantrasyābhiprāyaḥ hetāvasaṁhāryarūpeṇa sthitaphalasyābhimukhībhāvatvam cittasya hetvasthāyāmantarnihitanirmalavṛttīnāṁ prakaṭīkaraṇam, phaltantraṁ nigadyate | yathā vṛkṣapuṣpeṣu asaṁhāryarūpeṇa (avinābhavena) sthitaṁ phalaṁ kālakrameṇa pakvaṁ bhavati tathaivopāyatantrasya sāhāyyena cittaṁ bodhirūpeṇa pariṣkṛtaṁ sat phalatvena jāyate | phalatantrasyāpi tantratvaṁ tasyāvacchinnasthitattvāt |


sūtrālaṅkāre -


tribhiḥ kāyaistu vijñeyo, buddhānāṁ kāyasaṁgrahaḥ |

sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ ||


āśrayeṇāśayenāpi karmaṇā te samā matāḥ |

prakṛtyā'sraṁsanenāpi prabandhenaiṣu nityatā || (9/65-66)


dharmakāyasya svabhāvato nityatvam avikāritvāt | saṁbhogakāyena satataṁ dharmopabhogatvād nirmāṇakāyena ca avirataṁ prāṇināṁ kalyāṇakaratvāt phalakāye'pi nairantaryyaṁ sampadyate | ataḥ phalatantramidamucyate | yathā ca mahāyānasūtrālaṅkāre'pi pratipāditam -


yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ |

tathaivānāsrave dhātau, avicchinnā jinakriyāḥ || (9/120)


etadabhiprāyastu-satveṣvādyantarahitacittasyāvicchinnasantateḥ sādhakasya ca mārgādiprakriyā-pravṛttiratha vā, avatāravādasyādhāraḥ āśrayo vā tantramucyate | vibhinneṣu bauddhamatavādeṣu ‘gotra-tathāgatagarbha-sugatagarbha-mahāmudrā-bodhicitta-nijacitta-samantabhadraprabhṛtināmabhiridaṁ vyākhyāmabhūt |


bhaivāṣikamate bhavabhavopakaraṇeṣvanāsaktacittavṛttiḥ caitasika eva āryagotram | yataścānāsaktacittacaitasikayoranāsravajñānamutpadyate |


abhidharmakoṣe'pi - 


alobha āryavaṁśāśca teṣāṁ tuṣṭyātmakāstrayaḥ |

karmāntena tribhirvṛttistṛṣṇotpādo vipakṣataḥ || (6/7)


atra bhavapadena pañcaskandhāḥ bhavopakaraṇena ca dharmakāṣāyaprabhṛtayaḥ grāhyāḥ | vinayapiṭake'pi dharmakāṣāyabhikṣāsāmānyaśayyāditaḥ santuṣṭiḥ pravṛttirarthagotrīyā samabhihitā | tathaiva yo janastyāgadhyānabhāveṣu rucimādadhāti, so'pyāryagotrīyo vartate | atra prathame trayo (dharmakāṣāya-bhikṣā-sāmānyaśayyāḥ) bhavasya pratipakṣāḥ bhaṇyante, tyāga-dhyānayoḥ bhāvanāpravṛttirbhavakrasya pratipakṣaḥ nigadyate |


sautrāntikaiścittāyatanaviśeṣāvicchinnadhārā gotratvenāṅgīkriyate | vijñānavādimahāyāniṣvanādikālato'vicchinnarūpeṇa pracalitadharmadhātulabdhamanāsravabījaṁ gotraṁ kīrtyate | gotro'yameva bodhisattvaguṇādhāraḥ, yathā ca bodhisattvabhūmau varṇitam -


tatrādhāraḥ katamaḥ ? iha bodhipakṣasattvasya svagotraṁ prathamaścittotpādaḥ sarve ca bodhipakṣā dharmā ādhāra ityucyante | tatkasya hetoḥ ? iha bodhisattvo gotraṁ niśritya pratiṣṭhāpayitavyo bhavati | pratibalo'nuttarāṁ samyaksambodhimabhisaṁboddhum | tasmāt sabhāgatayā gotram ādhāra ityucyate | (bo. sa. bhū. gotrapaṭalam, pṛ. 1)


mādhyamikamahāyānimatānurodhena samalacittasya niḥsvabhāvatā tatprabhāsvaratvaṁ vā gotramucyate | samastabuddhaguṇāśratvādetasya | avataṁsake'pi bodhisattvānāṁ gotraṁ dharmadhātumayaṁ gaganasadṛśaṁ vistṛtaṁ svabhāvataḥ prabhāsvaramuktam | itthammalayuktaṁ tathāgatattvaṁ buddhagotramucyate | ayameva viṣayaḥ sūtrālaṅkāre'pi -


sarveṣāmviśiṣṭāpi tathatā śuddhimāgatā |

tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehinaḥ || (9/37)


mahāyānottaratantre'pi -


cittasya yā'sau prakṛtiḥ prabhāsvarā,

na jātu sā dyauriva yāti vikriyām |

āgantuke rāgamalādibhistvasā-

vupaiti saṁkleśamabhūtakalpajaiḥ || (1/63)


samādhirājasūtre nikhilajagataḥ sugatagarbhavyāptatvaṁ pratipāditametadapyuktaṁ - idamaśeṣaṁ jagat buddhakārakaṁ vartate | yathā tile tailaṁ payasi ca navanītaṁ samāhitaṁ, tathaivedaṁ prāṇimātre prabhāsvarāniruddhānāsravasvabhāve avatiṣṭhate | etannimitaṁ pradarśayatottaratantre kathitam - 


sambuddhakāyaspharaṇāt tathatāvyatibhedataḥ |

gotraśca sadā sarve, buddhagarbhāḥ śarīriṇaḥ || (1/28)


etadagre vajrayāne āśrayatantraṁ svabhāvato nirābhogamaṇḍalatvenāṅgīkṛtm | avikārimahāsukhaṁ sarvākāravaropetā śūnyatā, tadadvayatvaṁ trikāyāsaṁhāryābhedamahāmaṇḍalameva gotraṁ tantraṁ vāsti | etanmahāmudrābodhicittanāmabhyāmapi sambuddhyate | yathā - 


yathendhanaṁ samāśritya tejobījaṁ tu saṁsthitam |

tileṣu vā yathā tailaṁ rasa ikṣoḥ prakalpitaḥ ||

puṣpeṣu vā yathā gandho daghni vā navanītakam |

sarvatra sarvasattveṣu sthāvare jaṅgameṣu ca ||

rūparūpagatā cāpi mahāmudrā pratiṣṭhitā |

(jñā. si. pṛ. 143)


āśrayarūpeṇa bodhicittamapi vyaktīkṛtam |


yathā śrīsamājottaratantram -


anādinidhanaṁ śāntaṁ bhāvābhāvākṣayaṁ vibhum |

śūnyatākaruṇābhinnaṁ bodhicittamiti smṛtam || (18/37)


atra prāṇimātrasya buddhatvāvāptikāmanāmātraṁ bodhicittaṁ na kathitam api tu prabhāsvaracittavajrasyaiva bodhicittatvamākhyātaṁ tadbhāvanā'pi niradeśi | uparyukta - ślokasya vyākhyāyāṁ jñānasiddhau nyarūpi -


“etaduktaṁ bhavati - sarvadharmasvabhāvajño yogī sarvatathāgataiḥ saha anyonya (vyāpya) vyāpakabhāvena sadā sthito buddhakṛtyakaraḥ | sarvasattveṣu mahākaruṇā pramāṇānugataṁ bodhicittaṁ vajra ityarthaḥ | anena bhāvanāpyevaṁ kartavyeti nidarśitam | bodhicittamiti smṛtamiti aśeṣayogatantreṣvevamabhiprāpayati | ādikarmikādīnāṁ tu bodhicittaṁ sarvasattvānanuttarāyāṁ samyaksambodhau pratiṣṭhāpayāmīti cittamātram” (p. 135)


mahāmāyātantrasya guṇavatītiṭīkāyāṁ bodhicittaṁ hetūpāyaphalatvenāpi varṇitam -


trividhaṁ tantram - hetutantram, phalatantram, upāyatantraṁ ca | tatra prakṛtiprabhāsvaramanādinidhanaṁ cittaṁ bodhicittam, sahetustadbījam | kasya bījam ? bodheḥ samyaksambodhiḥ phalam, niruttaraphalatvāt.....etān hetuphalopāyānadhikṛtya ve deśanāprabandhāste yathākramaṁ hetutantraṁ phalatantramupāyatantraṁ vā |


pratipādanenānena suspaṣṭaṁ yadabhidheyadṛṣṭyā cittamādhārīkṛtya yathā tantrasya bhedatrayaṁ tathaivābhidhānadṛṣṭyā cittasyoktatrividhāvasthāpratipādakaṁ tantraśāstramapi trividhamasti |


uparyuktatantrasvarūpavivecanena suspaṣṭaṁ yat citte cittasaṁtatau pravāhe vā vibhinnabauddhamatāvalambibhirātmasāmarthyānusāraṁ cittasvarūpe nānāvidhā guṇāḥ prāptāḥ athavā tad naikeṣvartheṣu dṛṣṭam | saṁkṣepeṇedaṁ svīkāryyaṁ yat cittasthitiḥ aviratā'sti, tadabhāve na kimapi kartuṁ śakyaṁ nāpi ca kiñcid bhavituṁ śakyam | sarahapādo vakti - 


citta ke abhāva me dharma kisane samajhā,

citta aura dharma meṁ sārā pratibhāsa

ḍhūḍheṁ to na lahaiṁ gaveṣaka pūrva se nahiṁ,

abhāva trikāla (meṁ) ajāta aniruddha |

(rāhula dohākośa, hindi chayā, pṛ. 253)


mantrayānasya paryāyavāciśabdāḥ


vajrayānasya kṛte mantrayānaṁ, phalayānañcāthavopāyayānañcābhidhīyate | hetuḥ pāramitānayaḥ phalaṁ ca mantranayo vartate | hetuphalayorarthāt - prajñopāyayorabhinnataiva vajramāste |


vajreṇa śūnyatā proktā, sattvena jñānamātratā |

tādātmyamanayoḥ siddhaṁ, vajrasattvasvabhāvatā || (advayavajrasaṁgrahaḥ, pṛ. 24)


śūnyatākṛpayorbhedaḥ pradīpālokayoriva |

śūnyatākṛpayoraikyaṁ, pradīpālokayoriva ||


bhāvebhyaḥ śūnyatā nānyā, na ca bhāvo'sti tāṁ binā |

avinābhāvakamiyat kṛtakānityayoriva || (advayavajrasaṁgrahaḥ, pṛ. 24)


imāmadvayavajrīyāmuktimāśritya vajrasya vajrasattvasya vā prāpako mārgaḥ yānameva vā vajrayānamityucyate | hetuphalayorabhinnatvapratipādakaṁ śāstraṁ vajrayānamabhidhīyate | guhyasamāje cāpyabhihitaṁ-rāgadveṣamoha-pariśodhayitṛ śāstraṁ vajrayānam | athavā-kāyavākcittapariśodhakaṁ śāstraṁ vajrayānam | kāyavākcittānāmabhinnatvapratipādane naiva vajrayānamidamucyate |


idaṁ guhyamantrayānaṁ codyate ayogyapātrāṇāṁ guhyaṁ ca bhavati yogyasādhakairatropadiṣṭamantramudrābhiḥ siddhiravāpyate | guhyasamāje coktam -


pratītyotpadyate yadyadindriyairviṣayairmanaḥ |

tanmano mananaṁ khyātaṁ, kārakatrāṇanārthataḥ ||

lokācāravinurmuktaṁ, yaduktaṁ samayasaṁvaram |

pālanaṁ sarvavajraistu mantracaryeti kathyate || (18.69-71)


arthādindriyaviṣayacakṣurvijñādijaṁ jñānameva mana ucyate | itthamevābhidharmakośe'pi nyarūpi | viṣayāṇāṁ nānāpakārakaguṇagoṣeṣu vāsaktaṁ manaḥ bhavacakrakāraṇaṁ jāyate | mantranayopadiṣṭavidhinā tanmanaḥ rakṣituṁ śakyate | mananādayaṁ mantraḥ bhavacakraṁ vināśya rakṣati tasmāt, tenaivāyaṁ mantro nigadyate | sarve bhājanalokāḥ, iṣṭadevasya vimānāni, sarve ca sattvalokā iṣṭadevāḥ sarve cāpi śabdā iṣṭadevasya mantrāḥ | sarvāḥ kalpanāstarkavitarkāceṣṭadevasya cittavṛttayaḥ | evaṁ lokottaravyavahāranidarśakaṁ mārgaṁ pratipādya tadunmukhakārakaṁ yānameva mantrayānamāste |


vyaktabhāvānugatatattvasiddhāvapi viṣayasyāsya varṇanamittham -


te sarva eva mudrāprakārāḥ ye'pi ca vāgvikṣepāste mantraprakārāḥ |


sarvatathāgatatattvasaṁgrahe'pi -


anatikramaṇo ca hi durbhedyo guhya eva ca |

mantryate guhyasiddhatvaṁ mantrastena nirucyate || (pṛ 206)


idaṁ phalayānaścābhidhīyate | yataḥ kāyopabhogadeśakarmādyavasthāsu yathedamupalabhyate phalaṁ tathaivāsyamārgāvasthāyāmapi bhāvanāyā vyavasthā varīvarti |


idamupāyayānaṁ cāpyucyate, yataḥ pāramitāyānāpekṣayā naika upāyāḥ sugamā mārgāścāsmin nyarūpyanta | asmācca tvaritagatyā vajradharapadaṁ prāpyate |


tathā ca vinayapradīpe tripiṭakamalācāryasya vacanam -


ekārthatve'pyasaṁmohād, bahūpāyādaduṣkarāt |

tīkṣṇendriyādhikārācca, mantraśāstraṁ viśiṣyate ||


tantrāṇāṁ vargīkaraṇam -


vidvadbhistantrasādhanāyāḥ svātantryeṇa naike bhedā vihitāsteṣāṁ ca saṁkṣiptaṁ vivaraṇaṁ dīyamānaṁ vartate -


sampuṭatantrasya ṭīkāyām āmnāyamaṁjaryām abhayākaraguptena bāhyābhyantarabhedābhyāṁ tantraṁ vibhajya kriyātantraṁ caryātantraṁ ca bāhyatantratvenaivaṁ yogānuttaratantraṁ cābhyantaratantratvenābhidhāya bhāgadvayamakāri | koṁṭula rinapoche ityākhyabhoṭaviduṣā pradīpodaya - vacanāni samuddhṛtyotpannakramasya niṣpannakramasya vā pratipādakagranthā ābhyantaratantratvena utpattikramasya ca pratipādakagranthā bāhyatantratvena nyagadyanta | āryatrailokyaḥ vijayanāmavṛttau kathayamāsa-bahuvikalpināṁ kriyātantraṁ ekāgracittavatāṁ ca yogatantramasti | ye cobhayatantraṁ svīkurvate te truṭiṁ vidadhate, yataścobhayatantrayorapi kriyātantrasya devānatiricya nānye devā upalabhyante, ataḥ tantrasya dvāveva bhedau sambhāvyete na tu trayaścatvāro vā | buddhena vajragarbhālaṅkāre tantrasya kriyātantra-caryātantra(ubhayatantra) yogatantranāmānastrayo bhedā abhihitāḥ | vajrāmṛtatantraṭīkāyāṁ kriyātantra-yogatantra-guhyatantranāmānaḥ trayo bhedā avarṇyanta | vajrapañjare'pi pratyapādibuddhena svabuddhistarānurūpamevādhamasya kriyātantraṁ, madhyamasya caryottamasya ca yogatantramatyuttamasya cānuttarayogatantramupādeśi | 


sampuṭatantre -


hāsadarśanapāṇyāptiḥ sa tu tantre vyavasthitaḥ |

rāgaścaiva virāgaśca, carvayitvā ghuṇaḥ sthitaḥ || (6/3/49)


rāgasyaitaccatuḥ prasthānānusārantantrasya bhedacatuṣṭayaṁ pratipāditam | śraddhākaro varmā anuttarayogāvatāre yogatantramābhyantarasamādhi-bāhyacaryābhedābhyaṁ dvidhā vyākhyātavān | itthantatra tantrasya-kriyā-caryobhayayogānuttarayogatantrākhyāḥ pañca bhedā nirūpitāḥ | śāntipādenāpi triyānavyavasthāyā metat kriyācaryāyogamahāyogānuttaramahāyoganāmakeṣu pañcasu bhāgeṣu vyabhajyata | ḍākārṇavatantre'pi pañcaiva bhedāḥ, yathā ca - kriyātantraṁ caryātantraṁ mahāyogatantraṁ yogatantraṁ mahānuttaratantraṁ ca | vajrajñānasamuccayatantre cāpi pañcātmikā saṁkhyā'bhihitā yathā - kriyātantracaryātantrobhayatantrakalpatantrayogatantrāṇi ca | kāhṇapādo'pi yogaratnamālāyāṁ sarvamantranayasiddhau pañcavidhakriyācaryāyogayogottarayogānuttarabhedena ityabhidhāya pañcabhedān pratyāpādayat | tripaṭakamalo'pi kriyāmūlacaryāyogayogaguvarnuttarayogākhyaṣaṭsu bhāgeṣvetadabhāṅkṣīt | paṇḍita-alaṁkalaśenāpi pratyapādi-bhagavatā buddhena nirdiṣṭaṁ samagra-tantraṁ pañcabhāgeṣu vibhaktam-tannāmāni ca kriyātantra-caryātantra-yogatantrānuttaratantrānuttaramātṛyogatantrāṇi | bodhipathapradīpasya svavṛttau dīpaṅkaraśrījñānenāpi kriyācaryākalpobhaya-yoga-mahāyogānuttarayogatantra-nāmakeṣu saptasu bhāgeṣvetad vibhaktam | bhoṭadeśīyañyiṅmāsampradāye'pi kriyā-caryā-yogānuttarākhyaṁ bhedacatuṣṭayaṁ pratipādya punaḥ anuttarayogatantrasyānuyogātiyogamahāyogākhyaṁ bhedatrayamabhidhāya bhedasaptakamidaṁ svatantrayānatvenābhimataṁ punaḥ śrāvakayānapāramitāyānābhyāṁ saha yānanavakaṁ tatra vyavasthāpitam | bustonamahodayaḥ-kriyā-caryāyogatantrānuttarayogatantrāṇāṁ granthānāṁ pitṛtantraṁ mātṛtantramadvayatantrañceti bhedatrayaṁ vidhāya tantragranthān samagrān saptabhāgeṣu vibhajya sūcipatraṁ niramāsīt | 


tantradeśanāyāḥ prayojanam -


bhagavān buddho na kevalaṁ mānavajāterevāpi tu prāṇimātrasya hitamutthānaṁ ca cakāṁkṣa | vinayapiṭake bauddhabhikṣūn pratyuktiḥ-‘caratha bhikkhave cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ’ (1-21_ ato'gre bauddhavidhvadbhiriyameva pravṛtiranvakāri sattvānāṁ saṁgrahāya mārgadarśanāya nānāmatāni pratipādya tāni cānuśīlitāni |


mahāyānasūtrālaṅkāre -


dānaṁ samaṁ priyākhyānamarthacaryā samārthatā |

taddeśanā samādāya svānuvṛttibhiriṣyate ||

upāyo'nugrahakaro grāhako'tha pravartakaḥ |

tathānuvartako jñeyaścatuḥ saṁgrahavastunaḥ || (16-72/72)


arthāt vineyajanānanugrahītuṁ dānaṁ deyaṁ tataśca madhura-madhuravacobhiśśiṣyābhilābhiṣiṇī deśanā pradīyet, punaḥ svayamapi tadevānusaraṇīyam yādṛśā vineyajanāḥ samāyānti, tadvidhairupāyairdharmadeśanā'nuṣṭhīyate'nānyathā te'nugrahītuṁ śakyante'smābhiḥ | catuḥśatake'pi vyāhṛtam -


nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṁ yathā |

na laukikamṛte lokaḥ, śakyo grāhayituṁ tathā || (8.19)


samyagmārge vineyajana-pravartanamevopadeśasya pradhānamuddeśyaṁ bhavet |


bhāṣā-vidhi-vidhānāni tu sādhyasyāvāptisādhanāni upāyāśca na ca caramaṁ lakṣyam | kālacakra-vimalaprabhāṭīkāyāmapi -


yena yena prakāreṇa sattvānāṁ paripācanam |

tena tena prakāreṇa kuryād dharmasya deśanām ||


yogī śabdāpaśabdena, dharmaṁ gṛḥnāti yatnataḥ |

deśaśabdena labdhe'rthe, śāstraśabdena tatra kim ||

(lokadhātupaṭalam, pṛ| 24_


pāramitānayasyāpekṣayā mantranaye samupadiṣṭopāyānāṁ vaiśiṣṭyamadvayavajraṁ itthanniradeśi - 


ekārthatve'pyasamohāt bahūpāyādaduṣkarāt |

tīkṣṇendriyādhikārācca, mantraśāstraṁ viśiṣyate || (pṛ| 21)


tantrabhedaprayojanāni


vineyajanānāṁ buddhistarānurūpā caturvidhā deśanā kriyate tantrāṇāṁ, yathā ca - yadyapi kriyāditantracatuṣṭayasya bhedataḥ phalabuddhatve, mārgāvasthāyāṁ bodhicittotpāde, daśapāramitācaraṇe, śūnyatādarśane devayogabhāvanādiṣu ca nāsti kimapyantaraṁ paraṁ ca caturvidharāgapariśodhanaṁ jāticatuṣṭayaṁ kleśacatuṣṭayaṁ pudgalacatuṣṭayaṁ vāsanācāturvidhyaṁ yāma-yugābhiṣekacāturvidhyaṁ cāśritya vidvadbhistantrāṇi bhāgacatuṣṭaye vibhājitāni |


1. rāgasya catvāraḥ starāḥ, caturdhā ca rāgasya mārgīkaraṇaṁ vidhīyate ataḥ caturṣu bhāgeṣu tantraṁ vyabhajyata | yathā ca sampuṭatantre buddhena pratyapādi -


hāsadarśanapāṇyāptiḥ sa tu tantre vyavasthitaḥ |

rāgaścaiva virāgaśca, carvayitvā ghuṇaḥ sthitaḥ || (pṛ. 6-3-492)


abhidharmakośe'pi -


dvandvāliṅganapāṇyāptihasitekṣaṇamaithunāḥ | (3/69_


ityuktyāyamevārthaḥ pradarśito'sti | buddhena vajajñānasammuccaye tantrāṇāṁ caturvidha-vibhāgasyaitadeva tathyaṁ hetutvena vyāhriyata |


2. caturvarṇasaṁskāraṁ tanmanovṛttiṁ ca dhyāyatā buddhena caturbhāgeṣu tad vibhajya deśanā'nuṣṭhitā | yathā ca (ka) subāhuparipṛcchāsūtre nigaditaṁ guhyamantrasya caryāṇāṁ kramaśo'nuṣṭhānena sādhakaḥ kleśavinirmukto jāyate | brāhmaṇajātiḥ evaṁvidhāni bāhyācaraṇāni sevituṁ sātiśayaṁ prerayati tapo duścaryāśca parihātumabhidhatte evaṁ cedameva mokṣamuktyormārgaṁ manyate | teneva anye sādhakā jātayaśca-itthaṁ caryāḥ svīkurvate tān anugrahītuṁ buddhaḥ kriyātantraṁ dideśa |


(kha) ye duṣkarīṁ tapasyāṁ na cikīrṣanti nāpi ca loke jugupsitāścaryāścikīrṣanti evaṁ vaiśyavargīyavineyajanebhyaḥ buddhaścaryātantramupādiśat | ete yogatantrasya paddhatyanusāram - ādhyātmikapaddhatiṁ na prāpnuvanti kriyātantrasya ca bāhyavidhibhyo dūretiṣṭhāsanti | ataḥ etebhyo buddhaḥ caryātantraṁ dideśa, yasmiṁśca uktobhayatantrayordeśanā vidyate | ete ca cintane yogatantrasyaiva caryāyāñca kriyātantrasyaiva sādhanānuṣṭhānina ubhayatantriṇaḥ ucyante |


(ga) kṣatriyāḥ ye'pi vā narā tapasyādiduṣkarīcaryāṁ na cikīrṣanti, arthāt kāmādiguṇeṣu liptiṁ vāñchanti, tebhyaśca taduccasajjānurūpamevābhiṣekādividhiṁ nirūpya buddhena yogatantram ādeśi | ittham tattvasaṁgrahasya āryatrailokyavijayanāmavṛttau vistareṇa pratyapādyata |


(gha) śūdrā ye'pi vā narā peyāpeyayorgabhyāgamyayoḥ śubhāśubhayośca bhedamakṛtvā nirvikalpataḥ pañcāmṛtaṁ pañcamahāmāṁsaṁ ca bhakṣayatumarhanti sāmānyataśca ye sādhakā viṣṭhāmūtrādīni dugdhavad niḥsaṅkocaṁ grahītuṁ śaknuvanti, etādṛśasādhakebhyaḥ buddhena sanghyābhāṣāyām anuttarayogatantramupādiśyata | tebhyaśca na kimapi bandhanaṁ vartate, evaṁ hevajratantre sampuṭatantrādau bahuśaḥ pratipāditam |


3. vineyajaneṣu caturṇāṁ kleśānāṁ prādhānyaṁ bhavati, etat kṣayāyāpi tantrāṇi caturbhāgeṣu vibhaktāni | atimūḍhajanāya kriyātantram, atyalpamūḍhajanāya caryātantraṁ, dveṣamohādyuktajanāya yogatantraṁ, rāmamohasamanvitāya vineyajanāya ca anuttarayogatantramupadideśa |


4. buddhistarānurūpaṁ caturvidhatantrāṇāṁ deśanā vidyate | yathā hīnabuddhimatāṁ kriyātantraṁ, taduccavatāṁ caryātantraṁ, śreṣṭhajanāya yogatantraṁ, atitīkṣṇendriyavineyajanāyānuttarayogatantraṁ ca buddhaḥ adikṣat | ye pudgalā mandendriyā bāhyasnānādyabhilāṣiṇasteṣāṁ kṛte citralikhitāyāṁ dravyanirmitāyāṁ vā mūrtau devatāyā bhāvanaṁ pūjanaṁ ca kriyātantre nirdiṣṭam | madhyamendriyapudgalānāṁ bāhyarūpeṇa ca devatābhāvanācaryāmanuṣṭhātuṁ caryātantram | taduttamasādhakānāṁ kṛte jñānādevāvāhanapūrvakaṁ tasya ca bhāvyamānasamayadeve vilayanaṁ devayogabhāvanāyai yogatantraṁ, sarvaśreṣṭhapudgalebhyo hyanuttarayogatantraṁ nirdiṣṭaṁ, yatrotpattikramotpannakramayordeśanā tadanuttarayogatantramabhidhīyate |


5. caturvāsanānāṁ kṣayāyāpi caturvidhatantrāṇāṁ deśanā kṛtā yathā ca kāalcakratantre -


prajñātantraṁ hi pūrvāt punaraparamukhādeva yogānuviddhaṁ

savyāsyād yogatantraṁ gadati jinapatirvāmavaktrāt kriyādyam |

yogācāraṁ hi pūrvāt punaraparamukhānmadhyamaṁ vai samastaṁ

sūtrāntaṁ savyavaktrād gadati sitamukhāt śuddhavaibhāṣikaṁ ca || (5/48)


nidrābhaṅge sati nindāvasanayā bāhyajagatyabhiniveśasya prahāṇāya vāmamukhena kriyātantraṁ, dakṣiṇamukhena svapravāsanayā prabhāvite citte ābhāsamātrasyābhiniveśaṁ prahātuṁ caryātantram abhimukhena atinidrāvāsanayā bāhyavikalpebhyaḥ dūribhūya prakaṭitābhiniveśānāṁ prāhāṇāya yogatantraṁ, pṛṣṭhamukhena vāsanāvaśāt sarvasūkṣmavikalpābhiniveśavāsanājanyadharmābhiniveśaprahāṇāya prahāṇārtham anuttaratantraṁ ca deśitam |


6. yasmin tantre jalaghaṭabhiṣekavidhānamātraṁ tatkriyātantraṁ yatra ca vajraghaṇṭā''darśadharmadeśanānujñādyabhikṣekavidhānaṁ taccaryātantraṁ, vajrācāryādikalaśasambaddhaikādaśābhiṣekavidhāyakaṁ hi yogatantraṁ, yatra guhyaprajñājñānacaturthābhiṣekavidhānaṁ tadanuttarayogatantramucyate |


7. caturyugānusāramapi tantracatuṣṭāyasya deśanā'bhimanyate | yathā satyatretādvāparakaliyugeṣu kramaśaḥ kriyā-caryā-yogānuttarayogatantrāṇāṁ deśanā bhagavatā vidhīyate |


8. rāgasyā'yāmacatuṣṭayamārgīkaraṇārthamapi kriyātantraprabhṛtikaṁ tantracatuṣṭayaṁ deśitam | yathā hāsamārgīkaraṇāya kriyātantraṁ, darśanasya kṛte caryātantraṁ, pāṇyāptikṛte yogatantram, āliṅganasya ca mārgīkaraṇāyānuttarayogatantraṁ deśitam |


9. bauddhānāṁ vaibhāṣikādicatuḥ siddhāntavādinaḥ anugrahītumapi tantrāṇāṁ catvāro vibhāgāḥ akriyanta | yathā vaibhāṣikeṣu bāhyārthasattā manyate tānanugrahītuṁ pratyakṣataḥ paṭacitre nyaste jñānadevamāvāhya tadhṛdaye mantraṁ sannyasya svayaṁ ca snānādikriyātaḥ śuddhībhūya siddhiḥkāmyate atastebhyaḥ kriyātantraṁ vartate | sautrāntikairgrāhyagrāhakayoḥ kṣaṇikatvamaṇutvaṁ cāṅgīkriyate, atastānanugrahītuṁ caryātantram, yasmiṁśca svayaṁ samayadevaṁ bhāvayitvā svasammukhaṁ jñānasattvamāvāhya tadhṛdaye mantraṁ sannyasya īṣṭadevaṁ mitrasamaṁ matvā siddhimavāptuṁ vidhiḥ pratyapādyata | vijñānavādino bāhyārthaṁ na mattvā ābhyantarikagrāhyagrāhakādvayasvasaṁvedyaṁ paramārthaṁ svīkurvanti, teṣāṁ darśana-cintanānurūpaṁ svasaṁvedyasvarūpadevaṁ bhāvayitvā tasmin jñānadevaṁ vilīya mantrāvṛttimanu jñānadevaṁ visarjayanti yaśca yogatantrasya vidhirucyate | mādhyamikāḥ saṁvṛtau viṣayaviṣayiṇoḥ dvaitabhāvasthitiṁ svīkṛtya paramārthātmikāṁ kāṁcidapi sattāṁ na manyante | ataḥ svayaṁ samayadevaṁ bhāvanāviṣayībhūtaṁ vidhāya tasmin jñānadevaṁ vilīya vinā visarjanameva tiṣṭhanti yaccānuttarayogatantrasya vidhurudyate | itthaṁ-devabhāvanāyāḥ vibhinnacaturvidhibhirapi tantraśāstraṁ caturṣu bhāgeṣu vibhajyate, evaṁ nāgārjunādisiddhagaṇairaṅgīkriyate | tibbatīyaviduṣāmapyabhimatametadeva |


tantraśāstrāṇāṁ tripiṭakatvavicāraḥ


kiṁ bhagavadbuddhenopadiṣṭāni sarvāṇi vacanāni tripiṭake saṁgṛhītāni? sūtrālaṅkāre etaduttaramittham -


piṭakatrayaṁ dvayaṁ vā saṁgṛhṇataḥ kāraṇairnavabhiriṣṭam |

vāsanabodhanaśamanaprativedhaistadvimocayati || (11/1)


arthāt sarvāṇi dvādaśapravacāni (sūtrageyavyākaraṇagāthodānajātakavaipulyādbhutadharmaprabhṛtīni) piṭakatraye saṁgṛhītāni, yeṣāṁ ca navabhiḥ kāraṇaiḥ siddhirvihitā | kintantrāṇyapi tripiṭake saṁgṛhyante ? viṣāye'smin viduṣāṁ matavaibhinnyaṁ yathā ca abhidharmakośe vasubandhunā nyagādi -


dharmaskandhasahasrāṇi yānyaśītiṁ jagau muniḥ |

tāni vāṅ nāma vetyeṣāṁ rūpasaṁskārasaṁgrahaḥ ||


śāstrapramāṇa ityeke skandhādīnāṁ kathaikaśaḥ |

caritapratipakṣastu dharmaskandho'nuvarṇitaḥ || (1/25-26)


aśītiḥ sahasrāṇi dharmaskandhā buddhenopādiśyanta | kintatsvarūpametannirṇayo'tra nānuṣṭhīyate | dharmaskandhaḥ kaḥ ? ityetad vicārayiṣyate yena ca buddhena vihitānām aśītisahasradharmaskandhānāṁ pravacanāśayasya pratītirbhavet piṭakavyavasthāpi varṇitā syāt | tathyamidamabhidharmakośavyākhyāyāṁ spaṣṭīkṛtam | dharmaskandhasya kiṁ pramāṇaṁ ? yacchāstrasya pramāṇaṁ tadevāsya pramāṇamiti keṣāṁcinmatam | dharmaskandhasaṁjñakasyābhidharmakośasya pramāṇaṁ ṣaṭsahasramitā gāthāḥ santi | kiñcitskandhānām ekaikā gāthā ekaikaḥ dharmaskandha eva | anye tu - skandhāyatanadhātupratītyasamutpādāryasatyāhāradhyānāpramāṇārūpyavimokṣapraṇidhipraṇidhijñānaprabhṛtīnyaikaikānyākhyānāni ekaikāḥ dharmaskandhāḥ vartante |


svamataṁ pradarśayatā vasubandhunābhidhīyate - pratyekaṁ dharmaskandhaḥ ekaikasya caritasya vineyajanānāṁ pratipakṣāyānuvarṇitaḥ | ataścaritabhedena sattvānāṁ saṁkhyā'śītisahasramitā | kaścidrāgacaritaḥ anyaśca dveṣacaritastarhi kaścinmohacaritaḥ kaścicca mānacaritaḥ | bhagavatā'śītisahasradharmaskandhāḥ sattvānāṁ kleśa-pratipakṣe deśitāḥ |


mahāyānibhiścaturaśītisahasramitā dharmaskandhā manyante te ca tattvasākṣātkārāyopadiṣṭā ityabhimanyate | cīnībhāṣāyāmāmanūdite “kṛto ṛṇa” sūtre mahāyāninaḥ anantadharmaskandhā babhūvurityeṣā vārtā samuktā, anyaccedamapi yad devadattasya pañcasahasragajānāṁ bhāropamapramāṇavantaḥ sūtragranthā kaṇṭhasthā āsan | etena sidhyati - pāramitāyāne sūtrasaṁkhyā'parimitācāsīt |


vajrayāne'pi rāgasya damanāya ekaviṁśatisahasramitāni vinayapiṭakāni dveṣasya ca damanāya ekaviṁśatisahasrasūtrapiṭakāni mohasya pratipakṣe ekaviṁśatisahasrābhidharmapiṭakāi sāmānyarūpeṇa ca sarvāvaraṇakṣayāyaikaviṁśatisahasrāṇi caturthapiṭakānyarthāt caturaśītisahasramitadharmaskandhāḥ buddhena deśitā manyante | tantragranthaḥ caturthapiṭakaḥ sūtrānto vocyate | maṅjuśrīmūlakalpe'pi - 


yo hīmaṁ sūtravaraṁ mukhyaṁ dharmakośaṁ jinorjitam |

pratikṣeptāro bhuvi martyā vā avīcau narakāntakau || (54/75)


punastatraiva -


yatra tatra gatiryāti kumatistatra jāyate |

pratikṣepādidaṁ sūtraṁ tatra tatropapadyate || (54/81)


arthāt tantraṁ sūtrasya sutrāntapiṭakasya cāntargatammanyate |


guhyasiddhāvapi -


kriyācaryādibhedena, sūtrāntapiṭakādibhiḥ |

ekameva paraṁ śuddhaṁ naikākāraṁ vyavasthitam || (1/29)


prajñopāyasiddhāvapyabhihitam -


tathā traiyadhvasambuddhairjagadānandakārakaiḥ |

ākhyāto'nekasūtrāntamantracaryādiṣu kramāt || (2/4)


ataścaturthapiṭakaṁ sūtrāntaṁ bhavituṁ śakyam yato hi vidvadbhiranyairapi tantraṁ sūtrāntapiṭakasya vidyādharapiṭakasyānto matam | śraddhāvarmaṇā'pi mantrayānaṁ tripiṭake ca sammelitam api tu vidyādharapiṭakaṁ cedamucyate | yataścedaṁ mahāyāni-piṭakam viśiṣṭaṁ sthānamādadhāti vidyādharapadaprāptyai naike upāyā samupabṛṁhitāścātra | ataścaturthapiṭakasya vidyādharapiṭakatvamucyate | yathā ca vinayapiṭakadhārako vinayadharaḥ sūtrapiṭakadhārakāśca sūtradharādayaḥ kathyante tathaiva ca tantrapiṭakadhārako vidyādharo manyate |


buddhaguhyenāpi tantramidaṁ devamantrayorabhinnatvaṁ pratipādayatītyuktam | abhayākaraguptena subāhuparipṛcchāsūtraṁ samuddharatā prāvoci devāsurāṇāṁ hitāya guhyamantraḥ vidyāmantrādiṣu naikeṣu bhedopabhedeṣu pañcalakṣato'pyadhikāni vidyādharapiṭakāni samupādiśyanta tathā cedaṁ caturthapiṭakam cocyate | śāntipādo vaipulyasūtreṣu tantropadeśena teṣāṁ sūtrapiṭakāntargatatvaṁ manute, vakti ca yat dvādaśāṅgapravacanadharmeṣu deśitatvādetāni sūtrāṇi ca santi | yogaratnamālāyāmapi - “avadānaśatakatridaṇḍakamālādikaṁsūtrāntamiti anabhigambhīrāṇi sūtrāṇi sūtrāntāni ekagāthā-caturgāthā upadhāriṇī ṣaṇmukhī bhadracaryā lalitavistaradaśabhūmikādīni’ ityādi, kathitam |


śāntipādo'bhidhatte yat sāmānyato vayaṁ buddhaśikṣāḥ śīlasamādhiprajñākhyaskandhatraye vibhajya tripiṭakaṁ vyākhyāmastarhi tantrāṇyapi piṭakatraye abhidheyadṛṣṭyā sammilitāni bhavanti | yathā ca tantreṣu yatra samaya-saṁvarāṇāṁ nirdeśaḥ vinayapiṭake, dharmāṇāṁ svalakṣaṇāni sāmānyalakṣaṇāni ca yatra pratipāditāni, tānyabhidharmapiṭake, gūḍhārthādikaṁ (samādheḥ) yatra pratipāditaṁ tatsūtrapiṭake saṁgṛhītammanyate | raṅjuṅ dorje etaccaturthapiṭakaṁ manyate etasmin piṭakatrayasya viṣayasamāveśatvāt | tasmād vidyādharapiṭakasya śīlaprajñāsamādhipratipādakatvāttasya caturthapiṭakatvaṁ kathyate | punarapi buddhaguhyamate gambhīrārthasya saṁkṣepeṇa varṇitatvādetat sūtrapiṭake'pi saṁgrahītuṁ śakyate |


tantravargīkaraṇamabhidhānadiśā


abhidhānadṛṣṭyā vidvadbhistantrāṇāṁ vargīkaraṇamitthaṁ vyadhāyi-bustonamahodayena mūlatantrottaratantrottarottaratantrasaṁgrahatantrottarikatantravyākhyātantrasabhāgīyatantrāṇāṁ nāmnā tantrāṇi saptabhāgeṣu vyabhajyanta | udāharaṇatvena-cakrasaṁvarasya lakṣaikaparicchedayukto mūlatantragranthaḥ lakṣaikaślokavad uttarottantram, ekapaṁcāśat paricchedasahitaṁ uttarottaratantram, yoginīsaṁcaryāsaṁgrahatantram, vajraḍākārṇavavyākhyātantram, buddhakapālottarikatantraṁ sampuṭodbhavasabhgīyatantraṁ cāsti |


padmakarpo tantre praveśabhedānusāraṁ mūlatantraparīkṣātantrottaratantrottarottaratantra vyākhyātantra-garbhatantraphalatantrātyadbhutatantranāmabhistantrāṇyaṣṭasu bhāgeṣu vibhājitāni |


śākyasodanamacemo mahodayena tantrasya mūlatantrasaṁgrahatantra-vyākhyātantrottaratantra uttarottaratantraprabhṛtayaḥ ye pañca bhedā vyadhīyanta, tanmūlatantraṁ vartate | yanmūlamādhārīkṛtya vyākhyārūpeṇa samupādeśi, tadvyākhyātantraṁ vyāhṛyate | ubhayasya ca dvau dvau bhedau, yathā - 


mūlavistāratantram mūlasaṁgrahatantraṁ ca |

sāmānyavyākhyātantramasāmānyatantraṁ ca |


(ka) mūlavistāratantraṁ tattantramucyate yadupadeśaḥ svayaṁ buddhena vineyajanahitāya cakre | yadviṣṇuśiṣyāṇāṁ prayojanenopadiṣṭaṁ tat saṁgrahamūlatantraṁ nigadyate | vibhinnatantrāṇāmāśayaspaṣṭakāritantraṁ sāmānyavyākhyātantramucyate | yacca kiñcid viśeṣamūlatantrāśayān spaṣṭīkurute tadasāmānyavyākhyātantram |


(kha) ṣaḍbhirhetubhirvyākhyātantramucyate - 1. mūlatantragūḍhāśayaṁ spaṣṭāyati | 2. apūrṇaviṣayaṁ pūrayati | 3. vibhinnavidhīn pratipādayati | 4. saṁkṣiptaviṣayān vistārayati | 5. sārāṁśaṁ bodhayati | 6. śadārthaṁ suspaṣṭaṁ vyākhyāti | ime bhedāḥ kevalamanuttaratantrasya grantheṣūpalabhyante, kriyāditantreṣu ca sarve bhedā nopalabhyante | yathā ca kriyātantre mūlatantrottaratantrottarottaratantravyākhyātantranāmakāścatvāro bhedā upalabhyante | caryātantre mūlatantrottaratantrottarottaratantrākhyā bhedā vartante | yogatantre ca mūlatantrottaratantravyākhyātantreti bhedatrayamupalabhyate | khasaḍubaje ityanena yogatantra uttaratantrasya sthāne sabhāgatantraṁ parigaṇyate | itthantantrāṇāmābhyantarabhedā naike santi, ete ca sarve sūtrapiṭake saṁgṛhītāssanti |


buddhatvāvāptervibhinnā adhvānaḥ


bhagavatā buddhena nānāvidhavineyajanebhyaḥ svādhyāśayābhirucisāmarthyānusāraṁ vividhopāyā vibhinnā dharmā upādiśyanta | buddhaḥ yacchiṣyebhyo yadupāyaṁ mārgañca dideśa svayaṁ buddho'pi tadeva mārgamanusṛtya buddhatvāvāptiṁ svīcakāra, yena ca vineyajanāstanmārgaṁ niṣṭhayā samarpitabhāvena cānuśīlayantu | nāstyatra saṁśītileśo yat śrāvakayānimahāyānivajrayāninaśca svasvavibhimārgānurūpameva buddhatvaṁ svīkurvanti evaṁ ca svatantraikavyavasthāṁ pratipādayanti |


1. śrāvakayāne'pi yānatrayavyavasthopalabhyate | yathā'bhidharmakośe pratyekabuddha-samyaksambuddhaprādurbhāvaviṣaye samuktam -


buddhatvamapakarṣe tu śatād yāvattadudbhavaḥ |

dvayoḥ pratyekabuddhānāṁ khaḍgaḥ kalpaśatānvayaḥ || (3.94)


khaḍgaḥ śatakalpaparyantaṁ bodhisambhārāya (śīlasamādhiprajñābhyaḥ) prayatate sa cāntimajanmani śrutāgamamantareṇa svātantryeṇa bodhiṁ labhate | svayaṁ mokṣasādhitattvādayaṁ pratyekabuddho yo hi parasmai dharmaṁ na diśati | tanmārgaspaṣṭīkaraṇamabhisamayālaṅkāre yathā - 


paropadeśavaiyarttyaṁ svayambodhāt svayambhuvām |

gambhīratā ca jñānasya khaḍgānāmabhidhīyate ||


śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |

sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā ||


grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ |

ādhārataśca vijñeyaḥ khaḍgamārgasya saṁgrahaḥ || (2.6-8)


bodhisattvasambandhe'bhidharmakośasya caturthakośasthāne karmanirdeśe coktam -


bodhisattvaḥ kuto yāvadyato lakṣaṇakarmakṛt |

sugatiḥ kulajo'dhyakṣaḥ pumān jātismaro'nivṛt || (4.108)


sa tatkarmakartā dvātriṁśallakṣaṇāni samutpādayate | sa ca niyato bodhisattvastadanu jambūdvīpe puruṣabhāvamākṣipati | bodhicintakastryasaṁkhyeyakalpāntaṁ puṇyasambhāraṁ cinoti | ekāsanasthaḥ prayogamārgataḥ aśaikṣamārgāntaṁ sarvajñānāni sākṣātkṛtya buddho jāyate | evaṁ śrāvakayānīyābhidharmakoṣānusāraṁ neyaṁ mānyatā yat buddho naikakalpapūrvameva bodhimupalebhe tathā siddhārthasya punaḥ saṁsāre janma-gṛhatyāgābhiniṣkramaṇatapasyābodhilābhādikaṁ līlātvena mahāyānimānyatānusāreṇa na svīkriyate'pi tu asaṁkhyakalpeṣu sambhāradvayaṁ saṁcitya vaiśākhapaurṇamāsyāṁ yāmacatuṣṭaye prayoga-darśanabhāvanāmārgaṁ ca sākṣātkṛtya uṣasi tena buddhatvamavāptam iti manyate |


2. mahāyānam


mahāyānibhirmahāyānottaratantre pratipādyānurūpaṁ buddhasya bodhagayāyāṁ bodhiprāptirneyārthamātraṁ manyate, nītārthe ca buddhaḥ pūrvata eva labdhabordhirmanyate | vajrayānibhirnāmasaṅgītau pratipāditānurūpam ahetuka ādibuddha iva no manyate tathaiva pāramitāyānibhirnābhidhīyate'pi tu bodhicittamutpādya kramaśaḥ mahāyānamanuśīlya tryasaṁkhyakalpānāmanantaraṁ buddhatvamavāpi iti manyate | śrāvakayānibhiḥ svānuśīlanamārgeṇa mahāyānibhiśca svamārgamanuśīlya bodhiravāpyateti manyate | yathā ca viśeṣastave buddhaṁ sambodhyābhāṇibhavatā yanmārgamanugamya buddhatvamavāpyate sa eva mārgaḥ svīyaśiṣyebhyo'pi nirdiśyate |


tantradeśanāyā bhedāḥ


mahāyānaṁ pāramitāyānaya-mantranayākhyetibhāgadvaye vibhajyate mantranayasya ca punaḥ kriyācaryāyogānuttarayogatantraprabhṛtayaścatvāro bhedā bhavanti | mantrayānasya bhedacatuṣṭaye'sminnapi buddhasya bodhi-prāptividhau dharmacakrasya ca vidhau bhinnatvaṁ varīvarti |


kriyātantram 


kriyātantrānusāraṁ tathāgatasarvapuṣpanirdeśasammukhaṁ bodhicittamutpādya mantracaryā śākyamuninā samanuṣṭhīyate | anantakalpeṣu mantramanusandhāya puṇyajñāne saṁcinvatā tathāgatena pūrṇakaśyape loke samāgamāvadhau brāhmaṇaputrasya gurutvāvāptiṁ yāvat puṇyaṁ saṁcīyate tadanu ca tata eva mṛtyumupalabhya tuṣitaloke śvetaketurūpeṇāvatīrya devayonijānāṁ dharmopadeśaḥ kriyate | tataśca manuṣyaloke utpadya manuṣyayonijānāṁ kalyāṇāya mārgo nirdiśyate | mañjuśrīmūlakalpe viṣayo'yaṁ vistareṇa varṇitaḥ | buddhalīlāsu prāyeṇa sarvamateṣu sāmyaṁ dṛśyate -


māreṇa bahudhā vighnā anekākārayojitāḥ |

bhagnasainyaḥ parāvṛtya gato'sau bhavanaṁ punaḥ || (53.33)


anuttaratantrānusāreṇa buddhagayāyāmabhisambodhiprāptyavadhau mārabalairvighnānutpādayitumutpāto vyadhīyata | tadā māraparājayākhyasamādhau samāhito bhagavān nijakāyavākcittaiḥ mahāyamārikrodharājamutpādyācakathat - vajrapāṇe! tvaṁ bhairavakāyaṁ sandhārya māranāgāsurādīn vināśaya |


kriyātantrānusāreṇa bhagavato prathamadharmacakrapravartanānantare kāśītaḥ śrāvastī gatvā tatra prātihāryyaṁ prādarśi, āṭānāṭīyasūtre'pīdaṁ tathyamavartata | prātihāryyamanuśrāvastyāstrāyastriṁśalokaṁ svamātre samupadeśāya jagāma bhagavān buddhaḥ | tatra ca māsatrayaṁ sthitvā uposathamakārṣīt yathāsamayaṁ tataḥ akaniṣṭha-tuṣita-brahmalokādīnupagamya tantramadiśat tasmānmāsatrayānantaraṁ bhūmilokamāgatya magadhaśrāvastyādiṣu kriyātantraṁ didiśe | yathā - suvarṇaprabhāsasūtraṁ gṛdhrakūṭe tathāgatagarbheḥ sāgara-taṭe sarvadharmaguṇavyūharājanāmadhāriṇī ca veṇuvane samupādiśyata | itthaṁ kriyātantrasya dhāraṇīkalpamantrasūtrāṇi vyākhyātantrāṇi ca buddhena devamanuṣyalokayoḥ pātrāṇāṁ yogyatānurūpaṁ samupadiṣṭāni tathā vibhinnakuladevasambaddhatantrāṇāṁ deśanā tatrāvibhūrya vihitā | yathā hi tathāgatakulasyākaniṣṭhabhuvane tathāgatena padmakulasyāvalokiteśvareṇa potalake vajrakulasya vajrapāṇinā'lakāvatyāṁ maṇikulasambaddhatantrasya maṇibhadravaiśravaṇamunibhyāmalakāvatyāṁ puṣṭikulasya pañcakaharitābhyāṁ kapilavastuni tathāgataśraddhālubhirbhūtapiśācairvidyāmantraṁ vidhividhānaṁ ca tathāgatāya samarpitam | tadanu taiste samadhiṣṭhāpitāstathā'nena lokakulaṁ loke pracāritamabhūt | mañjuśrīmūlakalpe vṛttamidaṁ vistareṇa nirūpitam | 


caryātantram -


caryātantrānusāraṁ buddhena sarvaprathamaṁ tathāgata-puṣpābhāsasya sammukhaṁ bodhicittamudapādi mantranayasya caryāṅkartuṁ tathāgatād bhaviṣyavāṇīṁ prāpya mantra-mārgānusāreṇa puṇyaṁ jñānasaṁbhāraśca samacīyata | yatra ca kriyātantre uddho bhagavataśatāṣṭadhāraṇīprabhūteḥ sādhanāmāvṛttiṁ cākārṣīt tatraiva caryātantramanurudhya - ‘mahāvairocanābhisambodhi-vyākṛtādhiṣṭhānavaipulyasūtrendrarājanāmadharmaparyāyākhye granthe vajrapāṇiḥ bhagavantaṁ vairocanaṁ jñānāya bodhaye ca mūlaniṣṭhapadayorviṣaye pṛcchati tadā sa vakti-heturbodhicittamasti mūlā ca karuṇā paryantaścopāyastatraiva bodhicittaṁ spaṣṭayannabhidadhāti samyag yathāvat svacittasya jñānameva bodhiridameva ca bodhicittamapi | ataḥ he vajrapāṇe, bodhaye sarvajñatāyai ca svacittaṁ pūrṇataḥ nirīkṣasva - itthaṁ pratipādayan saḥ bodhicittasya sākṣātkārāya prābalyena prerayati | tadvadeva vajraśekharamahāguhyayogatantre cāpyabhihitaṁ - bhagavān buddhaḥ purā kāle bodhicittaṁ gṛhītvā bodhisattvo babhūva, tadanu ca sambhāradvayaṁ saṁcitya prajñā-pūrṇatāṁ labdhvā paṭalābhiṣekamavāpya akaniṣṭhamanomayasthāne avasthitaḥ san paṁcābhisambodhibhyaḥ buddhatvaṁ lebhe akaniṣṭhabhuvane ca vairocanasāmānyamahāyānatantraṁ caryātantraṁ vajrapāṇi-abhiṣekamūlamantraṁ ca samupādiśat | punaśca paranirvāṇavaśavartini ārya-acalamahākrodharājasarvatathāgatabalāparimitavīravinayasvavyākhyātanāmakalpaṁ samupadidiśe | tadanu ca manuṣyaloke samutpadya mahāyānīva sāranāthādikṣetreṣu dharmacakraṁ prāvartata | itthaṁ caryātantriṇa eva svīkurvanti | caryātantreṣu bodhicittotpādasya prakriyā kriyātantrasadṛśī bodhiprāptiśca yogatantrānusāriṇī manyate | tasmāt katipaye vidvāṁsaścaryātantraṁ hyubhayatantrasaṁjñamiti bruvate | caryātantramānyatayā akaniṣṭhabhuvane caryātantraṁ satatamavatiṣṭhate kāmadhātāvapi buddhaśāsanāntaṁ tiṣṭhati |


yogatantram -


tathāgatatattvasaṅgrahasya prathamaparicchede vajradhātumaṇḍalavidhau ‘ atha sarvārthasiddhibodhisattvamahāsattvasarvatathāgatapracoditaḥ samānastata āsphāna samādhito vyutthāya’ ityetatprabhṛtivacobhirbuddhatva-saṁprāptiviṣaye vistareṇa nirūpitam | tatraiva ca pañcābhisambodhibhirbuddhatvaprāptyanantaraṁ sarvatathāgataiḥ buddhaḥ abhiṣekadharma-pravacanābhyāmanujñāpitaḥ tasya ca nirmāṇakāyaḥ sumeruparvataṁ gatvā mūlatantrottaratantratrilokavijayaprabhṛtīni yogatantrāṇyupādiśat | tataḥ paranirvāṇavaśavartini paramādyatantramupādiśat ānandavane ca caryātantraṁ samupadiśya nirmāṇakāyasyāvāsaṁ saṁgṛhya akaniṣṭhabhuvane sthitastathāgataḥ vairocane samāhitaḥ punastato neyārthe dvādaśalīlāḥ pradarśayan jambudvīpe samudbhūya naikayānāni samupādideśa |


tathyamidamāśritya śākyamitrācāryeṇa avoci śuddhodanasya putreṇa siddhārthena uruvelā-nadyāstaṭe tapasyāmācaratā tatraiva vipākakāyamapahāya sūkṣmakāyād akaniṣṭhabhuvanamupalabhya tatraiva pañcābhisambodhibhiḥ bodhimavāpya sumeruparvate-yogatantramupadiśya punaḥ vipākakāyaṁ praviśya bodhagayāyāṁ buddhatvamalambhi | bhoṭasya paravartī ratnabhadro'nuvādako hevajravyākhyākārāścāpi tathyamidaṁ svīkurvanti | ānandagarbhānusāreṇa buddhaḥ asaṁkhyakalpapūrvamevābhisambhodhiṁ lebhe ata evānandagarbhaḥ śākyakulotpannaṁ siddhārthaṁ bodhisattvarūpeṇa na manute śākyamitramataṁ cāpi khaṇḍayate | anenācāryeṇa ‘buddhaḥ pūrvamakaniṣṭhabhuvane bodhiṁ prāpa’ iti manyate tadanu ca śākyakule samutpannasya buddhatvāvāptiḥ nirmāṇakāyasya līlā neyārthā ca svīkriyate |


anuttaratantram -


anuttaratantraṁ pitṛtantramātṛtantrādvayatantrākhye bhāgatraye vibhajyate | etattriyatayasya deśanāviṣayakamatānāṁ vaibhinnyamāste | paraṁ ca buddhatvasamprāptiviṣaye prāyaḥ sampuṭatantramanukṛtya sāmānyānuttaratantrasya pakṣaḥ pratipādayituṁ śakyate'smābhiḥ | etadanusāraṁ buddhaḥ ekasminneva kāle kvacid bodhicittamutpādayan kvacicca devalokataścaṁkramaṇaṁ vidadhānaḥ anyacca kutracit dharmacakraṁ pravartayan vyutthānaṁ ca kurvāṇo dṛśyate | ataḥ etatsarvaṁ kiñcidviśiṣṭakrame vyavasthāyācāntargataṁ vyaktīkartuṁ na śakyate |


pitṛtantram -


pitṛtantra - guhyasamājasya deśanāviṣaye'pi naikaṁ matamatāntaraṁ parilakṣyate | teṣu ca ekaṁ dvayaṁ vā matamatra pratipādyate-ānandagarbheṇa guhyasamājapaṁjikāyāmucyate-buddhaḥ vaiṣṇavādimahārāgiṇa upadaśati bhoṭīyo mahān siddhācāryaḥ ‘bustonaḥ’ api manute yat - buddho vaiṣṇavantre'pyabhiniviṣṭān anugrahītuṁ paranirvāṇavaśavartini loke guhyasamājaṁ samupadideśa |


śrīvajramālāmahāyogatantraṭīkāgambhīrārthadīpikāyām alaṁkalaśapaṇḍitena kathyate - yadā siddhārtho nairañjanānadyāstaṭe ākāśaspharaṇanāmasamādhimeva bodhiṁ mattvā samāhitāvasthāyāmāsīt tamālokya akaniṣṭharatnasambhavakṣetrasukhāvatīprabhṛtiśuddha kṣetrebhyaḥ tathāgata āgatya tasya (siddhārtharūpasya) mithyādhyāna-viṣayakaṁ spaṣṭayati tadānīntena ‘oṁ sarvatathāgatakāyavākcittapraṇāmena vajrasandhānaṁ karomi’ ityevaṁ kathite sati tathāgate tam abhyaṣiṁcat dhyānatrayaśatakula-bhedapaṁcakramādīṁścopādiśat | ataśca te sva svakṣetraṁ jagmuḥ | siddhārthaḥ tattathāgatopadiṣṭamārgamanusṛtya bodhiṁ samavāpa tataśca sūkṣmakāyena tuṣitalokaṁ prāpya svakāyamahābhūtebhyo ratnavimānaṁ nirmame eva ca svapaṁcaskandhān pañcatathāgateṣu parivartyaṁ kāmukānāṁ rāgasya mārgīkaraṇāya guhyasamājamahātantrapañcaviṁśaśatakaṁ samupadidiśe punaśca pañcakāṣāyika-prāṇibhyaḥ (āyurdṛṣṭikleśakālamārgibhyaḥ) anucarāṇāṁ nivedanena aṣṭādaśaparicchedayuktasaṁgrahaguhyasamājatantraṁ samadiśat tacca kramaśo guhyasamājasya saṁgrahakartṛvajrapāṇi - mañjuśrīprabhṛtīnāṁ paramparayā jambudvīpe prāsarat |


bhoṭaparamparayā manyate yad guhyasamājaṁ svayaṁ buddhaḥ oḍiyānadehīyaṁ rājānaṁ indrabhūtimadeśayat | tadabhimataṁ yad ākāśamārgeṇa gacchantaṁ bhagavad-buddhamavalokya rājā svamantrigaṇebhyastadviṣaye ajijñāsata tadā śākyamuneḥ śrāvako'yam ityajānāt | tatprabhāvitaḥ san nṛpo bhojanārthaṁ bhagavatsahita-śrāvakānāmantritavān samāgateṣu ca teṣu rājā ātmānam anugrahītuṁ buddhaṁ samprārthayat | buddhena gṛhasthāśramatyāgāya samabhihitaḥ rājā samavocat kāmaguṇādīn parihāya tvahaṁ mokṣaṁ na kāmaye yadyasyāmeva sāṁsārikatāyāṁ sambhavaṁ cedanugrāhyo'yaṁ janaḥ itthaṁ rājño vacanānusāraṁ tadrājānaṁ tantrasya yogyatāpātraṁ buddhdhvā śrāvakānantarhitya svayaṁ buddhena guhyasamāje prakaṭībhūya indrabhūtiḥ pravrājitaḥ | abhiṣekamātreṇaiva saḥ sambodhimavāpnot | tadanu parvataśreṣṭhe devadevīnāṁ nivāsasya pradhānakendre alakāvatīprāsāde vajrapāṇeḥ saṁśrutya bodhisattvairguhyasamājo lipibaddho'kāri | tacca svayaṁbhūprāsādagandholāyāṁ saṁsthāpya ḍākiṇīśvarābhiratyādīn abhiṣekātparaṁ samupadiśya tato'gre āgantukasiddhānāṁ saṁgrahakartṝṇāñca nāmāni ghoṣitāni |


mātṛtantram -


ācāryakāmadhenunā hevajrasya padoddhāraṇanāmaṭīkāyāṁ pratipādyate yad mātṛtantre pradhānībhūtahevajratantrasya deśanā tathāgatasya nirmāṇakāyadvārā dvātriṁśadvarṣaparyanta (32) jambūdvīpe nivāsakāle hevajrasya saṁgrahakartṛbodhisattvavajragarbhāya magadhe vihitā | tatraiva ca ‘ekasmin kāle mayā śrutam’ ityasya vyākhyāyāṁ suspaṣṭaṁ vyalekhi-yat na kayācit paramparayā etasyopadeśo'pi tu svayaṁ buddhena vajragarbhāya kṛtaḥ | bustono'pi sāmānyatantravyavasthāyāṁ hevajrasya bṛhaṭṭīkāyāḥ vyākhyātantravajramālāyāśca vacanamuddharan akathayat yat cakrasaṁvaradeśanānantaraṁ nirmāṇakāyadvārā magadhe caturmāranāśakāle jambūdvīpe hevajratantrasya deśanā jātā | hevajratantrasya prāyaḥ samagravyākhyāgrantheṣu ṭīkāgrantheṣu ca kutra deśanā kṛtā, ityasya suspaṣṭo nirdeśo na labhyate |


advayatantram -


advayatantre'pi kālacakramāyājālaprabhṛtīni naikāni tantrāṇi samāhitāni | teṣu cātra kālacakrasya deśanāviṣaye paramādyatantre evaṁ pratipāditam -


gṛdhrakūṭe yathāśāstraṁ prajñāpāramitānaye

tathā mantranaye proktā, śrīdhānye dharmadeśanā | (se.ṭī. p.3)


nāḍapādenāpi sekoddeśaṭīkāyām kālacakrasya deśanā dhānyakaṭake (amarāvatyāṁ) babhūvetthaṁ pratyapādi | nāmasaṅgītiṭippaṇyāmamṛtakaṇikāyāmapi kathitam - “iha khalu śrīdhānyakaṭake mahācaityasthāne - nānātantraśravaṇārthibhiradhyeṣitaḥ śrīśākyasiṁho nāma buddho bhagavān caitrapūrṇimāyāṁ śrīdharmadhātuvāgīśvaramaṇḍalaṁ tadupari śrīmān nakṣatramaṇḍalamādibuddhaṁ visphārya tasminneva dine buddhābhiṣekaṁ dattvā devādibhyaḥ sarvamantranītibṛhallabhutantrabhedena deśitavān” asyābhiprāyaḥ - vaiśākhapūrṇimāyāṁ buddhatvaṁ samupalabhya mahāyānimatena ṛṣipattana-mṛgadāvākhye prathamadharmacakrapravarttanasya dvādaśavarṣānantaraṁ māghapūrṇimāyāṁ bhagavān buddhaḥ gṛdhrakūṭe pāramitāyānaṁ dideśa, tatkāle evātitīvrendriyajanebhyo dhānyakaṭake svataḥkālacakrarūpeṇāvirbhūya mūlatantradvādaśaśatamupādiśat | mūlakālacakratantrasya deśanāyai savinayaṁ prārthayitā śambhaladeśīyo rājā sucandrastantraṁ saṁgṛhya ṣaṣṭisahasramitaślokeṣu vyākhyāyya samupadiṣṭavān | tadanu caitatparamparāyāṁ ṣaḍdharmarājaiḥ śatavarṣaparyantaṁ śāsadbhiridaṁ pracāritam tataśca tatsaṁkṣepāya ṛṣimunibhirmañjuśrīkīrtimanurudhya buddhasya mahāparinirvāṇasya ṣaṭśatavarṣānantaram (600) mūlatantraṁ saṁgṛhya puṣpamālānāmakacchandasā triṁśatsahastrapadyeṣu saṁgṛhya prācāryyata |


vinayabhedena tantradeśanā


mañjuśrīrmāyājāla-vyākhyātantre pratyapādayat-mantrāṇāṁ prādhānyena akaniṣṭhabhuvana-sumeruparvatajambūdvīpānīti trīṇi kathāvastūni santi | vineyajaneṣu bodhisattvadevayoni-mānavāstrayo vartante | śāstā'pi vajradharanirmāṇakāyaśākyamuniri svarūpapatraye prakaṭībhūya diśati | itthantantrasya deśanāviṣaye yadā'smābhirvicāryyate tadā spaṣṭībhavati yat tantrasya tattvadarśanaṁ sādhanāvidhiśca atyantaṁ gūḍho rahasyātmakaśca varīvarti | yathā ca yogaśāstre sūkṣmaprāṇacittādikaṁ niyantrya parakāyapraveśo rahasyātmako vidyate | sampūrṇabrahmāṇḍaṁ sūkṣmaprāṇacittādikaṁ niyantrya parakāyapraveśo rahasyātmako vidyate | sampūrṇabrahmāṇḍaṁ nijacittasya vistāramātraṁ cittasya ca svarūpamātraṁ vartate | yathā hi acintyakramopadeśe nirdiṣṭam |


darpaṇālokavimbeṣu yathā sarvaṁ pradṛśyate |

tathaivādvayajñāne'smin buddhabodhiracintitā || 82 ||

traidhātukeṣu sarveṣu utpattisthitihetubhiḥ |

tatsarvamadvayajñānam udbhūtāḥ sarvajantavaḥ || 83 ||

sāgarāḥ parvatā vṛkṣāstṛṇagulmalatāśca ye |

viniḥsṛtā advayajñānād, bhrāntiratra na vidyate || 84 ||

(guhyādyaṣṭasiddhiḥ 82-84 kā., pṛ. 203)


svātantryeṇa tattvataḥ samagradharmeṣu cet pārthakyaṁ syāttarhi paracittajñāna-parakāyapraveśādīnāṁ kathaṁ sambhāvyatā syāt | punastatraiva tantradeśanāviṣaye padmavajreṇāpyabhāṇi -


sraṣṭā tantrasya hṛdvajro vaktā sa eva deśakaḥ | 25 |

(guhyādyaṣṭasiddhiḥ 2-5, pṛ. 12)


arthāt saṁgrāhaka-deśanākartṛviṣayāśca sarve'pi ekarūpā eva | cakrasaṁvaramūlatantre'pi - kathayitāpyahamasmi śrotā cāpyahameveti nirūpitam | ato ‘bustona’ itihāsakāro'pi likhati-itthaṁ buddhena dharmadeśanāvyākhyāyāṁ deśayitṛ-śrotṛsaṁgrāhakāṇāṁ pṛthak-pṛthak nirdeśastebhya eva kṛto ye ca evaṁvidhavyavasthāyāmabhiniviṣṭāḥ santuṣṭā vā bhavanti | itthaṁ śāstā sva vikurvaṇameva (līlāmeva) śāsturanucarasya saṁgrahakartuśca rūpeṇa prakaṭībhūya pratyapādīt nānyathā pṛthak-pṛthak santatīnāṁ tantrāṇāṁ ca mānyatā sambhāvyate | pradīpodyotane'pyuktam ‘anena nyāyana saṅgītakāra iti | ādikarmikasattvāvatāraṇāya buddhanāṭako'yaṁ pradarśitaḥ’ (pradīpodyotanam, pṛ. 12) idamapyuktantatraivabuddho na kadāpi parinirvāṇaṁ labhate na ca dharmasyānto jāyate |


sārāṁśaḥ - 


uparyuktadharmapravacanasambaddhatatyānāmalokanena suspaṣṭamidaṁ yat tantrasya sampūrṇadharmacakrapravartanasya paramparāyāḥ śākyamuninā saha sākṣātsambandhaṁ saṁsthāpya vyākhyāvidhānamaśakyam | adhikāṁśatantrāṇāṁ deśanā devaloka-akaniṣṭhaprabhṛtikṣetreṣu samabhūt | jambūdvīpe caikatantra-deśanā vibhinneṣṭadevarūpeṇa prakaṭībhūyākāri | tathyamidaṁ bhāratabhoṭadeśayoḥ samagrasiddhācāryaiḥ svīkriyate | yeṣāmitthaṁ sādhanācintanaṁ ca varīvarti yairhi sādhāraṇāsādharaṇāḥ sarvavidhsiddhayo'vāptāsteṣāmapīyameva mānyatā | ataḥ etad rahasyātmakatathyasya svalpajñānena buddhipradhānakalpanayā śuṣkatarkavitarkaiścāmānyatvaṁ pratipādayitumaśakyam | evaṁ rahasyātmakavṛttaṁ tantreṣu eva nāpi tu pāramitānayagrantheṣvapi samupalabhyate | yathā ca candrakīrtiḥ mādhyamikāvatāre pratyapādīt - prathamapramuditā bhūmimavāpya sādhakaḥ buddhānāmekasmāt kṣetrāt kṣetrāntaraṁ pragatya naikatathāgatān sākṣākṛtya taddharmaṁ śṛṇoti, pūrvajanmāni ca smarati paracittaṁ vijānātītyādidvādaśaguṇāvāptirbhavati | pāramitāyāmeva na śrāvakayānīyagrantheṣvapi buddhadvārā ṛddhiprātihāryapradarśanasya trāyastriṁśādilokagamanasya ca sampratyapi (dīrghanikāye) carcā samāyāti | ataśca saṁkṣepeṇa vaktuṁ śakyate yogyasādhakebhyo buddhena arvācīnatantrāṇāṁ deśanā kriyamāṇā syāt, kartuṁ śakyate cāpi ata eva tantrasya viśiṣṭaitihāsikaḥ kramaḥ na kartuṁ pāryyate | yato'dyāpi yaiḥ kriyātantrasya pātratā dhāryate tairbodhisattvebhyaḥ śrāvaṁ śrāvaṁ tatpratipādayituṁ śakyate | itthamadyatanaviduṣāmiyaṁ dṛṣṭiḥ svīkartumaśakyā yat pūrvaṁ mantrasya punaḥ dhāraṇyāḥ devopāsanāyāḥ kriyāyāścaryāyāḥ yogasya anuttarayogasya paścācca siddhānāṁ sāhityaṁ vikāsatāṁ prāpnot | 


tattvadarśanam -


atra hi praśnaḥ samudeti tathyasyāsya pratītiḥ kathaṁ syāt ? hevajratantre viṣaye'smin buddhaḥ avocat -


poṣadhaṁ dīyate prathamaṁ tadanu śikṣāpadaṁ daśam |

vaibhāṣyaṁ tatra deśeta sūtrāntaṁ vai punastathā ||


yogācāraṁ tataḥ paścāt tadanu madhyamakaṁ diśet |

sarvamantranayaṁ jñātvā tadanu hevajramārabheta |

gṛhṇīyāt sādaraṁ śiṣyaḥ sidhyate nātra saṁśayaḥ || (2/8/9-10)


abhiprāyaśca-uposathādārabhya śikṣāpadatrayamanuśīlya krameṇa vaibhāṣika-sautrāntika-mādhyamikān punaśca mantranayaṁ praviśya kriyācaryāyogādīni vimṛśyānte anuttarahevajratantraṁ praviśyādvayajñānaṁ prāptavyaṁ bhavati | idameva kāraṇaṁ yad bauddhadarśanasya caramamuddeśyamadvayajñānasya yuganaddhasya ca prāptirbhavati | buddhavacanānāmayameva sāraḥ yathā hi caryāgītikośasya vyākhyāyāṁ caturdevīparipṛcchāmahāyogatantramuddhṛtyoktam -


caturaśītisāhasre, dharmaskandhe mahāmune |

tattvaṁ ye na vijānanti, te sarve niṣphalāya vai || (pṛ. 22)


arthāt caturaśītisahasraskandhānāṁ deśanā tattvajñānāyaivābhūt | kintattvam ? kuḍālapādo'tra acintyakramopadeśe -


yasya svabhāvo notpattirvināśo naiva dṛśyate |

tajjñānamadvayaṁ nāma, sarvasaṁkalpavarjitam ||

(gu. a. si., pṛ. 196)


vaibhāṣikaḥ sautrāntikagotrīyo vineyajano bodhipathapradīpe pratipāditapaddhatyā -


virataḥ pāpakarmabhyo bhavasaukhyāt parāṅmukhaḥ |

ātmopaśamamātrārthī sa ukto madhyamaḥ pumān || (ślo. kā. 4)


madhyamapuruṣo bhūtvā kevalamātmanirvāṇāvāptau śīlasamādhī-vitarkayuktavipaśyanāṁ ca bhāvayati | tattvatastu vaibhāṣika-sautrāntaiḥ bāhyārthasatā'bhimanyate | 


abhidharmakośe'pi -


yatra bhinne na tad buddhiranyāpohe dhiyā ca tat |

ghaṭāmbuvat saṁvṛtisat, paramārthasadanyathā || (6/4)


etadeva pramāṇavārtike cāpi -


arthakriyāsamarthaṁ yat tadatra paramārthasat |

anyat saṁvṛtisat protaṁ te svasāmānyalakṣaṇe ||

(pratyakṣaparicchedaḥ 1 ślokaḥ 3)


yaccārthakriyākāri tadeva vāstavikaṁ pāramārthikaṁ ca bhavati, vikalpānyasāmānyalakṣaṇādīni alīkāni sāṁvṛtikāni ca | evaṁ svīkṛtya sautrāntikairapi bāhyāntarikadharmāṇāṁ sattā'ṅgīkriyate |


vijñānavādino mādhyamikāśca -


svasantānagatairduḥkhairduḥkhasyānyasya sarvathā |

sarvasya yaḥ kṣayaṁ kāṅkṣeduttamaḥ puruṣastu saḥ || (bo.pa.kā. 5)


etatsūktimanusṛtya prāṇimātra-hitāya vicārahanti, tattvadṛṣṭau vijñānavādinaḥ- ‘cittamātraṁ bho jinaputrā yaduta traidhātukam’ (daśabhūmisūtraṁ, pṛ. 32) etadvacanānusāreṇa cittamātraṁ svīkurvāṇā bāhyārthasattā na manyante | mādhyamikāḥ paramārthe cittasattāmapi nāṅgīkurvanti sarvavastūni ca dharmaśūnyaniḥsvabhāvāni pratītyasamutpannāni ca manyante | yathā ca nāgārjunaḥ -


apratītyasamutpanno dharmaḥkaścinna vidyate |

yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate ||

(mū. mā. kā. 24/19)


tataśca yadā vajrayānamavalokyate tadā jñāyate yad mādhyamikānāṁ niḥsvabhāvatā vijñānavādināñca cittamātrataiva catuṣkoṭivinirmuktaniṣprapañcaprajñopāyātmakādvayatattvaṁ jāyate | sthitiriyaṁ tantragrantairābhāsaśūnyatā vidyāśūnyatā-mahāsukhaśūnyatāprabhṛti-śabdairvyāhṛtā'sti |


pratipattisāraśatake samabhihitamāryadevena - 


prajñākaruṇayorbhedaḥ pradīpālokayoriva |

prajñākaruṇayoraikyaṁ, pradīpālokayoriva ||

(nevārī hastalipiḥ)


pradīpālokayoriva cittasya prabhāsvaratā (ābhāsaḥ) atnniṣprapañcatā ca bhinnā bhinnā cāpyasti | idamevādvayatattvam | ittamatra vijñānavādinaścittamātratāyāḥ paramārthataḥ sattāṁ svīkurvanti | paraṁ ca mādhyamikamate cittamapi dharme vartate | ataḥ etasmin svabhāva-śūnyā'pi apekṣyate | yathā ca mahāmāyātantraṭīkāguṇavatyāmapi ratnākāra-śāntipādena cittamacitam iti vyākhyāyatā cittaṁ ca tadacittaṁ ceti cittācittam | kasmādcittaṁ ? grāhyābhāve grāhakasyāpyabhāvāt | yadi grāhakatvena cittalakṣaṇena viyogāttadacittam | katareṇa cittalakṣaṇena yogāccittaṁ tat ? cittalakṣaṇena yogāccittaṁ tadityarthaḥ | tacca jñānajñeyasvarūpakam | tadanena pāramārthikabodhicittalakṣaṇaṁ niṣprapañcajñānasvarūpatvaṁ svabhāvaḥ sākṣāduktaḥ | vyākhyāne nigadya vajrayāṇopari nirdiṣṭādvayatattvaṁ traikālikamajātamaniruddhaṁ cābhimatam | ayameva vajrayānasya dārśanikaḥ pakṣaḥ pratīyate |


sādhanā -


sāmānyataḥ sādhanā-yānaśabdau samānārthakau | bauddhagrantheṣu śrāvakayāna-pratyekabuddhayāna-bodhisattvayāna (mahāyāna) nāmakāṇi trīṇi yānāni varṇitāni | sādhyābhāve sādhanāni nirarthakāni, āhosvid bhavitumaśakyāni | ato hīnayānibhistrīṇi svatantrasādhyāni svīkriyante, 1. arhatvaṁ 2. pratyekabuddhatvaṁ 3. buddhatvaṁ ca paraṁ ca mahāyāninaikayānaṁ svīkriyate yad buddhatvaṁ prāpayati | saddharmapuṇḍarīke'pi -


upāyakauśalya mameva rūpaṁ

yat trīṇi yānānyupadarśayāmi |

ekaṁ hi yānaṁ hi nayaśca eka

ekā ceyaṁ deśanā nāyakānām || (2/69)


itthaṁ buddhena svopāyakauśalyena yathāyogyasamāgatapātrāṇāmāśayānurūpaṁ deśanā akāri |


advayavajrasaṁgrahe'pi -


ādikarmikasattvasya paramārthāvatāraṇe |

upāstvayaṁ sambuddhaiḥ sopānamiva nirmitaḥ || (pṛ. 21)


sarvasattvānāmadvayajñānasya sakṣātkāra-vidhānaṁ buddhasyāśayo'vartata | yathā hi caryāgītikoṣe -


caturaśītisāhasre dharmaskandhe mahāmuneḥ |

tattvaṁ ye na vijānanti, te sarve niṣphalāya vai || (pṛ. 22)


ataḥ arhatvaṁ prāpnuvanto yathā śrāvakayāninaḥ -


dīpo yathā nirvṛtimabhyupeto naivāvaniṁ gacchati nāntarikṣam |

diśaṁ na kāṁcid vidiśaṁ na kāṁcit snehakṣayāt kevalameti śāntim ||

evaṁ kṛtī nirvṛtimabhyupeto naivāvaniṁ gaccati nāntarikṣam |

diśaṁ na cāṁcid vidiśaṁ na kāṁcit kleśakṣayāt kevalameti śāntim ||

(saundarananda. ma. 6/28-29)


itthantatparamaśāntanirodhāvasthāṁ manyante, mahāyāninaśca tanneārthamāmananti | yathā ca saddharmapuṇḍarīke -


tathaiva śrāvakāḥ sarve prāptanirvāṇasaṁjñitaḥ |

jino'tha deśayettasmai viśrāmo'yaṁ na nirvṛtiḥ || (5/74)


upāya eṣa buddhānāṁ vadanti yadimaṁ nayam |

sarvajñatvamṛte nāsti nirvāṇaṁ tatsamārabha || (5/74-75)


evaṁ śrāvakayānibhiryat paramapadamavagamyate taccaramaṁ lakṣyaṁ nāsti, viśrāmasthitimātram | atastathāgatena tannirodhādupari mahābodhaye preryate | punastatraivoktaṁ yat sarvajñatājñāna-ṣaṭpāramitā-śūnyatā'nimittatāpraṇidhānādīni tvayā sādhagīyāni |


punastatraiva -


tryadhvajñānamanantaṁ ca ṣaṭ ca pāramitāḥ śubhāḥ |

śūnyatāmanimittaṁ ca praṇidhānavivarjitam || (5/76)


ataḥ śrāvakāḥ arhataḥ nirodhasamāpatyā jñānakāyasya, avidyāvāsanāyā anāsravakarmaṇaḥ mṛtyusaṁkramaṇasya ca balena navaṁ janma gṛhītvā mahāyānaṁ praviśya buddhatvaṁ labhante | mahāyāne kena pathā praveṣṭavyamasmin viṣaye taibbatācāryāṇāṁ matāni nimnāni -


1. saṁbhāramārgeṇa praveṣṭumuktiḥ keṣāṁcid viduṣām | teṣāmāśayaḥ - buddhatvāvāptyai mahāyānasya saṁbhārādipañcamārgānugamanamāvaśyakam |


2. apare ācāryā vadanti - arhaddvārā kleśāvaraṇasya samūlanāśena saṁsāre punarjanma na grahītavyaṁ bhavati | ataḥ sukhāvatīprabhṛtibuddhakṣetre saṁbhūya tata eva kramaśaḥ bodhisattvasādhanāmanuśīlya buddhatvaṁ labhyeta |


3. aparairācāryairarhaddvārā kleśāvarasya kṣayena mahāyāne prathamapramuditābhūmiṁ praviśya bhāvanāmārgeṇa jñeyāvaraṇānāṁ kramaśaḥ kṣayena buddhatvāvāptiḥ svīkriyate |


4. anye ācāryāḥ bodhisattveṣu saptamabhūmiparyantaṁ kleśāvaraṇasya sūkṣmavāsanayā, arhadbhibhasteṣāṁ samūlanāśena bodhisattvānāṁ saptamabhūmitaḥ praveśamāmananti |


etanmatamatāntarāṇāṁ vistāro bhoṭavidvadbhirmadhyamakāvatāraprathamaparicchede vyadhāyi, yatra ca dūraṁgamābhūmeḥ prāptyanantaraṁ bodhisattvaiḥ prajñayā śrāvakāṇāmākarṣakatvaprasaṅgaḥ carcito'sti |


mahāyāniṣvapi keṣāṁcid viduṣāṁ matamidam -


pāramitānayenāpi ante mantranayaḥ (vajrayānam) āśrayaṇīyo bhavati, nānyathā-ālokālokābhāsālokopalabdhisamāvaraṇāni pariśudhyanti samyaksambodhiprāptirapyaśakyā |


yadyapi etannayadvayaṁ mahāyāne eva sammilitam | yathā cādvayavajrasaṁgrahe - ‘mahāyānaṁ ca dvividhaṁ pāramitānayo mantranayaśceti (pṛ. 14) adhunāvalokanīyaṁ pāramitānayamantranayayoścāntaraṁ kim ? kiṁ ca tattatvam ? yadabhāve pāramitāyānibhiścāpi mantrayānavajrayānayorāśrayamādāyaiva lakṣyaprāptirvidhīyate | etadvicāravimarśena nayadvayasya sādhanāpakṣaḥ kīdṛśaḥ ? tadapi suspaṣṭaṁ bhaviṣyati |


ubhayanayāntaraṁ spaṣṭayatā bhoṭadeśasya mahāsiddhācāryasumatikīrticoṅkhāpāmahodayena mahāmantrakrame pratyapādi -


1. nayadvayasya caramalakṣyaṁ buddhatvaprāptiḥ, ataḥ abhisamayālaṅkārasya ‘ (1.19) etaduktimanusṛtya ubhayaṁ prāṇimātrahitāya bodhitattvabhīpsati | ato bodhicittadvasya bhedarekhā svīkartumaśakyā |


2. sarvadharmāṇāṁ niṁsvabhāvatāyāḥ svīkṛtyā śūnyatāyāmapi bhedāsattvena śūnyatā'pi tadubhayasya bhedarekhā bhavitumaśakyā |


3. ubhayanaye ṣaṭpāramitānāṁ caryānuśīlanenāpi sīmārekhā kartumaśakyā | 


4. pātreṣu mṛdumadhyādhimātrakramamādhārīkṛtya bhedaḥ kartumaśakyaḥ | yato hīmau bhedāvubhayanaye sambhāvyete |


5. pāramitānayo rāgarahitānāṁ tantranayaśca rāgayuktānāṁ pātrāṇāmanugrahāyopadiṣṭaḥ ityapi mantumaśakyaṁ yato hi pāramitānaye'pi evaṁ niyamo'sti |


yathā ca bodhicaryāvatāraḥ -


evaṁ buddhvā parārtheṣu bhavet satatamutthitaḥ |

niṣiddhamapyanujñātaṁ kṛpālorarthadarśinaḥ || (5/84)


etadatiricya pāramitānayānupālakā bahavo gṛhasthā api bhavituṁ śaknuvanti naitadeva, brāhmaṇaputro bhikṣunakṣatro'pi upāyakauśalena prāṇikalyāṇāya maithunamakārṣīt | evaṁ vidhā naikā kathāḥ sūtragrantheṣūpalabhyante | tatraiva mantranaye'pi īdṛśā aneke mahāpuruṣāḥ ye bhikṣavaḥ eva nāpi tu siddhapuruṣā apyāsan | atra vicāraṇīyaṁ hi tantre rāgamārgīkaraṇaṁ vivecitaṁ paraṁ pāramitānaye rāgādīni prāṇināṁ hitāyoktāni | etannayadvaye mahadidamantaraṁ vidyate, yacca vicāraṇīyamāste |


6. mahāsukhaṁ saṁcāryya viṣayaśūnyatāyāṁ dāḍhyārpteḥ sīmā rekhā'pi svīkartumaśakyā, yataśca pāramitānaye'pi śamathe dārḍhyaprāptyā prāṇavāyurniyamyate, yataḥ kāyapraśrabdhiṁ prāpya kāye sukhaṁ saṁcarate sa ca yathecchaṁ cittaprasrabdhisamāpatyā svaviṣayesthairyyaṁ labdhumarhati | ata ubhayatra sukhānubhūtyā sīmārekhāṅkanaṁ kiyatsaṁbhavamidaṁ vicāraṇīyaṁ vartate | kecit tantre avikāritāyāḥ anakṣarasukhasya ca viṣaye kathayanti | pāramitānaye tu sthitiriyaṁ praśrabdhikāliko prayāsādinirbharā ca tiṣṭhati | punaścātra mahāsukhābhiprāyaḥ raktaśvetabodhicittasyārdrībhāvatayā nāḍīvāyutilakādīnāṁ prakriyayā samutpannasukhena gṛhyeta tarhi kevalamanuttaratantrasya vaiśiṣṭyamidaṁ syāt kriyādyanyasāmānyatantrāṇāṁ tu na syāt | itthaṁ nayadvayena prāpte lakṣye lo'pi bhedo nāsti, tatprāptau mārge ca śūnyatādarśanacittotpādapāramitāsambharaṇādīnāṁ bhedenāntaraṁ na kartuṁ pāryate | 


niṣkarṣaḥ


paraṁ cātra vicāraṇīyamidam - ubhayanayasya mukhyoddeśyaṁ parārthavidhānam, yadā ca parārthaviṣaye vicintyate tadedaṁ kāryaṁ rūpakāyena saṁbhāvyate dharmakāyena cāsambhāvyam | śāstreṣu dharmakāyaprāptiḥ svārthasampatyā rūpakāyasya ca prāptiḥ parārthasampatyābhihitā | idamapi satyaṁ yat ekasyābhāve'parasya prāptirasambhavā | śrāvakayānivaibhāṣika-sautrāntikāstu buddhasya rūpakāyaṁ karma-vipākaṁ manyante nirvāṇamapi bhāgadvaye vibhajanti | buddhatvaprāptyanantaramapi skandhasantateḥ avicchinnarūpeṇa vidyamānatāvasthā sopadhiśeṣanirvāṇatvena skandha-santateḥ (pañcaskandhānāṁ) nirodhāvasthā nirupadhiśeṣanirvāṇatvena cocyate | evaṁ rūpakāyanirodhamanu prāṇināṁ sākṣāt kalyāṇaṁ na sambhāvyate | paraṁ mahāyānamate tadāpi te (buddhāḥ) kalyāṇannivṛttāḥ syuratha vā tatparārthasampattiḥ kṣīyeta ityapi nābhimatam | śrāvakayānamate buddhopadeśa eva dharmakāyatvena manyate yo hi tannirūpadhiśeṣanirvāṇānantaraṁ parārthaṁ sampādayate | yathā ca mahāparinirvāṇāvasthāyām ānandādiśiṣyairmahāparinirvāṇaprāptāvatyantaduḥkhānubhūtau prakaṭitāyāṁ satyāṁ buddhena svīyāntimopadeśarūpeṇāvoci -


mayā evaṁ kimapi tathyaṁ svajīvane tava - sammukhaṁ na gopitam | mattannirāvaraṇacaritrameva tava śāstṛpathapradarśakaṁ cāsti tadeva dharmakāyaḥ | tadācaryya svayamātmani jñānadīpaṁ jvālaya |


bhagavato buddhasya sa upadeśaḥ adya pañcāśaduttarasahasradvayavarṣāntaramapi (2500) janasya hṛdayāni satyāhiṁsābodhitattvāni prati prerayati | bauddhadharmadarśanādhyayanādhyāpanayoryā'vichinnā paramparā, saiva ca tat (buddhasya) puṇyasya pariṇāmo vidyate | itthaṁ śrāvakayānimatānusāraṁ buddhena manuṣyarūpeṇa avatīryya prāṇināṁ pratyakṣakalyāṇavidhānaṁ na sambhāvyate tathāpi pravacanarūpidharmakāyenādyāpi sa duḥkhamuktyai janān sanmārgamārohayati | śrāvakayāninaḥ rūpakāyena lakṣyaprāptiṁ na manyante buddhasya rūpakāyaṁ ca duḥkhasatyaṁ manyante | yadyapi śrāvakayānino buddhakāyaṁ duḥkhaskandhamāsravaṁ ca svīkurvanti tathāpi tat dvātriṁśallaṣaṇaiścaturaśīti-anuvyañjanaiḥ suśobhitamabhimatam | hetumārge etat puṇyasaṁbhārasya saṁcayaphalamabhimanyante | yathā sāmānyaprāṇināṁ surūpatā tatpuṇyakarmaphalaṁ manyate sa eva kramo buddhena sahāpi | paraṁ ca mahāyānināṁ sthitau vaiparītyamavalokyate | gotravyākhyāprasaṅge vārteyaṁ suspaṣṭā yadasminnaye buddho mahāparinirvāṇānantaramapi nirmāṇakāyasaṁbhogakāyayoḥ rūpeṇāvirbhūya satataṁ sattvahitaṁ vidadhāti | atastat prāptiḥ kathaṅkāraṁ śakyeti vicāraṇīyam |


idandṛsyate yat prajñāpakṣasya pūrṇataḥ pratipādanaṁ pāramitāyāne'pyasti paraṁ ca vineyajanādhyāśayānurūpaṁ yāvad bhavaḥ sthāsyati tāvat prāṇimātrahitena vidyamānarūpakāyasyopādānakārakaṁ kiṁ syāt ? yad dvātriṁśallakṣaṇaiścaturaśītyanuvyañjanaiśca suśobhitaḥ nirmāṇakāyaḥ akaniṣṭhabhuvane ca sthitaḥ saṁbhogakāyo vidyate | yathā ca vayaṁ śūnyatājñāpikāṁ prajñāṁ dharmakāyasyopādānakāraṇaṁ mattvā vicāryya tad bhāvayāmaḥ tathaiva rūpakāyasya hetubhūtadevakāyasya bhāvanāvidhiḥ pāramitānaye'pi nākathyata | arthāt parārthasiddhidāyakarūpakāyasya mārgīkaraṇavidherbhavanam abhavanam vā, nayadvayasya sīmārekhāṅkanaṁ bhavatuṁ śakyate | itthaṁ svīkṛtau satyā punaḥ praśnaḥ - yatphalaṁ prāptavyamasti, kintat sadṛśaphalaṁ bhāvyeta ? yadi bhāvanīyantarhi kiṁ manuṣya-janmane manuṣyarūpaṁ bhāvayitavyaṁ ? tathaiva paśupakṣiparyantaṁ etadvyāptiḥ svīkāryā ? naivam, yataḥ pāramitānayena dānādipuṇyārjanādapi lakṣaṇānuvyañjanāni siddhyanti paramatra cirakālo'pekṣyate | vajrayāne tu phalabhāvanayā rūpakāyaḥ śīghraṁ siddhyati | sūtrālaṅkāre sambhogakāyasyaikarūpatvaṁ paṁcasu viniyatatvamupabhogairyuktatvaṁ cāmanyata |


āśrayeṇāśayenāpi karmaṇā te samā matāḥ |

prakṛtyā'saṁsranenāpi prabandhenaiṣu nityatā || (10/65)


itthamavacchinnatayā sattvānāṁ sammukhaṁ prakaṭānāya rūpakāyasyaiko'vicchinnaḥ āśrayaḥ upādānaṁ ca nūnamapekṣyate | atastadarthantatsvarūpabhāvanāyā āvaśyakatvaṁ sambhāvyate pāramitānaye dharmakāyaheturhi prajñā rūpakāyahetustu puṇyam |


yathā āryanāgārjuno ratnāvalyām -


buddhānāṁ rūpakāyastu puṇyasaṁbhārato bhavet |

dharmakāyaḥsamāsena jñānasaṁbhārajo nṛpa || (3/13)


etadanusāreṇa dharmakāyasya hetuḥ jñānasaṁbhāraḥ rūpakāyasya ca hetuḥ puṇyasaṁbhāro vartate | prāyaśassvarve'pi matamidamāmananti, tathāpi pāramitānaye jñānasaṁbhāraḥ avikalarūpeṇa pratipādyate | yathā copari nirdiṣṭaṁ darśanaṁ catuṣkoṭiniṣprapañcād nānyad sambhavam | paraṁ ca rūpakāyahetusambhandhaḥ pāramitānaye -


yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |

tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ || 

(abhisamayālaṅkāraḥ 8/18)


gurūṇāmanuyānādirdṛḍhatā saṁvaraṁ prati |

saṁgrahasevanaṁ dānaṁ praṇītasya ca vastunaḥ ||

(abhisamayālaṅkāraḥ 8/19)


evaṁ dvātriṁśallakṣaṇacaturaśītyaguvyañjanānāṁ heturūpeṇa gurvāgamana-pratyudgamanavidhānaṁ, dānādipāramitānuśīlanañcetyādi varṇitam | tato'pyagre utkṛṣṭāvasthāṁ prāptuṁ buddhakṣetrasya pariśuddhivyavasthā vyadhīyata | yathā cābhisamayālañkāre - 


sarvasattvamanojñānamabhijñākrīḍanaṁ śubhā |

buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe || (1/67)


akṣayajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ |

sañcintya ca bhavādānamidaṁ karmāṣṭadhoditam || (1/68)


etad vyākhyāyamāno haribhadro'bravīt - evaṁ viśuddhakṣetrasya rūpabhūmiḥ svarṇanirmitā | tarupallavādīni ratnajaṭitāni jalādīnyapi aṣṭaguṇairyuktāni | atra bodhisattvā devadevīnāṁ rūpeṇa bhāvyante tathā ca sarve dharmā māyopamā manyante |


paraṁ ca vajrayānimate yāvat sādhako maṇḍalayuktavimānasya trayodaśabhirupabhogavastubhistathā lakṣaṇānulakṣaṇairyuktaphalarūpisambhogakāyasya mārgāvasthāyāmeva bhāvanāṁ na kurute tāvat dānaśīlādimātreṇa rūpakāyaprāptiraśakyā | prekṣaṇīyamadhunā yad vajrayānasya svarūpakāyasya mārgīkaraṇa-prakriyā kā ? pāramitānayamantranayayorbheda-vicārāraṇāyāmidaṁ suspaṣṭaṁ devakāyasya prāptyai rūpakāyasya viśiṣṭamupādānaṁ bhavet | yathā hi dharmakāyasyopādānahetubhūtā śūnyatā bhāvyate tathaiva rūpakāyasyopādānāyāpi sūkṣmamantrayānasyārambhaḥ ‘oṁ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham’ tathā ca ‘oṁ śūnyatājñānavajrasvabhāvātmako'ham’ ityetābhyāṁ jāyate | arthāt sarvadharmasvabhāvaśūnyatāṁ bhāvayitvā tacchūnyatābhāvanayā catuṣkoṭiniṣprapañcanijacitena sūkṣmaprāṇacittena vā sāmarasyaṁ niṣpadyate | yathā dīpadīpālokayoḥ puṣpasya tadūgandhasya ca pārthakyamaśakyam, tathaiva cittaprāṇavāyvorapi na pārthakyam | parasparamekarasattvam | sūkṣmavāyorapi tantreṣu pañcaprabhāmayaprāṇatvaṁ kathitam | cittasya prabhāsvaratvamadvayasvarūpatvaṁ ca | tasmādeva devarūpaṁ prakāśate | atra svayam iṣṭadevaḥ saptāvayavayukto vajradharaḥ tadanu ca svabhāvataḥ niṣprapañcasvabhāvaśūnyatā bhāvayitavyā yaddhi vajrayāne utpattikrama-niṣpannakrama-bhāvanayā saṁjñitam | arthāt saṁkṣepataḥ vajrayāne kāyavākcittanāmakatrivajrakāyasvarūpasya samarasatā ekākāratā cittamasti | cittameva kāyaḥ vāgeva cittam ityabhimatam |


guhyasamājatantre -


kāyavākcittavajreṇa bhedyābhedyasvabhāvataḥ || (18-38)


nāmasaṁgītāvapi-


anādinidhano buddha ādibuddho niranvayaḥ |

jñānaikacakṣuramalo jñānamūrtistathāgataḥ || (100)


yāvat buddhasya jñānamasīmitaṁ tāvadeva buddhasya rūpamapi, yāvat paryantaṁ buddhasya jñānaṁ vyāptaṁ tāvatparyantaṁ kāyasyāpi vyāptiḥ | sūkṣmaprāṇānāṁ cittasyāthavā nijacittasya svīkṛtiṁ binā sarvasattvānāṁ hitātmakaṁ yaduddeśyamasmākantanna setsyati | pāramitāyāṁ sarvadharmasya niḥsvabhāvatvam asyaiva ca pratipādanantatra vidhīyate | tasyāmavasthāyām ‘na grāhyo na ca grāhakaḥ’ ityādivākhyānāṁ sāhāyyena kimapi hastagataṁ na bhavati | evamanubhūyate yad vayaṁ kvacit sarvaśūnyākāśe avasthitāḥ smaḥ | pratikāryasya pratyayeṣu vicāreṇa itthamanubhūyate yad vayaṁ kutracit śūnyākāśaparyantaṁ prasṛtasya sikatāmayasthalasya (registānasya) madhye vartāmahe | kimasti ? kutrāsti? kasmādāgataḥ? kutra gantavyam? kva ca sthitaḥ? kiṁ vidheyaṁ? kimvidheyam? ityeṣāṁ praśnānāṁ samādhānāni nopalabhyante |


yadyapi vijñānavādinaḥ advaye mādhyamikāścāpyadvaye viṣayaviṣayyekākāratārūpaśūnyatāyāṁ sthitāḥ, paraṁ ca vijñānavādinaścittasattāmabhiniveśena sākaṁ svīkurvanti mādhyamikānāṁ pratikṣaṇaṁ tathāgataskandhagatiprabhṛtīnāṁ parīkṣaṇe vyatyeti |


tathā hi mādhyamikakārikā-gatāgataparīkṣāyām-


gataṁ na gamyate tāvadagataṁ naiva gamyate |

gatāgatavinirmuktaṁ gamyamānaṁ na gamyate || (2/1)


ityetadanusārantu kimapi gamanāgamanādikaṁ na budhyate akarmaṇyatā cānubhūyate vā ato mahallakṣyabhūtaparārthahetave divyaśaktijñānacakṣuḥprabhṛtiprāptyarthaṁ catuṣkoṭiniṣprapañcaṁ prāṇacitte nijacitte bodhicitte vā mahāmudrāyāṁ sampannacitte'rthāt ābhāsaśūnyādvayarūpe samāhitirāvaśyikī pratīyate | atrābhāsaśūnyatārthe na jñānaśūnyatāmātram apitu caturthābhiṣekavelāyāṁ saṁketitaḥ paramārthaprabhāsvaraḥ arthāt evaṁ rūpaḥ saptāvayavairyukto vajradharaḥ saṁbhogakāya eva mahāmudrā'thavābhāsaśūnyo vartate | vajrayānasyaitadeva darśanaṁ sādhanāyāḥ pramukhaṁ tattvaṁ cāsti |


vajrayāne svayaṁ devatvenotpādayitṛvidhiṣu bījalakṣaṇāyudhādyālambanāyā bhāvanāyā vibhinnavidhayo vartante, yasmāttantrāṇāṁ kriyā-caryā-yogānuttarādayo vibhāgā jāyante | etadbhāvanāvidhayaḥ paścād vakṣyante | vajrayānoktamadvayasvarūpaṁ yadatra vimṛṣṭaṁ tadanuttaratantrasambaddhameva | tantrāṇāmeteṣāṁ bhedopadhedāḥ sādhanāpaddhatayaścāgre pratipādayiṣyante |


vajrayānasādhanāsvarūpam


bodhisattvayānasya bhedadvayaṁ–—pāramitānayo guhyamantranayaścārthāt mahāyānasya dhārādvayī vartate | advayavajrasaṁgrahe'pītthameva pratyapādi | mantranayasya svarūpābodhanāt pūrvamidamāvaśyakaṁ yattattattvadarśanaṁ sādhanāpakṣaśca budhyeta | prathamaparicchede'tra tattvadarśanaviṣaye saṁkṣepeṇa varṇitam | sādhanāsambandhe pāramitānayasya kiñcid mūlabhūtānyantarāṇi pratipādayiṣyante'tra yataḥ sāmānyatantrasādhanāvidhirvivecitaḥ syāt | viṣayaśūnyatāyāṁ pāramitānayamantranayayośca kimapyantaraṁ nāsti | tibbatīyamahāsiddhācāryeṇa śākyapaṇḍitena kathitam—śūnyatā niṣprapañcā bhavituṁ śaknoti | niṣprapañcato vyāvṛttā satī śūnyatā sadasatoḥ śāśvato ucchedapakṣe vā patiṣyati | atredaṁ bodhyaṁ yat—śūnyatā niṣprapañcā tvastyeva paraṁ ca yatra śūnyatā niṣprapañcamātraṁ tatraiva mantranaye iyaṁ prajñopāyādvayamayī vartate | hevajre yathā—


nāsti bhāvako na bhāvo'sti, mantraṁ nāsti na devatā |

saṁsthitau mantradevau ca, niṣprapañcasvabhāvataḥ || (1.5-11)


sādhanānuśīlanenādvayatattvasthitiṁ svabuddhyanusāraṁ bhagavatyāḥ sādhakaḥ sākṣātkartumīpsati | viṣaye'smin vistareṇa tantracatuṣṭayasya sādhanāpaddhatau vicārayiṣyate | tantracatuṣṭaye vārteyamabhimatā yat pāramitāyānasya caryā (sādhanā) heyopādeyatādikaṁ dhyātvā vidhīyate, mantranaye tu viśuddhasamatābhāvanayā sarvadeva-devīśca vīravīrāṅganāśca māyopamā matvā nānā pūjārcanā kriyate | yatra pāramitānaye śrameṇa śamathaḥ vipaśyanā ca bhāvyate tatra mantranaye upāyakuśalatayā saha sanimitta-(utpattikrama-)animitta(utpannayoga-)dvārā prāṇāyāmena vāyuṁ niyantrya vajrajāpādeḥ saralo vidhiranuṣṭhīyate | pāramitānaye samādhiḥ pṛṣṭhalabdhasthitiśca kramaśaḥ bhāvyate yatra cātrādvayajñānena sarvadharmasamabhāvād yugapad bhāvanayā vividhaṁ puṇyaṁ saṁcīyate | pāramitānaye sādhanādvārā sādhyāptiḥ kāmyate tadatra mantranaye upāyakauśalena sanimittanirnimittayogābhyāṁ prāṇāyāmato vāyuṁ niyantrya vajrajapādeḥ saralavidhiḥ svīkriyate | pāramitānaye sādhayanā sādhyāptiḥ paraṁ ca mantranaye sādhyasvādhanayoradvayatattvataiva | tasmādevedaṁ phalayānamucyate | pāramitānaye yatra anantakalpaparyantaṁ duṣkaraṁ tapo'nuṣṭhīyate | tatraiva cāyaṁ sādhakaḥ ekāsane eva bodhiprāptimabhilaṣati, prāptumapi śaknoti | sāmānyaprāṇināṁ hitāya pāramitānaye upāyānāmalpataiva | mantranaye vṛṣṭividhānam rogaśamanaṁ śāntiraudrapuṣṭivaśīkaraṇaprabhṛtividhayaḥ aneke santi | ata eva trinayapradīpe mantrayānaṁ pāramitānayāpekṣayā caturvidhavaiśiṣṭyena viśiṣṭamabhihitam | yathā — 1. asaṁmohaḥ 2. upāyabahulatā 3. aduṣkaracaryā 4. tīkṣṇendriyatā | 


1. asaṁmohaḥ— pāramitāsādhakaḥ prāṇikalyāṇāya hastapādaṁ śarīrāṇi ca pradadāti | paraṁ cāsaṁkhyajanānāṁ hitaṁ sādhayitumaśakyametena | atra khaḍgāṁjanavṛṣṭiprabhṛtayo'neke upāyāssanti yaiśca prāṇihitaṁ vidhātu śakyam |


2. upāyabahulatā— yatra ca pāramitānaye samayasaṁvaratapasyopavāsaprabhṛtayaḥ naike duṣkaraniyamāstatraivātra tantre nānāśayarucisāmarthyānusāraṁ śāntaraudrabībhatsabhayānakaprabhṛtyupāyānāṁ sāhāyyamupādātuṁ śakyate |


3. aduṣkaracaryā— yatra pāramitānaye kleśāstyājyāstatraiva tantre kleśān nāpahāya bodhaye tad mārgīkaraṇaṁ kriyate | yathā ca hevajratantre—


yena yena hi badhyante jantavo raudrakarmaṇā |

sopāyena tu tenaiva mucyante bhavabhandhanāt || (2.2.50)


pañcakrame'pi—


yena cittena bālāśca, saṁsāre bandhanaṁ gatāḥ |

yoginastena cittena, sugatānāṁ gatiṁ gatāḥ || (4/16)


4. tīkṣṇendriyatā— advayatattvaṁ sa eva jñātuṁ prabhavati yaśca pūrvasaṁskārayuktaḥ vastusthityavagamane tīvrabuddhiśca syāt | yadyapi tīvrabuddheḥ naikeṣu kṣetreṣu svasvapṛthak svarūpaṁ bhavati paraṁ cātra vastusatyatāvagamanatīvrataivottamā manyate | pāramitāvādinaḥ samagratābhāvaboddhumasamarthāstenaiva naikamārgeṣu prajñopāyādvayatattvasya vivecanaṁ nopalabhyate | yatra ca pāramitāsādhakaḥ ṣaṭsu daśasu vā pāramitāsu ekaikāṁ bhāvayati tatraiva tantrasādhakāya sampūrṇabrahmāṇḍamaṇḍalaṁ devatādvayabodhicittamāste tacca sarvamātmasannihitamātmasthaṁ ca vidyate, svakāya eva nijamaṇḍalam, ayameva tantrasya sādhanāvidhirasti | anaṅgavajro'bhidyatte—


śrīmatā vajrasattvena ye'pi cānye nidarśitāḥ |

adhimuktivaśāḥ kecit taiśca kiṁ tattvavedinaḥ || (5/35)


kriyāditantracatuṣṭayasya svarūpam


(ka) yaḥ sādhakaḥ bāhyaśārīrikamudrā-vidhānena kāyasiddhiṁ vāgdvārā mantrāvṛtyā vāksiddhiṁ cittena ca devabhāvanāvidhānena cittaguṇāṁśca prāpnoti evaṁ cābhyantaradhyānabhāvanāpekṣayā bāhyaśuddhyādiśubhācaraṇāni prabalatayā kurute sa kriyātantravānucyate | seratogapāmahodayena tantracatuṣṭayasvarūpaṁ kramaśaḥ spaṣṭayatoktam—


upalabhyadevīṁ mudrāṁ vā samālokya rāgaṁ samutpādya tadrāgamārgīkaraṇaṁ kurvat tattvadhyānasthiteḥ prakriyaiva kriyātantrasya svarūpam |


(kha) upalabhyadevyā īkṣaṇena saha hāsādiprakriyāṁ vidadhānaḥ sukhānubhūtyā niṣprapañcasvarūpasya sādhanāṁ vyadadhat kāyavākcaryādiśuddherābhyantaracittayogasya ca samānarūpeṇa anuśīlakaḥ sādhakaśca caryātantravān nigadyate |


(ga) upalabhyadevyā pāṇigrahaṇaṁ vidhāya sukhaṁ saṁcārayan sukharūpaviṣayajñānāt viṣayaśūnyatāyāḥ sākṣātkāre prayatnaśīlo yogī yogatantravān ucyate |


(gha) samāpattiyoge sthitvā'dvayatattvaṁ sākṣātkṛtya bāhyapeyāpeya-gamyāgamya-śubhāśubhaprabhṛteḥ sampādanaṁ binā caryākārakaḥ sādhako'nuttaratantravān kathyate | ‘prajñopāyaviniścayasiddhau’ anaṅgavajreṇocyate—


gamyāgamyādisaṁkalpaṁ nātra kuryāt kadācana |

māyopamādiyogena bhoktavyaṁ sarvameva hi || (5/29)


dharmadhātusamudbhūtā na kecit paripanthinaḥ |

prabhuṁjīta yathākāmaṁ nirviśaṅkena cetasā || (5/31)


tibbatasya paravartipaṇḍitadharmaśrīmahodayenāpi nantracatuṣṭasya saṁvara (dīkṣā)svarūpaṁ pratipādayatā'voci—darśanahāsyapāṇyāptiprabhṛtiṣvekasya sukhasya mārgīkaraṇaṁ vidhāya tatsadṛśarāgasya pariśodhanāya viśiṣṭaprajñopāyajñānaṁ bhāvayitvā dvāratrayasya (kāyavākcittarūpasya) vāsanāhetave vikalpa-bādhakasahetucittasya kriyācaryādikatantrāṇāmabhiṣekātprāptaḥ saṁvaraḥ śīlañca kriyāditantrāṇāṁ saṁvarasvarūpaṁ vartate |


caturṇāntantrāṇāṁ maṇḍalaṁ likhan tathāgataḥ kathayāmāsa—kriyātantramaṇḍale dakṣiṇatastārādevīṁ rāgamudrāyāṁ, vāmataśca dharmadānamudrāyāṁ padmakulasyāmoghapāśaṁ vilokya lekhanīyam kriyātantravajroṣṇīṣe'pi kathitaṁ-pitṛdevo mātṛdevīṁ prati mātṛdevī ca pitṛdevaṁ pratyavekṣate iti śvetavarṇeṣu likhet | vairocanābhisamayatantre caryātantravidhiṁ spaṣṭayatā vyalekhi-dakṣiṇataḥ buddhaḥlocanasmitamudrāyāmavatiṣṭhate asya nikhilaṁ śarīraṁ kāntimayam | vāme ca sthitā śākyamuneriyaṁ bhāryā | yogatantramaṇḍasambandhe vajraśekharaḥ prāvocat—vajradevī vajraśabdaṁ kurvatī bhagavataḥ hastamāliṅgayantīti dṛṣṭvā likhet | anuttaratantramaṇḍale pitaraṁ mātaraṁ ca yuganaddhasamāpattisvarūpaṁ likhet | yataśca samāpattiyogenaivādvayatattvaṁ sidhyati | tathā ca guhyasamāje—


tathāgatamahābhāsāṁ locanāṁ vā vibhāvayet |

dvayendriyasamāpatyā buddhisiddhimavāpnuyāt || (7/13)


etena suspaṣṭaṁ tantracatuṣṭaye sādhakaiḥ rāgaṁ mārgīkurvadbhiḥ advayatattvaṁ sāksātkartumiṣyate | sampuṭatantre'pi—


hāsadarśanapāṇyāptiḥ sa tu tantre vyavasthitaḥ |

rāgaścaiva virāgaśca, carvayitvā ghuṇaḥ sthitaḥ || (16-3-49)


etadvyākhyāyamāno bustonaḥ lilekha—kāmadhātau rāgasya catvāro bhedaḥ— trāyaṁstriṁśasyādhaḥ samāpattidvārā, yāme āliṅganena, tuṣite pāṇyāptiṁ kṛtvā, nirmāṇaratau hāsena ca paranirmitavaśavartini mudrādarśanamātreṇa santoṣaḥ sukhaṁ cānubhūyate vineyajanaiḥ | rūpadhātau kāmadhātoḥ rāgo na bhavati |  atasteṣā vineyajanānāṁ rūpadhāturāgānmuktyai buddhena pāramitānaya upadiśyate | ye sādhakā vairāgyamārgādadamitāstebhyastantramadiśyata | etattathāvalokanena tantre ekasya niścitarāgasya mārgīkaraṇaṁ bhavati | paraṁ cāsya kṛte niścitameva rūpavatīmudrāṁ saṁsevya sādhanā nānivāryyā yataśca strīpuruṣayoḥ śukraśoṇitobhayarūpatvāt kāryakāraṇayoḥ santaterekatvācca | tantraśāstre'smin ‘evam’ ityasya vyākhyayā suspaṣṭaṁ vihitam | anekaṣvartheṣu varṇitam | paraṁ ca lalanā śoṇitavāhakanāḍīṁ rasanā śukravāhakanāḍīṁ melanaṁ madhyamānāḍīṁ ca prajvālya śukra-sravaṇaṁ vidhātuṁ śakyam | yasya na naike viṣayāstantre samupavarṇitāḥ | etasmācca kālpanikenaikena mārgeṇa rāgasya mārgīkaraṇamadvayatattvaṁ ca sākṣātkṛtaṁ bhavati | prathamāvasthāyāmayameva sādhakasya mārgaḥ samucitaḥ pratibhāti |


rūpavatīmudrāṁ saṁsevya samāpatyā'dvayatattvasya sākṣātkārāyedamaparihāryaṁ yat prathamaṁ dharmaśūnyatāṁ manomayarūpeṇa yāvad asaṅkucitaḥ san antaḥ sūkṣmacetanayā jānīyāt, śūnyatāyāṁ ca yadā cittasyātmasātkaraṇaṁ bhavet tadaivātisūkṣmaśūnyādvayatattvamahāsukhasya sādhanāṁ vidadhyāt | sādhakasyāparipakvatayā etadācaraṇaṁ loke jugupsitaṁ bhavati, etena ca samāje etatparamadivyamārgasyāvahelanā jāyate | sādhakasya paripakvadaśāyāṁ etadācarettu etatsatyatāṁ tathyaṁ ca ko'pi nāvaroddhuṁ śaknoti | sādhakaścāścaryakāricamatkārān prakaṭayitumarhati | camatkāra-pradarśanāya vineyajanānāmapātratvamiti kecidanadhikṛtā nigadanti | uccapadastho gururapi na darśayati | paraṁ ca ta eva mudrādikaṁ saṁsevya caryā vidadhati tarhi te'pi truṭiṁ vidadhati | etattruṭyā tantraṁ prati hīnabhāvo janeṣvajāyata, yo hi dharmāvalambināṁ mahān doṣa iti |


kula-vicāraḥ—


sāmānyakulasya sambandhe bhārataratnabhūṣitaḥ pī. vī. kāṇe mahodayaḥ dharmaśāstrasyetihāse bauddhabauddhetarobhayakulayorvarṇanamakārṣīt | bauddhaśāstreṣu mantrayānādatiriktānyamateṣu kulaśabdasya sthāne gotraśabdaḥ prāyujyata | pāramitānayaśrāvakayānīyagrantheṣu gotraśadārthe eva tantre kulaśabdasya prayuktatvāt | mahāyānottaratantre maitreyanāthaḥ akathayat— gotraṁ kulaṁ vā tacchaktiḥ yā hi samyaksambodhiṁ prāpayati | tenocyate—same jīvā ekasmin dine nūnaṁ nirvāṇaṁ labhante sarvajīveṣu gotrasya vidyamānatvāt |


yathā— sambuddhakāyaspharaṇāt tathatāvyatibhedataḥ |

gotrataśca sadā sarve, buddhagarbhāḥ śarīriṇaḥ || (ma. 31/28)


gotrāstitva eva jīvo buddho bhavitumarhati nānyathā | gotrasya dvau pramukhau bhedau— 1. prakṛtisthaṁ gotram, 2. paripuṣṭigotraṁ ca | yathā—


gotraṁ tad dvividhaṁ jñeyaṁ nidhānaphalavṛkṣavat |

anādiprakṛtisthaṁ ca, samudānītamuttaram || (ma. u. 1-149)


gotraṁ nidhiphalābhyāṁ paripūrṇaṁ vṛkṣasamam | prathamamanādiprakṛtitaḥ pariśuddhaṁ cāsti yacca gaganākāramāste |


cittasya yā'sau prakṛtiḥ prabhāsvarā

na jātu sā dyauriva yāti vikriyām |

āgantukaiḥ rāgamalādibhistvasā-

vupaiti saṁkleśamabhūtakalpajaiḥ ||

(ma. u. 1-63)


nābhirnirvartayatyenaṁ karmakleśāmbusaṁcayaḥ |

na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ || (ma. u. 1-64)


arthādidaṁ gotraṁ karmakleśādyabhimukhaṁ na bhavati, paraṁ cāsya svarūpamāgantukaḥ hetuvikṛtaṁ na kartuṁ pārayati | idamādita eva gaganavat prabhāsvara-svarūpaṁ yasya ca notpattirna nāśaśca | etasminneva tathāgataguṇasthitiḥ | pṛthivyāṁ nirmalajalamiva śarīradhāriṣu sthitam |


nāgarjunaḥ—


pṛthivyantarhitaṁ toyaṁ yathā tiṣṭhati nirmalam |

kleśairantarhitaṁ jñānaṁ tathā tiṣṭhati nirmalam ||


prakṛtisthagotrasya prabhāsvarasya cābhimukhībhāva eva pariśuddhatā, na tu kāryakāranahetubhya utpattiḥ | yathā—


agniḥśaucaṁ yathā vastraṁ malinaṁ vividhairmalaiḥ |

agnimadhye yathā kṣiptaṁ dagdhaṁ na vastratā || (se. ṭī. pṛ. 66)


jñānasādhanābhyāṁ yathā yathā sādhakaḥ āgantuka-kleśān prajahāti tathā tathā tatra prabhāsvarabuṇo vikasati | antataḥ sādhanāsādhayu caikībhūtau tathā bhavataḥ yathā śuklapakṣīyaścandraḥ kṛṣṇatvaśuddhyā pūrṇatāṁ prāpnoti | mārgagamanaparipuṣṭagotrayorayameva kramaḥ | maitreyanāthenāpi śarīriṣu sthitagotrasya guṇān upamayā spaṣṭayatā etatsvarūpaṁ vyāhṛtam—


jinagarbhavyavasthānamityevaṁ daśadhoditam |

tatkleśakośagarbhatvaṁ punarjñeyaṁ nidarśanaiḥ ||

buddhaḥ kupadme madhumakṣikāsu tuṣeṣu sārāṇyaśucau suvarṇam |

nidhiḥkṣitāvalpaphale'ṅkurādi praklennavastreṣu jinātmabhāvaḥ ||

jaghanyanārījaṭhare nṛpatvaṁ yathā bhavenmṛtsu ca ratnabimbam |

āgantukakleśamalāvṛteṣu sattveṣu tadvat sthta eṣa dhātuḥ ||

(ma. u. ta. 1/15-97)


yathā nirgandhapuṣpe madhu-mañjaryyanto'nnaṁ, aśucau suvarṇam bhūmau nidhiḥ kukhādyena kṛṣiḥ praklinnavastrāveṣṭitamaṇirdevamūrtirvā strīgarbhe cakravartī rājā ca cavatiṣṭhate tathaiva sattvānāmanādiprabhāsvaracitte tathāgatānāṁ guṇo dhāturūpeṇa tiṣṭhati | sādhanayā tatprakaṭīkaraṇameva paripuṣṭagotramabhidhīyate | buddhasyāyameva rūpakāyo'pi | mahāyānottaratantre—


buddhakāyatrayāvāptirasmād gotradvayānmatā |

prathamāt prathamaḥ kāyo dvitīyād dvau tu paścimau || (ma. u. 1/150)


prathamagotrāddharmaprāptiḥ dvitīyācca saṁbhogakāyanirmāṇakāyayośca jāyate | kāraṇenānenaiva nirmāṇakāyo'pi dharmakāyāt prasphuṭita uktaḥ | yataḥ sarvaguṇāḥ prathamagotre eva tu tiṣṭhanti | prathamagotrasya gaganasamatvāt sarvajīvasyāpi samatvam | yathā cākāśadharmadhātoranekatvamaśakyantathaiva prakṛtigotravaiṣamyaṁ na bhavati | abhisamayālaṅkāre cāpi—


dharmadhātorasambhedād gotrabhedo na yujyate |

ādheyadharmabhedāttu tadbhedaḥ parigīyate || (1/40)


āśritadharmabhedena sattvabhedo vidhātuṁ śakyaḥ | yathā suvarṇarajatalauhādīnāṁ kalaśeṣu pārthakyaṁ tanmūlyaṁ sthānaṁ cāpi pṛthak bhavituṁ śaknoti paraṁ ca tatra sthitākāśadhātau ko'pi bhedaḥ na bhavituṁ śaknoti tathaiva sattvānāṁ svabhāvabhirucīnāṁ kāraṇena śrāvakayāninaḥ pratyekabuddhaḥ bodhisattvāśca kathyante svasāmarthyānurūpaṁ paramapadaṁ prāpyate | prakṛtisthabhedatvādayaṁ bhedo nāsti, paraṁ ca paripuṣṭagotrasya pūrṇatā'pūrṇatābhedenājāyata | vaibhāṣika-sautrāntika-vijñānavādibhiḥ śrāvakārhatvaṁ, pratyekabuddhatvaṁ, samyaksambuddhatvaṁ ceti pṛthak-svatantrapadatrayaṁ svīkriyate kintu nedamucittam | mahāyāninastu arhat-pratyekabuddhākhyaṁ viśrāmapadasthalatvena nirdhārayanti yāvat samyaksambodhirna labhyate tāvat nirvāṇaṁ na kathayituṁ śakyate, yataśca prathamagotraṁ dvitīyagotraṁ ca candra-candrikāsadṛśaṁ vidyate | yathā coktaṁ—


prajñā jñānavimuktīnāṁ dīptispharaṇaśuddhitaḥ |

abhedataśca sādharmyaṁ prabhāraśmyarkamaṇḍalaiḥ || (ma. u. ta. 1/13)


gotrasya pariśuddhireva sādhakaṁ saṁbhāra-prayoga-darśana-bhāvanāśaikṣaṇikākhyapaṁcamārgeṣu vibhajate | yathā—


aśuddho'śuddhaśuddho'tha suviśuddho yathākramam |

sattvadhāturiti prokto, bodhisattvastathāgataḥ || (ma. u. ta. 1/47)


etadaśuddhāvasthā hi sattvadhātuḥ aśuddhaśuddhāvasthā ca bodhisattvasya prathamabhūmito bhāvanāmārgaparyantaṁ pariśuddhāvasthā tu tathāgatatvam | asmābhiḥ kathayituṁ śakyaṁ yat kleśajñeyāvaraṇasamanvitaḥ pṛghatjanaḥ aśuddhaḥ kleśena sadgrāhyadhāraṇayā ca śuddhaḥ jñeyāvaraṇena aśuddhaḥ evaṁ ca darśanabhāvanāmārgau śuddhāśuddhau, āvaraṇadvayena pūrṇaśuddhastathā bhavati |


sāratastu vaktuṁ śakyate sādhakaḥ svasvayogatānurūpaṁ sādhanāmanuṣṭhāya paramapadaṁ samavāpnoti | sādhanāyāḥ śaktiḥ kulaṁ gotrañca | kulaṁ yatra phalantatraiva mārgācaraṇe mārgo heturvāpi vidyate | yathā loke kulasantaniragrimo'dhikārī bhavati | tattvatastu kulamevameva yathā ca manuṣyaḥ | paraṁ ca buddhisatarānusāreṇa naike bhedā vidhātuṁ śakyāḥ | loke eva manuṣyasya buddhau varṇasaṁsthānādibhedena naike bhedā dṛśyante tathaiva tantragrantheṣu vyāvṛttyanusāreṇānekakulavṛttāni carcitāni | yathā hi—


(ka) sādhakeṣu kleśānāṁ nyūnādhikavāsanayā tantragrantheṣu tattatkleśānāṁ mārgīkaraṇavidhiḥ nyarūpi | vajrapañjare buddhenāvoci—dveṣāmohāhaṅkārarāgamātsaryādigrastajanānanugrahītuṁ dveṣapradhānasādhakāyokṣobhyakulasya, mohapradhānāya vairocanakulasya ca rūpaṁ dhārayitvā mayā tanmārgaḥ pratyapādi |


(kha) sādhakānāṁ varṇānurūpaṁ hevajratantre kuladevaḥ evaṁ nyarūpyata—


yo hi yogī bhavet kṛṣṇaḥ, akṣobhyastasya devatā |

yo hi yogī mahāgauro vairocanaḥ kuladevatā ||


yo hi yogī mahāśyāmaḥ, amoghastasya devatā |

yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā ||


raktagauro hi yo yogī, amitābhaḥ kuladevatā |

śvetagauro hi yo yogī tasya vajrasattvakulaṁ bhavet || (2-11-5-7)


(ga) śarīravartilakṣaṇānusāramapi sādhakaḥ kena kulena sambaddhaḥ kīdṛksaṁskāranidhiḥ, idaṁ dṛśyate | yathā ca hevajre—


anāmikāmūle yasya, striyā vā puruṣasya vā |

navaśūkaṁ bhaved vajramakṣobhyakulamuttamam ||


vairocanasya bhavet cakramamitābhasya paṅkajam |

ratnasambhavo mahāratnaṁ khaḍgaṁ karmakulasya ca || (2/11/3-4)


buddhistarānusāramapi sādhakaḥ vibhinnakuliko manyate—


anekākārabuddhitvāt pudgalāḥ pañca saṁmatāḥ |

ratnacandanapadmāśca puṇḍarīkastathotpalaḥ ||

(pradīpodyotanapaṭalam, pṛ. 4)


(gha) evaṁ sādhakānāṁ vibhinnāśayasāmarthyānusāramapi kulasyāsaṁkhyā bhedāḥ— guhyasamāje cāpi—


tattvaṁ pañcakulaṁ proktaṁ, trikulaṁ guhyamucyate |

adhidevo rahasyaṁ ca paramaṁ śatadhā kulam || (18/36)


punaḥ pañcakulānāṁ vistareṇa agaṇitā kulabhedā jāyante | hevajratantre cāpi—


ekameva mahācittaṁ pañcarūpeṇa saṁsthitam |

pañcakuleṣu saṁbhavastatrānekasahasraśaḥ ||


tasmādekasvabhāvo'sau mahāsukhaṁ śaśvatparam |

pañcatāṁ yāti bhedena rāgādipañcacetasā ||


daśagaṅgānadībālukātulyā ekakuleṣu tathāgatasaṅghāḥ |

saṅghakuleṣu hyanekakulāni, teṣu kuleṣu kulāni śatāni ||


tāni ca lakṣakulāni mahānti, koṭikulāni bahūni bhavanti |

tatra kuleṣu cāsaṁkhyakulāni paramānandakulodbhavāni ||

(2/2/58-61)


tattvataḥ ekasmin satyapyānantyaṁ vistareṇa, saṁkṣepatastu kāyavākcitteṣu antataḥ kāyasyaiva cittatvāt cittasyaiva kāyatvācca prabhāsvaro nijacitte mahācitte ca samāviśati | idameva gotraṁ kulaṁ cāpi |


sahajasiddhau kulaṁ sādhanāpakṣatvenāṅgīkṛtya varṇitam—


kulāni bhajate loke pañcasaṁkhyākṛtālayam |

kulasevayā bhavetsiddhiḥ, sarvakāmapradā śubhā || (2/4)


akṣobhyaścāmitābhaśca ratnasambhavo vairocanaḥ |

amoghaśca tathā proktāḥ sattvānāṁ siddhihetunā || (2/6)


akṣobhyaprabhṛtikulasādhanayā siddhiravāpyate | punastatraivoktaṁ—‘kulasevayā bhavetsiddhiḥ samyaksambuddhabhāṣitam’ (2/8) phalaprāptyai svasvamārgānuśīlanaṁ kulasevārthāt kulācaraṇamucyate | etasmād hetoḥ bodhicaryāvatāre bodhicittasya dīkṣāvāptyanantaraṁ sādhakaṁ svātmānaṁ buddhakulaprasūtaṁ manyate, evaṁ ca buddhasya bhāvyuttarādhikāriṇaṁ matvā svadurlabhaṁ mānavajīvanaṁ dhanyaṁ manute | yathā—


adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ |

adya buddhakule jāto buddhaputro'smi sāmpratam || (3/25)


sampuṭodbhavatantre sādhakaḥ abhiṣekaṁ samupalabhya saharṣaṁ svodgārān prakaṭayan vakti—


prāptābhiṣeko manujaḥ kṛtakṛtyaḥ praharṣitaḥ |

vadet sumadhurāṁ vāṇīṁ jagadānandakāriṇīm ||


adya me saphalaṁ janma, saphalaṁ jīvitaṁ ca me |

adya buddhakule jāto buddhaputro'smi sāmpratam || (2/1-2)


itthamatra tantrasāmānyasādhanāṁ vicāryya mānavaprakṛtyanurūpaṁ kulaṁ nirdhāryya sādhanā vidheyā | etadagre adhikāribhedena kriyācaryāditantrasādhanāvidhayo nirūpayiṣyante |   


dvitīyaḥ paricchedaḥ

kriyātantram


kriyātantrābhyudayaḥ


kriyātantrasya deśanāprasaṅge kathitaṁ bhagavāṁstathāgataḥ śrāvastyā māsatrayāya trāyastriṁśalloke dharmopadeśena svamātaram anugrahītuṁ jagāma, tata eva yathāsamayaṁ sumeruparvatādisthānamupagatyānekatantraśāstrāṇi dideśa, punaśca jambūdvīpaṁ parāvṛtya magadhaśrāvastyādivibhinnasthāneṣu nānāvidhābhirucivineyajanebhyaḥ tantramupadideśa | eteṣu ca kriyātantraṁ mañjuśrītantrāvalokiteśvaratantravajrapāṇitantrācalatantravidyādevītantroṣṇīṣatantrākhyeṣu ṣaṭsu bhāgeṣu vyabhāji | krame'sminneva kriyātantrasyābhyudayastat prādurbhāvaśca nirūpyate |


mañjuśriyā sambaddhatantram


mañjuśrīmūlakalpasya deśanā tathāgatena śuddhāvāsaloke kṛtā-"ekasmin samaye bhagavān śuddhāvāsopari gaganapratiṣṭhite acintyasāścaryādbhutabodhisattvasaṁnipātamaṇḍalamāle viharati sma" ityādiprakaraṇe vistṛtavivaraṇaṁ draṣṭuṁ śakyate | 


avalokiteśvaratantram


avalokiteśvareṇa sambaddhānyanekāni tantrapustakāni santi | teṣu āryāmoghapāśatantraṁ bhagavāṁstathāgataḥ potalaparvate samupādiśat, yaccāvalokiteśvarakṣetramudyate | tatraiva cāsaṁkhyabodhisattvaiḥ rūpalokasattvaiśca etadupadeśaḥ alābhi |


2. āryāvalokiteśvarapadmajālamūlatantrarājaṁ bhagavān himālayasya mahāvane āyuṣmadmahākaśyapa-gayākaśyapa-ānandakumāra-śāriputramaudgalyāyanasubhūtiprabhṛtīn naikāṁśca bhikṣūn śrāmaṇerān nāgadevāsurakinnaragandharvādīn samupādiśat | 


3. āryāparimitāyurjñānahṛdayanāmadhāraṇīṁ buddho gaṅgātaṭe bhikṣusaṁghabodhisattvebhya upādiśat | 


4. āryāvalokiteśvaraguhyakośa-asaṅgacintāmaṇicakrahṛdayanāmadhāraṇīṁ bhagavān bodhisattvebhyaḥ ṛṣiparvate didiśe |


5. āryamukhadeśaka-vidyāmantrahṛdayanāmadhāraṇī bhagavatā tathāgatena śrāvastyā veṇuvane bhikṣusaṁghena maitreyādibodhisattvaiśca sākaṁ viharatā'valokiteśvarādiṛṣīṇāṁ vidyādharādīnāṁ ca nivedanena samupādeśi |


6. āryasamantabhadranāmadhāraṇī rājagirau bhagavatā'ṣṭasahasrabhikṣusaṁghenāsaṁkhyabodhisattvaiḥ śuddhāvāsakulasya devaiśca paripūrṇāyāṁ sabhāyāṁ pravacanaṁ vidadhatā avalokiteśvaraistaddhāraṇīṁ deśayituṁ vinatau samupādiśyata |


7. āryāmodhapāśakalpaḥ bhagavatā potalāparvate avalokiteśvarasya nivedanena deśitaḥ |


8. āryāvalokiteśvaranāmadhāraṇī svayamavalokiteśvareṇa maitrīvaśāt padmacandrasūryāsane ekānanacaturbhujābhirāvirbhūya bodhisattvebhyaḥ samupadiṣṭā |


9. bhagavān svayameva padmāvalokiteśvararūpeṇāvirbhūya vajrāsane vajrapāṇaye siṁhanādatantramupadidiśe |


10. āryāvalokiteśvarāṣṭaśatakaṁ bhagavatā devanāgayakṣagandharvarākṣasāsurakinnaravineyaiśca sākaṁ viharatā brahmādibodhisattvānāṁ samakṣaṁ desitaṁ yatra vibhinnaparyāyeṣu avalokiteśvaraḥ praśaṁsitaḥ |


acalatantram 


1. asyāpyaneke upavibhāgāḥ samupalabhyante | eteṣu cāryācalanāmadhāraṇī bhagavatā trāyastriṁśaloke daśamabhūmivāsi-bodhisattvasamantabhadrākāśagarbha-sarvanīvaraṇaviṣkambhi-mañjuśrīpāṇyavalokiteśvaramaitreyaprabhṛtibodhisattvaiḥ samaṁ viharamāṇena maitreyasya nivedanena akāri |


2. āryavighnavināyakadhāraṇīṁ bhagavān śrāvastī-jetṛvane āyuṣmad-ratinivedanenopādiśat |


3. śrīvajrabhairavaṁ svayaṁ vajrabhairavo'diśat |


vajrapāṇitantram


1. bhagavāṁstathāgata āryavajrapāṇi-nīlāmbaradharavajrapālanāmakatantraṁ pātālaloke nāgarājānanda-upanandabodhisattvavajrapāṇiprabhṛtibhiḥ saha viharannupādiśat |


2. āryavajrapāṇinīlāmbaratrilokavijayanāmatantraṁ sumeruparvatasya dakṣiṇapradeśe alakāvatyāṁ vajrapāṇisahitānantadevāsurebhyo bodhisattvebhyaśca tathāgatabhagavatā samupādeśi |


3. nīlāmbaradharavajrapratyakṣatantratrilokavijayasya deśanā vajrapāṇinā vyadhīyata |


4. vajracaṇḍacittaguhyatantraṁ bhagavatā tathāgatenendradevasya nivedanena samupadiṣṭam |


5. śrīvajracaṇḍacittaguhyatantrottaratantraṁ bhagavataḥ vajrapāṇeḥ nivedanena bhagavān samupadiṣṭavān |


6. vajrahṛdayavajrajihvānalanāmadhāraṇīṁ bhagavān śītavajramahāśmaśāne bodhisattvaśrāvakapratyekabuddhadevāsuranaraprabhṛtibhyaḥ samupādiśat |


7. śrīguhyavajrapāṇyabhideśatantraṁ bhagavatā tathāgatena akaniṣṭhabhuvane alakāvatīprāsāde vīreśvare pṛṣṭavati sati praśnottararūpeṇa samupādiśyata |


8. āryalohatuṇḍanāmadhāraṇī bhagavatā indrasya nivedanena magadhe āmravanasya videhaguhāyāṁ viharatā deśanā samapādi |


9. āryamekhalānāmadhāraṇī kapilavastuni nyagrodhodyāne kumārarāhulasya nivedanena upādeśi |


10. āryavajrapāṇihṛdayaṁ bhagavān buddhaḥ śrāvastī-jaitravane ānandādinā vajrapāṇeḥ kiṁ kulamityādi praśne samupādiśat |


vidyādevītantram 


1. mahāmāyūrī-vidyārājñī bhagavatā tathāgatena anāthapiṇḍakodyāne viharatā deśitā | dīkṣāmādāya śārināmakabhikṣoḥ bhikṣusaṁghe praveśasya kiñcitkāla eva gataḥ akasmācca sarpeṇa saḥ daṁṣṭraḥ taṁ mūrcchitaṁ vilokya ānandena bhagavān niveditastadā prāṇimātrasya vibhinnarogebhyo muktaye vidyārājñīmupādiśyata |


2. mahāmantrānudhāraṇīsūtraṁ bhagavān buddhaḥ śrāvastyā jetṛvane indra trāyastriṁśadevadikpālayakṣādibhirnivedane kṛte sati samupadideśa |


3. āryamahāpratisarāvidyārājñīṁ bhagavān tathāgato vajraparvate samupadiṣṭavān |


4. āryajayavatīmahāvidyārājñī bhagavatā rājagiri-videhaparvate nivasatā bhikṣusaṁgha-bhikṣuṇīsaṁgha-śrāmaṇerasaṁghopāsakānāṁ śāsanaṁ prati vighnaṁ vilokya prārthanayā svayaṁvajradharacaṇḍarūpeṇāvirbhūya pūrvābhimukhasahasravajrajvālāḥ prasāryyaṁ bhūtasamūhaṁ tarjayatopādeśi | 


5. āryatārābhaṭṭārikānāmakāṣṭaśatakamāryāvalokiteśvaraḥ samupādiśat |


6. sarvatathāgatamātṛtārāviśvakarmabhāvatantraṁ tathāgatabuddhena tuṣitaloke mañjuśrīprabhṛtibodhisattvābhyarthanayā samupadiṣṭam |


7. āryatārāṣṭaghoratāraṇīsūtraṁ bhagavān sumeruparvate devasthāne samupādiśat |


uṣṇīṣatantram


1. asyāpyaneke granthāḥ prāpyante | eteṣu ca āryamahādaṇḍanāmadhāraṇīṁ bhagavāṁstathāgataḥ rājagireḥ gṛdhrakūṭe āyuṣmato rāhulabhadrasya prārthanayā'diśat |


2. āryasarva-āntarāyikaviśodhinīnāmadhāraṇī bhagavatā tadā samupādeśi yadā rājagireḥ pūrvasmin brāhmaṇa-nivāsāmravanasya dakṣiṇe ca videhaparvatasya indrākhyakandarāyāṁ bhagavān viharamāṇa āsīt | sasevakaḥ indrastatropadeśa-grahaṇāya samupāgatastasya ca nivedanena bhagavatā dhāraṇīyaṁ tasmai samupādiśyata |


3. āryasarva-abhayapradānanāmadhāraṇī cāpi magadhe bhagavatā indrasya vinatyā didiśe |


4. āryabāhuputrapratisāranāmadhāraṇī śrāvastyāmanāthapiṇḍakena rājñā prasenajitena ākramaṇe kṛte sati tadrakṣaṇaṁ kathaṁ śakyam iti pṛṣṭe sati bhagavateyaṁ dhāriṇī samupādeśi |


5. śrāvastyanāthapiṇḍakodyāne pañcaśatottarasahasradvaya-(2500) bhikṣubhiḥ saha yadā bhagavān viharati sma tadānīm ānando grīṣmakāle māsatrayamupoṣathaṁ sampādya ayodhyātaḥ buddhadarśanāya śrāvastīmupajagāma | bhagavatā ānandaḥ samabhihitaḥ yadadyataḥ pūrvaṁ saptasaptatikoṭimitasamyaksambuddhairapi āryamahādhāraṇī samupadiṣṭā | ahaṁ ca punaḥ āryamahādhāraṇīṁ tubhyamupadiśāmi | 


6. āryabhadrarātrināmasūtraṁ bhagavatā rājagiri-veṇuvane bhikṣubhyo didiśe |


7. ārya-ojaḥpratyaṅgiraṇīsūtraṁ śrāvastyāmānandādibhikṣubhyaḥ samupadiṣṭam |


8. āryajvarapraśamanīnāmadhāraṇī ca bhagavatā rājagireḥ śīlākhyaśmaśāne bhikṣusaṁghāyopādiśyata |


9. sarvatathāgatoṣṇīṣavijayanāmadhāraṇīkalpasya amitāyurbhagavatā sukhāvatīloke avalokiteśvarasya nivedanenopadeśaḥ samapādi |


10. āryadraviṇavidyārājatantraṁ buddhaḥ śrāvastyāṁ veṇunirmite prakoṣṭhāṅgaṇe viharan ānandādibhyaḥ samupādiśat |


kriyātantrasya svarūpam 


kriyātantrasvarūpaṁ tathāgatena jñānasamuccaye evaṁ pratyāpādi - “loke avahelanāvidhātṛcaryāyā bhītaḥ kriyātantrasya sādhakaḥ bāhyaśuddhiṁ prābalyena vidhatte | asmin jñānasattvasyābhāvaḥ svadehe devakāyasya bhāvanā'bhāvaḥ ativiśiṣṭe'dhvani praveśayogyatā'bhāvo bhavati | ataḥ sa doṣakṣayahetave vikalpamāśrayate | evaṁ sādhakaḥ kriyātantrāvasthitaḥ samabhidhīyate”|


etadvyākhyāyamānaḥ koṅṭula rinapoche vakti - mandabuddhirjanaḥ - (sādhakaḥ) gambhīrārthād (rāgotpannānubhūte) bibheti | svayaṁ samayadevasya bhāvanāyāmasāmarthyena svadehe devakāyasya bhāvanābhāvo bhavati | etadabhāve jñānadevamāhūyātmani sa vilīnatvamapi na kartumarhati | sandhyābhāṣayā mudritātiviśiṣṭamārghānukaraṇe'pi tadasāmarthyam | doṣāṇāṁ prahāṇāya vikalpānāśritya snānādikamācaradbhiriṣṭadevasya svāminaḥ rūpeṇātmanaśca sevakasya rūpeṇa bhāvanāṁ vidhāyādhiṣṭhātumiṣyate | evaṁ sādhakāḥ kriyātantravantaḥ kathyante | ebhirmantrāṁjanādyaṣṭalaukikasiddhīnāṁ svātantryeṇācaraṇābhilāṣeṇa tatprāptyarthaṁ mantrāvṛtimanuṣṭhāya sādhanānuṣṭhīyate |


seratogapācāryeṇa kriyātantrasya svarūpamitthaṁ nyarūpi - kriyācaryātantrayoḥ sādhakāḥ sampūrṇamārgaṁ sādhanāsthala-svatatvavidyāmantrāvṛtti-agnistha-dhvanistha-dhvanyantaḥstha samādhi-mantrasādhanāpraveśavidhiṣu homābhiṣekākhyeṣu daśasu tattveṣu saṁgṛhya dhyānaṁ kurvanti | etāni daśa tattvāni bodhyaṅgāni manyante |


buddhenānuṣṭhitāyāḥ jñānasamuccayavacana-vyākhyāyā udāharaṇaṁ dadatācārya-coṅkhāpāmahodayena vyāhriyate-kriyātantrasya vineyajanā ye ca devayoge ekāgratāyā bibhyati, ativiśiṣṭācaraṇasya loka-garhaṇatvād evaṁ cārthaṁ vidhātumasamarthāḥ evaṁ cotpattijarābhaṅgādidoṣāṇāṁ kāraṇena sarvadharmasatyatāṁ sattvā sādhanāṁ vidadhati, evaṁ vikalponmukhasādhakebhyaḥ eva svayaṁ devabhāvanāyāḥ jñānāveśasya cābhāvaḥ pratipāditaḥ, na tu kriyātantrasya samagrasādhakebhyaḥ evaṁ viśiṣṭasādhakāḥ ye ca svadehadevabhāvanājñānāveśa-rāga-hāsadarśanādimārgeṇacaraṇe kṣamante teṣāṁ kṛte samanujñā vidyate | itthamatra kriyāyāḥ sāmānyaviśiṣṭasādhakānāṁ starānurūpaṁ svarūpaṁ svīkṛtamasti |


niṣkarṣastu kriyātantrasya tadeva svarūpaṁ yasmin snānādibāhyācaraṇādipavitratām ābhyantaramantrādyāvṛttiṁ prābalyena pratipādya rāgasya staracatuṣṭaye prathamadarśanāvasthāyāḥ mārgīkaraṇavidhiḥ pratyapādyata |


kriyātantrasyāvāntarabhedāḥ


kriyātantracaryātantrayoḥ kulasya bhedadvayaṁ vidhīyate | yathā - 

1. lokottarakulam, 2. lokakulaṁ ca |


1. lokottarakulam


tathāgatakulam


lokottarakule tathāgatakulapadmakulavajrakulākhyāni trīṇi kulāni samāhitāni | kramaśa etānyuttamamadhyamādhamānyucyante | buddhaguhyena kulatrayābhiprāyaṁ spaṣṭayatā kīrtyate-tathāgatakule sarvadharmān samyag vijñāyātīte yathā anantā buddhā bodhisattvā abhuvan tasminneva mārge tadvat pragatya bodhilābhakārakaḥ tathāgatakulasyocyate yathā bhagavān śākyamuniḥ |


sarvatathāgatatattvasaṁgrahe cāpi—


svacittaprativedhādibuddhabodhiryathāvidhi |

sa eva bhagavān sarvatathāgatakulaṁ bhavet ||


tathāgatakulaṁ saiva saiva vajrakulaṁ smṛtam |

saiva padmakulaṁ śuddhaṁ saivoktaṁ maṇisatkulam ||


sādhakasya svacittamapi tathāgatānāṁ kāyavākcittasadṛśaṁ vidyate | tadyathā— vadavagamanameva tathāgatakulam | tattvasaṅgrahādyanekatantragrantheṣu ‘oṁ vajrātmako'ham, cittaprativedhaṁ karomi’ iti varṇitam | yaśca ‘a u ma’ iti tryakṣarasampannaḥ trivajrasadṛśo'sti | tatprativedhavidhānameva tathāgatakulamabhidhīyate | etena cāpi sidhyatīdaṁ cittatattvameva kulam, yanmārgabalena sādhakaḥ tatsākṣātkurute tadeva kulasya sādhakaḥ sa manyate |


padmakulam 


kleśarahitaḥ san ahorātraṁ praharaṣaṭke nissahāyaprāṇino vīkṣya karuṇādravībhūtaḥ san prāṇināmuddhārāya prayatnaśīlaḥ sādhakaḥ padmakulika udyate | atrāvalokiteśvarastadadhiṣṭhātṛtārādayaḥ kulasyāsya devā devyaśca santi |


vajrakulam 


bauddhaśāsanarakṣakaṁ śatrupradharṣakaṁ vajrakulakamucyate | yathā hi bodhicittasamantabhadra—ṣaṭpāramitodbhūtaṁ jñānakrameṇa cādhiṣṭhitacaṇḍacaṇḍīprabhṛtikaṁ vajrakulikaṁ vartate | 


punaśca trikulasyābhyantarabhedā naike santi | yathā ca tathāgatakulasyāṣṭau bhedāḥ santi-pradhānakula-adhipatikula-mātṛkuloṣṇīṣakula-krodhakula-dūtadūtīkula-bodhisattvakula-śuddhāvāsikakulāni |


pratyekaṁ kulasya granthānāṁ vivaraṇam—


1. pradhānakule trisamayavyūharājatantrādyaneke granthāḥ |


2. tathāgatādhipatikulasya mukhyo granthaḥ āryamañjuśrīkalpaḥ |


3. mātṛkule mahāmāyūrīvidyārājñīprabhṛtayaḥ granthāḥ |


4. uṣṇīṣakule āryasarvatathāgatasitātapatrā nāma aparājitā pratyaṅgirā mahāvidyārājñīprabhṛtayaḥ granthāḥ |


5. tathāgatakrodhakule viṣayakalpaguhyatantrādyaneke granthāḥ |


6. dūtadūtīkule āryabhadrarātrināma sūtraṁ gaṇyate |


7. tathāgatabodhisattvakule āryamaitreyanāma-aṣṭottara-śatakadhāraṇīsaṁhitā prabhṛtao granthāḥ |


8. tathāgataśuddhāvāsikadevakule āṭānāṭīyasūtranāma mahāsūtrādigranthāḥ |


eteṣu dhāraṇītaḥ yaṁ granthamanukṛtya sādhakaḥ svasādhanāmabhyasyati saḥ tatkulasyaivocyate | padmakulasyābhyantarāḥ pañca bhedā vidhīyante pradhānakula-adhipatikula-mātṛkula-krodhakula-ājñākārikulāni |


1. pradhānakule ārya-aparimitāyurjñānanāma mahāyānasūtrādikaṁ gaṇyate |


2. adhipatikule āryāvalokiteśvarapadmajālamūlatantrarājanāmādigranthāḥ |


3. mātṛkule sarvatathāgatamātṛtārā viśvakarmabhavatantranāmādidhāraṇyaḥ naikasūtragranthāśca santi |


4. krodhakule āryāvaloketeśvarahṛdayagrīvādhāraṇīprabhṛtayaḥ granthāḥ samāhṛtāḥ |


5. ājñākārikule āryamahālakṣmīsūtrādyaneke mantrāḥ srotāṁsi dhāraṇyaśca santi |


vajrakulasyāpi-pradhānakula-adhipatikula-mātṛkula-krodhakrodhitakula-dūta-dūtīkula-ājñākārikulāni cetyetāni pañca upabhedāḥ |


1. pradhānakule āryasarvakarmāvaraṇaviśodhanīnāmadhāraṇīprabhṛtayo granthāḥ āyānti |


2. adhipatikule āryavajrapātālanāmatantrarājādayaḥ granthāḥ |


3. mātṛkule āryavajrājitānalapramohanīnāmadhāraṇīprabhṛtayaḥ granthāḥ āyānti |


4. krodhakrodhinīkule āryajayavatīnāmamahāvidyārājaḥ |


5. dūtadūtīkule'thavā ājñākārikule mahābalanāmamahāyānasūtrādyanekasūtra-dhāraṇī-mantra-stotratantragranthāḥ samāyānti |


atreme bhedāḥ bustona ji.-caturdaśam (94) evaṁ ca khasaḍubaje sāmānyatantram ji. navamamādhārīkṛtya samuṭṭaṅkitāḥ | dhīḥ patrikāyāḥ pañcame'ṅke śrībanārasīlālamohodayena vistṛtaḥ paricayaḥ ādāyi |


lokakulam


lokakulasyābhyantarabhedāstrayaḥ maṇikulaṁ pañcakakulaṁ (puṣṭikulamityākhyamapi) lokakulaṁ ca 


1. maṇikule āryamaṇibhadrānāmadhāraṇī evaṁ ca āryajambhalajalendrayathālabdhakalpanāmaprabhṛtayaḥ granthāḥ samāviṣṭāḥ | 


2. pañcakakule āryamekhalānāmadhāraṇī prabhṛtayaḥ |


3. lokakule āryamantrarājamahāśvāsādayaḥ granthāścāyānti |


eteṣāṁ kulānāmantarbhāvaḥ iṣyeta, tarhi bhāgatraye kartuṁ śakyate | maṇikulasya padmakule puṣṭeḥ pañcakulasya vā vajrakule cāntarbhāvaḥ anye sarve laukikāḥ devāḥ lokakule sammilanti | subāhuparipṛcchāṭīkāpiṇḍārthavidhau nirūpitaṁ—ye etattritayakule na saṁgṛhyante te tathāgatenādhiṣṭhitā āvirbhūtāśca na manyante | tatredamapi kathitaṁ—yadyapīme laukikadevāḥ svalaukikarūpaṁ sandhāryya loke vicaranti, paraṁ ca tathāgatena damitāḥ santaḥ samaye tiṣṭhanti tatpālayanti ca | ata ete tathāgataulāśritā manyante | lokakule brahmagaruḍasūryacandraprabhṛtayaḥ naike devāḥ samāyānti |


prāyaśaḥ kulaparicayastanmantrairapi kartuṁ śakyate | yathā tathāgatakulasya mantrāḥ “oṁ namo ratnatrayāya, namo buddhāya, namo dharmāya, namaḥ saṁghāya” ityāditaḥ ārabhyate | padmakulasya ‘namaḥ ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya’ ityādita ārabhyante mantrāḥ | vajrakulasya ‘namaścaṇḍapāṇaye mahāsenāpataye’ ityāditaḥ | maṇikulasya mantrāḥ oṁ namo maṇibhadrāya mahāyakṣāsenāpataye ityāditaḥ prārabhyate |


pañcakasya puṣṭikulasya ca mantrāḥ namaḥ pañcakāya, namo mekhalāyai ityādinā samārabhyante | lokakulasya mantrāḥ svādhipateḥ namanena sahārabhyante ataḥ kimapi suniścitaṁ nirdhāraṇamaśakyam |


kulabhedasya prayojanam 


yathā vidyāyāḥ sarasvatī, dhanamaṁgalādeśca kuberagaṇeśau devau manyete tathaivātra prādhānyena śāntikarmasiddhyai tathāgatakulaṁ puṣṭikarmasiddhyarthaṁ padmakulaṁ raudrakarmaṇaḥ tvaritasiddhyai ca vajrakulamabhimanyate | tathāgatakulena puṣṭiraudrakarmābhilāṣiṇāṁ pātrāṇāśca punarābhyantarabhedā vidhīyante | yathā ca tathāgatasya mukhyakulaṁ śāntikarmasiddhyarthaṁ, tathāgatādhipatikulaṁ puṣṭyarthaṁ krodhakulaṁ ca raudrakarmasādhanāyai upayuktammanyate tathaiva padmakulavajrakulādīnyapyavagantavyāni | 


kriyātantrasya sādhanāpaddhatiḥ


kriyātantrasādhanāyāścatvāryaṅgāni | caryānāmnā'pyucyante | etannāmāni-praveśa-caryāyogacaryāsādhanacaryāsiddhicaryāḥ |


praveśacaryā


kriyātantre praveśāya jalapaṭākhyābhiṣekayorāvaśyakatvamapekṣyate | kalaśābhiṣekaprāptyā sādhakaḥ dharmakāyaprāptibhāg bhavati | paṭābhiṣekeṇa ca sambhogakāyasya prāptibhāg jāyate | jalābhiṣeke bāhyamaṇḍalānāṁ praveśārthaṁ kalaśābhiṣekeṇa dvitīyamaṇḍale praveśāya sarvadevakalaśābhiṣekeṇa tṛtīye śrāvakapratyekabuddhakalaśena caturthebodhisattvakalaśena pañcame buddhakalaśena jinavijayakalasyaica jalābhiṣeko'nuṣṭhīyate | sādhakaśirasi hastamudrādinā paṭābhiṣeko vidhīyate | itthaṁ kriyātantrasya pramukhābhiṣekadvayaprāptyā sākaṁ svasvasamayasavaraṁ pālayet | tenaiva saha kriyātantrasya vibhinnāmnāyānusāreṇa vajrācāryatvaprāptyai jalapaṭābhiṣekau vidyāmantrasya ca siddhyai yasmin deve sādhakasya puṣpaṁ patet taddevasya mantrajapāya mantravyākaraṇamāvaśyakam | sādhakasya sādhanāvasare samāgatavighnebhyo rakṣaṇāya snānābhiṣekaḥ aiśvaryasya cābhivṛddhyarthaṁ aṣṭamāṅgalikadravyāṇāmabhiṣekaḥ pradīyate | yadyapīdaṁ jalapaṭābhiṣakayoḥ nihitamasti, tathāpi vineyajanārhatāṁ vīkṣya vistārāya evaṁ vidhānamapyapekṣyate |


kuleṣvapi tathāgatakulābhiṣekaprāptyā sarvapradhānakulādhipatīnāṁ kulābhiṣeko'pi prāpta iva mantuṁ śakyate, tathaiva ca padmakulaṁ vajrakulaṁ cāpi mantavyam | kriyātantre abhiṣekārthaṁ mṛṇmayamaṇḍalasyaiva vyavasthā'sti | cittamaṇḍaladehamaṇḍalādīnāṁ v yavasthā tatra na vartate |


yogacaryā


etadbheddvayam-gauṇaprayogacaryā, 2. mukhyaprayogacaryā ca |


1. kriyātantriṇā yaḥ devaḥ sādhyastasya paṭacitraṁ mūrti sahāyakadravyaṁ ca prati samarpitabhāvanayā samucitadeśaparvatakandarādisādhanāstāneṣu vasantartu-uṣaḥkālaprabhṛtibhirdaśabhiraṅgaiḥ paripūryya sādhanā prārambhaṇīyā | gauṇeyaṁ prayogacaryā | 


2. pramukhaprayogacaryāyāḥ catvāryaṅgāni-svatattvabhāvanā devatattvabhāvanā, japabhāvanā dhyānatattvabhāvanā caitāni santi | 


1. svatattvabhāvanā


tantre praveśāyābhiṣekāvāptyanantarameva tantrasādhanādhikārī jāyate sādhakaḥ | anyathā tantrasādhanā niṣphalā bhavati | kriyātantre kalaśābhiṣekaprāptyanantaraṁ sādhako dharmakāyasya prāptibhāg bhavati | sa dharmakāyasya hetubhūtajñānapuṇyasaṁbhārābhyāṁ ṣaḍdharmairyuktaṁ svatattvaṁ śūnyatāṁ bhāvayati | ṣaḍdharmayuktaśūnyatābhāvanāvadhau pūrvaṁ sādhakena snānādikaṁ vidhāya śuddhena bhāvyam | tataśca svarakṣāyai rakṣācakraṁ bhāvayet | tadanu sveṣṭadevamāhūya svasammukhaṁ saṁsthāpitapaṭe citre mūrtau vā tatpratiṣṭhāpya tatpūjā vidheyā | tataḥ param iṣṭadevasadṛśamāsanaṁ vidhāya dharmakāyaprāptimārge ṣaḍdharmayuktacatuṣṭkoṭiniṣprapañcaprabhāsvare stheyam | ṣaḍdharmāśca— (1) grāhyagrāhakādīnāṁ vikalpānāmabhāvaḥ, (2) nirvikalpasya nirābhāsatā, (3) sūkṣmāṇvādirūpābhāvaḥ, (4) sarvanimittābhāvaḥ, (5) sarvavikalparahitā śūnyatā, yā ca aprasajyā satī prabhāsvarā, (6) svasvabhāvapratisaṁvedyasamādhiśca | ite ṣaḍdharmā eva dharmakāyasya prāptimārgāḥ santi |


2. devatattvabhāvanā


devatattvaṁ rūpakāya-prāptimārgaḥ ucyate | etasya ṣaḍbhedāḥ—yathā—śūnyadevaḥ, akṣaradevaḥ, dhvanidevaḥ, rūpadevaḥ, mudrādevaḥ, nimittadevaśca |


(ka) śūnyadevaḥ (tattvadevaḥ)—svacitteṣṭaparamārthābhinnabodhicittaṁ svabhāvaśūnyamiti pratipādya tadavasthitireva devatattvabhāvanocyate |


(kha) akṣaradevaḥ—sādhakena yaḥ iṣṭadevaḥ bhāvanīyastatpūrvaṁ svaśarīraṁ śūnyākāśe parivartya svacittacandramaṇḍale pariṇataṁ vicintanīyam tatsvacittacandramaṇḍale tanmantrabījaṁ nyasya tadekībhūya sthitirevākṣaradevasya bhāvanā vyāhriyate |


(ga) dhvanidevaḥ—svacittacandramaṇḍalasya madhye sahasā mantrabījād dhvanirguñjati, iti mattvā tatra samāhitireva dhvanideva-bhāvanā'bhidhīyate | 


(gha) rūpadevaḥ— nabhomaṇḍale svacittaṁ candramaṇḍalasadṛśaṁ bhāvayitvā tanmadhye yasyeṣṭadevasya mantrabījasya nyāsena akṣaradevadhvanidevayorbhāvanāvidhinā cittasyaikāgryamabhūt tadbījamantrāt pañcaraśmipuṁjaḥ sphuritaḥ san tanmin ārādhyadevyaḥ daśāśāsu virājitabuddhasya bodhisattvānāṁ ca pūjārcanaṁ kurvanti, ityevaṁ cintanīyam | tadanu prakāśapuñjo-naraka-preta-tiryagmanuṣyaprabhṛtiṣaḍyoniparyantaṁ prasṛtya nikhilaprāṇināṁ pāpān kṣiptvā puṇyasaṁbhāreṇa tatparipūrṇatāṁ vyadadhāt, evaṁ paunaḥ punyaṁ gambhīratayā vicāraṇīyam | tadanubījamantraṁ sveṣṭadeve pariṇataṁ vicintya ekāgratāṁ kuryāt |


(ṅa) mudrādevaḥ— hastamudrayā svoṣṇīṣalalāṭakaṇṭhādiṣu spṛṣṭeṣu satsu svayaṁ samayamudrayādhiṣṭhito bhavet, evaṁ bhāvanāvidhānameva mudrādevasya bhāvanocyate |


(ca) nimittadevaḥ— sādhakaḥ yamiṣṭadevaṁ svacittamaṇḍalabhinnaṁ mattvā samāhitavān tata upari pṛṣṭhabhūmau sarvabhājanaṁ sattvalokaśca śuddhābhāsaḥ | arthāt sveṣṭadevasya sthānaṁ kāyasāmagrī cāsti evaṁ bhāvanā nimittadevasya bhāvanā samabhidhīyate |


sādhakena bhāvanāyāṁ dakṣatāprāptyai prāṇāyāmaḥ abhyasyate | prāṇāyāmaśabdaḥ yadyapyanuttaratantre kriyātantre copalabhyate paraṁ ca vidhestu bhinnatvameva | yathā guhyasamāje prāṇavāyurasti, apānaṁ ca tad yat prāṇebhyaḥ dīrghatvaṁ pradadāti | ataḥ prāṇāpānabandhanam tadavarodhaśca prāṇāyāmaḥ vartate |


kālacakre lalanāyāṁ rasanāyāṁ ca caladvāyumavarudhya tanmadhyamāyāṁ praveśasya prayāsa eva prāṇāyāma ucyate | atra prāṇāpānayoḥ śvāsapraśvāsayoḥ niyantraṇaṁ saṁsthāpya tatra vikalpodbhavāvarodho vidhātavyaḥ | tadā tadbāhyagatireva rudhyate | tadābhyantarabhāgaḥ śuddhyati | iṣṭadevābhāsaḥ prakaṭībhavati | prāṇāyāma-vidhāna-kālasyāpi tantranaye pārthakyameva | anuttaratantre niṣpannakramasya bhāvanākāle eva prāṇāyāma-bhāvanā kriyate nānyasyāmavasthāyām atra nimittadevasya bhāvanāyāṁ prāṇāyāmo vidhīyate | prāṇāyāmaprayojanānyapi pṛthak santi | anuttaratantre vāyumadhūtyāṁ praveśayituṁ prāṇāyāmo vidhīyate | atra kriyātantre tu kevalaṁ vikalpāvarodhāyedaṁ sampādyate | vikalpa-bandhanād devatābhāsaḥ suspaṣṭaṁ prakaṭībhavati | prāṇāyāmavidhau cāpi bhedaḥ, anuttaratantre'vasthitoṣṇīṣacakrasthitasya pitṛlabdhaśukrasya nābhicakrasthitamātṛlabdhaśoṇitasya cordhvādhogatibhyāmutpannamahāsukhasya cānubhūtyā mahāśūnyatā sākṣātkriyate | atra vikalpānavarodhya devabhāvanām ekāgracittena gṛhītvā ālambane sthitvā devābhāsodbhavāya cittavṛtteraikyaṁ vidhīyate | 


3. japabhāvanā


japasya dvau vidhī—(ka) pūrvakarma (kha) pradhānabhāvanā |


(ka) dhyānottaratantrasya vyākhyānusāreṇa snānādinā pavitrībhūya svasamakṣamiṣṭadevamāvāhya pūjārcana bodhicittotpādanamityādi pūrvakarmetyucyate | 


(kha) pradhānabhāvanāyāṁ dhyānottaratantroktimāśritya caturavayavasahitaḥ sādhakaḥ prāṇāyāmena sākaṁ japaṁ kuryāt | etaccaturaṅgāni—āśrayadevaḥ āśritabodhicittam, bījamantrāt sahasā samutpanno dhvaniḥ, prāṇāyāmaśca | etaddhi mantrajapasya anivāryatattvaṁ ca |


āśrayadevādibhāvanā


svasamakṣam iṣṭadevasya suspaṣṭarūpasya paripūrṇarūpasya ca bhāvanākaraṇam āśrayadevaḥ | āhrayadevasya hṛdaye svacittamaṇḍalasya bhāvanaiva āśritabodhicittamucyate  


page 73

kriyātantrasya sādhanāpaddhatiḥ 

kriyātantrasādhanāyāścatvāryaṅgāni | caryānāmnā'pyucyante | etannāmāni praveśacaryāyogacaryāsādhanacaryāsiddhicaryāḥ | 

praveśacaryā 

kriyātantre praveśāya jalapaṭākhyābhiṣekayorāvaśyakatvamapekṣyate | kalaśābhiṣekaprāptyā sādhakaḥ dharmakāyaprāptibhāg bhavati | paṭābhiṣekeṇa ca sambhogakāyasya prāptibhāg jāyate | jalābhiṣeke bāhyamaṇḍalānāṁ praveśārthaṁ kalaśābhiṣekeṇa dvitīyamaṇḍale praveśāya sarvadevakalaśābhiṣekeṇa tṛtīye śrāvakapratyekabuddhakalaśena caturthebodhisattvakalaśena pañcame buddhakalaśena jinavijayakalaśaiśca jalābhiṣeko'nuṣṭhīyate | sādhakaśirasi hastamudrādinā paṭābhiṣeko vidhīyate | itthaṁ kriyātantrasya pramukhābhiṣekadvayaprāptyā sākaṁ svasvasamayasavaraṁ pālayet | tenaiva saha kriyātantrasya pramukhābhiṣekadvayaprāptyā sākaṁ svasvasamayasavaraṁ pālayet | tenaiva saha kriyātantrasya vibhinnāmnāyānusāreṇa vajrācāryatvaprāptyai jalapaṭābhiṣekau vidyāmantrasya ca siddhyai yasmin deve sādhakasya puṣpaṁ patet taddevasya mantrajapāya mantravyākaraṇamāvaśyakam | sādhakasya sādhanāvasare samāgatavighnebhyo rakṣaṇāya snānābhiṣekaḥ aiśvaryasya cābhivṛddhyarthaṁ aṣṭamāṅgalikadravyāṇāmabhiṣekaḥ pradīyate | yadyapīdaṁ jalapaṭābhiṣakayoḥ nihitamasti , tathāpi vineyajanārhatāṁ vīkṣya vistārāya evaṁ vidhānamapyapekṣyate | 

kuleṣvapi tathāgatakulābhiṣekaprāptyā sarvapradhānakulādhipatīnāṁ kulābhiṣeko'pi prāpta iva mantuṁ śakyate, tathaiva ca padyakulaṁ vajrakulaṁ cāpi mantavyam | kriyātantre abhiṣekārthaṁ mṛṇmayamaṇḍalasyaiva vyavasthā'sti | cittamaṇḍaladehamaṇḍalādīnāṁ vyavasthā tatra na vartate | 

yogacaryā 

etadbhedadvayam-gauṇaprayogacaryā, 2.mukhyaprayogacaryā ca | 

1. kriyātantriṇā yaḥ devaḥ sādhyastasya paṭacitraṁ mūrtiṁ sahāyakadravyaṁ ca prati samarpitabhāvanayā samucitadeśaparvatakandarādisādhanāsthāneṣu vasantartu-uṣaḥ kālaprabhṛtibhirdaśabhiraṅgaiḥ paripūryya sādhanā prārambhaṇīyā | gauṇeyaṁ prayogacaryā | 

2. pramukhaprayogacaryāyāḥ catvāryaṅgāni-svatattvabhāvanā devatattvabhāvanā, japabhāvanā dhyānatattvabhāvanā caitāni santi | 

1. svatattvabhāvanā 

tantre praveśāyābhiṣekāvāptyanantarameva tantrasādhanādhikārī jāyate sādhakaḥ | anyathā tantrasādhanā niṣfalā bhavati | kriyātantre kalaśābhiṣekaprāptyanantaraṁ sādhako dharmakāyasya prāptibhāg bhavati | sa dharmakāyasya hetubhūtajñānapuṇyasaṁbhārābhyāṁ ṣaḍdharmairyuktaṁ svatattvaṁ śūnyatāṁ bhāvayati | ṣaḍdharmayuktaśūnyatābhāvanāvadhau pūrvaṁ sādhakena snānādikaṁ vidhāya śuddhena bhāvyam  | tataśca svarakṣāyai rakṣācakraṁ bhāvayet | tadanu sveṣṭadevamāhūya svasammukhaṁ saṁsthāpitapaṭe citre mūrtou vā tatpratiṣṭhāpya tatpūjā vidheyā | tataḥ param iṣṭadevasadṛśamāsanaṁ vidhāya dharmakāyaprāptimārge ṣaḍdharmayuktacatuṣoṭiniṣprapañcaprabhāsvare stheyam | ṣaḍdharmāśca - ( 1 ) grāhyagrāhakādīnāṁ vikalpānāmabhāvaḥ, ( 2 ) nirvikalpasya nirābhāsatā, ( 3 ) sūkṣmāṇvādirūpābhāvaḥ, ( 4 ) sarvanimittābhāvaḥ, ( 5 ) sarvavikalparahitā śūnyatā, yā ca aprasajyā satī prabhasvarā, ( 6 ) svasvabhāvaratisaṁvedyasamādhiśca | ete ṣaḍdharmā eva dharmakāyasya prāptimārgāḥ santi | 

2 . devatattvabhāvanā 

devatattvaṁ rūpakāya-prāptimārgaḥ ucyate | etasya ṣaḍbhedāḥ - yathā-śūnyadevaḥ, akṣaradevaḥ , dhvanidevaḥ, rūpadevaḥ, mudrādevaḥ, nimittadevaśca | 

( ka ) śūnyadevaḥ ( tattvadevaḥ ) - svacitteṣṭaparamārthābhinnabodhicittaṁ svabhāvaśūnyamiti pratipādya tadavasthitireva devatattvabhāvanocyate | 

( kha ) akṣaradevaḥ - sādhakena yaḥ iṣṭadevaḥ bhāvanīyastatpūrvaṁ svaśarīraṁ śūnyākāśe parivartya svacittacandramaṇḍale pariṇataṁ vicintanīyam tatsvacittacandramaṇḍale tanmantrabījaṁ nyasya tadekībhūya sthitirevākṣaradevasya bhāvanā vyāhriyate | 

( ga ) dhvanidevaḥ - svacittacandramaṇḍalasya madhye sahasā mantrabījād dhvanirguñjati, iti mattvā tatra samāhitireva dhvanideva- bhāvanā'bhidhīyate | 

( gha ) rūpadevaḥ- nabhomaṇḍale svacittaṁ candramaṇḍalasadṛśaṁ bhāvayitvā tanmadhye yasyeṣṭadevasya mantrabījasya nyāsena akṣaradevadhvanidevayorbhāvanāvidhinā cittasyaikāgrayamabhūt tadbījamantrāt pañcaraśmipuṁjaḥ sfuritaḥ san tasmin ārādhyadevyaḥ daśāśāsu virājitabuddhasya bodhisatvānāṁ ca pūjārcanaṁ kurvanti, ityevaṁ cintanīyam | tadanu prakāśapuñjo-naraka-preta-tiryagmanuṣyaprabhṛtiṣaḍyoniparyantaṁ prasṛtya nikhilaprāṇināṁ pāpān kṣiptvā puṇyasaṁbhāreṇa tatparipūrṇatāṁ vyadadhāt, evaṁ paunaḥ punyaṁ gambhīratayā vicāraṇīyam | tadanubījamantraṁ sveṣṭadeve pariṇataṁ vicintya ekāgratāṁ kuryāt | 

( ṅa) murādevaḥ - hastamudrayā svoṣṇīṣalalāṭakaṇṭhādiṣu spṛṣṭeṣu satsu svayaṁ samayamudrayādhiṣṭhito bhavet, evaṁ bhāvanāvidhānameva mudrādevasya bhāvanocyate | 

( ca ) nimittadevaḥ- sādhakaḥ yamiṣṭadevaṁ svacittamaṇḍalamabhinnaṁ mattvā samāhitavān tata upari pṛṣṭhabhūmau sarvabhājanaṁ satvalokaśca śuddhābhāsaḥ | arthāt sveṣṭadevasya sthānaṁ kāyasāmagrī cāsti evaṁ bhāvanā nimittadevasya bhāvanā samabhidhīyate  | 

sādhakena bhāvanāyāṁ dakṣatāprāptyai prāṇāyāmaḥ abhyasyate  | prāṇāyāmaśabdaḥ yadyapyanuttaratantre kriyātantre copalabhyate paraṁ ca vidhestu bhinnatvameva | yathā guhyasamāje prāṇavāyurasti, apānaṁ ca tad yat prāṇebhyaḥ dīrghatvaṁ pradadāti | ataḥ prāṇāpānabandhanam tadavarodhaśca prāṇāyāmaḥ vartate | 

kālacakre lalanāyāṁ rasanāyāṁ caladvāyumavarūdhya tanmadhyamāyāṁ praveśasya prayāsa eva prāāyāma ucayate | atra prāṇāpānayoḥ śvāsapraśvāsayoḥ niyantraṇaṁ saṁsthāpya tatra vikalpodbhavāvarodho vidhātavyaḥ | tadā tadbāhyagatireva rūdhyate | tadābhyantarabhāgaḥ śuddhyati | iṣṭadevābhāsaḥ prakaṭibhavati | prāṇāyāma-vidhāna-kālasyāpi tantranaye pārthakyameva | anuttaratantre niṣpannakramasya bhāvanākāle eva prāṇāyāma- bhāvanā kriyate nānyasyāmavasthāyām atra nimittadevasya bhāvanāyāṁ prāṇāyāmo vidhīyate | prāṇāyāmaprayojanānyapi pṛthak santi | anuttaratantre vāyumavadhūtyāṁ praveśayituṁ prāṇāyāmo vidhīyate | atra kriyātantre tu kevalaṁ vikalpāvarodhāyedaṁ sampādyate | vikalpa-bandhanād devatābhāsaḥ suspaṣṭaṁ prakaṭībhavati | prāṇāyāmavidhau cāpi bhedaḥ, anuttaratantre'vasthitoṣṇīṣacakrasthitasya pitṛlabdhaśukrasya nābhicakrasthitamātṛlabdhaśoṇitasya cordhvādhogatibhyāmutpannamahāsukhasya cānubhūtyā mahāśūnyatā sākṣātkriyate | atra vikalpānavarodhya devabhāvanām ekāgracittena gṛhītvā ālambane sthitvā devābhāsodbhavāya cittavṛtteraikyaṁ vidhīyate | 

3. japabhāvanā 

japasya dvau vidhī - ( ka ) pūrvakarma ( kha ) pradhānabhāvanā | 

( ka ) dhyānottaratantrasya vyākhyānusāreṇa snānādinā pavitrībhūya svasamakṣamiṣṭadevamāvāhya pūjārcanaṁ bodhicittotpādanamityādi pūrvakarmetyucyate | 

( kha ) pradhānabhāvanāyāṁ dhyānottaratantroktimāśritya caturavayavasahitaḥ sādhakaḥ prāṇāyāmena sākaṁ japaṁ kuryāt | etaccaturaṅgāni - āśrayadevaḥ āśritabodhicittam, bījamantrāt sahasā samutpanno dhvaniḥ, prāṇāyāmaśca | etaddhi mantrajapasya anivāryatattvaṁ ca | 

āśrayadevādibhāvanā 

svasamakṣam iṣṭadevasya suspaṣṭarūpasya paripūrṇarūpasya ca bhāvanākaraṇam āśrayadevaḥ | āśrayadevasya hṛdaye svacittamaṇḍalasya bhāvanaiva āśritabodhicittamucyate | tadupari sveṣṭadevasya mantrabījasya sahajabhāvena uccaritattvasya bhāvanā dhvanibījamantro nigadyate | etattritayāvayavānāṁ suspaṣṭatayā bhāvanāṁ vidhāya prāṇāyāmaṁ vidadhyāt | arthāt vāyumavarodhya svasamakṣaṁ aṅgatrayayuktena ālambane sthirībhūya manasyeva mantrāvṛttirvidhātavyā | mantrajapāvadhau svasamakṣaṁ bhāviteṣṭadevasya hṛdaye'pi ātmavanmantroccāraṇaṁ bhavati, ityevaṁ cintayet yathāsādhyaṁ ca vāyumavarūndhyāt | 

vāyuvisarjanāvadhāvātmānam iṣṭadevābhinnaṁ mattvā iṣṭadevāhaṅkāraṅkuryāt | mantrajapāvasthāyām ikārokārādilaghudīrghamātrāṇāṁ ca suspaṣṭamuccāraṇaṁ bhavet | jāpaṁ jāpaṁ pariśrāntau satyāṁ viśramāya nirvikalpasvatattve samāhitaḥ syāt | viśrāmakālamatiricya svasamakṣam iṣṭadevālambane tāvat ekāgramanāḥ tiṣṭhet yāvacca devātmanorabhinnānubhūtirna bhavet | kriyātantre'smin svadehe iṣṭadevābhāvammanyamānānāṁ paddhatyanusāraṁ mantra-japavidhirayamasti | yairvidvadbhiḥ kriyātantre svadehe devakāyasya bhāvanāvidhiḥ svīkriyate tairūpari varṇitāṅgatrayayuktairbhūtvā svayamapi iṣṭadeve bhāvayitvā prāṇāyāmakāle śvāsāvadhau nijahṛdayasthā'śrayāśritabījamantrādikaṁ sarvaṁ prabhāmayaṁ jātam evaṁ vicintya navadvārāṇi pidhāya mantrabīje manaḥ pravartya japo'nuṣṭhīyate | śvāsamuktyavadhau praśvāsaḥ svasamakṣaṁ bahiḥ sthiteṣṭadevasya maṇḍale praviṣṭaḥ evaṁ bhāvyate | 

4. dhyānatattvasya bhāvanā 

dhyānatattva- bhāvanāyāḥ trayo bhedāḥ ( ka ) agnistham ( dhyānam ) ( kha ) dhvanistham ( dhyānam ) ( ga ) dhvanyantaḥ stham ( dhyānam ) 

( ka ) agnisthadhyānam - svasammukhaṁ bhāviteṣṭadevasya hṛdaya-candra-maṇḍalasya madhye caturdik dīpaśikheva atyantaṁ śāntamavacchinnaṁ bījākṣaraṁ sthitam, iti vicārya prāṇāpānau niyamya yathāsādhyaṁ śvāsamavarodhya ālambane cittaikāgyrameva agnisthadhyānamucyate | etena śāntikarmādisiddhau sāhāyyamupalabhyate | 

( kha ) dhvanisthadhyānam- iṣṭadevaṁ hṛdayakamalacandramaṇḍale caturdik agnipuñjena sama bījamantramalaṅkṛtamevaṁ kiñcitkṣaṇaṁ manaḥ pravartya paśyet | tataḥ kramaśaḥ bījākṣara-lopaḥ tataśca tasmānmantradhvanirūtpadyate, evaṁ bhāvayitvā pūrvavat prāṇāyāmaṁ kṛtvā ekāgratvaṁ kuryāt | atra prāṇāyāmābhiprāyaḥ - sarvacchidreṣu praviṣṭo vāyuḥ prāṇākhyastathā tato nirgato vāyurapānākhyo'rthāt śvāsapraśvāsākhyau vāyū, tanniyamya sahasā candramaṇḍalād utpadyamānaghaṇṭādhvani- samaṁ mantradhvanisthitireva dhvanisthaṁ dhyānaṁ nigadyate | 

( ga ) dhvanyantaḥ sthaṁ dhyānam - etadadhyānasthityā śabdamantradhvanau vicāryamāṇe sati utpattisthitibhaṁganirodhavirahite nirvikalpasvatattve samāhitattve sati adhiprajñākhyaṁ jñānamutpadyate yacca mokṣasarvajñatayorūpādānaṁ bhavati | 

varṇito'yaṁ sādhanāvidhiḥ prāmukhyeṇa buddhaguhyaviracitadhyānottaratantraṭīkāmādhārīkṛtya nyarūpi | 

sādhanācaryā

subāhuparipṛcchāsūtre varṇitaṁ yad vidhipūrvakaṁ mantrajapānantaraṁ yadi mantrasiddhiḥ cikīrṣyeta tarhi tena sādhanāsiddhicaryā vidheyā | atredaṁ dhyeyaṁ mantrasādhako yadi bodhicittotpādābhāve mantrajapasaṁkhyāṁ pūrayet tarhi sa śrāvakayāniprabhṛtīnāṁ falaṁ tu lapsyate, paraṁ ca tena vajradharapadaṁ nāvāpsyate | ato mantrayānine bodhicittotpādanamanivāryyaṁ bhavati | 

kriyātantra-sādhakaḥ kulānusāraṁ trividhāṁ siddhimāpadyate | tathāgatakulāt śāntikarma, padyakulāt śreṣṭhakarma vajrakulācca tena raudrakarma prāpyate | punaśca kulānāmāntarikabhedena pradhānakulāt śāntiḥ adhipatikulāt puṣṭiḥ krodha-krodhinīkulāt raudrakarma siddhyati | svarūpagataḥ kriyātantrī trividhasiddhimavāpnoti-uttamaḥ kriyātantrī vidyādharapadaṁ madhyamaśca abhijñādipañcajñānāni kaniṣṭhaśca kriyātantrī sarvaśāstrāṇāṁ sūkṣmajñānaṁ laghimādikaṁ - rasa- rasāyanatvaritagamanavaśīkaraṇamāraṇādikṣudrasiddhiṁ ca prāpnoti | āśrayādisiddhyanusāreṇa kriyātantriṇaḥ kramaśaḥ kāyasiddhidravyasiddhisaṁbhogasiddhīnāṁ bhāgino bhavanti | 

etat siddhi- prāptyai mantrajapasaṁkhyāpūrto satyāmeva sādhanācaryā vidhātavyā, nānyathā |

sādhanācaryāyā niyamadvayam- sāmānyasādhanāyāṁ kālatraye sveṣṭadevasya savidhi pūjārcanāpāpadeśanābhyarthanāpariṇāmanādikaṁ sampādanīyam | sūtrāntaṁ ca paṭhanīyam | evaṁ sādhanāyāṁ svasamakṣaṁ sthāpitayā mūrtyā stūpādinā vā ābhāprakaṭīkaraṇam, sādhanāyāṁ kṣutpipāsādīnāmabhāvaḥ śarīrasfūrtiḥ svapne iṣṭadeva-darśanamityetat sādhanāsiddhilakṣaṇāni | evaṁ lakṣaṇeṣūditeṣu svagurūṁ pṛṣṭvā siddhicaryā'nuṣṭheyā | 

viśeṣasādhanāyāṁ khaḍgādikamādāya mantrajapahomādikaṁ kuryāt | khecarādiśuddhakṣetraṁ gatvā aṁjanādikaṁ saṁsevya caryāḥ ācaryyeran, tena ca vidyādharapadaṁ prāptuṁ prayasanīyam | svadehasya sūkṣmatvaṁ vidhāya īśvarasya aṣṭau guṇāḥ prāptavyāḥ | 

siddhicaryā 

kriyātantrasya sādhanāvidheḥ siddhicaryānusāraṁ caryāṁ vidhāya sādhakaḥ yathecchaṁ siddhiṁ labdhumarhati | uparyuktaṁ yad bodhicittotpādābhāve anayaiva sādhanayā śrāvakapadaṁ lokalokottara-sarvavidhahīnamadhyamādhamasiddhīṁśca prāptuṁ pārayati | ataḥ uttamaṁ paramapadaṁ coddeśyaṁ bhavet | kriyātantrasādhanoddeśyaṁ kṣudrasiddhiprāptirna bhavati | tattu buddhatvāvāptireva | 

kriyātantrasādhanānusāreṇa buddhatvaprāptyai aṣṭakalpānāṁ kalpatrayasya vā kālo vyatyeti | sādhakasya tīvraprayāsena ekasmin janmanyapi paramapadaprāptyuktistu mañjuśrīmūlakalpādikriyātantragrantheṣu vihitā'sti | 

kriyātantre pañca mārgā daśa bhūmayaśca 

kriyātantrānusāraṁ pañcamārgāṇāṁ daśabhūmīnāṁ ca vyākhyāvyavasthā ittham -

1. kriyātantrābhiṣekaprāptyanantaraṁ sādhako'haṁ kriyātantrasādhanāyāḥ samyaksambodhiṁ prāpsyāmi 'ityetadakṛtrimābhilāṣotpattimārabhya dhvanyantaḥ sthādhyānabhāvanābalena śūnyatābodhakavipaśyanāyāḥ sākṣātkārapūrvavartimārgaḥ kriyātantrasya saṁbhāramārgaḥ ucayate | 

2. vipaśyanotpādamārabhya śamathavipaśyanāyugalabhāvanayā śūnyatāsākṣātkārapūrvāvasthā mārgaśca prayogamārgaḥ samabhidhīyate | 

3. vipaśyanāsamādhidvārā śūnyatāṁ sākṣātkṛtya bhāvanāmārgeṇa praheyadharmasya mahākleśāvaraṇasya sthūlāṁśapratipakṣotpattimārgaḥ darśanamārgaḥ ( pramuditā bhūmiḥ ) udyate | 

4. bhāvanāmārgeṇa praheyadharmamahākleśāvaraṇasya sthūlāṁśapratipakṣotpattimārabhya sūkṣmātisūkṣmāvaraṇākṣayāt buddhatvaprāpakavajrāsanākhyasamādheḥ pūrvakṣaṇāvasthā bhāvanāmārgaḥ | vimalā, prabhākarīprabhṛtayaḥ  navabhūmayaḥ santi | bhāvanāmārgasya praheyaṁ kleśāvaraṇaṁ jñeyāvaraṇaṁ ca | kleśāvaraṇasya sthūlamadhyamasūkṣmabhedāḥ tadvadeva madhyamāvaraṇasya sūkṣmāvaraṇasya ca krameṇa trayastrayo bhedāḥ evaṁ navabhedāḥ bhavanti ye ca bhūmi-praheyadharmāḥ nigadyante | 

etannavakleśāvaraṇeṣu svabhūmijñeyāvaraṇeṣu ca naṣṭeṣu satsu kramaśaḥ sādhakena uparitanabhūmayo labhyante | 

5. kriyātantrasya samyaksambodhyavasthaivāśaikṣamārgaḥ paramapadaṁ cāsti | 

upasaṁhāraḥ 

jñānasamuccaye kriyātantrasādhakāyoktaṁ - tatra svadehe devakāyasya bhāvanā'bhāvo'sti | imāmuktimāśritya vidvatsu matabhedo vartate | jonaṅ je cuna- prabhṛtayo'tra svadehe devakāyabhāvanā'bhāvaṁ svīkurvanti | ācārya coṅkhāpāprabhṛtividvadbhiḥ kriyātantre svadehe devakāyabhāvanāpaddhatiḥ svīkṛtā'sti | etasya ca samarthane naikānyāgamavacāṁsi yuktayaśca prādīyanta | ācāryakarmāṭhinalas prabhṛtibhiḥ kriyātantrasādhakasya pradhānāpradhāneti staradvayamabhimatam bhaṇitañcāpi pradhānasādhakaḥ svadehe devatāṁ bhāvayati | aparaśca svasammukhaṁ devatāṁ bhāvayitvā mantraṁ japati | ayameva caramapakṣaḥ susaṅgataḥ pratīyate yataśca kriyātantrasya naikeṣu prāmāṇikagrantheṣu svadehe devabhāvanāyāḥ sattvam asattvaṁ vobhayaṁ prācuryeṇa labhyate | ata ekasya viśiṣṭamarthaṁ kṛtvā vyākhyānaṁ kiyaducitamiti duḥśakam | sāmānyavicāreṇāpi pratīyate pāramitānayasya vacanenānena -

buddhāśca bodhisatvāśca sarvatrāvyāhatekṣaṇāḥ | 
sarvamevāgratasteṣāṁ teṣāmasmi puraḥ sthitaḥ | | 

'yaḥ sādhako'tyabhilaṣati tatsammukhaṁ sadā śāstā'vatiṣṭhate' etadāśayaṁ yo'tyantamabhiniveśapūrvakaṁ dhārayati, kriyātantravidhau tatpravartanāya iṣṭadevaṁ svasammukhamāhūya pūjārcanābhāvanāyāḥ vyavasthāvidhānamanucitaṁ na bhavati | anyataśca svadehe devabhāvanā'tyantābhāvo'pyasvīkāryaḥ yataśca evamabhimatyā pāramitānayād mantranayasya kimapi vaiśiṣṭyaṁ na syāt | rūpakāyasyopādānakārakābhāvo'pi syāt tataśca atra falasya mārgīkaraṇamapi na syāt | ārya- asaṁgaracitamaitreyasādhanāyāṁ bhikṣuṇīśrīdevīviracitaikādaśānanasādhanāyāṁ candragomiracitatārāsādhanāyāṁ svadehe devatvaṁ bhāvayituṁ coktam | etatsarvamapyamānyaṁ syāt | ataḥ uparyuktapaddhatyavalokanena pratīyate kriyātantre svadehe- devabhāvanākaraṇākaraṇayoḥ vidhidvayameva prāpyate kasyāpyekasya pakṣasya nyāyasaṅgatipratipādanamapi nocitaṁ pratibhāti | vineyajanayogyatānusāreṇa bhedo'yaṁ jāyate | 

bhoṭadeśe tantraśāstrasya pracāradṛṣṭyā pūrvakālikaśāsane kriyātantracaryātantraprādhānyamavartata | vyākhyā-sādhanāpaddhatiścāpi mukhyata ācāryabuddhaguhyamevānukaroti | uttarakālikaśāsane bāhyābhyantarasādhanāyāmubhayayogatantraprādhānyamāsīt | 

dīpaṅkaraśrījñānenāpi bodhipathapradīpasya svavṛttau pratipāditaṁ sarvā dhāraṇyaḥ kriyātantre saṁgṛhyante | ato'yamatra praśnaḥ - prāyaḥ dhāraṇīsaṁgraheṣu sādhanāvidhirna bhavati | tatsādhanā kena vidhinā kriyeta, ? etat samādhayatā buddhaguhyena subāhuparipṛcchāsūtravyākhyāyāmucyete nikhilakriyātantrasādhanāṁ praveśacaryā-prayogacaryā-sādhanāsiddhicaryā-siddhicaryākhyacaturaṅgeṣu saṁgṛhya sādhanā karaṇīyā | yeṣu grantheṣu samagravidhirna pratipādi- tastatra dhyānottaratantrasusiddhitantrasubāhu paripṛcchāsūtratantrāṇyādhārīkṛtya caryeta | prādhānyena guhyasāmānyatantre praveśacaryā dhyānottaratantre prayogacaryā, susiddhitantre ca sādhanācaryā pratipāditā, caryālakṣaṇāni bhedāśca subāhuparipṛcchāsūtre nyarūpyanta | 

guhyasāmānyatantra-susiddhitantra-subāhuparipṛcchāsūtradhyānottaratantreṣu kramaśaḥ pūrvavartiguhyasāmānyatantraṁ bṛhatkāyaṁ dhyānottaratantraṁ ca laghukāyagrantharatnam | guhyasāmānyatantre aparipakvapātrāṇāṁ paripakvatāyai abhiṣekavidhirniradiśyata | etasmin tathāgatādikulānāṁ pañcaśatādhikaikasahasramaṇḍalāni nirūpitāni | kriyātantrasya sarvakulānāṁ maṇḍalaviṣaye'pyatra sūcanā labhyate | etadatiriktaṁ caryātantrasya yogasyānuttarayogatantrasya ca maṇḍalābhiṣekayoḥ prathamadivase sampatsyamānādhivāsamaṇḍalānāṁ vidhirapyualabhyate | asmin eka eva sargaḥ ( paricchedaḥ ) | susiddhitantre aṣṭatriṁśat vidhikramāḥ saṁgṛhītāḥ santi | yathā ( 1 ) guhyamantralakṣaṇakramaḥ ( 2 ) ācāryalakṣaṇakramaḥ ( 3 ) sādhanālakṣaṇakramaḥ ( 4 ) mantrasevakakramaḥ ( 5 ) sthānalakṣaṇakramaḥ ( 6 ) vidyāmantravineyakramaḥ ( 7 ) puṣpalakṣaṇakramaḥ ( 8 ) gandhalakṣaṇakramaḥ ( 9 ) dhūpalakṣaṇakramaḥ ( 10 ) ālokalakṣaṇakramaḥ ( 11 ) balividhikramaḥ ( 12 ) śāntipuṣṭivaśitācaryāvidhikramaḥ ( 13 ) siddhibhedalakṣaṇakramaḥ ( 14 ) āhvānavidhikramaḥ ( 15 ) pūjāvidhikramaḥ ( 16 ) rakṣāvidhikramaḥ ( 17 ) japavidhikramaḥ , ( 18 ) devasantuṣṭividhikramaḥ , ( 19 ) devābhiṣekavidhikramaḥ, ( 20 ) adhivāsavidhikramaḥ, ( 21 ) vidyāmantraparigrahaṇavidhikramaḥ, ( 22 ) vidyāmantraparipūrṇavidhikramaḥ, ( 23 ) devakānta - ( aojas) vidhikramaḥ, ( 24 ) sādhanāṅgasañcayavidhikramaḥ, ( 25 ) dravyalakṣaṇavidhikramaḥ, ( 26 ) dravyaparigrahaṇavidhikramaḥ, ( 27 ) dravyapariśodhanavidhikramaḥ, ( 28 ) dravyaparimāṇavidhikramaḥ, ( 29) dravyādhiṣṭhānavidhikramaḥ, ( 30 ) sādhanākālavidhikramaḥ , ( 31 ) sādhanāyāṁ prādurbhūtalakṣaṇaparicayavidhikramaḥ, ( 32 ) dravyādhivāsavidhikramaḥ, ( 33 ) tathāgatakuladravyasādhanāmaṇḍalavidhikramaḥ, ( 34 ) padyakuladravyasādhanāmaṇḍalavidhikramaḥ, ( 35 ) vajrakuladūtidravyasādhanāmaṇḍalavidhikramaḥ, ( 36 ) dravyasādhanāvidhikramaḥ, ( 37 ) dravyaharaṇāṁkuśavidhikramaḥ, ( 38 ) sādhanopāyasaṁgrahavidhikramaśca | ebhireva tantramidaṁ sampadyate | subāhuparipṛcchā sūtre guhyasāmānyatantrānirdiṣṭābhiṣekavidhiḥ, susiddhitantrāpūrṇākriyāmantrasādhanāvidhiḥ, śāntipuṣṭiraudrakarmāṇyādhārīkṛtya sāmānyāsāmānyasiddhyavāptividhayaśca spaṣṭīkṛtāḥ santi | grantho'yamekādaśaparicchedeṣu vibhaktaḥ | kathyate ca yat subāhuḥ vajrapāṇirasti, ayaṁ ca ekajīvanānantaraṁ bodhipadaprāpako bodhisattvo vartate | tasyaiva nāma subāhuḥ | dhyānottaratantraṁ hi mahākriyātantroṣṇīṣatantrasyaikaḥ aṁśaḥ ata evedamuttaratantramucyate | etadatra kriyātantrasya daśa tattvāni pratipāditāni | atra prāṇāyāmo'pi vyamarśi granthaśca tripaṁcāśat ślokeṣu nibaddho'yam | 

buddhaguhyabodhiśreṣṭhau kriyātantrasya mahāntāvācāryyau manyete | buddhaguhyena dhyānottaratantrasya subāhuparipṛcchāsūtrasya ca sāragarbhitā vyākhyā vyadhāyi sūtrasya śabdārthayoḥ sāmānyarūparekhā cāpyalekhi | bodhiśreṣṭhena susiddhitantre upāyopasaṁgrahākhya grantho vyaracyata | kriyātantrasya varṇitasādhanāvidhīnāṁ vistareṇāvagamāya grantho'yamatyantamupayogitāmāvahati | 

tṛtīyaḥ paricchedaḥ 

caryātantram 

caryātantrābhyudayaḥ 

dīpaṅkaraśrījñānena bodhipathapradīpasya svavṛttau caryātantrasya vairocanābhisambodhitantra-vajrāaṇyabhiṣekatantraprabhṛtīni aṣṭasahasrāṇi tantrāṇi pratyapādyanta | bustono'pi vairocanābhisaṁbodhitantraṁ mūlatantraṁ, guhyaśreṣṭhatantramuttaratantraṁ, vajrapāṇya- bhiṣekāditantragranthatrayañca caryātantrāntargatamamanyata | anyavidvatsu śākyasampradāyasya ḍodgona-chosagyala-fagasapāprabhṛtayaḥ kriyātantre svadehe devakāyabhāvanā'bhāvammanyante | ata eva mañjuśrīmūlakalpamapi caryātantrāntargataṁ manyate | etanmatena vairocanābhi- sambodhitantram acalamahākalpatantraṁ, yamāntakakrodhavijayatantramapi caryātantramasti | anyavidvadgaṇeṣu mahāpaṇḍitapuṇyakīrtiprabhṛtibhiracalamahākrodharājatantranīlāmbara-dharavajrapālaprabhṛtayaḥ sapta granthā agaṇyanta | saṁkṣepeṇa sanidānaṁ paricayo'tra prastūyate-

( 1 ) vairocanābhisambodhitantram 

sāmānyatastathāgatamahāvairocanaḥ akaniṣṭhabhuvane kālacatuṣṭaye dharmamupadiśati | yathāsamayaṁ nirmāṇakāyatvena sumerū-parvata-jambudvīpādiṣvāvirbhūya dharmamupadiśati | viśeṣataśca caryātantrāsādhāraṇavairocanābhisaṁbodhitantrasya deśanā bhagavataḥ vairocanasya kusumatalagarbhālaṅkāravyūhākhye buddhatattvaprāptisthāne kṛtā | etatsambandhe vajrapāṇya-bhiṣekatantrasya nidānaparivarte kathitaṁ yadidaṁ kṣetram anantasaṁsāradhātuṁ nirdiśati | ekasaṁsāradhātāvanantalokadhātavaḥ saṁgṛhyante | śatakoṭicaturdīpa-śatakoṭisumerūparvata-śatakoṭimahāsāgara-sūryacandrādayaḥ sarve'pi trisāhasramahāsāhasralokāḥ kathyante | itthaṁ śatakoṭikusumatalagarbhālaṅkāraḥ ucyate | evaṁ śatakoṭi-ekasantati-kusumatalagarbhā-laṅkāra ucyate | arthāt bhagavadvairocanena buddhatvātpūrvaṁ bodhisattvānāṁ caryayā pariśodhitaṁ sampūrṇakṣetrameva kusumatalagarbhālaṅkāravyūhakṣetram evocyate | yaccācintya-vipākasya sampannatayodbhūtamasti | tatkṣetre yathākāśe sūryaprakāśe prasṛte sati ākāśa prakāśābhinnau bhavatastathaivādvayabhāvasthito mahāvairocano buddhaḥ satvebhyaḥ kāyasamatāsthitanāmadharmaparyāyaṁ, vāksamatāsthitanāmadharmaparyāyaṁ cittasamatāsthitanāmadharmaparyāyaṁ ca diśati | kāyavākcittānāmagādhatvena bhagavato vairocanasya kāyavākcittāni sarvabhūmiṣu praveśārhāṇi | itthamasminneva kṣetre vajrapāṇinā bhagavān vairocanaḥ pṛṣṭastadāsya tantraśāstrasya saptaskandheṣu caturviṁśatiparivarteṣu ca vibhaṅgaṁ kṛtvā diśyate | 

tadvivaraṇamittham- ( 1 ) bodhicitta-tadutpādavidhipratipādakaścittavibhaṅga-kramaḥ ( 2 ) mahākarūṇayā prerito maṇḍalapraveśaḥ abhiṣekavidhimantralakṣaṇa-vighnopa-śamanavibhaṅgakramaḥ ( 3 ) sāmānyamantrakośavibhaṅgakramaḥ ( 4 ) lokasiddhivibhaṅgakramaḥ ( 5 ) siddhisādhanātattvavibhaṅgakramaḥ ( 6 ) devadhyānapratipādanavibhaṅgakramaḥ ( 7 ) nirlakṣaṇavibhaṅgakramaḥ ( 8 ) lokottaramantrajapavibhaṅgakramaḥ ( 9 ) akṣaracakra-vibhaṅgakramaḥ ( 10 ) mudrākramavibhaṅgakramaḥ ( 11 ) mantramaṇḍalapraveśavibhaṅgakramaḥ ( 12 ) mantrāṣṭamudrāvibhaṅgakramaḥ ( 13 ) vidyāmantravratavibhaṅgakramaḥ ( 14 ) bodhi-satvaśikṣopāyavān vibhaṅgakramaḥ ( 15 ) ācāryatattvajñānavibhaṅgakramaḥ ( 16 ) akṣaranyāsavibhaṅgakramaḥ ( 17 ) śatākṣarī-udbhūtavibhaṅgakramaḥ ( 18 ) falayoga-nirdiṣṭavibhaṅgakramaḥ ( 19 ) svatattvasādhanāvibhaṅgakramaḥ ( 20 ) śatākṣarīvidhi-vibhaṅgakramaḥ ( 21 ) samyaksambodhisvabhāvanirdeśavibhaṅgakramaḥ ( 22 ) trisamayacaryā-vibhaṅgakramaḥ ( 23 ) tathāgatanirdiṣṭavibhaṅgakramaḥ ( 24 ) mantrānusāraṁ bodhisatvacaryā-vidhiryathākramavibhaṅgaśca | 

bustonamahodayena ṣaḍviṁśo'pi parivarto'gaṇyata | buddhasya pūrvajanmani bodhisatvarūpeṇodbhavakāle brāhyaṇairagnibhedaviṣaye pṛṣṭe sati vedapratipādita-catuścatvāriṁśadagnibhedānāṁ buddhatvasyāvāptyā dvādaśāgniṣu pūrvagamanena homavidhirapi gaṇitaḥ | paraṁ parivarto'yaṁ sampratyupalabdhadegetañjurākhye na vidyate | vairocanābhi-sambodhitantraṁ mūlatantramasti | atra maṇḍalatrayam | mūlatantreṇānena sākaṁ bhoṭabhāṣāyā-mupalabdhaṁ guhyaśreṣṭhatantram uttaratantramabhidhīyate | atra sapta parivartāḥ yathā - ( 1 ) śāntyādicaturthakarmārthaṁ śāntihomaḥ ( 2 ) puṣṭihomavidhiḥ ( 3 ) vaśahomavidhiḥ ( 4 ) raudracaryāsiddhyarthaṁ homaḥ ( 5 ) svaravyañjanādyakṣarapratipādanapūrvako bhāvanāvidhiḥ ( 6 ) devabhāvanātaḥ pūrvaṁ karma-prāyaścittam ( 7 ) mahākarūṇodbhūtyā saha guhyamaṇḍalaṁ praviśya tathāgatādhiṣṭhito vidhiḥ | tantrasyāsya viṣaye bustonakathanānusāramidamapūrṇam yato'sya nāmnā samuddhṛtānyanekāni vacāṁsi śāstre pratipādyante | yāni samupalabdhaguhyatantre nopalabhyante | 

( 2 ) acalamahākrodharājatantram etad deśanāviṣaye granthe'sminneva kathitaṁ bhagavatā vāyumaṇḍale vibhinnaratnairalaṅkṛtavimāne anantavyūhaiḥ paripūrṇe anantapuṇyebhyaḥ samutpannasiṁhāsane sthitvā vajrapāṇibodhisatvāvalokiteśvaramaitreya-śāriputra-maud-galyāyanādiśrāvakaiḥ paripūrṇaiḥ brahyaviṣṇuprabhṛtibhiḥ saha viharatā mahākarūṇayā preritena satā cittena etat tantramupadiśyate | 

( 3 ) nīlāmbaravajrapātālatantram etaddeśanā bhagavatā saptapātālakramasthita-nāgaloke vajrapāṇinā saha viharatā svapādābhyāṁ prakāśapuñjaṁ saṁsforya nāga-ānanda-upānandādinṛpān nāgāṁścāvarjya taddamanaṁ vidhāya tadabhiṣicya etattantramadiśyata | sapta paricchedā atra | yathā - ( 1 ) nidānaparivartaḥ ( 2 ) dhanasādhanavighnanivāraṇaparivartaḥ ( 3 ) niṣpratikāraroganivāraṇaparivartaḥ ( 4 ) maṇḍalaparivartaḥ | ( 5 ) yakṣasādhanā-parivartaḥ ( 6 ) nāgasādhanāparivartaḥ ( 7 ) kathāparivartaśca | 

( 4 ) nīlāmbaratrilokavinayatantram tantramidaṁ bhagavatā sumerūparvatasya dakṣiṇa-laṁkāvatītyākhye prāsāde viharatā'nantāsurebhyaḥ devebhyaḥ vajrapāṇiprabhṛtibhyaḥ samupādiśyata | asmiṁśca catvāraḥ paricchedāḥ ( 1 ) nidānaparicchedaḥ ( 2 ) pātāladamana-paricchedaḥ ( 3 ) manuṣyalokadamanaparicchedaḥ ( 4 ) ākāśalokadamanaparicchedaśca | 

nidānaparicchedāvalokanāt pratīyate sādhakaḥ śraddhābhaktisādhanānāṁ balena tattvaṁ sākṣātkṛtya tathāgatena saha saralasambandhaṁ sthāpayitumarhati | praśnaṁ kṛtvā tadādhārīkṛtya granthaṁ praṇetuṁ śaknoti | caryātantrasya deśanā sarvakāleṣu mahāvairocanenākāri  | kusumatalagarbhālaṅkāravyūhādyavalokanāt sampūrṇaṁ jagadeva tathāgatadeśanākṣetraṁ pratīyate | etena suspaṣṭaṁ bhavati yajjagataḥ kasminnapi koṇe kenāpi sādhakena dhyāna-bhāvanāyāṁ kṛtāyāṁ satyāṁ tathāgataḥ prakaṭībhūya taṁ diśati | 

caryātantrasvarūpam 

bāhyasnānādiśuddhyā saheṣṭadevaṁ bhāvayitvā'bhyantaradhyānasyāpi caryāvidhāyakaḥ sādhakaḥ caryātantravān kathyate | jñānasamuccaye caryātantrasvarūpaṁ suspaṣṭayatā bhagavatā'bhāṇi-ṣaḍdevatattvānāṁ bhāvanāvidhinā kāyavākcittaśuddhyarthaṁ vibhinnacaryāvidhīnām anuśīlanam kriyātantre varṇitakarmamudrādevyā saha hāsyādikriyābhiḥ sukhānubhūtipūrvakaṁ dhyānaṁ , caryātantramārgasvarūpamasti | 

caryātantre prādhānyena svakāyaṁ buddhakāye dṛṣṭvā kāyādhiṣṭhānaṁ tvaritaṁ sādhakaḥ prāpnoti, mantrarūpeṇa svavacāṁsi bhāvayitvā vāgadhiṣṭhānaṁ nijacite jñānasvarūpaṁ bhāvayitvā cittādhiṣṭhānaṁ ca labhate | svayamapi devarūpeṇa bhāvanayā svadehaṁ prati abhiniveśamohau kṣīyete, divyaguṇāḥ saukaryyeṇopalabhyante | arthāt falasya mārgarūpeṇa bhāvanayā puṇyadvaya- paripūrtirbhavati | paṭacitrādāviṣṭadevaṁ bhāvayitvā ārādhanādyapekṣayā svadehaṁ devakāyarūpeṇa parivartya bhāvanākaraṇād drutaṁ sambhāradvayaṁ saṁcīyate | caryā-tantreṣvayameva vidhirūpādeśi | ataḥ sāmānyakriyātantrāpekṣayā'yaṁ vidhiḥ śreṣṭho'bhimanyate | 

caryātantrasyāntarikakulabhedāḥ 

kriyātantravadeva caryātantrasyāpi trayo bhedāḥ - ( 1 ) tathāgatakulam, ( 2 ) padyakulam, ( 3 ) vajrakulaṁ ca | koṅṭularinapochemahodayasya matānusārametat kāyavāk-cittākhye trikule'pi vibhājayituṁ śakyam | yathā ca tathāgatakulaṁ hi kāyakulaṁ vidyate, padyakulaṁ vākkulaṁ , vajrakulaṁ caiva cittakulamasti | etadeva caryātantra-dvāramapyucyate | sāmānyataḥ sarve tathāgatāḥ kulāni ca tattvataḥ abhinnānyeva, kevalamupāyavaśena vineyajanāśayānusārametāni vibhinnarūpeṣu āvirbhavanti | yathā caikaḥ sādhakaḥ bhagavacchākyamuneḥ rūpākṛtī citte samālambya dhyāyate tathā rūpākāraṁ sākṣātkurūte | evameva siṁhalīyajanāḥ ātmavaddevamūrtiṁ nirmānti tathaiva cīna-jāpāna-tibbatadeśīyā ātmarūpākārarūpeṇaiva | evaṁ kāyavākcittānyapi tattvataḥ abhinnānyeva | vajrapāṇyabhiṣekatantre'pi yaḥ kulaputraḥ maṇḍalaṁ praviśya mantracaryāṅkaroti tad vāgatiriktammano nāsti manaso'tiriktā vāgapi na , kāyātiriktā vāg nāsti, vāgatiriktaḥ kāyo'pi nāsti | tena vicāraṇīyā vāgeva mano'sti, mana eva devarūpam, devarūpā caiva vāgevāsti | evametattrayābhinnatvammatvā dhyānānuṣṭhānena taccharīram iṣṭadevatārūpe mantravāci, manasi citte ca pratiṣṭhāsyate | etena suspaṣṭaṁ yat kāyavākcittānyapi, ekānyeva | 

caryātantreṣvapi kriyātantravacchāntipuṣṭiraudrakarmaṇāṁ saṁsiddhyai bhāgatraye kulaṁ vyabhāji | devasvarūpasyātra kriyātantrāpekṣayā bhinnatvam | yathā tathāgatakule vairocanā-calau akṣobhyo vā vajrakule ca vajrapāṇirnīlāmbaraśca svīkṛtāḥ santi | padyakarapo kathayati- caryātantramapi prāyaḥ kriyātantrasadṛśameva | ataḥ kriyātantramatiricyāsmin kulasya pṛthag bhedā na bhavanti | kriyātantracaryātantrayoryadyapi pañca kulabhedāḥ kartum sambhāvyante paraṁ ca tantradvayasya sādhakasiddheḥ kulatraye saṁgṛhītattvāt kulasya bhedatraya-meva yujyate | ḍogonachosajñala fagasapākhyaḥ ācāryaḥ sāmānyacaryātantre tathāgatakula-granthaṁ vairocanābhisambodhitantraṁ, vajrakulagranthaṁ ca vajrapāṇyabhiṣekatantratvenābhimanyate | etena kathyate padyakulatantraṁ tibbatībhāṣāyāṁ nānūditam | paṇḍitapuṇyakīrtimatena hayagrīvatantraṁ padyakulasya granthaḥ yo hi tibbatībhāṣāyām anūdito'bhūt | bustonaḥ kriyātantrasamaṁ caryātantramabhimanyate ataścaryātantraṁ pṛthag vyākhyāyina tena | 

caryātantrasādhanāpaddhatiḥ 

caryātantrasādhanavidhiḥ śrībuddhaguhyena bhāgacatuṣṭaye vibhajyate ( 1 ) praveśacaryā ( 2 ) yogacaryā ( 3 ) sādhanāsiddhiḥ ( 4 ) siddhicaryā ca | 

1 . praveśacaryā 

praveśacaryāyāḥ punaḥ dvau bhedau- bāhyapraveśaḥ abhiṣekavidhirvā, ābhyantara-praveśo hi samayasaṁvarāṇāṁ pālanam | abhiṣekaviṣaye paścād vakṣyate vistareṇa | adhunā caryātantrasādhanāyāṁ keṣāmabhiṣekāṇāṁ prāptiranivāryyā ? tatsaṅketaḥ kariṣyate | jñāna-tilake'pyuktaṁ-caryātantrasādhakena kriyātantrasya sarvābhiṣekeṣu vajraghaṇṭānāmābhiṣekāḥ prāptavyāḥ arthāt jalapaṭavajraghaṇṭānāmābhiṣekāḥ prāptavyāḥ bhavanti | kalaśābhiṣekato durgatirnaśyati | ayamabhiṣekaḥ bhavacakrabījaṁ prakṣālayati prathamapramuditābhūmita ārabhya dharmameghākhyadaśamabhūmiparyantaṁ sādhakaṁ sampreṣya buddhatvaṁ prāpayati | paṭābhiṣekād dvātriṁśad lakṣaṇānyaśītyanuvyañjanāni labhyante ghaṇṭābhiṣekāt ṣaṣṭibrahyasvarāṅgānāṁ prāptirbhavati vajrābhiṣekācca yathāvadyāvadjñānaprāptimārgasya sopānamudghaṭate | 

caryātantrābhiṣekaprāptyai prapañcaniṣprapañcamaṇḍalayorvyavasthā varīvarti | prapañcamaṇḍale mṛṇmayaṁ niṣprapañce ca cittamaṇḍalaṁ svīkṛtamāste abhiṣekāvāptipūrvaṁ maṇḍalapraveśakāle abhiṣekāvāptyanantaraṁ tāsu tisṛṣvavasthāsu trividhasamayānāṁ saṁvarāṇāñca pālanamāvaśyakam | samayasaṁvaraviṣaye paścād vistareṇa nirūpayiṣyate | atra ca caryātantra-sādhakasya sāmānyato'nivāryarūpeṇa pālanīyānāṁ samayasaṁvarāṇāṁ saṅketamātraṁ nirdiśyate | 

abhiṣekaprāptyai sādhakaḥ kāyavākcittānīṣṭadevāya samarpayati | tataśca sādhako'pi iṣṭadevasya kuliko bhavati | tadā tena kulaśikṣānusāreṇa kāryaṁ kriyeta | abhiṣekaprāptyanantaraṁ sādhakena caryātantrasya yathārthasādhanāyāṁ salakṣaṇanirlakṣaṇarūpa-devayogasya bhāvanā satataṁ karaṇīyā bhavati, arthāt sādhakena kālatraye vajrasatva-rūpo'ham, iti vicārya gambhīrodārasalakṣaṇanirlakṣaṇadevayogaḥ bhāvanīyo jāyate | sahaiva ca samayasaṁvarāṇāṁ vināśo mā bhūt, etadarthamapi sannaddhatayā stheyam | 

2. yogacaryā 

asyā api bhedadvayam-salakṣaṇayogaḥ nirlakṣaṇayogaśca  | 

salakṣaṇayogasyāpi bāhyābhyantaracatuścaturaṅgairyuktau dve vidhī pratyapādyetām | punaścaturaṅgasādhanāvidheḥ dvau bhedau bhavataḥ | ( 1 ) sāmānyasādhanāvidhiḥ ( 2 ) viśeṣa-sādhanāvidhiśca | 

( ka ) bāhyasāmānyasādhanāvidhiḥ 

kriyātantravadeva śūnyadeva-akṣaradevarūpadevādi-devatattvānāṁ catvāryaṅgāni- (1) āśritam ( 2 ) bodhicittam ( 3 ) dhvanimantrabījam ( 4 ) prāṇāyāmaśca etaccatuṣṭayena bhāvanā kriyate | bāhyabhyantarasnānādinā śuddhībhūya rakṣācakraṁ ca bhāvayitvā sveṣṭadevamāvāhayet | iṣṭadevasya pūjārcanābhyarthanānantaraṁ śūnyatā-bhāvanameva śūnyadevo bhaṇyate | iṣṭadevamantrabījasya bhāvanaiva akṣaradevaḥ | mantradhvaninā saha sfuraṇasaṁhāra-bhāvanā hi dhvanidevaḥ, iṣṭadevarūpaṁ rūpadevaḥ, iṣṭadevahṛdayakamale āyudhādīnāṁ bhāvanā mudrādevaḥ, svadehaṁ ca mantreṇādhiṣṭhāya devarūpeṇa taddhayānaṁ lakṣaṇadeva ucyate | etatṣaḍdevatattvānāṁ bhāvanāvidhiḥ kriyātantravadeva vidyate | sāmānyavidhirayamucyate | 

( kha ) bāhyaviśeṣasādhanāvidhiḥ 

vairocanābhisambodhitantre vajrapāṇinā tathāgatavairocanaḥ pṛcchyate- he bhagavan | yaḥ sādhako devarūpānvitaḥ san devarūpaṁ vāvalambya caryāṅkaroti, sa tvaritaṁ devarūpeṇa pariṇamate | ataḥ devarūpaṁ mahyaṁ nirdiśyatām | pratyuttare sādhu sādhu praśno'yaṁ suṣṭhu | he vajrapāṇe | śṛṇu, devasya svarūpatrayam-akṣarammudrā rūpaṁ ca | akṣarasya punaḥ bhedadvayam - śabdabodhicitte | mudrāyā api dvau bhedau rūpyarūpiṇau | rūpasyāpi punaḥ - paripūrṇaśuddhamaśuddhaṁ ca dvau | evaṁ bhāvanāmayadevasya ṣaḍ bhedāḥ | iṣṭadeve nijahṛdayakamale ca saṁsthitacanramaṇdalabodhicittam, tadupari iṣṭadevamantrabījasya bhāvanaiva śabdadeva-bodhicittayorbhāvanā'sti | cakravajrādikaṁ hi rūpimudrā, dharmodayaśca yā śūnyatā-bodhikā sā arūpimudrā | yannirvikalpaṁ sarvalakṣaṇarahitaṁ tat paripūrṇaśuddham | yacca lakṣaṇavarṇasaṁsthānairyuktaṁ tadaśuddhamasti | devasyaitadantimarūpadvayasya prayojanam- falasya salakṣaṇarūpatvaṁ nirlakṣaṇarūpatvaṁ ca | 

( 2 ) ābhyantarasāmānyasādhanāvidhiḥ 

vairocanābhisaṁbodhitantre bodhisattvavajrapāṇinā guhyamantrasya sādhanā kathaṁ kriyeta evaṁ bhagavati pṛṣṭe sati, bhagavatā etānyeva catvāryaṅgāni pratipādayatā siddhyarthaṁ daśalakṣamitamantrajapo nirdiśyate | ataḥ pūrvakarmasāmānyavidhiṁ samāpya paramārtha-bodhicittasvarūpeṇa saṁvṛtyābhāsacandramaṇḍalaṁ dhyeyam | tadupari bījākṣaraṁ nyaset, yacca sahasā dhvanirūpeṇa saṁsfuret | bījākṣaraṁ candramaṇḍalaṁ ca pariṇataṁ sat svadehe devarūpeṇa prakaṭimiti vicāraṇīyam | ādarśe rūpapratibimbanamiva ātmavadeva svasamakṣaṁ bhāvanīyam, iṣṭadevasya hṛdayakamale sthāpitabījākṣare mano nidhāya prāṇāyāmaṁ vidadhyāt | prāṇāyāmābhiprāyaṁ bodhayitvā vairocanābhisambodhitantre nirūpitaṁ prāṇāśca vāyurapānaṁ ca smṛtirasti | śarīre vāyupraveśamārgaṁ niyantrya mantre manasa ekāgratvaṁ hi smṛtiyuktaḥ prāṇāyāmaḥ | yāvanna devābhāsastāvat prāṇāyāmaṁ kurvan mantraṁ japet | 

ābhyantaraviśeṣasādhanāvidhiḥ 

svacandramaṇḍalabodhicitte ' a , ā, aṁ , ā ' iti caturakṣareṣu kimapyekaṁ bhāvanīyam | tataśca prakāśasya sfuraṇena saṁharaṇavidhinā ca svārthaparārthasiddhiḥ dhyātavyā | tadanantaraṁ bījākṣaratvena pariṇatasya pītavarṇasya ekamukhasya bhujayugalasya dhyānamudrāyām uṣṇīṣe pāe ca cakrālaṁkṛtadvātriṁśadlakṣaṇāśītyanuvyañjanaiḥ paripūrṇa-cīvarāṇi dhārayamāṇasya śvetakamalacandramaṇḍalayorūpari virājamānasya buddhadevasyaiva mama svarūpam, itthamahaṅkāreṇa stheyam | tadanu hṛdayakamale punaśca candramaṇḍale bījākṣare vairocanasya bhāvanā karaṇīyā | tataśca tadhṛdayakamale candramaṇḍalabījamantre nyasya prāṇāyāmadvārā mantraṁ japet | ābhyantaracaturaṅgasamanvitaḥ ayameva mantrajapavidhirūcyate | 

nirlakṣaṇasādhanāvidhiḥ 

nirlakṣaṇasādhanāyāḥ dvau bhedau ( ka ) sāmānyam ( kha ) viśeṣaśca | 

( ka ) sāmānyam 

svahṛdayakamale ( svayam iṣṭadevaṁ bhāvanāviṣayībhūtaṁ kṛtvā ) āyudhacakravajrabījākṣaradikaṁ bhāvayitvā prāṇāyāmakaraṇam, tataśca devadavyoḥ parasparam īkṣaṇaṁ hasanātmakaṁ svarūpaṁ dhyātvā rāga-mārgīkaraṇavidhānena saha viṣaye ( śūnyatāyām ) sthitireva sāmānyanirlakṣaṇasādhanāvidhirūcyate | 

( kha ) viśeṣaḥ 

skandhādiṣu catuṣkoṭivatyā-mādhyamikayuktyā ajātānirūddhādiguṇasahitāṁ catuṣkoṭiniṣprapañcatāṁ buddhvā tattve sthitirapekṣyate | ye ca sattvā etattathyādaparicitā stathā'nenaiva kāraṇena nānāduḥkhāni anubhavanti tān dṛṣṭvā karūṇayā dravībhūtaḥ san anugrahītumicched arthāt yuktibhiḥ vastu-niḥsvabhāvatāṁ pratipādya pravarteta, tadanu ca tattve yathāsaṁbhavaṁ sthitiḥ antataḥ samādherūtthitiḥ, pṛṣṭhalabdhau sattva-hitavidhānam, tryaṅgayuktaṁ bhāvanākaraṇaṁ hi nirlakṣaṇabhāvanā kathyate | vairocanābhisambodhau salakṣaṇabhāvanāpekṣayā nirlakṣaṇabhāvanā prabalatayā preritā | yataśca salakṣaṇayogāt salakṣaṇasiddhirlabhyate | nirlakṣaṇayogācca salakṣaṇanirlakṣaṇobhayasiddhiravāpyate | 

sārāṁśaḥ 

kriyācaryātantrayoḥ yogasya catvāri mahattvādhāyakānyaṅgāni | devaśūnyatayoryogaḥ prāṇāyāmamantrajapayośca yogaḥ | paramārthataḥ śūnyatābhāvanā saṁvṛtito devarūpā ca bhāvanaiva dharmakāyasaṁbhogakāyaprāpteḥ pradhānamupādānam | mantrajape ya iṣṭadevo bhāvyeta, tadāvāhanam ātmanaśca tadrūpeṇa adhiṣṭhānaṁ bhavet | prāṇāyāmayogaḥ ubhayayoge dādryaprāpyupāyaḥ | ata idaṁ salakṣaṇanirlakṣaṇayogayoḥ samānamanivāryaṁ cāṅgamasti | 

3. sādhanāsiddhicaryā 

mantrajapasya pūrṇatāyāṁ satyāṁ sādhakaḥ sādhāraṇāsādhāraṇasiddhīnāṁ prāptyadhikārī bhavati | sādhāraṇasiddhiprāptyai sādhakaḥ khaḍgādikamādāya mantraṁ japet | tena ca vidyādharādisiddhayaḥ prāpyante | asādhāraṇasiddhyavasthāyāmantarnihitakṣitijala-pāvakādimaṇḍalānāmāśraye śaktipuṣṭiraudravaśyādikarmasu pūrṇatvaṁ labhate | prātihāryābhijñādibhiḥ svaparobhayahitaṁ karoti | siddherayaṁ māpadaṇḍaḥ | evaṁ sthityāgamanapūrvaṁ sādhanā kriyamāṇā bhavet | samānyasādhanākāle svapna iṣṭadevābhāsaḥ iṣṭadevamaṇḍalasya pūjārcanaṁ svapnādyavekṣaṇamapi sādhanāyāḥ śubhalakṣaṇaṁ manyate | kramaśaḥ pariṣkṛtyā sākṣād iṣṭadevasya darśanena sāmānyāsāmānyasarvavidhasiddhayaḥ prāpyante | etatsāmānyāsāmānyasiddhibhyaḥ mantrajapapūrṇatā'nantaraṁ sādhakasya siddhiprāptistadyathecchamālambate | 

4. siddhicaryā 

siddhicaryayā mṛdvindriyo janaḥ aṣṭakalpeṣu nūnameva samyaksambodhiṁ labhate | tīkṣṇendriyaḥ kalpatraye paramapadamavāpnoti | sādhakaḥ prāptyabhilāṣāyāmekasmin jīvane'pi paramapadaṁ prāptumarhati | 

upasaṁhāraḥ 

bustonamahāśayenāvoci-kriyācaryātantrayoḥ sādhanāpaddhatirekavidyāsamācāsti | ataścaryātantrasādhanāpaddhatirna viśadaṁ vivecitā tena | paṇḍitapuṇyakīrti-mahodayenāpi caryātantraṁ samayasaṁvaratantragranthaṁ yāvat kulabhedamātraṁ ca niradhāri | tanmatenāpi sādhanāpaddhatiḥ kriyātantrasadṛśī caivāsti | ācāryacoṅkhāpāmahodayena saṁkṣepeṇa caryātantrasādhanāpaddhatirvivecitā | atra jñeyakośamādhārīkṛtya kiñcillikhyate | 

kriyātantravadeva caryātantramapi kulānusāreṇa tathāgatakulapadyakulavajrakulākhye bhāgatraye vibhajyate | sādhanāpaddhatau caturañgayuktabhāvanāvidhiḥ yadyapi kriyātantrasamāna eva paraṁ ca caryātantrasya bhāvanāvidhiḥ kriyātantrāpekṣayā bhṛśaṁ pariṣkṛto'sti | nānyathā kriyātantrāt pārthakyāvaśyakatvaṁ syāt | yathā ca kriyātantre svadehe devakāyasya bhāvanāyāṁ satyāmasatyāṁ matabhedaḥ kintvatra nirvivādaṁ svadehe devakāyasya bhāvanā-vidherāvaśyakatvaṁ pratyapādi | svasammukhaṁ ca dhyeya iṣṭadeve jñānadevamāhūya vilīnatvasyāpi paddhatiḥ prākāśi | sādhaneyameva salakṣaṇadevayoga-nirlakṣaṇadevayogeti nāmnā vijñāyate yā ca kriyātantrāpekṣayā sūkṣmā | salakṣaṇadevayogasya tātparyantu svayam iṣṭadevaṁ bhāvayitvā pūrvoktacaturavayavayuktaṁ sat mantrajapavidhānam | 

atraivaṁ vijñeyaṁ yat sādhakaḥ svayam iṣṭadevarūpeṇa kathaṁ pariṇato bhavet? yathā asmākaṁ skandhaḥ yaśca pañcamahābhūtairvinirmitaḥ naikatattvānāṁ saṁghātamātraḥ, pūrvakarmafalaiḥ samudbhūtaḥ , sa paramārthapratipādakayuktibhiryadā'smābhiḥ viśliṣyate tadā śūnyatvaṁ prāpyate | paraṁ ca tad hetupratyayānāmupalabdhau niḥsvabhāvatayā'pi ādarśe pratibimbitatattvamiva prabhavati | tathaiva sarvadharmā avagantavyāḥ | yathā śūnyatāsvarūpeṇa vastūni āvirbhavanti tathā ātmanā devatvāvirbhāvena, gurūpradattābhiṣekeṇa ca iṣṭadevaśaktyadhiṣṭhānādinā pratītyasamutpannavidhinā sādhakaḥ iṣṭadevatvena prakaṭībhavati | ataḥ etat sthiteḥ pūrva iṣṭadevaḥ evaṁ bhāvanīyo yadahameveṣṭadevaḥ, iṣṭadeve ahamasmi | evam iṣṭadevabhāvanayā mantrajapakāryameva atra salakṣaṇayogaḥ ucyate | nirlakṣaṇayogaḥ sāmānyena dharmakārya-prāptyupādānakārakaḥ | salakṣaṇayogāvadhau bhāviteṣṭadevo'pi viśleṣaṇīyaḥ | viśleṣaṇena yathā rūpādidharmāṇāṁ kā'pi sattā na tiṣṭhati tathaiveṣṭadevakāyasattā'pi na tathā ca svacittaṁ kālatrayarahitaṁ sarvalakṣaṇeṣu nirvikalpasthitiṁ prāpnoti, ayameva nirvikalpa-bhāvanāvidhirūdyate | bhāvanākrame'pi kamalaśīlenedameva tathyaṁ nyarūpi | kecid vidvāṁsaḥ śūnyatābodhānantaraṁ kṛtadevabhāvanāṁ nirlakṣaṇabhāvanāṁ tadabhāvaṁ tadabhāvaṁ ca salakṣaṇa-bhāvanāṁ manvate | yathā śūnyatāsākṣātkaraṇānantaraṁ tacchūnyatābodhake citte prabala-prajñotpatyā sahaiva dānasampādanam, parikramaṇam, vandanamityādi karmāṇi na śūnyatā-bodhakāni, paraṁ ca śūnyatābodhapūrṇacittatvāt tatkarmāpi śūnyatāpreritamucyate | yathā bodhicittamutpādya tatkṣaṇameva śūnyatāyāṁ samāhitatve sati samāhitāvasthāyāṁ bodhicittapravāhāstitvamurarīkriyate tathaivātrāpi śūnyatājñānasya pravāhe devabhāvanā, nirlakṣaṇadevabhāvanābhidhīyate | evaṁ vidhā vyavasthā pāramitānaye tu sambhāvyate paraṁ ca tantreṣu na saṁbhāvyate | gurūvarācārya-chulaṭhimo'pi prajñopāyasya yuganaddhasvarūpaṁ spaṣṭayan kathayāmāsa- 'yathā kasyāścin-māturekākiputrasya mṛtyau atyantaṁ duḥkhamanubhūyate, tathāpi sā tadanubhavavedanādinā saha sarvāmapi dinacaryāṁ sampādayati tadvadeva śūnyatāpreritadānādisampādanam pāramitānayasya prajñopāyādvayāvasthocyate | 

ataḥ pāramitānayānusāreṇa evaṁ vyākhyā nūnammānyā paraṁ ca vajrayānānusāreṇa amānyaiva | yataśca tantreṣu devasvarūpasya śūnyatāyāśca yuganaddharūpamapekṣyate | sāṁvṛtika-cittābhāsasya devasvarūpatvam, tacchūnyatā ca paramārthā yā cādvayaikākārā, eka-rasā'bhinnā satī ekabuddhiviṣayiṇī cāsti | falāvasthāyāṁ kāyasya lakṣaṇānuvyañjanālaṅkṛta āśrayaḥ ( devakāyaḥ ) evaṁ ca tadāśritā nirālambakarūṇā ca advayabhāve tathaiva avatiṣṭhete yathā ca dīpakālokau | tathāgatakāyastasya ca niḥ- svabhāvatā'rthāt prajñopāyādvayabhāvanaiva nirlakṣaṇadevabhāvanā'sti | atra vyākhyātamadvayaṁ yuganaddhadevaśca manomayaḥ, manasā nirmāya etad bhāvyate | paraṁ ca yogatantrānuttaratantrayoḥ pañcābhisambodhibhiḥ prāṇāyāmena caitat sūkṣmaprāṇacittopāyena samutpādya bhāvyate | etadbhāvanādvaye mahadantaraṁ yaccāgre vakṣyate taditi | 

caturthaḥ paricchedaḥ 

yogatantram 

yogatantrasyābhyudayaḥ 

1.tattvasaṁgrahaḥ- padyavajratathāgatena tattvasaṁgrahasya tantrārthāvatārākhyaṭīkāyāṁ yogatantradeśanāvidhiṁ spaṣṭayatā samullikhyate - sāmānyato bhagavān svaparārthahetubodhi-cittotpādadvārā āvaraṇānāṁ kṣayāt puṇyasaṁbhārajñānasaṁbhārābhyāṁ paripūrṇatayā vajrakāyaṁ prāpyākāśavat sarvatattveṣu vyāpto nirālambanirvikalpasvarūpeṇāvatiṣṭhate | īdṛśa-sthitāvapi bodhicaryāsaṁpādanakālikasaṁskārāṇāmarthāt-prāṇināṁ hitāya kṛtāyāḥ pratijñāyāḥ vaśībhūtaḥ san sambhoganirmāṇakāyatvenāvirbhūya satvahitaṁ vidadhāti | tena sattvānāmadhyādeśānusāraṁ kramaśaḥ yugapadubhayarūpeṇa dharmaḥ diśyate | 

śāstustrīṇi rūpāṇi - dharmakāya-saṁbhogakāya-nirmāṇakāyākhyāni | dharmo'pi trividhaḥ hetuyānaṁ,bāhyayānam, ābhyantarayānaṁ ca | pārṣado'pi trividhaḥ- pratītya-samutpannaḥ praṇidhānotpanno jñānotpannaśca | dharmadeśanāsthānānyapi trīṇi-nagaravimāna-maṇḍalaprāsādākhyāni | loko'pi trividhaḥ-pātālalokaḥ sattvalokaḥ devalokaśca | 

mahāyogatantratattvasaṁgrahasya deśanāṁ tathāgataḥ saṁbhogakāyadvārā devaloke cakre tataśca kramaśo jambudvīpe cakāra | etacca tantrasaṁgrahakarturadhiṣṭhānena puṣpitaṁ vikasitaṁ cābhūt | tattvasaṁgrahārambhe etaddeśanāviṣaye īdagvivaraṇamupalabhyate | 

buddhaguhyena tattvasaṁgrahasya prathamabhāgamāśritya ( vajradhātuḥ ) ekaḥ śobhanaḥ vṛhattantrārthāvatārākhyo granthaḥ praṇanāyi | etadādau tattvārthaṁ spaṣṭayatā'nena tattvasaṁgrahasya tāni saptatriṁśat tattvāṅgāni gaṇitāni | yathā - 1 . hṛdayam , 2 . mudrā, 3 . mantraḥ, 4 . vidyā , 5 . adhiṣṭhānam , 6 . abhiṣekaḥ , 7 . dhyānam , 8 . pūjā , 9 . svatattvam , 10 . devatattvam , 11. maṇḍalam , 12 . prajñā, 13 . upāyaḥ, 14 . hetuḥ, 15 . falam , 16. yogaḥ , 17. atiyogaḥ, 18. mahāyogaḥ , 19 . guhyayogaḥ, 20 . sarvayogaḥ, 21 . japaḥ, 22. homaḥ, 23. vratam, 24 . siddhiḥ, 25 . siddhisādhanā , 26. samādhiḥ, 27. bodhicittam, 28. śūnyatājñānam , 29 . ādarśajñānam , 30. samatājñānam , 31. pratyavekṣaṇajñānam , 32. kṛtyānuṣṭhānajñānam , 33 . dharmadhātuviśuddhajñānam , 34 . ākarṣaṇam, 35 . sthāpanam , 36 . bandhanaṁ , 37 . vaśīkaraṇaṁ ca | ete saptatriṁśat-sādhanāvidhayaḥ susaṁgṛhītāḥ | ataḥ tantrasyāsya tattvasaṁgrahanāma sārthakaṁ vidyate | buddhaguhyakathanaṁ yat - etāni saptatriṁśat tattvāni punaḥ hṛdayamudrāmantreṣu vidyātattveṣu ca saṁgrahītuṁ śakyante | 

granthasyāsya catvāro bhāgāḥ 1 . vajradhātubhāgaḥ, 2 . trilokavijayabhāgaḥ, 3 . sakalajagad-vinayabhāgaḥ,  4 . sarvārthasiddhibhāgaśca | 

pratyekaṁ bhāge ṣaḍ maṇḍalapaṭalāni | yathā - 

1 . vajradhātubhāgaḥ - ( ka ) vajradhātumaṇḍalam ( kha ) vajraguhyavajramaṇḍalam ( ga ) vajrajñānadharmamaṇḍalam ( gha ) vajrakāyakarmamaṇḍalam ( ṅa ) caturthamudrāmaṇḍalaṁ ( ca ) ekamudrāmaṇḍalaṁ ca | 

2. trilokavijayamaṇḍale- ( ka ) trilokavijayamahāmaṇḍalam ( kha ) krodhaguhyamudrāmaṇḍalam ( ga ) vajrakuladharmajñānasamayamaṇḍalam ( gha ) trilokavijayakramamaṇḍalam ( ṅa ) trilokavijayacaturthamaṇḍalam ( ca ) ekamudrāmaṇḍalaṁ ca | 

3 . sakalajagadvinayabhāgaḥ - ( ka ) sakalajagadvinayamahāmudrāmaṇḍalam ( kha ) padyaguhyamudrāmaṇḍalam ( ga ) jñānamaṇḍalam ( gha ) karmamaṇḍalam ( ṅa ) caturthamudrāmaṇḍalam ( ca ) sakalajagadekamudrāmaṇḍalam | 

4. sarvārthasiddhibhāgaḥ - ( ka ) sarvārthasiddhimahāmaṇḍalam ( kha ) ratnaguhyamaṇḍalam ( ga ) jñānamaṇḍalam ( gha ) karmamaṇḍalam ( ṅa ) caturthamudrāmaṇḍalam ( ca ) sarvārthasiddhi-ekamudrāmaṇḍalam | 

uparyuktānāṁ ṣaṇṇāṁ maṇḍalānāṁ vyavasthā'nandagarbhaviracitatattvasaṁgrahaṭīkānusāreṇa pradattā'sti | tattvasaṁgrahasya atibṛhatī sundarī ca ṭīkeyammanyate | 

tattvasaṁgrahe sarvaprathamaṁ nidānavastuni ( parivarte ) svārthaparārthobhayaprayojanānvitaṁ vairocanapadaṁ carcitamāste | yena sādhakaḥ tatpadaprāptyai utkaṭecchāṁ kuryāt | tadanu viśeṣeṇa tatpadaprāptyupāyena sākaṁ laukikalokottarasiddhīnāṁ prāptimārgo'pi samavarṇyata | yadyapi tathāgataśabdaprayogaḥ sarvapañcatathāgatakuleṣu bhavati , yadā tathāgatakula-mātraṁ prayujyate tadānīṁ vairocanakulikabodhisattvebhya eva bhavati na tu catuḥ kulabodhi-sattvebhyaḥ | tantrasyāsya prathamāṅge tathāgatakulānāṁ sambaddhamārgaḥ pratipāditaḥ tathaiva dvitīye'ṅge vajrakulamarthāt akṣobhyakulaṁ tṛtīye ca padyakulaṁ caturthe ca sarvaprāṇihetusiddhidaṁ ratnakulaṁ pratyapādyata | atra kulāni catvāryeva varṇitāni | prāṇināmartha-sampattikartṛ ratnakulaṁ kāryasampādakaṁ karmakulaṁ arthāt amoghasiddhiḥ | ekenaiva rūpeṇa saṁgṛhītā | tasmād bhāgacatuṣṭaye eva pañcakulāni samāhriyante | 

mūlatantratattvasaṁgrahena sahaiva uttaratantram uttarottaratantramapi samupalabhyate | yasmin caturaṅgeṣu pratipāditaparamapadaprāptyupāyā vistareṇa vyākhyātāḥ | uttarottaratantre vistareṇa spaṣṭīkṛtam, yat yogatantrasya ye sādhakāḥ ābhyantarayogasya sādhanāyāma-sāmarthyaṁ budhyante tebhyaḥ japapūjādibāhyacaryā vihitāḥ | mūlatantrasya caturaṅgeṣu yallaukikasiddhiprāptimārgasya vyavasthā'spaṣṭā'pūrṇā ca tadapi spaṣṭīkṛtyātra pūritam | atra yogatantrasyopavibhāga uttaratantrasambandhe praśno'yaṁ samudbhavati kiṁ yogatantrasya ekaḥ pakṣaḥ kriyātantraṁ kathayiṣyate | yataścāyaṁ bāhyapavitratāṁ dhyāyati japādikamapi karoti | etaduttaramapyasti- yat sāmānyacatustantrāṇāṁ sthūlaprasthānātmako bhedo'sti paraṁ caitad mithaḥ virodhābhāso'śakyaḥ | yathā guhyasamājasya vineyajanaṁ spaṣṭayatā candrakīrtimahodayenocyate- yaḥ sādhakaḥ utpattikramapūrṇatāprāptyanantaraṁ sādhāraṇasiddhiṁ labdhuṁ na prayasati niṣpannakramaṁ bhāvayan paramapadāvāptyai caiva prayatate īdṛśaḥ sādhakaḥ ratnasadṛśaṁ yogyatāpātramucyate | yena sādhakena utpattikrame dākṣyam upalabhya sādhāraṇasiddhiprāptyai prayasyate sa adhamapuṇḍarīkaḥ ākhyāyyate | yathā cātra pradhānagaṇasādhakau samupalabdhau stastathaiva yogatantre cāpi sthitiḥ | 

punaratra praśnaḥ samudeti, tantrasya bhāgacatuṣṭaye ekasmā eva sādhakāya vairocanādeḥ paramapadaprāptimārgo varṇito'sti vibhinnacaturvidhasādhakānāṁ sādhyamārgo vā varṇito'sti? etasya suspaṣṭamuttaraṁ paramādyatantre itthaṁ varṇitaṁ - pañcatathāgatasādhanā- vidhāyakeṣu yasmin trividhaṁ ( kāmamohakrodhākhyaṁ ) samānarūpeṇa vidyate tebhyo mahārāgibhyaśca prathamabhāgo'rthāt dharmadhātumaṇḍalam, mahādveṣibhyaḥ dvitīyabhāgo'rthāt trilokavijayamaṇḍalam, mahāmohibhyaḥ tṛtīyabhāgaḥ sakalajagadvinayamaṇḍalākhyaṁ, mahākṛpaṇebhyaḥ sarvārthasiddhimaṇḍalaṁ ca samupādeśi | buddhaguhyācāryeṇāpīdameva prasthānamurarīkriyate | ācāryakunagā ñiṅapo mahodayo'pi sāmānyalaghutantre prāyastādṛśīmeva vārtām acakathat-sādhakaḥ svayaṁ kimapi nirṇayaṅkartumasamarthaḥ san yathā yathā gurūnupalabhya teṣāmupadeśānanusaran kadācidrāgayuktamadhvānaṁ kvaciddveṣayuktamapi bāhyaśuddhiprabhṛtimapi dharmaṁ matvā caryāḥ sampādayati tadyathāvanmārge praveśayituṁ buddhena yogatantramupadidiśe | yathā ca ( 1 ) yogatantrasya prathamabhāge rāgiṇāmanugrahāya devānāṁ varṇābharaṇaparidhānāni lohitavarṇatvena darśayatā prādhānyena rāgibhyaḥ sādhanāvidhiḥ pratyapādi | ( 2 ) dvitīyabhāge dveṣapradhānasādhakānanugrahītuṁ bhayānakaraudrakṛṣṇavarṇe, devarūpe sādhanāpaddhatiścāvarṇayata | ( 3 ) sakalajagadvineyabhāge mohapradhānasādhakānugrahāya devānāṁ śvetaśāntasvabhāvaparidhānābhūṣaṇādīnāṁ śvetatvaṁ pradarśitam | ( 4 ) caturthabhāge samānarūpeṇa doṣatrayayuktasādhakāya devānāṁ varṇo'pi citra-vicitravarṇasvabhāve ābharaṇaparidhānānyapi naikaprakārakāṇyadarśyanta | bustono'pi evameva pratyapādīt | | 

ānandagarbheṇa yogatantrasya etadbhāgacatuṣṭayaṁ svabhāvavipākasaṁbhoganirmāṇakāyeṣu, ādarśajñānasamatāġyānapratyavekṣaṇajñānakṛtyānuṣṭhānajñāneṣu ca bodhicittadānapāramitāprajñāpāramitā-vīryapāramitānāṁ prādhānyaṁ kramaśaḥ bhāgacatuṣṭaye sahaiva saṁyojya vyākhyāyi | 

kulānusāreṇa 1 . prathamabhāgīyā devāstathāgatasya candramaṇḍalahṛdayādutpannāḥ 2. dvitīyabhāgasya devāḥ vajrakulikāḥ | 3.tṛtīyabhāgasya padyakulikāḥ | bhāgasyāsya sarvadevāḥ avalokiteśvarasya cittavajreṇa nirmīyante sarvadevānāñcāyudhāni padyavajramālāpadyavajrapaṭaprabhṛtīni bhavanti | 

4. caturthabhāgasya sarve devāḥ ākāśagarbhacittavajraṁ vyākurvāṇāḥ, ata eva ratnakulikāḥ kathyante | yadyapi devāḥ svayaṁ krodharūpā bhinnarūpā vā na bhavanti yataśca paramapadāvasthā paramaśāntasyaiva bhavati, kevalaṁ vineyajanāḥ prayojanavaśād vibhinnarūpeṇāvirbhavanti | yathā ca tattvasaṁgrahe-

aho mahopāyamahaṁ buddhānāṁ karūṇātmanām | 
yatsatvārthatayā śāntā raudratvamapi kurvate | | 

nāyametadabhiprāyaḥ yad ekena kenacitsādhakena bhāgacatuṣṭayasya sādhanānuṣṭhānenaiva viśuddhapadamavāpsyate paraṁ ca pratyekaṁ bhāge kvacidekasādhanāpaddhatyanuśīlanenāpi paramapadaṁ prāptuṁ śakyate | 

yogatantrasya sādhanā dhyānatrayeṇāpi ( adhiyogadhyāna-maṇḍalarājāgradhyāna-karmarājadhyānaiḥ ) kriyate | tattvasaṁgrahasya pratyekaṁ bhāge uttamamadhyamamandaprakṛtika-sādhakebhyastathaiva vistṛtā madhyamā saṁkṣiptā ca sādhanāpaddhatirūpadiṣṭā | ānandagarbhaḥ tattvāloke avarṇayat-yaḥ sādhakaḥ padyakulasya vistareṇa sādhanāṁ cikīrṣati , tasmai padyakulasvabhāvamahāmaṇḍalam, dhāraṇīmaṇḍalam, dharmamaṇḍalam, karmamaṇḍalaṁ ca vidyate | yo hi madhyamāṁ paddhatimabhipraiti, tasmai mudrācatuṣṭayasya vyavasthā, yaścātisaṁkṣepeṇa bhāvanāmicchati tasmai ekamudrāmaṇḍalaṁ deśitam | 

tattvasaṁgrahe karmamudrādicaturvidhamudrāḥ caturbhiḥ kulaiḥ saha saṁyojya vyākhyātāḥ | kāyamahāmudrā-vairocanakulam, cittasamayamudrā-akṣobhyakulam, vāg dharmamudrā amitābhakulaṁ cāste kṛtyaṁ ( karma ) jñānamudrā'sti yacca ratnakulasaṁbhavam | vibhājanādhāro'yaṁ prādhānyamāśritya vartate, anyathā tu buddho guhyatantrārthāvatāre kathayati-kāyaṁ binā cittamasambhavam | cittaṁ ca binā vāgapi na sambhavā | ataḥ sarvakuleṣu catasro mudrāḥ sannihitāḥ santi | 

sāratastu kathayituṁ yujyate tattvasaṁgrahasyaikasya bhāgasya tadekasya vāṅgasya bhāgacatuṣṭayasya sādhanāmanuṣṭhāya bodhiḥ prāptuṁ śakyā | tenaiva vidvadbhistattvasaṁgrahasya bhāgacatuṣṭayaṁ pṛthak kṛtvā svātantryeṇa ṭīkā akriyanta | eteṣu vajradhātubhāge buddhaguhyasya tantrārthāvatāraḥ trailokyavijaye ānandagarbhasya vṛttiḥ bhāgacatuṣṭaye ca saṁkṣepavistarātmavistarecchukānāṁ kṛte sampūrṇagranthaṁ bhāgatraye vibhajya saṁskaraṇadvaye tattvālokākhyavyākhyāḥ kṛtāḥ santi | tattvālokavyākhyā tattvasaṁgrahasya sarvaviśālā suspaṣṭā ca ṭīkā manyate | 

2. vajraśekharatantram 

bustonādividuṣāṁ mate vajraśekharatantraṁ yogatantrasya vyākhyātantramatra ca mūlataḥ catvāro mukhyāḥ paricchedāḥ santi | yathā - ( 1 ) sarvatathāgataguhyasūtreśvaranāmapaṭalam ( 2 ) sarvatathāgataguhyatathāgatakulapaṭalam ( 3 ) trilokavijayavyākhyāpaṭalam ( 4 ) tathāgatavajrakulatattvavyākhyāpaṭalaṁ ca | ṣoḍaśa tattvāni vyākhyātattvaviṁśatiḥ , homaguhyavyākhyāprabhṛtayo'neke avāntaraparicchedāḥ santi | vajraśekharatantraṁ hi vyākhyātantraṁ na pratīyate, yataśca etat sarvatathāgataguhyasūtreśvarākhyārambhikaṁ paṭalamuttaratantrasya vyākhyānaśailyanusāraṁ praśnottararūpeṇopalabhyate | nirvikalpo dharmārthaḥ kaḥ ? punaratra vikalpapratipādanābhiprāyaḥ kaḥ ? sādhanārthaḥ kaḥ ? kathamuttaratantramidam ? kimuttaram ? tantraṁ kimucyate ? vajradharakrodhaśca kaḥ ? vajracaṇḍaḥ kathaṁ ? katividhaṁ ca tat ? ityādipraśnāḥ ekadaiva saṁkṣepeṇa pṛṣṭāḥ punaśca vistareṇa pṛṣṭāḥ | tataśca praśnottararūpeṇa yathā katividhaḥ vajradharaḥ ? etaduttare kathitaṁ sarvadikṣu vyāptatvāt dharmadhātoranantatvād vajradharasyāpyānantyam | asminneva granthe idamuttaraṁ katham ? tantraṁ kathaṁ ? evaṁ vākyāvekṣaṇāt prathamapaṭalamuttaratantram uttaratantrasya deśanāśailyāmupadiṣṭaṁ vyākhyātantraṁ vā pratīyate | uttaratantrasya deśanā nidānaparivarto'pi pṛthaktvena nāsti | atrāpi 'atha rājā vajradharaḥ ' ityataḥ granthaḥ samārabhyata | etenedamapi siddhaṁ - tattvasaṁgrahasya deśanā-nantaraṁ tanmaṇḍale idamapyupadiṣṭam | pārṣada-praśne taduttararūpeṇa uttaratantraṁ diśyate bhagavatā, yathā ca guhyasamāja-uttaratantram | evaṁ pratīyate vajraśekharasya prathamapaṭalamuttaratantrarūpeṇa avaśiṣṭaśca bhāgaḥ vyākhyātantratvenopādeśi | 

3. trilokavijayamahākalpaḥ 

vajrapāṇirākāśamārgādavatīrya sāṣṭāṅgaṁ bhagavantaṁ vandate lokasthitakrūradurātmanāṁ samayasaṁvarayoḥ sthāpanavidhimupadeṣṭaṁ yadā nivedayate tadā bhagavān sumerūgiri-maṇi-ratnāgrākhye prāsāde trilokavijayamahākalpasya deśanāvadhau anantadeva-nāga-yakṣa-gandharva-kinnara-bhūta-piśācādibhiḥ saha viharan kathayati-asmin triloka-vijayamahākalpe vajrahuṅkāranāmakalpa-tathāgatakalpa-vajramahācakravidhivistāra-karmamaṇḍalavidhi-vajrapāṇikalpa-avalokiteśvarakalpa-gaganagarbhakalpa-gaganakośa-kalpa-karmaprasarakalpa- vidyāmantramahākalpa-karmasamūhakalpa-karmadūtīkalpa-sevakakalpa-karmavajrasamūhamātṛkalpa-karmavajrīdūtīkalpa-karmasevakakalpākhyāḥ vibhāgāḥ santi | etāvanmūlatantram | tadanu granthe'smin vajrapāṇinā bhagavān pṛṣṭaḥ tathāgataḥ kathamutpadyate? vajraṁ kasmādutpadyate ? taduttareṇa bhagavatā yatkimapyabhihitaṁ taduttaratantramucyate | 

4. sarvadurgatipariśodhanakalpaḥ 

tantrasyāsya deśanā tathāgatena devasthānake nandanāmakavane cakre | 

5. paramādyatantram 

paramādyatantraṁ kāmadhātoḥ paranimittavaśavartini devarājaprāsāde bodhisattva-avalokiteśvara-vajrapāṇi-mañjuśrī-ākāśagarbhaprabhṛtibhyaḥ samupadiṣṭam | asmin tathāgatakalpa-trilokavijayakalpa-muṣṭikalpa-vajracakrakalpa-ākāśagarbhakalpa-vajra-yakṣakalpa-kulasaṁgrahakalpa-vajrakulamaṇḍalakalpa-mahāsukhavajra-amoghasamayakalpā-khyāḥ nava paricchedā vartante | 

6. vajragarbhālaṅkāratantram 

tantrasyāsya deśanā sarvatathāgatairadhiṣṭhitānantabuddhānāṁ prādurbhāvasthāne vairocana-hṛdayaprabhāsvaravimāna-tathāgatasthāne vajragarbhālaṅkāre anantabodhisattvamahāsattvapariṣadi kṛtā | mahāmaṇḍalavidhi-jaladevamaṇḍalavidhi-agnidevamaṇḍalavidhi-vāyudeva-maṇḍalavidhi-jātattvavidhi-srotovidhi-tathāgatakāyasiddhopāyikāprabhṛtayo'sya prathamabhāgīyā viṣayāḥ | dravyasādhanopāyikā-vāksādhanopāyikā-mantrasādhanopāyikā-sarvābhāsa-uṣṇīṣasādhanopāyikā-kleśavajrasādhanopāyikā-sarvatathāgatamuṣṭisādhano-pāyikā-sarvatathāgatoṣṇīṣasādhanopāyikā-śvetacchatrasādhanopāyikā-sarvoṣṇīṣa-sādha-nopāyikā-mañjuśrīsādhanopāyikā-jagadīśvarasādhanopāyikā-vajradharasādhanopāyikā-maitreyasādhanopāyikā-ākāśagarbhasādhanopāyikā-samantabhadrasādhanopāyikā-sāgara-matisādhanopāyikā-ratnasaṁbhavasādhanopāyikāprabhṛtayaḥ imā buddhasya bodhisatvānāṁ ca sādhanopāyikāḥ santi | yamāntakasādhanopāyikā-krodhakaṇasādhanopāyikā-hayagrīva-sādhanopāyikābhiḥ krodhamaṇḍalaṁ sampadyate | anena sākaṁ buddhalocanamudrāsādhanopāyikā - pāṇḍurāsādhanopāyikā-bhṛkuṭisādhanopāyikā-māmakīsādhanopāyikā-vajra-mālāmayī sādhanopāyikā-cundāsādhanopāyikādibhirmantratattvaiśca guhyamaṇḍalaṁ sampadyate | etadagre vajraratnamaṇḍala-nābhicakra-dharmacakramaṇḍala-gaganakośamaṇḍala-vajrajinamaṇḍala-suvajramaṇḍalaprabhṛtayo naike maṇḍalavidhayo'pi pratipāditāḥ | atrānte dvātriṁśallakṣaṇānāmaśītyanuvyañjanānāṁ nāmāvalī tadvyākhyānaṁ cāpyakāri | 

7. kāyavākcittaguhyabhūtālaṅkāratantram 

yogatantrasūcyāṁ tantramidamapi bustonaḥ agaṇayat | asya jñānaśreṣṭhamaṇḍalaṁ, guhyālaṅkāramahāmaṇḍalaṁ, kāyavākcittaguhyākhyaṁ ca bhāgatrayamāste | 

8. āryaguhyamaṇitilakatantram 

etattantraṁ bhagavatā akaniṣṭhabhuvane devarājagṛhe nivasatā bodhisattvavajrapāṇi-avalokiteśvara-ākāśagarbha-vajramuṣṭiprabhṛtibhiḥ navanavati ( 99 ) bodhisatvairguhya-tilakopadeśāya nivedane kṛte sati samupādiśyata | etasmin vajratilakapratyavekṣaṇadevītantravidhi-sarvatattvarahasyavidhivistāraparamatattvarahasyatilakākhyāścatvāro bhāgāḥ vidyante | 

9. pañcaviṁśatiprajñāpāramitāmukham 

etaddeśanāṁ bhagavān sumerūparvate devadevaputrāsuravāyudevagarūḍanāgayakṣakinnara-rākṣasavidyādhara-bhūtavināyakapiśācaprabhṛtibhistathānantamātṛsamūhena ca sākaṁ viharan vyadadhāt | vajrapāṇirākāśādavatīrya bhagavantaṁ parikramyopaviśati, tadānīṁ vajrapāṇiṁ guhyādhipatināmnā sambodhayan ' om bodhicittavajraprajñāpāramitāmukha hū, om samanta-bhadracaryāprajñāpāramitāmukha hū aom-akṣareṇa prārabhamāṇaḥ prajñāpāramitāṁ pañcaviṁśati-viśeṣaṇairalaṅkṛtya tanmukhamarthād muktidvāraṁ pratipādyādiśat | 

itthaṁ yogatantrasya naike granthāḥ , ye ca mūlatantra-vyākhyātantra-uttaratantra sabhāgīyatantranāmabhiḥ jñāyante | ḍogonachosajñalafagasapāmahodayena khasamatantraṁ supratiṣṭhitantraṁ cāpi yogatantrāntargatamabhimatam | 

yogatantrasya svarūpam 

gambhīrārthaparamārthasatye udārārthasaṁvṛtisatye'rthāt gaṁbhīrodārābhāsaśūnyādvaya-svarūpe pratiṣṭhāpanena yogatantramidamucyate | yogatantre kāyamudrayā dehaṁ, dharmamudrayā vācaṁ samayamudrayā cittaṁ, iṣṭadevasya karmamudrayā kṛtyāni ca mudrayitvā dhyānabhāvanayā tathatāṁ paramapāṁ ca sādhakaḥ prāpnoti | bustonasya kathanānusāreṇa yogatantre bodhiprāpti-vidhermārgīkaraṇaṁ bhavati, yataḥ pañcābhisambodhibhirdevabhāvanā kriyate | parañcātrānuttara-tantravad janma-mṛtyuviṣaye samutpattikramaniṣpannakramabhāvanāvidhirna bhavati | jñāna-samuccaye yogatantrasvarūpaṁ spaṣṭayatā bhagavatā'voci | vidyādevībhiḥ saha maṇḍalasthaḥ san maṇḍalatattvādidaśatattvānuśīlakaḥ ubhayatantrī yogatantrī vā nigadyate | trinaya-pradīpe'pi kathitaṁ yadanyebhyaḥ ( yogatantribhyaḥ ) advayatattvabhāvanā'tyantaṁ rocate | te bāhyavibhinnacaryāḥ cittavikṣepakāraṇammanyante, adhyātmaviṣayaṁ ca prerayanti | tenaiva te caryātantriṇaḥ kathyante | atra 'caryātantrī' iti śabdābhiprāyaḥ 'yogatantrī' śabdena grāhyaḥ | 

yogatantrasyābhyantarabhedāḥ 

yogatantraṁ kulānusāraṁ pañcabhāgeṣu vibhajyate | yathā- ( 1 ) tathāgatakulaṁ, ( 2 ) vajrakulaṁ , ( 3 ) ratnakulam, ( 4 ) dharmakulam , ( 5 ) karmakulaṁ ca | vistareṇa tu śataṁ bhedāḥ | pratyekaṁ kulasya tathāgatakulaṁ, tathāgatavajrakulaṁ, tathāgataratnakulaṁ, tathāgata-dharmakulaṁ tathāgatakarmakulaṁ ca evaṁ pañca bhavanti | pratyekaṁ pañcānāṁ pañcaviṁśatikulānāṁ punaḥ hṛdayamudrāmantravidyāmantrakulabhedena vibhāge kṛte sati śataṁ kulāni jāyante | hṛdayamudrāmantrādikaṁ spaṣṭayatā tattvasaṁgrahe nigaditaṁ - 

manīṣitavidhānaistu sidhyate tu manīṣitam | 
samādhisādhano hṛtsthaḥ, hṛdayastu tena cocyate | | 

duratikramo yathābhedyo rājamudrāgraśāsanaḥ | 
mahātmacihnaviśvastu, tathā mudreti kīrtitā | | 2 | | 

anatikrama [ ṇīyo ] hi durbhedyo guhya eva ca | 
mantryate guhyasiddhatvaṁ mantrastena nirūcyate | | 31 | | 

avidyāvipraṇāśāya vāgvidyo [ ttama ] siddhaye | 
vidyate vedanāsiddhistena vidyā prakīrtitā | | 141 | | 

vajraśekharatantre'pi kathitaṁ- viṣamayaprāṇibhyaḥ pāpibhyaśca rakṣaṇatvāt mudreyamucyate | mantroccāraṇād duṣṭaprāṇināmuccāṭanaṁ kleśakṣayaśca bhavati | mantrabalena sādhakaḥ buddhabodhisatvaiścādhiṣṭhito bhavati, ato'yammantraḥ | vidyārāgādidoṣān prahāya tattvaṁ sākṣātkārayati | ata eva vidyā kathyate | dhāraṇī sarvadharmāśrayākuśalān nāśayati kuślāṁśca gṛhṇāti, ato dhāraṇīyamucyate | 

padyakarapo kathayāmāsa- hṛdayaṁ hi kāyamudrā kāyasya kendraṁ hṛdayaṁ vidyate | mahāmudrāyāmekāgratvaṁ dhyānam | hṛdayasthaḥ san siddhiṁ prāpnoti | ato hṛdayamidam | iṣṭadevasya hṛdayarūpi bījākṣarameva hṛdayamucyate | tathāgatacaryāṇāmanukṛtiḥ sādhakena vidheyā bhavati, tadatikramaṇamasambhavam | ataḥ mudreyamasti | mantro manaso doṣaṁ nivārayati ata eva mantro'yam | vidyayā avidyānāśo bhavati, jñānodayaḥ ata eva vidyeyamucyate | 

'hṛdaya' mahāmudrāpradhānasya kāyamaṇḍalatvaṁ mudrāsamayamudrāpradhānasya dhāraṇīmaṇḍalaṁ guhyamantradharmamudrāpradhānasya dharmamaṇḍalatvaṁ vidyākarmamudrāpradhānasya ca karmamaṇḍalatvamucyate | dhāraṇīmaṇḍalasyābhiprāyo hi devīdhāraṇīnāmāyudharūpeṇa maṇḍalanyāsaḥ karmamaṇḍalatathāgatātiriktamanucaradevīnāṁ nyāsaśca vidhīyate | 

ete bhedāḥ saṁkṣepeṇa prajñopāyayoḥ samāviśanti | bustonamahodayenābhihitaṁ - mantrakulābhiprāyaḥ upāyabhūtapitṛpradhānaṁ vidyāmantrasya ( prajñāyāḥ ) mātṛpradhānakulaṁ cāsti | etaddvayamarthāt prajñopāyau akṣaratattve vilīya smṛtisaṁprajanyābhyāṁ yuktena cittaṁ dūṣaṇatayā rakṣituṁ śakyate | ataḥ ekasmin mantrakula eva sarvakulāni sammilanti | ajñānasya pratipakṣijñānotpannatayā sarvadoṣakṣayaḥ guṇāvāptiśca bhavati | ato vidyākulamapyucyate | 

jñānaśrīviracite dvayāntanivāraṇe cāpi kathitaṁ - purūṣadevo guhyamantraḥ strīdevaśca vidyāmantro'sti | yanmantraḥ pitari mātari cobhayoḥ prayujyate sa dhāraṇīmantro nigadyate | 

bustonamahāśayena tathāgatakulaṁ suspaṣṭayatā'bhāṇi- sarvatathāgataprakṛtivajradhātu-adhigamajñānaṁ , bodhicittasvarūpaprakṛtipariśuddhadharmadhātujñānameva ca vairocanakulamarthāt tathāgatakulamāste | sarvatathāgatānujñānurūpopāyasvarūpaṁ prāṇināmicchānusāraṁ prakaṭita-mādarśajñānamakṣobhyasvabhāvavajrakulamasti | tathāgatānāṁ dānapāramitāsvarūpaṁ sattvānāṁ mano'bhilāṣapūrakaṁ samatājñānaṁ ratnasambhava ratnakulaṁ vidyate | tathāgatānāṁ prajñāsvarūpa-pratyavekṣaṇajñānaṁ padyakulamasti, tathāgatānāṁ vīryasvarūpasarvasiddhiḥ kṛtyānuṣṭhānajñānasvabhāvakarmakulamasti | 

yogatantre'pi prajñā mātṛtantramupāyo hi pitṛtantraṁ cāsti | itthaṁ kāyavākcitta-guhyālaṅkāravyūhatantre carcitam | bustono'pi laghusāmānyatantre vakti- tattvasaṁgraho hyupāyatantram | daśatattvāni nirūpayati prādhānyenedaṁ ata idaṁ pitṛtantram | paramādyatantram , pañcaviṁśatiprajñāpāramitāmukhādigranthāḥ prajñāpradhānamātṛtantrāntargatāḥ | itthaṁ yogatantre'pi mātṛpitṛtantrākhyeti bhāgadvayaṁ kartuṁ śakyate | etat tantradvayasvarūpam anuttaratantrād bhinnam | atrābhāsaḥ śūnyamātram yatra cānuttaratantre mahāsukhaśūnyattvam | ābhāsa-śūnyatā'pi atra manonirmitamātram | anuttaratantre vāyoḥ avadhūtyāṁ praveśānantaram utthāpanavidhinā yuganaddhakāye prakaṭanameva ābhāsaśūnyatā cāsti | sārāṁśastu yogatantre kriyācaryātantrayorapekṣayā vistareṇa suspaṣṭarūpeṇa ca pañcābhisambodhibhāvanayā tathāgata-kula- krodhakulavajrakulapadyakulādīnāṁ svātantryeṇa sādhanāvidhirūpādiśyata | 

yogatantrasya sādhanāpaddhatiḥ 

yogatantrasādhanāyai sarvaprathamaṁ pañcakuleṣu kasyāpyekakulasya maṇḍalaṁ praviśya abhiṣeko labhyeta | abhiṣekasamaye yasmin deve puṣpaṁ patet sa eva sveṣṭadevo niścetavyaḥ | abhiṣekasamaye sarvaprathamaṁ karmakalaśasya jalena snānīyam tadanu iṣṭadeva-kalaśenābhiṣeko labhyeta | tadā dvitīyacaraṇe tathāgatapañcakulānāṁ paṭābhiṣekaṁ tṛtīya-caraṇe vajrābhiṣekaṁ caturthacaraṇe ca ghaṇṭābhiṣakaṁ dattvā sādhakena puṣpaṁ pātitaṁ yadupari patet tadiṣṭadevakulānusāraṁ nāmābhiṣeko dīyate | ye ca śiṣyābhiṣekanāmnā jñāyante | tataśca vajrācāryābhiṣeke anāgāmi-abhiṣekaguhyābhiṣekānujñāvyākaraṇāśvāsa-praśaṁsānāmakāḥ ṣaḍabhiṣekāḥ pradīyante | evaṁ yogatantre sādhakena ekādaśābhiṣekāḥ prāptavyā bhavanti | jñānatilakatantre etad vistareṇa samupabṛṁhitam | yaḥ sādhakaḥ tathāgatakulasaṁvaraṁ na grahītuṁ pārayati, bodhisatvasaṁvaramātraṁ ca grahītuṁ pārayati tasmai pañcaśiṣyābhiṣeka eva dīyate | ye sādhakā bodhisatvasaṁvaraṁ tathāgatakulasaṁgrahaṁ ca grahītuṁ samarthāstebhyaḥ vajrācāryābhiṣeko'pi pradeyaḥ | etadabhiṣekaprāptyanantarameva sādhakena yogatantrasya nimnaḥ sādhanāvidhiranuśīlanīyaḥ | 

yogatantrasya tridhyānacaturyogānāṁ vā sādhanā caturmudrābhiḥ mudrayate | ato'tra pūrvaṁ tridhyānasya mudrācatuṣṭayasya svarūpaparicayaḥ sāmānyena prastūyate | 

tridhyānam 

sāmānyato yogatantrasyottamaḥ sādhakaḥ tridhyānena yogatantrapratipāditasādhanā-paddhatimanuśīlayati | tridhyānavidhiṁ spaṣṭayatā bhāratīya-upādhyāyakumārakalaśena vajradhātumaṇḍalārthabhāvanāpiṇḍārthākhyagranthe'tisaṁkṣepeṇa tridhyānabhāvanāyāstattvaṁ svarūpaṁ ca vivecitam | atra ( 1 ) ādiyogaḥ, 2 . maṇḍalarājāgraḥ, ( 3 ) karmarājāgrākhyaśceti trividhadhyānābhāsaḥ kriyate | atra kramaśaḥ saṁkṣepeṇa varṇayāmaḥ | 

1. ādiyogaḥ 

ādau nairātmyaṁ bhāvayitvā kramaśaḥ kṛkāṭikā ( kāṣṭham ) pariśodhana-vighnotsāraṇa-sthānarakṣā-maṇḍalanirmāṇa-puṣpādisamarpaṇa-vandanā pāpa-prāyaścitta-puṇyānumodana-abhyarthanā-codanā-pūjāviṁśati-svārpaṇa-pariṇāmanā praṇidhāna-bodhi-cittotpāda-viṁśatisaṁvaragrahaṇabodhicittotkṛṣṭarūpotpādana- svabhāvamaṇḍala-nirmāṇa-maṇḍala-bhāvitamaṇḍalapratibimbitabhāvanā-mudrābandhanaparyantaṁ kriyā saṁkṣepeṇa pūryyate | tadā vajrājaṁlilakṣaṇaṁ tadadhiṣṭhānamantraḥ vajrāveśotpattiḥ , vajradṛdīkaraṇaṁ, sarvadurgatyā-karṣaṇaṁ, pāpanivāraṇaṁ mudrāmocanaṁ tattvaniratiśayatā, svahṛdayavajre hṛdayanyāsaḥ, candradvayabhāvanā vajrabhāvanā ca vidhīyate | sādhako yadā parahitāya sādhanāmācarati tadā tenānyamudrābhāvanam, hṛdayanyāsaḥ, mudrāhaṅkāraḥ, pūrvakathitamaṇḍale praveśaḥ, vajrasattvabhāvanā, samayavajrasattvasya ahaṅkāraḥ jñānamudrayā mudritāhaṅkārastena cānyacaturṇāmadhiṣṭhānam , mahāmudrāhṛdayam, mantrajapaḥ , svahṛdaye maṇḍalabhāvanā, mālāṁ gṛhītvā japakaraṇam , maṇḍalapraveśaḥ, mālāṁ gṛhītvā uṣṇīṣabandhanaṁ , mukhapaṭavimocanaṁ, maṇḍalanidarśanaṁ, darśanaprāptamaṇḍale dārdyāptiḥ , pañcābhiṣekaḥ pratyekamaṇḍalaśuddhyadhiṣṭhānaṁ pratyekamaṇḍaladvārā ātmādhiṣṭhānaṁ ceti dvinavatyuttarapañcaśataṁ yogānāṁ sādhanā karaṇīyā bhavati | hṛdayamaṇḍale ekīkaraṇaṁ , svakāye candramaṇḍalānāṁ nyāsastadanu ākāśe candramaṇḍalanyāsaḥ, hṛdayanyāsaḥ , vajrāyudhādīnāṁ nyāsaścetyebhistathā tadahaṅkāra-maṇḍalotpannajñānatattvākarṣaṇālokanādibhirātmani vilīnatvam, varṇākārādihṛdaya-mantreṇa dṛdīkaraṇam, tathāgatapraveśaḥ vajradhātuṁ dhyātvā pañcatathāgatairadhiṣṭhānaṁ caturdikṣu vajranyāsaḥ, mudrācatuṣṭayena mudraṇam, sāmānyamantraṇena sarvamudrābandhanam, śatākṣarīdhāraṇyā taddṛdīkaraṇaṁ, punarabhiṣekaprāptiḥ, saharṣaṁ nṛtyalāsyādinā pūjāvajraghaṇṭā-dikamādāya tattvamantroccāraṇam, triśabdagītigānaṁ, niḥsvabhāvātmakamantroccāraṇena saha nairātmyabhāvanā, acalapraveśaḥ bhājanalokaviśuddhikaraṇam, sāmānyapīṭha-viśeṣapīṭha-sarvārthasiddhi-dhyānamarūpiṇī bhāvanā, acalapraveśaḥ tathāgatairūtthāpanam, taddarśanaṁ , tad-vandanaṁ tadupadeśaḥ pañcābhisambodhiśca ( 1 . pratyavekṣā akṣobhyasvarūpaṁ 2 . bodhicittamutpādya dānapāramitāratnasambhavaḥ 3 . vajrāviddhāmitābhaḥ 4 . prajñāpāramitā-sarvatathāgatakāyādi-paramāṇuvadavasthitiḥ, 5 . vīryapāramitā'rthāt amoghapāśaḥ 5 . rūpasya pariniṣpannatā ( tathāgatasvabhāvavairocano'sti ) vajraratnābhiṣekaḥ anujñādānaṁ , sumerūparvate vimānamaṇḍalabhāvanā, tathāgatacatuṣṭayadvārā sarvataḥ āvṛtya avasthiti-yogādi-yogadhyānaṁ cāsti | ( uparilikhitatattvānīmāni ābhyantarasādhanayā saha sambaddhānīti tatraivoktam ) ābhyantara-ātmasnānam,kāyasmṛtyupasthānam, jihvā-dhiṣṭhānaṁ, vedanāsmṛtyupasthānam hastādhiṣṭhānaṁ, cittasmṛtyupasthānaṁ, vighnotsāraṇadharma-smṛtyupasthānaṁ cāsti | vighnanāśacittaṛddhipādaḥ , vighnabandhanamīmāṁsāṛddhipādaḥ, vandanā-samutpannākuśaladharmatyāgaḥ, pūrvādivandanā, anutpannasyotpādābhāvaḥ maṇḍala-nirmāṇena pañcamaṇḍaladvāravandanā, anutpannakuśaladharmotpādanam pāpaprāyaścittaprabhṛti- viṁśatividhapūjā saṁvaraprāptyavadhividhiḥ utpannakuśaladharmarakṣā, ete sarve saṁbhāramārgāḥ santi | 

pratibimbabhāvanāyogādārabhya mahāyogaparyantamārgaḥ prayogamārgo vidyate | yasmin vajrāñjalivajravandanā, vajrāveśaḥ vajradṛdatā durgatipariśodhanaṁ śraddhendriyaṁ cāsti | nairātmyabhāvanā vīryendriyā, candradvayasya bhāvanā smṛtīndriyā, jñānasatvapraveśaśca prajñendriyo'sti | hṛdayamaṇḍale maṇḍalanyāsaḥ śraddhābalamasti | maṇḍalapraveśaḥ vīryabala-masti | mālābhiṣekaḥ smṛtibalaṁ, trisamayagītiḥ samādhibalaṁ, śūnyatābhāvanā ca prajñābalamāste | prayogamārgo'yamasti | 

akaniṣṭhabhuvane sūkṣmamanomayasthitiḥ dhyānabodhipakṣāṅgamasti | sumerūbhāvanā vīryabodhipakṣāṅgam | pīṭhabhāvanā prītibodhapakṣāṅgam | sarvatathāgatagamanaṁ prasrabdhi-bodhipakṣāṅgamasti | taddarśanaṁ dharmapravicayabodhipakṣāṅgam | tadupadeśaḥ samyaksmṛti-bodhipakṣāṅgam, svavāg-acaladhyānasya tyāgaḥ upekṣābodhipakṣāṅgam | darśanamārgo'yaṁ yaddhi prathamapramuditābhūmiḥ ucyate | 

pratyavekṣaṇā ca samyagdṛṣṭiḥ yā dvitīyavimalābhūmirūcyate | cittotpādaḥ samyak-saṁkalpaḥ yaśca prabhākarībhūmirasti, vajrātmaka bhāvanā hi samyakpariśuddhavāk arciṣmatībhūmiḥ, sarvatathāgatapraveśaḥ samyagvṛttirdurjayābhūmiḥ, rūpasiddhiśca samyag-vyāyāmaḥ abhimukhībhūmiḥ, adhiṣṭhānaṁ samyakkarmāntaṁ dūraṅgamābhūmiścāsti, abhiṣeka-ghoṣavandane samyaksmṛtiracalābhūmiḥ, śatākṣarīdhāraṇī dvārā dṛdatā, samyaksamādhiśca sādhumatī bhūmiḥ, pañcānujñāprāptiśca dharmameghocyate | etadbhūmayaḥ bhāvanāmārgāntargatāḥ | 

2. maṇḍalarājāgradhyānam 

vajrasadṛśadhyānasya pūrvāṅgaṁ sampūrayituṁ hetufalaprajñaptyā maṇḍalarājāgradhyānā-vasthā bhavati | arthāt hetoḥ falatvena parivartanāvastheyam | 

3. karmarājāgradhyānam 

atra prāṇināṁ karma-prādhānyaṁ vartate arthāt ekādaśabhūmi-samantaprabhāyāṁ buddhabhūmau vā buddhakṛtyameva karmarājāgradhyānamasti | 

upādhyāyakumārakalaśena ānandagarbhaviracitatattvasaṁgrahaṭīkāviṣayasya saṁkṣiptatvaṁ vihitamiti pratīyate | yataśca tattvasaṁgrahasya prathamabhāge-vajradhātumaṇḍalaṭīkāyāṁ tridhyānaṁ vyākhyāyamānena tena kṛkāṭikā-pariśodhanāya kṛkāṭikāmadhye sravyamāṇa- 'hrīḥ ' akṣarasya vivecanam aṣṭadalapāde vistareṇa pa-prathamataḥ ṣoḍaśaparyantaṁ yogadhyānāntargataṁ ṣoḍaśataḥ ūnaviṁśaparyantaṁ ( 16-19 ) maṇḍalarājāgravyākhyā sfuraṇa-saṁharaṇavidhiḥ, ūnaviṁśatito dvāviṁśatiparyantaṁ karmarājāgravidhirvivecito'sti | etadvyākhyā-valokanena pratīyate buddhatvāptiprakriyā ādiyogadhyānaṁ vidyate | yataḥ cātra bāhya-maṇḍalanirmāṇapūjāvidhi-abhiṣeka-bodhicittotpādaprabhṛtīni varṇitāni | tatraivā-bhyantararūpeṇa saptatriṁśadbodhipakṣānanuśīlya daśabhūmiprāptirādiyogatvena buddhatvā-vāptirvajrāsanākhyasamādhyavasthā maṇḍalarājāgratvena buddhatvaprāptyagrimakṛtyāni ca karmarājāgratvena varṇitāni | vajraśekharākhyagranthānusāraṁ tridhyānasyādiyoge svayaṁ sādhakaḥ akaniṣṭhabhuvane pañcābhisambodhidvārā bodhiṁ labheta evaṁ dhyāyet | tadanu bodhisatvasabhāsadān vyākṛtya maṇḍale nyaset | dvitīyadhyānaṁ pārṣadasya ātmā-naścābhinnatāṁ matvā prāṇināṁ hitasādhanaṁ karmarājāgradhyānamucyate | 

jñeyakośe'pi kathitaṁ - yogatantrasyottamena sādhakena akaniṣṭhabhuvane buddhatvama-vāptuṁ madhye sumerūparvatādiṁ samupagamya anucarebhyo yogatantropadeśaḥ ante ca vineyajana-pātratānurūpaṁ tān vibhinnakuleṣu praveśya tadanugraha-vidhiḥ yā kriyate , sa tridhyāna-vidhiśca kīrtyate | 

tattvāloke'pi saṁkṣepeṇaikatra tridhyānaṁ vivecitam | yathā-sādhakaḥ padyakulaṁ dhyāyet | devabhāvanā-mahāmudrā-dhyānakūṭāgārapīṭhādīnāṁ bhāvanā ādiyogī vidyate | tadanantaramanyasamānadevaṁ vyākṛtya nyāsakaraṇaṁ dvitīyaṁ dhyānam | saṁhārādhiṣṭhādīni tṛtīyadhyāne samāviṣṭāni | 

caturyogaḥ 

ye ca sādhakā īdṛg bhāvanāmanuṣṭhātumasamarthāste caturyogadvārā yogatantraṁ sādhayanti | etannāmāni- yogānuyogasarvayogātiyogākhyāni | yatkule sādhako'bhiṣekaṁ prāpnot tatkulasya devabhāvanā yogo'sti tatra jñānadevamāvāhya vilīnatvamanuyogaḥ ucyate | iṣṭadevasya bhājanalokasya sampūrṇasattvalokasya ca svabhāve bhāvanāvidhānaṁ sarvayogaḥ, triyogena caikāgratāprāptiratiyoga ucyate | 

caturmudrāḥ 

tridhyānena caturyogena vā kayācitpaddhatyā vā yogatantraṁ sādhayet taccaturmudrābhiḥ saṁmudraya bhāvayet | mudrābhirmudritakaraṇābhiprāyabodhanaviṣaye paramādyatantre kathitaṁ-yo yayā mudrayā mudrayiṣyate saḥ tatsvabhāva eva syāt | samayamudrayā mudrite samayadeve jñānamudrayā''vāhito vilīnaśca deva eva jñānadeva ucyate | 

caturmudrābhiḥ mudritasādhanānuṣṭhānena vibhinnajñānāni prāpyante | yathā ca sūtrālaṅkāre rāgapañcendriyaparāvṛttyā paramavibhūtiprāptiḥ pratyapādyata | tathaivātrāpi bodhyam | ( 1 ) kāyamudrāyogenālayavijñāne āgantukabhrānti- ( malaṁ ) vināśastathā darśanajñānamāvirbhavati ( 2 ) cittasamayamudrāyogena kliṣṭamanasaḥ bhrāntinirākaraṇaṁ tathā samatājñāna mutpadyate | ( 3 ) vāgdharmamudrāyogena manovijñānāgantukamalaṁ kṣīyate pratyavekṣaṇajñānaṁ ca prādurbhavati | ( 4 ) kāyavākcittaiḥ karmamudrāyogena pañcendriyāgantukamalakṣayaḥ kṛtyānuṣṭhānaṁ codeti | ( 5 ) dharmadhātujñānaṁ sarvaprakṛtiṣu samānatayāvatiṣṭhate | 

yogatantrasādhakaḥ caturmudrābhiḥ mudrito bhūtvā iṣṭadevaṁ sādhayati | atra mudrācatuṣṭayasya sāmānyaparicayaṁ, pariśodhanaṁ pariśodhyaṁ falaprāptividhiṁ ca pratipādayatā yogatantravarṇitamudrācatuṣṭayasvarūpaṁ nirūpayiṣyate | 

mudrābhiprāyastu anatikramaṇameva mudrā | tathāgato'pi -

yathā rājñāṁ svamurābhirmudryate rājaśāsanam | 
mahātmanā svamudrabhirāmudryante tathā janāḥ | | 

kāyavākcittavajrāṇāṁ pratibimbaprayogataḥ | 
mahātmanāṁ mahāmudrā iti vijñāya sidhyati | | 

mudrābhedāḥ 

mudrāyāḥ svarūpagatāścatvāro bhedāḥ- yathā mahāmudrā dharmamudrā samayamudrā karmamudrāśca | mudrāpariśodhyā dharmā api catvāraḥ | yathā ca pṛthakjanakāyaḥ vākcittaṁ karma-mohakrodhau mātsaryaṁ kṣiti-agni-jala-dhātavaśca | mahāmudrayā kāyaḥ dharmamudrayā vāk, samayamudrayā ca cittaṁ karmamudrayā ca karma pariśodhyate | mārgānusāraṁ mudrācatuṣṭayasya punaḥ lakṣyārthamudrā, lakṣitabāhyamudrā lakṣitābhyantaramudrāprabhṛtayastra-yastrayo bhāvātmakā bhedā jāyante | 

mahāmudrā 

vairocanādidevānāṁ kāyaḥ evaṁ rūpākṛtiḥ lākṣaṇikamudrā'sti | tatkāyasadṛśahastakriyā bāhyalakṣitamudrocyate | tatkāle svayaṁ vairocanādidevānāṁ rūpabhāvanā'vasthitiḥ ābhyantaradharmamudrā vartate | 

dharmamudrā 

vairocanavācaḥ ṣaṣṭiḥ brahyasvarā lākṣaṇikadharmamudrātvenābhidhīyante | svayaṁ vairocanaṁ bhāvayitvā jihvākṛkāṭikādau hrīḥ ityakṣaranyāsena lakṣitā bāhyadharmamudrā'sti tatprakāśyamānavacanānāmakṣararūpeṇodayaḥ ābhyantaradharmamudrā kathyate | 

samayamudrā 

vairocanacittasya nirvikalpajñānameva vastutaḥ samayamudrā | tatsadṛśakriyādirhi bāhyasamayamudrā, tenaiva ca sākaṁ svayaṁ vairocane bhāvitacittasya jñānarūpeṇodayaḥ samayamudrā'bhidhīyate | 

karmamudrā 

vairocanasya kṛtyaṁ vastutaḥ karmamudrocyate | svayam iṣṭadevavairocanasya bhāvanā-nantaraṁ prabhāsfuraṇasaṁhārādividhīnāmanuśīlanaṁ bāhyakarmamudrā'sti | kṛtyasyānābhoga-rūpeṇa vicaraṇaṁ ābhyantarakarmamudrā nigadyate | pariśodhyā mahāmudrā'pi caturvidhā-dharmakāya-saṁbhogakāya-nirmāṇakāya-svabhāvakāyākhyā | 

mudritavidhiḥ 

mudrāhetuḥ, mudritavidhiḥ, siddhihetuḥ, ādhipatyaprāptiśceti catvāro mudrita-vidhayo bhavanti | mahāmudrāhetuḥ vajramuṣṭiḥ | kāyavākcittavajrasaṁgraharūpā eva vajramuṣṭiḥ | svabhāvasthitirmahāmudrāyā mudrito vidhiḥ | devahṛdayakamale pañcāṅga-vajrabhāvanā hi siddhihetuḥ , gambhīrodārādvayayogasya bhāvanā''dhipatyaheturūcyate | śabdoccāro dharmamudrā'sti | devakṛkāṭikāyāṁ 'hrī' ityakṣareṇa padyajihvayoḥ pañcāgravajraṁ bhāvayitvā mantroccāraṇaṁ dharmamudrāyā mudritavidhiḥ kīrtyate | dharmākṣaravajraṁ nābhiṁ parito niviṣṭam evaṁ bhāvanaṁ siddhihetuḥ | gambhīrodārādvayatattvastho bhūtvā jihvāṁ tālau pravartya nāsāgre sūkṣmavajraṁ bhāvayitvā tadekāgratvaṁ dharmamudrādhipatyaprāptividhiḥ kathyate | 

vajrajapaśca samayamudrāhetuḥ | vairocanarūpeṇātmanaṁ parivartya śvāsapraśvāsābhyāṁ saha kumbhake'dvayatattvadhyānamātmanaḥ iṣṭadevāhaṅkāreṇa saha tattvasamāhitireva samayamudrāyāḥ mudritattvamucyate | samādhyanantaraṁ tattvajñānaṁ pañcāgrabhāvanāviṣayībhūtaṁ vidhāya triḥ mantroccāraṇaṁ samayamudrāsiddhiheturabhidhīyate | tadanu svaskandhādiśūnyatāpratipādanāya yuktibhirviśleṣaṇamādhipatyaprāptiheturūcyate | 

tattvārthāvatāre pratipādyānusāraṁ kāyaṁ binā vāk, vākyaṁ binā kāyaścittañca binā kāyo'pi na sambhāvyate | ato yathā mudrācatuṣṭasya sva-svamudritā vidhayastathaiva ekaikā mudrā'pi caturmudrābhirmudraṇīyā | 

kulānusāraṁ tathāgatakulammahāmudrā, vajrakulaṁ ca samayamudrā, padyakulaṁ dharmamudrā, maṇikulaṁ cārthāt karmakulaṁ karmamudrā vartate | akṣayakāyanirmitistathāgatakulād bhavati | cittavajrakulena yāvad yathāvacca jñānamanuṣṭhīyate | vācā dharmapravacanādikaṁ padyakulamāste | vibhinnakṛtyānāṁ karmamudrātvaṁ maṇikulatvaṁ cāsti, yataḥ etena sattvānāṁ mahaddhitaṁ jāyate | 

yogatantrasya sādhanāvidhiviśeṣaḥ

yogatantrasya sādhanāviṣaye ānandagarbheṇācāryeṇa sādhakasya samīpe anivārya-rūpeṇa yogyatāsādhyanirdhāraṇa-sādhyopādānakāraka-sādhanopāyādiṣu kiṁ kimapekṣyate, etadvarṇayatā sādhanāpaddhatiḥ spaṣṭīkriyate - 

1. sādhakayogyatā 

sa eva sādhako, yasmin praṇidhānaprasthānākhyobhayabodhicittamutpadyete | etadubhayavidhacittasya spaṣṭīkaraṇaṁ bodhicaryāvatāre itthaṁ pratyapādi-prāṇimātre bodhilābhecchā praṇidhānacittaṁ, tadarthaṁ ca pāramitācaraṇaṁ prasthānacittamucyate | etadubhayavidhicitta-samanvitasādhakasya tantraśāstraṁ pratyanavacchinnā śraddhā tathāgatapada-prāptyai pratipāditaśikṣāmanuṣṭhātuṁ lālasā mārgadarśakagurūṁ śāstāraṁ ca prati dradiṣṭho viśvāsaścāpekṣyate  | vajreśvareṇāpyavoci gṛhasthenāpi tatsarvaśīlāni pālanīyāni yāni pravrajitebhyo'parihāryāṇi santi | 

2 . sādhya-nirdhāraṇam 

sarvāvaraṇarahitaḥ guṇapūrṇaḥ kāyacatuṣṭasampanno vairocana eva yogatantrasya sādhyo'sti | ānandagarbheṇa tattvasaṁgrahasya koṣālaṅkārākhyaṭīkāyāṁ samabhāṇi- tathāgatavajraskandhātmakavairocano laghuvairocano dharmadhātumayamādyantarahitaṁ nirāvaraṇatattvaṁ mahāvairocano'sti | 

3. upādānam 

ādyantarahitabodhicittasamantabhadraprakṛtiprabhāsvarapratyavekṣaṇālakṣaṇadevamantrā''dhāraviśuddhatattvāni vairocanaprāptyupādānakārakāṇi | 

4. sādhanā 

sevā sādhaneti bhedadvayaṁ sādhanāyāḥ | sevāyāḥ punaḥ upāyaprajñe'tha vā salakṣaṇanirlakṣaṇākhyau bheau kriyete | 

5. upāyo'tha vā salakṣaṇayogaḥ 

tridhyānaṁ caturvidhayogo vā caturmudrābhirmudritaḥ kulamaṇḍalabhāvanā sthūla-salakṣaṇayogabhāvanocyate | sthūlayoge dārdyaprāptyanantaraṁ sādhakaḥ-sūkṣmasalakṣaṇayogaṁ bhāvayati | sūkṣmasalakṣaṇayogasya bhāvanāyāṁ tridhyāne caturyogeṣu vā kenāpyekena vidhineṣṭadevo bhāvyate | jihvāṁ tālau pravartya iṣṭadevavarṇasadṛśaṁ tilopamasūkṣmasvarūpaṁ nābhimadhye dhyāyyate | praśvāsena saha sūkṣmavajraṁ śanaiḥ nābhikṣetrādutthāpya ghrāṇachidrād bahirniṣkāsanakāle upariśvāsaṁ nirodhya smṛtisaṁprajanyasamanvitāḥ sādhakāścittaṁ tadvajrasvarūpasthaṁ vidhāya yathāsaṁbhavaṁ dhyāyanti | tattvasaṁgrahe'pi -

jihvāṁ tālugatāṁ kṛtvā, nāsikāgrantu cintayet | 
sūkṣmavajrasukhasparśād, bhaveccittaṁ samāhitam | | 

cittasya ghrāṇāgrabhāgasthitatvād vāyucitte śāmyataḥ | nikhilakāye sukhamanubhūyate | kāyaprasrabdhiriyamevocyate | kāye vāyusaṁcārapravāheṇa samarasatāgamanena vāyvāśritacitte'pi sahasā sthairyyamāyāti yā ca cittaprasrabdhirūcyate | tatpaścād yathecchaṁ cittānukūlyārhatāyai sādhakaḥ pratidivasamabhyāsena viśiṣṭadhyānotpādanāya praśvāsakāle nāsikāgre anantasūkṣmavajrāṇi saṁsfārya trilokaṁ vyāpnoti | śvāsāvadhau ca punaḥ nābhikṣetre saṁhṛtya sthairyyaṁ vidhātuṁ śaknoti | dhyāne'smin viṣaye tattva-saṁgrahe'pi -

sūkṣmavajrasukhasparśanimittaṁ jāyate yadā | 
sfārayet tannimittantu, taccittaṁ sarvataḥ sfaret | | 

yathecchaṁ sfaraṇāccittaṁ traidhātukamapi sfaret |
punastu saṁharet tattu yāvannāsāgramāgatam | |

tataḥ prabhṛti yatkiṁcid bhāvayet susamāhitaḥ | 
sarvaṁ caiva dṛdīkuryāt samādhijñānakalpitam | | 

tattvaloke salakṣaṇayogasya ādimadhyāntasādhanābhedena daśatattvairyuktaḥ sādhakaḥ syāt | yathā- 1. rūpārūpimaṇḍalam , 2 . bāhyabhyantaramantraḥ 3. caturmudrābhirmudritattvam, 4 . sthānayogarakṣe, 5 . jñānasatvānāṁ saṁhāra āvāhanaṁ ca | 6 . vajraśabdena manasā ca mantrajapaḥ, 7. tridhyānādibhāvanā, 8. maṇḍalapūjādibāhyābhyantarahomaḥ, 9 . mudrāmocanamupasaṁhāraśca , 10. pūjā'nantaraṁ visarjanaṁ ca , salakṣaṇayogasya daśa tattvānīmāni santi | 

prajñā- ( nirlakṣaṇayoga ) bhāvanā 

sāmānyaprajñāyāḥ (cittatattvasya ) sākṣātkārāya svasaṁvedyajñānasthitireva nirlakṣaṇayogo vyāhriyate | viśeṣayogatantrapaddhatyanusāraṁ tattvasaṁgrahe cāpi -

a-akṣarapraveśena, sarvākṣaravijānanā | 
svavaktraṁ paravaktraṁ tu bhāvayan siddhimāpnuyād | | 

salakṣaṇayoge pūrṇadakṣatayā'pi yathāvadyāvajjñānayorbodho'dhiprajñāṁ nirlakṣaṇayogaṁ vā binā na sambhāvyate | nirlakṣaṇayoge hṛdayamudrā-guhyamantradhāraṇīprabhṛtikaṁ prajñayā viśliṣya niṣprapañcatā pratipādyate | nāmasaṅgīternimnavacane'pi vārteyaṁ spaṣṭīkṛtā | 'a' ityasyārtho'nutpanno'sti | ata eva ' a ' ityādi svarād vyañjanāccotpannaṁ sarvabījākṣaram ādhāradeśavirahitaṁ nairātmyaṁ śūnyaṁ cāsti | akṣareṣu sarvaśreṣṭhasya prathamasya akāra ityasyotpattiḥ kiñcidaṅgasahayogaṁ binā jāyate | yathā -

mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ | 
akāraḥ sarvavarṇāgrayo mahārthaḥ paramākṣaraḥ | | 

akāro mahāprāṇānnirgacchati yaśca śūnyatāvabodhakaḥ | tadevaṁ sarvabījākṣarāṇi | atra vaktramukhābhiprāyastu praveśadvāram, ataḥ sādhakaḥ svayamapi trivimokṣa-mukhācchūnyatāyāṁ praviṣṭa ucyate svasammukhaṁ bhāviteṣṭadevasyāpi maṇḍale tadvatpraveśaṁ svayaṁ dhyāyet | tattvasaṁgrahasyottaratantre cāpi -

prajñā nairvedhikī nāma samādhiriti kīrtitā | 
tayā tu mudrāḥ sidhyante, bhāvayan sidhyati kṣaṇāt | | 

arthāt prajñā, nairvedhikī asti | idamanutpannaṁ nairātmyadarśanam, niḥsvabhātābodhā-ābhāsaśūnyasthitireva nirlakṣaṇayogaḥ nigadyate | nirlakṣaṇayogabhāvanayaiva drutaṁ siddhirlabhyate | yathā tatraivoktam -

vidyāmantraṁ viśeṣāṇāṁ viśeṣo na hi vidyate | 
prajñayā bhāvayannevamāśu siddhirdhuvā bhavet | | 

nikhilakathanasārastu - ubhayayogavidhau sanimittayogenaikāgratā-dhyānaṁ sidhyati nirlakṣaṇānimittadhyānena nairvaidhikaprajñayā pratyavekṣaṇātmakadhyānena vipaśyanayā ubhaya-yuganaddhadhyānena ca yuganaddhafalaṁ labhyate | 

sāmānyajapavidhiḥ viśeṣasiddhisādhanākramasca 

japavidhiḥ 

tridhyāne caturyogeṣu vā kiñcidekapaddhatyā iṣṭadevabhāvanānantaraṁ siddhyarthaṁ japo'nuṣṭhīyate | sāmānyataḥ japasya bhedadvayam - vajrajapaḥ śabdajapaśca | siddhabārāvā-mahodayena japasya ṣaḍbhedāḥ pratyapādyanta | 1. śvāsapraśvāsayordhyānāvadhānaṁ binā cittasya a-akṣare kendrīkaraṇaṁ nirodhajapo'sti | 2.śvāse aoṁ praśvāse hū ' āḥ ' ityakṣarasahitavāyoḥ pūrakarecakakumbhakādividhānaṁ vajrajapo'bhidhīyate | 3 . hṛdayakamale iṣṭaevamantrasya bījākṣaraṁ bhāvayitvā tadraśmipuṁjasya sfuraṇaṁ saṁharaṇaṁ ca kṛtvā tathāgatānāṁ pūjāṁ prāṇihitaṁ ca vidadhat yaḥ sādhakastasya bhāvanāvidhānaṁ sfuraṇa-saṁharaṇajapaḥ ucyate | 4. manasi eva japakaraṇam | 5.dhvaniṁ binā tālujihvauṣṭhabalena japānuṣṭhānam | 6. sāmānyadhvaninā sākaṁ śabdamātrāḥ dhyātvā japavidhānam | japasyaitat ṣaḍrūpāṇi | 

tattvasaṁgrahe japabhedā nimnāḥ 

nātisyandita-jihvāgradantoṣṭhadvayasaṁyutā | 
sādhayet sarvakalpān tu vajravāksvaravarjitā | | 

meghadhūlita-hūṁ-kārakrodhagambhīravāk sthirā | 
krodhasfuṭā mahāvajraṁ vajrakrodhavāksādhanam | | 

anucchvāsaṁ sūkṣmaśvāsaṁ sūkṣmavācā susaṁsfuṭam | 
sidhyante sarvajāpāni, samādhijñānagarbhayā | | 

vajrajapaḥ 

svayamiṣṭadevabhāvanānantaraṁ svopameṣṭadevaṁ svasamakṣaṁ bhāvayet | prāṇāyāmaṁ ca vidadhyāt | vāyu-praśvāse sammukheṣṭadeve cittaṁ sthāpayet | śvāse svadehakāyabhāvita-devakāyayorabhinnatvaṁ bhāvayet | antarvāyunirodhakāle manasi mantrajapaḥ kriyate, ayameva saṁvṛtisalakṣaṇayuktaḥ vajrajapo'bhidhīyate | svayaṁ sādhako devamantraprabhṛtayaḥ sarve'pi dharmaśūnyagaganavat pariśuddhāḥ, evaṁ matvā yathāsādhyaṁ śūnyatāyāṁ vāyuṁ nirodhya tiṣṭhet | vāyumuktikāle iṣṭadevalakṣaṇamātraṁ smaret | punaḥ śvāsāvadhau paramārthasthito bhūtvā vajra-japānuṣṭhānaṁ paramārthavajrajapaḥ kathyate | japavidhirayaṁ tīvrendriyasādhakasya , lokottarasiddhiretenāvāpyate | 

śabdajapaḥ 

mṛdvindriyaḥ sādhakaḥ śabdajapamanukaroti | yathā sādhakaḥ sveṣṭadevāsanaṁ vidhāya vāmahaste sveṣṭadevāyudhaṁ dhārayitvā dakṣiṇahastena kulānusāraṁ mālāṁ dhṛtvā kulamantra-japavidhimanusṛtya suspaṣṭaṁ japati, sa ca śabdajapo vyāhriyate | etasmin laghudīrghādimātrāṁ pūrṇataḥ dhyātvā japo'nuṣṭhayo bhavati | etena dravyakhecaravidyādīni sidhyanti | 

viśeṣasiddhicaryā 

samādhi-japavidhi-hometividhitrayeṇa siddhiścaryyate | sevāyāṁ viśeṣasūkṣma-vajradhyāne ca dārdyaprāptyanantarameva lokalokottarasiddhīnāṁ lābhāya caryā vidhīyate | lokasiddhisādhanāvidhimāśritya tattvasaṅgrahe cāpi -

vajrabimbaṁ nidhisthaṁ tu , hṛdaye paribhāvayet | 
bhāvayan bhūmisaṁsthāni, nidhānāni sa paśyati | 
vajrabimbaṁ samālikhya , gagane paribhāvayet | 
patedyatra tu paśyeta nidhiṁ tatra vinirdiśet | 

svahṛdayakamale nidhikalaśaṁ tadupari candramaṇḍalaṁ, tadupari ca pañcāṅgavajraṁ bhāvayitvā vajranidhistāvad japanīyo yāvacca sparśadarśanādilakṣaṇaṁ prakaṭitaṁ na syāt | athavātmani viśvavajram ākāśe cāpi vajraṁ bhāvayitvā japānuṣṭhānena vajrapatanābhāsaḥ yatra syāttatraiva nidhirlapsyate, evaṁ vijñeyam | tathaiva jalopari pracalanasiddhyai jalasrotasi kiñcicchāntasthāne vā mahatpātre jalaṁ prapūrya tatparipaśyatā vajrajalasya japo vidheyaḥ jalaṁ ca vajratvena paravartitamiti cintanīyam | śanaiḥ śanaiḥ jalaṁ vajrasadṛśamābhāsiṣyate | tadanu yogī yadaiva jalaṁ jigamiṣet tāvat samādhau samāhitya gatyavāptisāmarthyaṁ labdhumarhati | sarvatathāgatatattvasaṅgrahe'pi -

vajrāveśe samutpanne vajrabimbamayaṁ jalam | 
bhāvayed yastu yogīndro, jalasyopari caṅkramet | | 

lokottarasiddhyai svayaṁ pañcatathāgateṣu kimapyekaṁ bhāvayitvā 'vajradhātu hū ' ityuccārayan ākāśaḥ tathāgatakāyairvyāptaḥ , itthaṁ vicintya vāyuśvāsakāle yathā sikatāyāṁ jalaṁ śuṣyati, tathaiva sarvatathāgatāḥ svahṛdayakamale vilīnāḥ praśvāse ca punarākāśamaṇḍale vyātāḥ, evaṁ dhyāyet | evaṁ dhyānena sādhako buddharūpadhārako bodhisattvo vidyāmantradharaśca bhaviṣyati | 

mṛdvindriyo madhyendriyaḥ vā sādhakaḥ kramaśaḥ janmatraye ṣoḍaśajanmasu vā mahāmudrāsiddhimavāpya pañcābhisambodhibhirakaniṣṭhabhuvane pañcajñānaṁ sākṣātkṛtya bodhiṁ labhate | tīvrendriyajanaḥ ekajanmatryapi yogatantrasādhanayā paramapadamavāptumarhati | 

upasaṁhāraḥ 

sāmānyato 'mudrā' śabdaḥ sūtratantrayorūbhayatropalabhyate | bauddhaparamparāyāṁ tvekedṛśī mudrā svīkriyate yadīyaṁ svarūpamittham - 1 . saṁskṛtadharmo'nityaḥ kṣaṇikaśca 2. āsravadharmaḥ duḥkham 3 . sarvadharmāṇāmātmaśūnyatvaṁ nairātmyaṁ ca | 4 . nirvāṇaṁ parama-śāntam | ime anatikramaṇīyāścatvāraḥ | ato mudrā nāmnā'laṅkṛtā ime | yaḥ etaccaturmudrāḥ mattvā calati, sa bauddha itare cābauddhāḥ | agre sūtreṣu śūnyatādīnāṁ mudrātvenābhidhānam | yathā ca sāgaramatiparipṛcchāsūtre kathitaṁ - he sāgaramate! sarvadharmastu vimuktimudrāmudritaḥ advayaḥ pariśuddhaśca sarvadharmo gaganavadabhinnaḥ ataḥ sarvadharmaḥ samatayā mudrito'sti agre ahaṅkārasya pariśuddhatvena vimalamudrā'sti itthaṁ viṁśatirmudrāḥ gaṇitāḥ | maitreyaparipṛcchāsūtre'pi- he kulaputra! sarvadharmeṣu śūnyatāsvarūpamurā'sti | ratnadārikaparipṛcchāyāṁ kathitaṁ sarvadharmasvabhāvo gaganopamaḥ , etallakṣaṇameva mudrāyāḥ | kadācit prajñāpāramitā cāpi mudrātvenābhihitā | mañjuśrīmūlakalpe-

madhyamāṅgulisaṁśliṣṭau bhavedekaśikhā dhruvam | 
eṣā mudrā mahāmudrā, saṁbuddhaistu prakāśitā || 

hastamudrāścāpi mudrārūpeṇa pratipāditāḥ vairocanābhisambodhitantre devāyudhāyāpi mudrāśabdaḥ prayuktaḥ | yogatantre sveṣṭadevakāyasadṛśaṁ svayaṁ bhāvanameva mahāmudrā-prabhṛtyaścatasraḥ mudrā abhihitāḥ | yadupari saṁvarṇitam | anuttaratantre'pi yogatantravadeva mahāmudrādiścaturmudrāścarcitāḥ paraṁ ca svarūpato bhinnatvam | yathā ca hevajratantre- vajram abhedyaṁ jñānam tenānena mudryate | mud harṣaḥ mahāsukhaṁ janyate tena hetunā mudretyucyate | mudrārthastat tattvaṁ yena mud harṣaḥ athavā mahāsukhamutpādyate | etasya catvāro bhedāḥ | tathā ca nāgārjunaḥ caturmudropadeśe -

karmajñānamahāmudrā-samayākhyaḥ prabhāsvaraḥ | 
heturbhāvyāstathā prāpyaścaturdhā cāvinaśvaraḥ | | 

etasyānuttaratantre naikavidhā vyākhyāssanti | tatra ca prāyaḥ karmotpannā strīkarmamudrā manomayakālpanikamudrā ca jñānamudrā | sarvākāravaropetaśūnyatā hi mahāmurocyate akṣarasukhātmakaprakṛtyā'bhisambodhilakṣaṇaprabhāsvaratattvaṁ ca samayamudrā | hetoḥ karmamudrātvaṁ, sādhanasya jñānamudrātvaṁ, sādhyasya mahāmudrātvam, anābhogāvasthāyāśca samayamudrātvaṁ vocyate | evaṁ mudrāśabda ekasminnapi tatsvarūpabhinnatvaṁ dṛśyate | 

tridhyānaśabdasya yogānuttaratantrayoḥ prācuryeṇa prayogo'valokyate | ubhayatrādiyogaḥ svārthāya maṇḍalarājāgraṁ karmarājāgraṁ ca parārthāya bhāvyate | tathaiva caturyogaprayogo'pi pitṛtantragrantheṣu lakṣyate | śabdasya sāmye satyapi bhāvadṛṣṭyā'nuttaratantrasyotkṛṣṭatvam | yato hyanuttarayogatantra utpattikramabhāvaneṣṭadevabhāvanā vā prajñopāyayuganaddharūpeṇotthāpyate | candrabījākṣarāyudhāni tu pañcābhisambodhinā bhāvyante | yāvadāliṅganaṁ sīmitaṁ yogatantre rāgamārgīkaraṇam | paraṁ cānuttarayogatantre samāpattidvayāntaṁ prādarśi mārgīkaraṇavidhiḥ | anuttarayogatantrasādhanāvidhiragre vakṣyate | etadubhayatantrasya sādhanāṅgābhidhānasāmyāt tadubhayamekatraivābhimanyate naikairvidvadbhiḥ | 

anuttaratantreṣvapi tridhyānaśabdaḥ prayujyate | yogatantrāddhi tadbhinnatvameva | abhidhānasāmyāt bhārate paramparādvayaṁ prāvartata | ekā baṅgaprānte jagaddalamahāvihārasyāparā hi madhyadeśasya | śākyasampradāyasya 'jamagona amas jabsa' ityasyābhimate jagaddadalanṛpaḥ prakāśacandro yo hi vajrasattva- - nirmāṇakāya ucyate tacchiṣya ānandagarbhastārādvārā vyākṛta āsīt | nṛpaprakāśacandrānusāreṇa guhyasamājamūlatantraṁ vairocanamāyājālaṁ ca tattvasaṅgrahanyāyadiśā rakṣācakrādidaśatattvairmudrācatuṣṭayena ca sammudrya vyākhyāyyate | ānandagarbhamatānusāreṇa bodhiṁ prāpya saptadinānantaraṁ tathāgatena tattvasaṅgraho'diśyata | tadanūpadiṣṭamātṛtantre buddhakapālasya pitṛtantre guhyasamājasya māyājālādīnāṁ ca vyākhyā tantratvena vihitā | pūrvabhāratīyairbudhaistantrasya kriyā-caryā-yogākhyo bhedo manyate | caryātantrātparavartitantrāṇi yogatantra eva saṁgṛhyante | yogānuttaratantrayorekatvam | nāmasaṅgītyādivyākhyā mañjuśrīprabhṛtibhiretaddiśaiva kriyate | tatraiva jamagona amas jabsābhimatenottarabhāratīyavidvāṁso nṛpāśca tantreṣu kālacakratantrasya śreṣṭhatvamaṅgīkurvanti hevajracakrasaṁvaraguhyasamājādīni vyākhyānti kālacakrapaddhatyā ceti | 

pañcamaḥ paricchedaḥ 

anuttaratantram 

anuttaratantrasyābhyudayaḥ 

pitṛtantra-mātṛtantra-advayatantrarūpeṇa anuttaratantrasya bhedatrayamasti | atra kramaśaḥ pitṛtantrasyābhyudayaṁ vicārayāmaḥ | 

pitṛtantrasyābhyudayaḥ 

tatra pitṛtantraṁ vineyajanānāmanugrahārthaṁ rāga-dveṣamohādīnāṁ prādhānyāt bhedatraye vibhajyate | rāgiṇāṁ kṛte guhyasamājaḥ, dveṣapradhānasya kṛte yamāritantraṁ tathā mohapradhānāya ca nāmasaṁgītiścopādeśi | 

guhyasamājo'yaṁ pitṛtantrasya pradhānagranthaḥ | mūlatantrasya ślokasaṁkhyā 25 sahasraṁ tathā saṁgrahamūlatantrasya 1800 ślokasaṁkhyā svīkṛtā | yā ca 18 paricchedeṣu prāyojitā, saṁgrahatantrasya yadā kadā mūlatantratvenābhihitaṁ yato hi 18 tame paricchede uttaratantre saṁgrahatantrasya praśnānutthāpya tad-vyākhyā kṛtāsti, prāyaḥ kriyate cāpi | ācāryaseratogapādasya kathanamasti yad guhyasamājaḥ sāmānyataḥ sarvatantrāṇāṁ mūlamastīti, yato hyatra kriyātantrādi-nimnāṅkitatantratraye samāgata-sanimitta-sadasadyoga-dvārā prāptavyasiddhermārgo'pi samupalabhyate | ato'yaṁ samājatvenābhihitaḥ | 18 tamaparicchedasyottaratantratvābhiprāyaṁ spaṣṭīkurvatā tatraivoktaṁ yadayaṁ guhyasamājo'pyastīti, yato hi tantrasyāsya deśanā tasminneva vimānamaṇḍale tathā'nucaradevānāṁ madhye tadeva krameṇa kṛtā vidyate | 

tathyato guhyasamājasyā'vagatistadaiva bhavet yadā tad vyākhyātantrāṇāṁ samyagrūpeṇādhyayanaṁ syāt | asya vyākhyātantraṣaṭkamasti-yathā-guhyasamāja-syāṣṭādaśaparicchedaḥ , caturdevī paripṛcchā sandhivyākaraṇanirdeśaḥ vajramālā, jñānavajrasamuccayastathā bhoṭabhāṣāyāmanupalabdho devendra paricchedaśca | 

aṣṭādaśaparicchede uttaratantraṁ guhyasamājasya pratiparicchedaṁ praśnottararūpeṇa samādadhad vyākhyāti | caturdevīparipṛcchātantraṁ prāṇāyāmavidhīn prakāśayat rahasyaṁ spaṣṭaṁ nirdiśati | sandhivyākaraṇanirdeśatantraṁ guhyasamāje samāgatayorvajrajāpotannakramayorni-hitārthābhiprāyaṁ spaṣṭayati | vajramālātantraṁ mṛtyu-janma-antarābhava-nāḍī-vāyutilaka-abhiṣekavidheḥ 20 prabandhānām utpattikramasya tridhyāna-caturyoga-49 tattvānāṁ, 32 devānāṁ niyatārthaṁ 'a' ādi 40 akṣarāṇāṁ vyākhyādvārā nidānaparivartadvārā ca tantrasya sampūrṇāṅgāni saṁgṛhya spaṣṭavyākhyāṁ karoti | jñānasamuccayatantraṁ guhyasamājasyā-bhidheyasālaṅkārāṇāṁ tathā - māyā-kāya-sādhanā vidhīnāṁ ca spaṣṭanirdeśaṁ karoti | 

dagapoṭaśīnamagyalasya kathanamasti yad guhyasamāje 32 devānām aspaṣṭavyākhyā vidyate, vajramālā tāṁ vyākhyāṁ spaṣṭayatīti | utpannakramasambaddhe mūlatantre 20 vidhayo'pyapūrṇāstānapi prapūrayati | jñānasamuccayaḥ guhyasamājamūlatantrasya śabdān saptālaṅkārairalaṅkṛtya tadvyākhyāṁ karoti | sandhivyākaraṇaṁ ca mūlasya rahasyābhiprāyaṁ spaṣṭīkṛtya vyākhyāti | eṣāṁ granthānāṁ saṁkṣiptaparicayo'tra prastūyate-

guhyasamājaḥ 

asya tantrasya deśanāsambandhe pūrvamuktam | atra 17 paṭalāni santi | aṣṭāśaṁ paṭalamuttaratantratvena svīkṛtamasti | bustonamahodayo'bhidheyena saha saṁyojya eṣāṁ paṭalānāṁ gaṇanāṁ kṛtavān yathā - 1 . nidānapratipādanapūrvakotpattiniṣpannakrama-yornirdeśaḥ, 2. utpannakramabodhicittanirdeśaḥ, 3 . pariśuddhadevayogaḥ, 4 . cittamaṇḍale'bhiṣekavidhernideśaḥ , 5 . yogacaryā, 6 . kāya-vāk-cittādhiṣṭhānam, 7 . yogacaryāyāvistāraḥ , 8 . guhyābhiṣekaḥ, 9 . adbhutavyākaraṇanirdeśaḥ , 10. siddhyabhimukhabāhyābhyantaradevahṛdayacodanā, 11. mantradevajñānadevayorūtpattiḥ, 12. mahāmudrāpariśīlanam, 13. ābhyantarapravṛttakarmasamūhaḥ, 14.mantrapravṛttakarmasamūhaḥ, 15. māyāsadṛśadhyānam 16. kāyavajramaṇḍalātirikto mṛṇmayamaṇḍalavistāravidhiḥ, 17. samayasaṁvarayoḥ pradhānanirdeśaśceti | 18. aṣṭādaśaṁ paṭalamuttaratantramasti | etanmaitreyādibodhisattvaiḥ pṛṣṭaḥ tathāgataḥ sādhu sādhviti bruvan uttararūpeṇopadiṣṭavān | siddhathaganapādamatānusāramatra 54 praśnānāṁ bhavyakīrtimatānusāraṁ 72 praśnānāṁ tathā viśvamitraracitaśrīguhyasamājatantropadeśasāgarakaṇamatānusāraṁ 56 praśnānāmuttare bodhisattvānāṁ sandehasya nirākaraṇaṁ jātam | viśvamitrānandagarbhau tattvasaṁgrahamanu samastatantraśāstrāṇi uttaratantrattvenopadiṣṭānīti svīkurūtaḥ | 

vajramālādivyākhyātantrāṇāṁ deśanā ācārya-alaṁkalaśamatānusāraṁ vibhinnasthaleṣu jātā | auḍiyānottaraparvate vajrasattvaḥ daśakrodharūpeṇa prakaṭībhūya daśa dikpālān vineyān kartuṁ 12 sahasraślokātmikāyā-bṛhadvajramālāyāstathā laghuvajramālāyā upadeśaṁ kṛtavān | sandhivyākaraṇatantrasya himālaye devībhiḥ kṛtāyāṁ prārthanāyāṁ caturdevīparipṛcchātantrasya vaipulyaparvate jñānavajrasamuccayasya ca gaṅgātaṭe upadeśo jātaḥ | atra vyākhyātantrāṇāṁ saṁkṣiptaparicayo nirūpyate-

vajramālā 

vajramālākhyo niṣpannakramāṅga-prakāśakaḥ sarvato mahatvapūrṇo bṛhad granthaśca svīkriyate | cakrapāṇinā pṛṣṭena bhagavatā uttararūpeṇa 68 paricchedeṣu vibhaktasyāsya tantrasya deśanā kṛtā | 1. nidānaparivartaḥ , 2 . ācāryaśiṣyayoḥ parīkṣādvārā abhiṣekavidhiḥ , 3 . vajramālānāmno'rthaḥ 108 vāyūnāṁ nāmāni, sthitiḥ saṁcāravidhistathā vajramālāśabdasya bhedaḥ 4. samājaśabdasya vyākhyā, 5 . śūnyatāśabdasyārthaḥ, 6 . vāyutilaka-bhedaḥ, 7 . vajrajāpayogastathaitaddvārā paramapadasya prāptividhiḥ, 7. nādaśabdasya vyākhyā, 8 . guhyārthabhagaśabdasya dharmadhātutvena vyākhyā, 9 . saṁvaraḥ samayaśca, 10. bhakṣyapeyādisamayānāṁ nītārthe vyākhyā, 11. mantratattvasya vyākhyā, 12. vāyutattvaṁ, vāyugaṇanādvārā japavidhiḥ, vāyukṛtyāni, vāyu-tattvānāṁ nirdeśanaṁ ca 13. caturabhiṣekāṇām arthastathā mahāmudrāśabdasya vyākhyā, 14. nāḍīśūnyatā, padya-vāyu-hṛdaya-vajrapadyayogaḥ, 15. guhyamantratattvam, 16 . vāyorāśrayeṇa kṣaṇe kṣaṇe prāṇānāṁ vilayodayadarśanādamita- vāyūnāṁ prāptyupāyaḥ, 17. caturnāḍīcakrāṇāṁ samūhe nāḍīnāṁ saṁkhyā tathā tannāmāni, 18-32. pramukhanāḍīṣu samastanāḍīnāṁ saṁgrahaḥ, 19. vipākādicaturdharmāṇāṁ nirdeśaḥ, 20. caturānandānāṁ lakṣaṇaṁ bhedaśca 21. mantratilaka-vāyutilaka-dravyatilakānāṁ bhāvanāvidhireva bhedaḥ 22. aoṁ āḥ, hū iti akṣaratraye nāḍī-vāyu-vikalpānāṁ bhāvanāvidhirarthāt kāya-vāk-cittānāṁ hṛdayarūpeṇa vyākhyā, 23. guhyanāsāgra-nābhināsāgra-mukhanāsāgrādīnāṁ tathā pañcavāyūnāṁ varṇanaṁ teṣāṁ saṁcāravidhirevaṁ dravya-mantra-tilakānāṁ bhāvanāvidhiśca, 24. śūnyatāśabdasya vyākhyā, 25. kāyaskandha-āyatanānāṁ dhātūnāṁ ca devatātvena nirdeśaḥ lakṣaṇaṁ ca 26. caturnāḍīcakreṣu sthitānāṁ devīnāṁ nāmāni kramaśca, 27. nāḍīnāṁ devīrūpatvena pratipādanaṁ, tāsāmudayāstayoryogikavidhiḥ 28. ṣaḍnāḍīcakrasamūhadvārā mahāsukhasya kalpitavidhistathā''nandānāṁ lakṣaṇam, 29 . nāḍīṣu śukraśoṇita-vāyūnāmāveśavidhistāsāṁ lakṣaṇaṁ ca, 30. pramukhanāḍitrayasya kṛtyam, 31. daśavāyubhiḥ viṣṇordaśāvatāravaccharīrasyotpattividhiḥ, 32. vāyunotpattimanu kramaśo vāyuvyayena saha prāṇakṣayaḥ, 33. cāṇḍālyāgnidvārā samastaḍākinīnāṁ saṁgrahaḥ 34. utpatti-niṣpannakramābhyāṁ vikalpasya nirodhavidhiḥ arthāt vikalpavāyośchedasya lakṣaṇam , 35. nirvikalpavāyoḥ svādhiṣṭhāne nirdeśo nirvikalpalakṣaṇam, 36.vāyorbhāvanayā nāḍī-cakrasyāstanirūpaṇam, 37. caturnāḍīcakra-agnicakravāyucakraiśca saha ṣaṭcakrāṇāṁ bhāvanā, 38. caturthābhiṣekasyārtha-sfuṭīkaraṇam guhyapadasya nirdeśaḥ, 39. dharmadhātorvyākhyā, 40. vajrasyārthaḥ, 41. ekakulāt 100 kulānāmutpattistathā teṣāmekasmin kule vilayaḥ 42. caturmudrā, karmamudrāyāḥ ṣaḍbhedastathā teṣāmekasmin kule vilayaḥ mahāmudrāyā bhedaḥ, 43. skandhāyatanayorlakṣaṇam, 44. mahāmudrāyā bhedāḥ, 45. nāḍīṣu vāyorāśritatvād utpadyamānānāmaṣṭānubhūtīnāṁ spaṣṭīkaraṇam, 46. ahaṁśabdasya vyākhyā, 47. aṣṭādaśaśūnyatāyāḥ lakṣaṇam, 48. vāyutattvasya śūnyatāyāṁ bhāvanākaraṇāt vajramālotpattiḥ, 49.rātrindinasya vistṛtavyākhyā, 50. ālokālokabhāsayorjāti-kālanirdeśastathā tadvistṛtavyākhyā, 51. sīmāntarodaya-lakṣaṇa-vyākhyā, 52. viṁśatividhiḥ, 53. viṁśatividheḥ kāryakaraṇasya pratipādanam, 54. bāhyapūjāyāḥ parityāgaṁ vidhāyādhyātmapūjāvidheḥ pratipādanam, 55. nāḍyā devyāṁ nirdeśastathā devīnāṁ lakṣaṇam, 56. evaṁ śabdasya vyākhyā, 57. nidānaparivarte samāgatānāṁ, 40 akṣarāṇāmekaikaśo vyākhyā, 58. adhyātmahomavidhiḥ, 59. amṛtaguṭikāsadhanāvidhistathā pañcāmṛtabhakṣaṇavidhiśca, 60. gaṇacakravidhisaṁketaḥ, saṁketapratyuttaravidhiśca, 61. vāṇīsaṁketaḥ guhyaśabdasya pratipādanaṁ ca, 62. ācāryakāyena sampūrṇa-kāya-vākcittamaṇḍalanirdeśaḥ, 63. buddhadharmasaṁghalakṣaṇam, 64. śiṣyacaryā śāntyādīnāṁ karmaṇāṁ ca falanirdeśaḥ, 65. catuḥkrodha - devamālānāṁ sevanena karmaṇaḥ sādhnāvidhiḥ, 66. pañcābhijñā-sādhanāvidhiḥ 67. prabhāsvara-yuganaddhasya sādhanayā kāya-maṇḍala-devānāṁ pariśuddhividhiḥ | 68. ante bodhisattvasyānuttarādibhagavataḥ stutiḥ | atraiva vajramālātantrasya samāptirjāyate | 

caturdevīparipṛcchātantram 

asya prārambhe 'evaṁ mayā śrutam ' iti nāsti, yato hi mūlatantrasya deśanayā sahaiva vyākhyātantratvenopadiṣṭam 1. atra locanādvārā bhagavataḥ kāyotpattividhau pṛṣṭe sati uttare sūkṣmamantratattvayogadvārā kāyaniṣpattividhirabhihitaḥ | ayaṁ locanā-paripṛcchāparicchedo'sti | 2 . māmakīdevī-dvārā tilakabodhicittasya gamanāgamanavidhau pṛṣṭe sati tatspaṣṭīkṛtaḥ māmakīparipṛcchāparicchedo'bhihitaḥ | 3. śukra-śoṇitābhinna-tilakasaṁgrahe arthāt dhātusaṁgrahe pañcaskandhasya niṣpannavidhiṁ spaṣṭī-kurvatā yatra pañcatathāgatānāṁ pratipādanaṁ kṛtamasti, yo hi pāṇḍarīparipṛcchā-paricchedo'bhidhīyate | 4. tārādevī-dvārā bodhicittataḥ kāyotpattividhau pṛṣṭe sati bodhicittasādhanā, kāyādimaṇḍalānāṁ bhedatrayam, ābhyantarahomaḥ ābhyantarapūjādīnāṁ kāyādimaṇḍalānāṁ bhedatrayam, ābhyantarahomaḥ ābhyantarapūjādiścopādeśi | yadupaśrutya casro devyaḥ prābhasvarapadamāpnuvanti | tāsāṁ samastasandehā nivartante | itthamayaṁ caturthaparicchedaḥ tārāparipṛcchāparicchedo'bhidhīyate | 

jñānavajrasamuccayatantram 

atrāpi nidānasyollekho na kṛtaḥ | maitreyādibodhisattvadvārā kṛtāyāṁ prārthanāyāṁ tricittarahasya-sāmānyārtha-paryantārtha-ṣaṭkoṭivyākhyā-tantranāma-kṛta-āvartana-vidhi-sādhya-sādhanā-saptālaṅkārāṇāṁ deśanā kṛtā vidyate | bustonamahodayasya kathanamasti yadidaṁ bṛhadjñānavajra-samuccayasyāṅgamātramasti pūrṇantvaprāpyamasti | 

śrīvajragarbhālaṅkāraḥ 

atra 16 paricchedāḥ santi | yathā-1. bodhicittaprakṛteḥ sarvadharmiṣu vyāptistathā vajraḍākinyadhiṣṭhānam, 2. mantraḥ, 3. mṛṇmayamaṇḍalaṁ nirmāya pūjā-arpaṇā dvārā śiṣyasya maṇḍala-praveśavidhistathā rekhācitramaṇḍalaparicchedaḥ 4. caturabhiṣeka-vidhistathābhiṣekaguṇāḥ 5. maṇḍalābhisamayanirdeśaḥ, 6. yogasādhanā, triyogabhedastathā bodhicittabhāvanādvārā jñānasampādanavidhiḥ, 7 . kāya-vāk-cittasamayānāṁ nirdeśaḥ, 8. uṣṇīṣābhisamayaḥ, 9. vajragarbhālaṅkāratantranāmavyākhyādvārā trijñānanirdeśaḥ, 10.krodhadevayogāt śatrunāśavidhiḥ, 11. tantrāṇāṁ saṁkhyā ( tantraśāstrāṇāṁ bhedāḥ) 12. pañcatathāgatakulānāṁ samayaḥ, ādikarmikasamayaḥ catasro mūlāpattayaḥ, sthūlapattayaśca, bhakṣyasamayaḥ prayojanavaśādupadiṣṭānyasamayaḥ uccastarīyayogīnāṁ kṛte nirdiṣṭasamayastathā samvaraśca | 13. mahāvetālīsādhanā, 14. gurorbhedastasya sevanavidhistathā guṇa-sahitasya prajñālakṣaṇasya parīkṣā, 15. prabhāsvaraprakaṭīkaraṇavidhiḥ sarvacaryāparicchedaḥ 16. utpattikrameṇa sambaddhaṁ tridhyānaṁ, pañcābhisambodhiḥ, niṣpannakramaḥ triśūnyatā, ālokaḥ ālokābhāsastathā''bhāsalabdhasya viṣayaḥ, bāhyābhyantarāṇi daśatattvāni, tathā ca yogasādhanāvidheḥ pratipādanam | ante pārṣadadvārā sādhu sādhviti saharṣoddhoṣeṇa granthasamāptirjāyate | bustonamahodaya enaṁ guhyasamājasya vyākhyātantramiti kathayati, yato hyatra mantrajñānābhyāṁ kāyotpattirvistareṇa prākāśi | 

kṛṣṇayamāritantram 

manīṣiṇaḥ kṛṣṇamāritantraṁ vairocanakulasya deva ityāmananti | mahākṛṣṇapādā akaniṣṭhabhuvane asya deśanāṁ svīkurvanti | ācāryaśrīdharasya kathanamasti yad dharmadhātuvimānamaṇḍale sthirībhūya nirvāṇāvāptisamaye mārādibhirvighna utpādite mahāmāravijayasamādhisthaḥ kṛṣṇayamārirūpeṇa prakaṭībhūya vajrapāṇye'sya tantrasya deśanāṁ kṛtavānakathayacca tvamapi evameva kṛṣṇayamārirūpeṇa prakaṭībhūya vighnaṁ vināśayetyuktvā sa bṛhad kṛṣṇayamāritantramupadiṣṭavān punaśca vajrapāṇirapi 13 devasamūhamaṇḍaladevatādiyutasya kṛṣṇayamārisaṁgrahatantrasya deśanāṁ kṛtavān | atra 18 paṭalāni santi-tadyathā-1. abhisamayapaṭalam, 2 . maṇḍalalekhanapaṭalam, 3 . karmayogapaṭalam, 4. catuḥkarmayogapaṭalam, 5. vajrānupūrvaṁ yantralekhanakramapaṭalam, 6. valividhipaṭalantathā yantra-tantra nyāsavidhipaṭalam, 7. ākarṣaṇādipaṭalam, 8. rakṣācakra- devyadhiṣthāna-maṇḍala-praveśādihomapaṭalam, 9. yamāribhīmo nāma paṭalam, 10. vetālasādhanā'nusmṛtipaṭalam, 11. caryālakṣaṇaṁ- mudrāsādhanopāyikādicaryā-samayapaṭalam, 12. sarvopāyikaviśeṣakanāmapaṭalam, 13. siddhinirṇayapaṭalam, 14. mañjuśrīvajrasādhanāpaṭalam, 15. anaṅgavajrapaṭalam, 16. herūkasādhanāpaṭalam, 17. utpattikramasya caturyoga-niṣpannakramabodhicittapaṭalam, 18. paṭalamidaṁ kathā-paṭalanāmnā'vagamyate | tantramidaṁ mūlasaṁskṛte sāranāthasthitadurlabhabauddhagranthaśodhānubhāgena kendrīya- uccatibbatīśikṣāsaṁsthānasya prakāśitamasti | kṛṣṇayamāritantre aneka-pañjikāstathā ṭīkāḥ santi | yatra śrīdharasya pañjikāsahalokaḥ, ratnākaraśāntipādasya pañjikāratnapradīpaḥ ratnāvalipadyapāṇyośca pañjikāḥ pramukhāḥ santi | yamāritantrasya sādhanā bauddhetare'pi prāpyate | 

nāmasaṅgītiḥ 

nāmasaṅgītau mantravinyāsaṁ parihāya pūrṇāḥ 165 ślokāḥ santi | tibbatī-bhāṣāyāmanuśaṁsā'pi padye kṛtā, kintu saṁskṛte gadya eva prāptā bhavati | nāmasaṅgītiḥ 13 bhāgeṣu vibhaktā | yathā- adhyeṣaṇā 16 ślokeṣu, prativacanaṁ 6, ṣaṭkulā'valokanam, 2. māyājālābhisambodhiḥ, 3. vajradhātumaṇḍalam 14, suviśuddhadharmadhātumaṇḍalam 25, ādarśajñānam 10, pratyavekṣaṇajñānam 41, suviśuddhadharmadhātumaṇḍalam 25, ādarśajñānam 10, pratyavekṣaṇajñānam 41, samatājñānam 24, kṛtyānuṣṭhānajñānam 15, pañcatathāgatajñānastutiśca 5, tathā cānte mantravinyāsaḥ- anuśaṁsā-anumodanādīni 4 ślokeṣu pratibaddhāni santi | koṅṭula rinapoche mahodayasya matamasti yad māyājālābhisambodheḥ ślokatrayam eva mūlatantramasti | anye śeṣāḥ ślokāḥ tadvyākhyārūpeṇa pratipāditāḥ santi | 

nāmasaṅgītitantrasya vidvadbhirvibhinnaparamparāsu vyākhyā kṛtā | bodhisattvena kālacakraparamparāyāṁ, līlāvajreṇa anuttarapitṛtantraparamparāyāṁ, mañjuśrīkīrtimañjuśrī mitrābhyāṁ yogatantraparamparāyāmasya vyākhyā kṛtā | tibbate sarvaprathamamasya mahānanuvādo ratnabhadreṇa kṛtaḥ tadanantaraṁ mahānuvādo'nekaśo jātaḥ | tibbate smṛtijñānata ārabhya ṅoga dharmavajraparyantamasya yogatantre vyākhyāyāḥ paramparā samāgatā āsīt | maitrīpādato marapādharmamatiṁ yāvad anuttaratantre prāptā vyākhyāparamparā tibbate'dyāpi vidyamānā'sti | asyānekaṭīkopaṭīkāḥ pariṣkarāgranthāḥ santi | yatra raviśrīmahodayasya amṛtakaṇikānāma āryanāmasaṅgītiṭippaṇī vidyate | anupamarakṣitasyāmṛta-bindupratyālokavṛttiḥ, rājñaḥ puṇḍarīkasya nāmasaṅgīteṣṭīkā vimalaprabhā, vilāsavajrasya nāmamantrārthavilokinī, mañjuśrīkīrteḥ nāmasaṅgītiṭīkā, avadhūtīpādasya vṛttiḥ smṛtijñānasya nāmasaṅgītilakṣabhāṣyam, candragominaḥ mahāṭīkā, ḍombīherūkasya vṛttiḥ , vimalamitrasyārthaprakāśakaraṇadīpādayaśca pramukhāḥ santi | taṁgyure nāmasaṅgīteḥ nyūnataḥ 50 granthāḥ samupalabhyante | 

mātṛtantrasyābhyudayaḥ 

mātṛtantrasyāpyaneke āgamagranthā upalabhyante | teṣvatra keṣāṁcinmahattvapūrṇagranthānāṁ paricayo dāsyate, yena mātṛtantrā ( prajñātantrasya ) bhyudayaḥ tathā tadabhidheyaśca prakāśitau syātām | 

sāmānyato'bhidhānottaratantrakathanānusāraṁ yogottaratantre ṣaṭkulānāṁ vyākhyā samupalabhyate | yathā-herūka-vairocana-vajratūrya-padyanarteśvara-aśvaśreṣṭha-vajradharādayaśca | eṣāṁ ṣaṭkulānāṁ svīyaḥ svīyaḥ svatantragrantho'sti | sarvabuddhasamayoga-ḍākinījāla-saṁvaratantre ṣaṭkulīyaviṣayāṇāṁ samānarūpeṇa vyākhyā labhyante | ataḥ katipayairmanīṣibhirayaṁ prajñātantrasya pradhānagranthaḥ svīkṛtaḥ | yadyapi śāstā'nantakalpapūrvameva sambodhiṁ lebhe kintu karūṇayā prerito bhūtvā asya bhadrakalpasyārambhe vajradharaḥ sthāvarajaṁgamo-bhayaviśuddhikaraṇasyābhiprāyato nirmāṇakāye prakaṭībhūya asya tantrasya suyogyān deśayituṁ sumerūparvate maṇḍalanirmāṇaṁ vidhāya 42 kalpeṣu 2100 ślokeṣu deśanāṁ kṛtavān | asyaiva saṁgrahatantre 10 kalpasamanvitānāṁ, uttaratantre 7 kalpasamanvitānāṁ tathottarottaratantre 5 kalpasamanvitānāṁ granthānāmapi kramaśa upadeśaḥ kṛtaḥ | atredānīṁ mūlatantrasyopalabdhirna jāyate | 

10 kalpasamanvite saṁgrahantantre nimnāṅkitā viṣayāḥ santi | 1. viṣayijñānaviṣayadharmadhātvoranusāraṁ darśanasya pratipādanam sāmānyaviśeṣacaryye-pratibimbakramadvārā maṇḍala-abhiṣekasalakṣaṇanirlakṣaṇadhyānam, falam, buddhakulam, buddha-nirābhogalakṣaṇam tadhetuguṇasamūhasādhanā, svakāya-bhinnadeva-bhāvanāvirodhaḥ, yānabhedo mahāhitaṁ tathāgatānāṁ kṛtyādiviṣayāḥ prathamakalpe samupavarṇitāḥ santi | 2 . dvitīyakalpe-sāmānyadarśanalakṣaṇaṁ, bodhividhiḥ tadhetucaryā, darśanabodha-guṇaḥ sādhanā-guṇaḥ, mārgapraveśa-ādhāraḥ vajrasatvayogaśca ete viṣayāḥ pratipāditāḥ santi | 3. tṛtīyakalpe-sādhanā-sāmānyalakṣaṇam, sādhanārthasādhanopāyaḥ, sevādisādhanāyā-ścaturaṅgāni vajrasamayaśca ete viṣayāḥ nirūpitāḥ santi | 4. caturthakalpe-caryā-sāmānyalakṣaṇam, svārtha-caryā, parārtha-caryā, caryāfalam, mārgadharmafalayoḥ prāptyanantaraṁ kṛtyādiviṣayāḥ varṇitāḥ, santi | 5. pañcamakalpe vajratattva-vairocana-herūka-padyanartyeśvara-vajratūrya-hayagrīvādīnāmucchvāsasaṁgrahastathā tadvistṛtakathetihāsa evam anuyāyināṁ sādhanādhyānayorguṇakathā varṇitā | 6. ṣaṣṭhakalpe- gaṇacakravyākhyā- svīkṛtiḥ, devalakṣaṇam, puṇyasaṁbhāramaṇḍalam, jñānasaṁbhāramaṇḍalaṁ-praveśavidhiḥ śiṣya-karmakramaḥ, maṇḍalapraveśavidhiḥ, abhiṣekaḥ, sāmānyakṛtyalakṣaṇam samayasaṁvarādayo nirūpitāḥ | 7. saptamakalpe-pratibimbamaṇḍalasya sārāṁśaḥ, aicchikaṁ sthānam, maṇḍalavidhiḥ maṇḍalapraveśakarma, praveśānantaramabhiṣekaprāptiḥ maṇḍale sthāpayitavyānāṁ dravyāṇāṁ sambandhasāmānyalakṣaṇa-nirdeśena sādhakasya svamaṇḍalamudrāṇāmavagatiḥ, ete viṣayāḥ santi pratipāditāḥ | 8. aṣṭamakalpe-saṁgraha-vandanā-dvārapūjā-sarvapūjā-samayoga-samayakalpādayo nirūpitāḥ santi | 9. navamakalpe-mahāmudrādvārā mudraṇa-vidhiḥ samayamudrānirdeśaḥ svādhiṣṭhānam, caturyogānāṁ pūrvakarma, vibhinnayogāḥ dṛṣṭibandhaḥ, vibhinnanṛtyam, gītiḥ-pratisenā-sādhanāvidhiḥ tathā vibhinnā 27 vidhayo'tra samupabṛṁhitāḥ santi | 10. daśamakalpe vyākhyā-pratijñā-maṇḍalabhāvanādvārasādhanā-falādīnāṁ pratipādanena saha granthasya samāptirbhavati | 

herūkakulam 

herūkakulikatantreṣu cakrasaṁvara-hevajra-buddhakapāla-mahāmāyā rigi-arili-dvayādi tantrapañcakādīni samāhitāni | 

cakrasaṁvaraḥ 

cakrasaṁvaratantrasya deśanāṁ dhānyakaṭake svayaṁ śāstā cakrasaṁvararūpeṇa prakaṭībhūya cakāra | asya deśanāsambandhe vidvatsvanekamatamatāntaraṁ samāgatamasti | bustonena sāmānyatantre savistaramasya varṇanaṁ kṛtam | herūkamūlatantre 51 paricchedāḥ santi | asya prārambhe 'evaṁ mayā śrutam ' nāsti | lāvāpāda evam uttaratantraṁ svīkaroti ata eva ' eva mayā śrutam ' nāsti | ācāryajinabhadramatānusāraṁ bhagavān kadāpi na mahāparinirvāṇamāpnoti | ata evaṁ mayā śrutamityasyāvaśyakatā nāsti | granthasyāsyābhidheyaḥ paricchedānusāraṁ nimnāṅkito vidyate -

1. tantraprayojanam, kulapūjā, bodhisattvapūjā, pāpaprāyaścittatto yoga-sādhanā, samaya-rakṣā, amṛta-bhakṣaṇam, amṛtapānam, samāpattiyogaḥ, tadbhūtasukhasya praśaṁsā, maṇḍala-lekhanam, maṇḍalapraveśādiśca | 2. maṇḍalalekhanaṁ, pūjānirdeśaśca, 3. śiṣyasya maṇḍalāvatāraṇam, abhiṣekastadguṇaśca , 4 . 24 yogānāṁ mātā-pitṛ devayornyāsavidhiḥ, 5. mūlatantravyañjanasamuccayaḥ, 6. ṣaḍvīrakavacamantrasamuccayaḥ, 7. mūlatantrasya svarākṣarasamuccayaḥ, 8. mūlamantrasvarasamuccayaḥ, upahṛdayam, ṣaḍvīrakavacamantrasamuccayaśca, 9. mūlamantrastat 50 karmāṇi ca, 10. kāyatrayasya lakṣaṇaṁ sādhanā-vidhiśca, 11. saptajanmalakṣaṇantadbhakṣaṇaguṇaśca, 12. upahṛdayakarmasamūhaḥ, 13.ṣaḍvīrakavacakarmasamuccayaḥ, 14. cakrasaṁvaragardabhamukhasādhanāvidhiḥ, 15. ekaikasyākṣarasya saṁketaḥ, 16. saptakuladevīnāṁ kulabhedaḥ ṣaḍyoginīnāṁ bhedo lakṣaṇaṁ ca , 17. cakratrayasya yoginīnāṁ saptabhāgeṣu saṁgrahasteṣāṁ lakṣaṇaṁ ca , 18. ḍākinīnāṁ lakṣaṇanirūpaṇam, 19. lāmākulasya lakṣaṇaṁ tanmudrāmudrottare ca, 20. hastasaṁketaḥ, 21. kāyāṁganirdeśa-saṁketaḥ saṁketottarañca, 22. hastāṅgulīdvārā kriyamāṇamudrā, 23. yoginīlakṣaṇam, 24. vāksaṁketaḥ, 25. mūlamantraḥ , 26. śiṣyaparīkṣā, 27. caryā-vrata-pūjā-bali- vidhayaśca, 28. ābhyantarahomaḥ, 29. dūtīlakṣaṇam, uṣṇatāprāptibalam, 30. caturmukhadevasya mantrasamuccayaḥ, 31. bhakṣya-homa-balividhiḥ hastādhiṣṭhānaṁ ca, 32. māṁsamaya-dravyasādhanā, vetālasādhanā ca, 33.guhyapūjā, 34. dūtīhomavidhiḥ karmavidhiśca, 35. prajñopāyaḥ advayasādhanā ca , 36. tattvapūjā, 37. adhyātmavaśīkaraṇa-vidhi, 38. yoginīsādhanā, sthalādiḥ, 39. tattvacodanaṁ, ha ha aṭṭahāsavidhiśca, 40. rājakulādipañcakulānāṁ vaśīkaraṇaṁ mahāmudrāsevanavidhiśca, 41.dvādaśāṅgakarma-sādhanopāyikā, 24. akṣarāṇāṁ maṇḍalanyāsavidhiśca, 42. mudrāyāṁ sasamāpatti-mahāmudrādiḥ, 43. mūlamantraḥ hṛdayam upahṛdayam viśeṣopahṛdayam taptākṣaradvārā karmasādhanāvidhiśca, 44. saptākṣarāṇi ṣaḍyoginīnāṁ karmasamūhavidhiśca, 45. ṣaḍyoginīmantrakarmasamūhaḥ samayasiddheḥ vyākaraṇavidhiśca, 46. pañcākṣarakarmasamūhavidhiḥ, 47. yoginīhṛdayakarmasamūhaḥ , 48. hṛdayamantrasya guṇasahitavyākhyā, 49. saptajanmasu gṛhītamāṁsasyāśraya- siddhisādhanāvidhiḥ, 50, dravyadvārā sahomaprasarakarmasādhanopāyikā, 51. utpattikramasya 14 tattvāni tathā tantramahattvasya nirdeśaḥ iti viṣayanirūpaṇena granthasya samāptiḥ kṛtā | 

hevajratantram 

hevajratantramapi mātṛtantrasyaikaḥ pramukho grantho'sti | asyābhyantarīyāḥ saptabhedāḥ santi | yathā - ( ka ) mūlatantram, ( kha ) saṁgrahatantram, ( ga ) uttaratantram, ( gha ) uttarottaratantram, ( ṅa) vyākhyātantram ( ca ) hṛdayatantram , ( cha ) falatantrañca | hevajramarthāt mātṛtantraṁ samyaktayā'vagantum eṣāṁ saptatantrāṇāmadhyayanamapekṣitaṁ bhavati | atra eṣu grantheṣu pratipāditaviṣayāṇāṁ paricayaṁ prakāśayatā viṣayavastu prakāśayiṣyate | 

ācāryakāmadhenormatānusāraṁ hevajrasya deśanā, nirvāṇānantaraṁ vajragarbhanairātmyā-nekalokalokottarasattvānāṁ kṛte kṛtā | bṛhanmūlatantraṁ  tvajñātam | dvitīye 32 kalpāḥ santi | 1 . vajragarbhābhisambodhikalparājaḥ, 2 . māyākalpaḥ, 3. vajranṛtyakalpaḥ, 4.vibhinnakalpaḥ, 5. vajrakalpaḥ, 6.mahāvajrakalpaḥ, 7. acalakalpaḥ, 8.dhāraṇīkalpaḥ, 9. ḍākinīkurūkullākalpaḥ, 10. mahābhairavakalpaḥ, 11. vairocanakalpaḥ, 12. siddhikalpaḥ, 13. tārākalpaḥ, 14. cakrapāṇikalpaḥ, 15. tejaḥ kalpaḥ, 16. nairātmyakalpaḥ, 17. yamāntakakalpaḥ, 18. huṁkṛtakalpaḥ, 19. pratisarākalpaḥ, 20. homakalpaḥ, 21. pratiṣṭhānakalpaḥ, 22. mahāmaṇḍalakalpaḥ, 23. balikalpaḥ, 24. samantakalpaḥ, 25. abhisamayakalpaḥ, 26. mudrākalpaḥ, 27. mudrābhedakalpaḥ, 28. nāgakalpaḥ, 29. nṛtyeśvarakalpaḥ, 30. vajrapāṇikalpaḥ, 31. yogikalpaḥ, 32. yoginīkalpaśceti | 

kecana vidvāṁsaḥ kalpadvaye upalabdhasya vartamānahevajratantrasya vajragarbhābhi-sambodhiḥ prathamaḥ kalpastathā dvitīyo māyākalpaśceti svīkurvate | anye kecana vidvāṁso'ntimau yogikalpayoginīkalpau tathā bhavabhadrodayau 32 kalpātiriktaṁ bṛhanmūlatantrato vinirgataṁ hevajraṁ svatantragranthatvena svīkurvanti | vartamānasamaye kalpadvaye tathā 25 paṭaleṣūpalabdho hevajraḥ madhyamamūlatantrasyāṁgabhūtaḥ | asya prathamakalpe 11 paṭalāni santi | tadyathā- 1. kulapaṭalam, 2. mantrāṭalam, 3. devapaṭalam, 4. devābhiṣekapaṭalam, 5. tattvapaṭalam, 6. caryāpaṭalam, 7. homapaṭalam, 8. yoginīcakrapaṭalam, 9. viśuddhipaṭalam, 10. abhiṣekapaṭalam, 11. vajragarbhābhisambodhipaṭalam | 

dvitīyakalpe 12 paṭalāni santi | yathā- 1. homanirṇayapaṭalam, 2. siddhinirṇayapaṭalam, 3. nidānasandhyābhāṣāpaṭalam, 4. saṁvarabhedabalaividhiḥ mudrādipaṭalaṁ ca 5. abhyudayapaṭalam, 6. vidhānapaṭalam, 7. bhojanapaṭalam, 8. vineyapaṭalam, 9.mantroddhārapaṭalam, 10. japapaṭalam, 11. sahajārthapaṭalam, 12. uttarābhiṣeka-samāpatti-mantranirdeśādipaṭalam ebhirviṣayaiḥ ceti dvitīyamāyākalpaḥ sampadyate | 

ḍākinīvajrapañjaraḥ 

asya prārambhe 'evaṁ mayā śrutam' na prayujyate yato hyetasya bṛhanmūlatantrānantaramupadiṣṭatvāt | atra 15 paricchedāḥ santi | yathā- 1. mantropāyaviśeṣatā, 2. pratikulānāṁ svapūjāvidhiḥ, mahābalānusāraṁ vṛṣṭyādividhiśca, 3. sarvabhūtabalividhiḥ nāmābhiṣekānusāraṁ nāmabhedaśca, 4. mūlatantrīyakalpānāṁ vṛṣṭyādividhiśca, 3. sarvabhūtabalividhiḥ nāmābhiṣekānusāraṁ nāmabhedaśca, 4. mūlatantrīyakalpānāṁ saṁkhyā mūlatantrataḥ saṁgrahatantrasya saṁgrahavidhiśca, 5.saṁgrahatantre saṁgṛhītakaraṇasya prayojanam, sādhanāsthalam, anucaradevānāṁ varṇaḥ, pramukhāyudhāni, ḍākinīśabdasya nirūktiḥ, mātṛtantrasyābhiprāyaḥ nairātmyamaṇḍalam, vidyābhiṣekavidhiḥ, utpattikramasya tridhyānavidhiśca, 6. sūkṣmayogavidhiḥ, vajrakāyaḥ, tattvabhāvanāprakāśaḥ 7. utpattikramikaṣaḍaṅgānāṁ mantraḥ, caturabhiṣekāṇāmabhiprāyaḥ, bhakṣyasamayaḥ pañcakulīyabhāvanāyā guṇaḥ, viśuddhadevanirdeśaśca, 8. sravitagīticodanam kāya-vāk-citta-āyatana-adhiṣṭhānānāṁ bhāvnāguṇaḥ, vajratārāmaṇḍala-sādhanopāyikā, prajñāpāramitā-sādhanopāyikā, homaviṣayādi-nirdeśaśca, 9. supratiṣṭhānaṁ kīlayogādiḥ 10. abhijñāsādhanā, 11. catuḥkarmadvārā-sārārthavidhiḥ, 12. sādhnāsthalam, bṛhadabhisamayaḥ nairātmyamaṇḍalaṁ ca, 13. pitṛmātṛtantrayorbhedaḥ pituḥ- mātustathā'nyatantrāṇāṁ bhedaḥ buddhaśāsanasya nirūpaṇam, samayanirdeśaśca, 14. vidyādhara-kajjalakarmamudrādīnāṁ sevanavidhiḥ svādhiṣṭhānakramasya guṇaḥ utpattikramabhāvanāyā abhiprāyaḥ buddhatvādīnāṁ pratipādanam, bodhicittaṁ śaraprakṣepayogaḥ vādyayogaḥ, pūjāvidhiḥ nṛtyam sāmūhikapūjāvidhiḥ homaguṇāḥ vajrapadyādhiṣṭhānaṁ, mudrāyoga-guṇaḥ, nṛtyapādabandhaḥ hastabandhaḥ gītigānavidhiśca, 15. herūkakurūkullādyoḥ sādhanopāyikā, nidānavyavasthā, muni-mañjuśrī-caturdhārā jambhala-tārā-cundā-mahākālādīnāṁ sādhanā, abhiṣekaḥ, mūlāpattibhedaḥ samayanirdeśastathā'nte pārṣadadvārā bhagavataḥ stutiśca | 

śrīmahāmudrātilakam 

atrāpi 'evaṁ mayā śrutam ' iti nāsti | yato hyasya deśanā mūlatantrasya pañcalakṣaślokātmakamadhyamamūlatantrasyānantaraṁ tasminneva maṇḍale guhyavajrayoginītantrasya mahāmudrātilakadvārā mudraṇārthaṁ kṛtā''sīt | atra 27 paricchedāḥ santi | yathā 1. 54 tāntrikahetūnāṁ paricchedāḥ, 2. ācāraśiṣyayoḥ, parīkṣā ābhiṣekaśca, 3. ṣaḍyogānāṁ lakṣaṇaṁ ṣaṭcakrāṇāṁ svarūpaṁ ca , 4. ṣaṭcakreṣu sthitānāṁ nāḍīnāṁ saṁkhyā-nāma-sthitayaśca, 5.prāṇa-rātri-divā-madhyāntara-asta-udayādīnāṁ vidhiḥ, 6. āli-kālyorūdbhavaḥ kālalakṣaṇaṁ, tricitta-prabhāsvara-dharmadhātūnāṁ vidhiḥ, 6.āli-kālyorūdbhavaḥ kālalakṣaṇaṁ, tricitta-prabhāsvara-dharmadhātūnāṁ nirdeśaśca, 7. ahaṁ śabdasya vyutpattiḥ, 8. mātṛtantrasya nidānaṁ, guhyacaturānandāḥ, pañcakulānāṁ lakṣaṇaṁ ca , 9. ṣaḍlaṅkārāḥ mudrāsaṅketaḥ mudrāpūjāvidhiśca, 10 . maṇḍala-devī-bāhyābhyantarapīṭha-śmaśānāni tatpūjāvidhiśca, 11. ābhyantaraparamārthahomaḥ, 12. pañcāmṛtarasapānam, 13.yoginīmelāpakasthāne prayogārhaguhyaśabdaḥ vāksaṅketaśca, 14. hastamudrā, 15. varṇagandhalakṣaṇādibhirdūtīkulaparīkṣā, 16. 32. devamaṇḍalānāmutpattikramaḥ, niṣpannakramaḥ, caṇḍālībhāvanayā caturānandānām utpattividhiḥ tilakalakṣaṇam, kramadvayasya bhāvanā-vidhiḥ, 17. tilakajñānayoḥ sthānam, mūlacaryādiḥ, 18. bodhicittasya sthiratāyai dhyānanirdeśaḥ, 19. abhiṣekajñānam āli-kāli-kāryakāraṇaṁ nāḍītilakānandānāṁ pratipādanaṁ ca | 20. yogeśvaracaryā, 21. ghaṭacakrabījamantrayoḥ samuccayaḥ 22. pañcāmṛtabhakṣaṇaṁ, caryā, 23. balividhiśca, gaṇacakravidhiśca, 24. prāṇāyāmaḥ, manomayajapaḥ prakṛtijapaśca, 25.caturyogānāṁ 32 nāḍīgranthīnāṁ ca nirdeśaḥ, 26. rahasyamantrasya prakaṭīkaraṇam, 27. mahāmudrā, saptajanma-sevanadvārā sādhanāvidhiśca, 28. prāṇāyāmaḥ manomayajapaḥ prakṛtijapaśca, 29. mahāmudrā'vabodhasyopāyaḥ catuṣpīṭhārthasya spaṣṭanirūpaṇaṁ ca | 

śrījñānagarbhamahāyogatantram 

devībhiḥ kṛte praśne śāstā tantrasyāsyopadeśaṁ sumerūparvate cakre | atra catuḥ paricchedāḥ santi | prathame-ānanda-paramānanda-viramānanda-sahajānandānāmarthaṁ spaṣṭī-kṛtavān | dvitīyaparicchede-mahāmudrātilake samāgatāyā mahāmudrāyāḥ prāpti-upāya-prasaṅgataḥ caturabhiṣekāṇāṁ prāptiḥ, āloka-ālokābhāsa-tathyajñāna-prabhāsvarāṇā-marthāt mahāmudrāprāptividhirabhihitaḥ, tṛtīyaparicchede-caturabhiṣekeṣu maṇḍalabhedasya prāptividhirahitaḥ caturabhiṣekāṇāṁ maṇḍalabhedaḥ, ācāryalakṣaṇam, śiṣya-praveśaḥ abhiṣekamaṇḍalayorarthaḥ prakaṭīṛto'sti | caturthaparicchede-maṇḍalābhisamayaṁ tanmantra-samuccayopāyaṁ tathā sadguṇān spaṣṭīkṛtya śāstā'ntarhito jātaḥ | 

jñānatilakamahāyoginītantram 

1. śāstā vajrayoṣidbhagaṁ praviśya bodhisatvadevendraṁ sambodhyāśrayanāḍīm āśritavāyorvastusthiratvaṁ tathā 16 ardhayāmānāmudayāstayoḥ sthitiṁ vyaktavān | 2. tritattvātmaka- paramacandrasukhasya mahāmudrāpakṣasya ca nirdeśaḥ, 3. 32 nāḍīnāṁ nāmāni, tantrakramānusāramabhiṣekavidhibhedaḥ, dakṣiṇārpaṇam, 4. rakṣācakra-bhāvanāvidhiḥ, 5. mantrasamuccayaḥ, 6. bāhyā'bhyantarayajñavidhiḥ, 7. pūjāgītyorarthanirdeśaḥ, 8. catuḥ karmānusāraṁ caturdhā homavidhiḥ, 9. gaṇacakravidhiḥ mahābaliyogalakṣaṇam, guhyaśabdahastamudrāparicchedaśca, 10. aṣṭānanasya 16 bhujayuktasya herūkasya maṇḍalam, abhisamayādiśca, 11. mantrajāpakramaḥ yajñaḥ, maṇḍalam utpattikramaḥ pīṭhārthaḥ nāḍīcakram, tatvārthaparicchedaśca, 12. 16 arthayāmeṣu tilakasya vilayopabhogau, adhikṛtakramaḥ vāksaṁketaśca, 13. abhiṣekabhedaḥ caturānandānāṁ bhedaḥ, abhiṣekanirūktiḥ abhiṣekavidhiśca, 14. homasya nītārthaḥ, vibhinnapūjā, ābhyantarahomavidhiśca, 15. balinītārthaḥ, 16. ālokābhāsāditrisattvānāṁ savistaranirdeśaḥ 17. aṣṭānāṁ śmaśānānāṁ nītārthaḥ ābhyantaradhyānopagamaḥ, 18. jñānatilakasya parimāṇapīṭham 16 bhūmīnāṁ nirdeśaśca, 19. gurūśiṣyayoḥ parīkṣā, 20. mūlatantrādīnāṁ kramaḥ tantrasya nirūktiśca, 21. bhagavatīmahāmudrāyāḥ svarūpanirdeśaḥ 22. guhyārthasahajajñānasya nirdeśaḥ, 23. āyudhamaṇḍalalekhanavidhyādiḥ, 24. caturabhiṣekamaṇḍalasya bhedaḥ, caturabhiṣekāṇāṁ vidhiḥ āyudhamaṇḍalalekhanavidhiśca, 25. caturānandānāṁ svarūpam tadutpattividhau vistṛtaprakāśaśca, 26. tattvasaṁgrahaḥ, 27. herūkanirdeśaḥ, 28. cakrapāṇivyākaraṇam, taddvārātantravyākhyā tantrasaṁgrahakartuḥ rūpe āgantuṁ bhaviṣyavāṇī, vajrapāṇeḥ svarūpasya vistaraśca, 29. pārṣadasya śāstuḥ praśaṁsā ca, 30. ābhyantara ṣaḍvijñāna-praśaṁsā ceti viṣayān pradarśya granthaḥ sampadyate | 31. siddhinirdeśatilakanāmatantraṁ hṛdayatantramabhidhīyate, yacca tibbatībhāṣāyāmanupalabdham | 

śrītattvapradīpaḥ

śāstā prajñāpāramitānāmabhage sthirībhūya vajradhāraṇīśvaraṁ nidānaśabdasyārthāt 'evaṁ mayā śrutam ' ityasya nītārthavyākhyāmuktvā kramaśaḥ jñānatilake samāgatānāṁ 22 tattvānāṁ bhūmīśvara-caryākāla-abhiṣekabheda-acintyajñāna-abhiṣekārtha-ābhāsādi caturjñānānāṁ prakṛtyādeśca varṇanaṁ karoti | 

buddhakapālaḥ 

buddhakapālasya deśanā cakrapāṇinā niveditā prajñāpāramitā karoti | atra 14 paricchedāḥ santi | 1. tantranāma-siddhisaṁgrahaḥ, jñānāveśaḥ, nidānaṁ-caitadviṣayaiḥ prathamaparicchedaḥ samāptiṁ bhajate | 2. śravaṇārthopadeśaḥ bhasmasevanena vibhinnakarmayogasya pratipādanam | 3. herūkasya navadevamaṇḍalānāmutpattiḥ abhiṣekavidhiśca, 4. sārikāyogaḥ, maṇḍalānāṁ lekhanaṁ, śiṣyāvatāraṇā, abhiṣekaḥ sārikāyogavistāravidhiśca | 5. dravyarasāyanaṁ, vāksaṅketaḥ, ( chomā ) bhadrauṣadhyādiḥ, 6. prajñādharmodayamaṇḍale śiṣyasyābhiṣekamaṇḍalavisarjanam | 7. herūkena saha 25 devamaṇḍalānāṁ lekhanaṁ tadutpattividhiśca, 8. catuḥkarmaṇāṁ homavidhiḥ, 9. caryāparicchedaḥ, 10. pārasavidhiḥ bandhyātaḥ santāno-tpattyādiḥ, 11. garūḍamaṇḍalalekhanaṁ, śiṣyābhiṣekadvārā vidyādharapadasya prajñaptividhiḥ, 12. aṁjanakhaḍgādibhirvibhinnakarmasādhanaṁ, 13. mudrā''nandābhyāṁ cittaśuddhiḥ, 14. vajrapāṇipārṣadānāṁ mātuḥ stutiritiviṣayanirūpaṇena mantrajāpa-vajrajāpa-prajñāmātṛ-devyabhyarthanādividhinā ca saha tantramidaṁ samāptiṁ gacchati | 

mahāmāyatantram 

asya prārambhe ' evaṁ mayā śruta'miti nāsti, yato hi anuttaramahāyāna-paramparānusāraṁ bhagavato mahāparinirvāṇasya prāpteramānyatvāt | bhagavān loke satataṁ sthito'sti | ataḥ saṁgrahakartrā grantho'yaṁ saṁgṛhīto nāsti | itthaṁ keṣāṁcid viduṣāṁ mānyatā vidyate | tibbatīyāḥ kecana vidvāṁsaḥ mahāmāyāyāḥ prathamaṁ maṅgalācaraṇīyaṁ ślokadvayaṁ gurūkukurīpādena racitamityāmananti | atra paricchedatrayamasti | prathamaparicchede- mahāmāyāyāstattvanirdeśapūrvakaṁ tat prakṛtipārthivafalaparyantafalānāṁ viśeṣamārgasya ca nirūpaṇam, āli-kāli ityādi mantraḥ dharmayogaḥ guṭikāsādhanaṁ, śukrākṛṣṭiḥ , piṇḍākṛṣṭiḥ candrapānāderguṇaḥ siddhilakṣaṇādīnāṁ nirdeśaḥ kṛto'sti | dvitīya paricchede vyākhyāyāḥ pratijñākaraṇānantaraṁ vajrajāpaḥ triyogaguṇaḥ, adhikāra-prāptiḥ śukrākṛṣṭiḥ hayagrīvadvārā raktākṛṣṭiḥ, sūrya-candra-sampuṭasaṁsthānayogasyābhyāsaḥ, amṛtadvārā guhyābhiṣeka- nirdeśapaṭalaṁ ca vartate | tṛtīyāricchede- amṛtaguṭikā, sādhanopāyikā ca , devīdvārā gīticodanaṁ samāpattibhāvanāyā guṇaśceti viṣayāṇāṁ tathā guhyopacaryādīnāṁ nirūpaṇena saha tṛtīyaparicchedo viramati | 

rigiāralitantram 

śāstā rigirūpe sthito bhūtvā āralinā pīṭhopapīṭhādīnāṁ viṣaye kṛte praśne pīṭha-maṇḍaladeva-nyāsavidhyādīnāṁ deśanāṁ karoti | yaśca prathamāraliyogaparicchedo'sti | dvitīyaparicchede-maṇḍalaparisare narakalokasya lekhanaṁ nyāsakaraṇasya prayojanaṁ, vṛṣṭividhiḥ kṛṣṭāvṛṣṭividhiḥ, svarakṣā ceti viṣayāṇām abhiṣekakramādyutpattikramikāvayavānāṁ nirdeśena saha sarvakarmasaṁgrahanidānaparivartanāmako dvitīyaparicchedaḥ pūrṇo bhavati | tṛtīyaparicchede-pīṭhādīnāṁ svaśarīre nyāsakaraṇasya saṁketitaṁ 'evaṁ mayā śrtam' ityasya vyākhyā caturbhūtapratipādanaṁ, teṣāṁ saṁketādi-paricchedaḥ, 4. devanyāsaḥ svadehasya buddharūpatvena pratipāanaṁ ca , 5. pavitrakhādyādīnāṁ nirmāṇaṁ ceti hṛdayopahṛdayasamayābhiṣekayorlakṣaṇanirdeśādinā granthasamāptirbhavati | 

vajrāralināmatantram 

1. śāstā pāramitānāmake bhage pratiṣṭhāya vajrapāṇaye devābhisamayaṁ deśayate | yaśca prathamaparicchedasyābhidheyo'sti | atra 10 paricchedāḥ santi | 2. pārṣadaiḥ balimadhikṛtya praśne kṛte balividhiparicchedaḥ 3. samayaḥ-saṁvaraḥ abhiṣekahomaḥ maṇḍalalekhanavidhiparicchedaḥ 4. abhijñāsādhanopāyikāparicchedaḥ 5. vajrapūjāparicchedaḥ 6. samaya-gurūśiṣyalakṣaṇaparicchedaḥ 7. caryāvetālasādhanopāyikā-paricchedaḥ 8. pārṣadadvārā paramapadaṁ prāpya līlācaryāparicchedaḥ 9. tantraguṇaśceti viṣayeṇa praśaṁsāyogavidhinirdeśena ca saha granthaḥ sampanno bhavati | kecana vidvāṁsa etad hevajrasya sabhāgīyatantramurarīkurvate | 

vairocanakulam 

catuṣpīṭhatantraṁ vairocanakulasya mūlatantramasti | atra pīṭhacatuṣṭayaṁ 16 paricchedāśca santi | asya deśanā sarvajñena sumerūparvate kṛtā | atra ' evaṁ mayā śrutaṁ ' iti nāyāti | yato hyayaṁ mūladvādaśasāhasrikāyāḥ saṁgrahatantragrantho'sti | svapīṭhaḥ parapīṭhaḥ yogapīṭhaguhyapīṭhādiśca granthasyāsyābhidheyo'sti | pratyekaṁ pīṭhe catvāraḥ paricchedāḥ santi | 1. vajrapāṇinā tantradeśanārthaṁ vinayaḥ, śāstrā śravaṇārthaṁ cāpramādena vāyutattvaṁ, vāyuparīkṣayā lagna (kālayoga) niṣkramaṇārthaṁ jyotiṣaśāstram, (kālayogena) lagnena falitajyotiṣaśāstram, lagnotpattiparīkṣāvidhiḥ lagnena siddhiparīkṣā, lagnasaṁjñā, ahorātraghaṭikāsaṁkhyā ceti viṣayāṇāṁ śubhāśubhanirṇayādiviṣayāṇāṁ ca pratipādanaṁ svapīṭhasya prathamaparicchede vartate | 2. mṛtyuvaṁcanā-rakṣācakram, nāgaviṣa-cikitsā, vṛṣṭyutpādanaṁ, dūtīlakṣaṇādiviṣayāṇāṁ vivecanaṁ dvitīyaparicchede vartate | 3. utpattikramasya prārambhiko dharmaḥ , sarvadharmāṇāṁ śūnyatābhāvanā, siddhilakṣaṇa-parīkṣā, devabhāvanā-vidhyādīnāṁ nirūpaṇaṁ tṛtīyaparicchede vartate | 4.devayogaḥ devabījanyāsaḥ jñānḍākinī-bhāvanā,sūkṣmayogaḥ, mantrajāpaścetaiḥ mudrādābhiśca prathamapīṭhaḥ sampadyate | dvitīyapīṭhe- 1. śiṣyaparīkṣā, 2. japahomavidhiḥ, 3. mudrāsahitā jñānaḍākinī devasādhanopāyikā, balilakṣaṇaṁ pūjā viṁśatyāḥ kṣetrapālapūjāvidhiḥ, guhyapūjā, anuttarapūjā, maṁgalagītiḥ, praṇidhānaṁ devavisarjanaṁ ca | 4. pañcamāṁsa-pañcāmṛtā-dhiṣṭhānam, āli-kāliprajñopāyayogaḥ, pañcāṁkuśa-adhiṣṭhāna-baliḥ yoginīsādhanāyā vāṅmudrayoḥ saṁketaśca tṛtīyapāṭhe vidyate | 1. vajraḥ, ghaṇṭā, mālā jñānatattvaṁ pañca jagattattvāni ca yogapīṭhasya prathamaparicchede vartante | 2. tārācakrasādhanopāyikā, caturdhārā-vistāraḥ, jñānaḍākinīprajñāvṛttiḥ vairocanasādhanopāyikā, 3. jñānāveśaḥ uccāṭanam, ākarṣaṇam, bandhanādiḥ śāntikarmayogaśca | 4. vajraghaṇṭātattvam, prajñopāyaprayogaḥ, karmānusāraṁ mudrābhedaḥ, praġyopāyasya pārthakyāt siddhiprāpteḥ abhāvanirdeśaḥ, viṣayacaryā, praśaṁsā, ḍākinīkrodhādīnāṁ karmasamūhaśca | caturthapāṭhe 1.gurūgaṇaḥ tallakṣaṇakriyayoḥ kramaḥ śiṣyamaṇḍalāvataraṇābhiṣekaḥ, samayanirdeśaśca prathamaparicchedasya viṣayaḥ 2. nirlakṣaṇadhyānaṁ tatsādhanopāyikā, kumbhakayogadvārā amṛtapānaṁ, guhyahomādiśca dvitīyaparicchede vartate | 3. kāyabhūtalakṣaṇaṁ teṣāṁ vijñāne layavidhiḥ, vāyuyogasaṁkramaṇopadeśaḥ  ābhyantarakarmayoganāmakastṛtīyaḥ pariccheo'sti | 4. caṇḍālīyogaḥ anubhūtilakṣaṇaṁ, viśuddhadevaḥ, sādhanāsthalarasāyanādyupāyānām anukaraṇārthaṁ kṛtāyāṁ preraṇāyāṁ pārṣadena jñānamupalabhya gītighoṣakaraṇamante tantraśāstra-grahaṇa-guṇaṁ prakaṭayan grantho'yaṁ samāptiṁ bhajate | 

vajrasūryakulam 

vajrāmṛtatantramidaṁ vajrasūryakulasya mukhyo grantho'sti | atra 11 paricchedāḥ santi | 1. vajrāmṛtadhyānaṁ, maṇḍalalekhanavidhiḥ bhāvanāvidhiḥ, guhyamaṇḍalanirdeśaśca prathamaparicchede nirdiṣṭaḥ 2. tattvajñānayogavistāravidhiśca dvitīyaparicchede nirūpitaḥ 3. mantrasamuccayastṛtīyaparicchede vartate | 4. homavidhiścaturthaparicchede nirdiṣṭaḥ, 5. aṁjānādiyogavidhiḥ pañcamaparicchede nirūpitaḥ, 6. hūkāramaṇḍalopāyaḥ, 7. gīti-nṛtya-abhiṣekatattvāni ca saptamaparicchede niradiśyanta | 8. herūkamaṇḍalasya nirūpaṇamaṣṭamaparicchede kṛtam | 9. amṛtakuṇḍalīmaṇḍalasya nirdeśaḥ navamaparicchede vihitaḥ, 10. vetālasādhanopāyikā daśamaparicchede pradarśitā 11. pañcāmṛtasādhanayā saha mahātantropatantrasaṁgrahādernirdeśaḥ kṛto'sti ekādaśaparicchede | 

padyanarteśvarakulam 

kulalokanātha- pañcadaśaka nāma āmnāye tantrasya mahattvam, mantrasamuccayopāyaḥ, japopāyaḥ, mantratattvasya vyākhyā, tilakayogaḥ sūkṣmayogaḥ guṇasya vyākhyā, sahajānandasvarūpaṁ, lokeśvarapadaprāptiḥ catussādhanāṅgānāṁ saguṇatatvavyākhyā, śānti-ākarṣaṇa-uccāṭanādivibhinnakarmasādhanopāyikā, vajrajāpaḥ, tilakayogaḥ māraṇayogaḥ caṇḍālīyogastathā devatattvayogavyākhyādayo'sya granthasyābhidheyāḥ santi | 

paramāśvakulam 

namastāre- saguṇaikaviṁśatistotrasya raviguptādibhirvidvadbhiḥ anuttaratantrasya sādhanā-paddhatyanusāraṁ vyākhyā kṛtā | maṇḍale mṛṇmayakāyamaṇḍalayorvyavasthā kṛtā | vajrakālamahākālāditantrāṇi bustono'sminneva kule sthāpitavān | 

vajradharakulam 

yathālabdhakhasamatantre pañca paricchedāḥ santi | 1. vajradharasya svarūpam, devatattvasamayaśca, 2. cittotpattidvārā cittamaṇḍalam, 3. vāgdvārā vāṅmaṇḍalam, 4. kāyotpattidvārā kāyamaṇḍalam, 5. anyatantraiḥ sahoktābhidheyasya sāmānyataḥ spaṣṭīkaraṇaṁ kṛtamasti | 

advayatantrasyābhyudayaḥ 

kālacakratantram-kālacakrasya deśanāṁ śāstā svayaṁ kālacakrarūpe prakaṭībhūya dhānyakaṭake ākarṣīt | kālacakrasya mūlatantramanupalabdham | kecanāṁśā uddharaṇeṣūpalabhyante | tantrasaṁgraho'yaṁ pañcapaṭaleṣu vibhajyate | yathā- dhātupaṭalam, adhyātmapaṭalam, abhiṣekapaṭalam, sādhanāpaṭalam, jñānapaṭalaṁ ceti | eṣu pañcapaṭaleṣu aneke viṣayāḥ santi saṁgṛhītāḥ | ye 25 śīrṣakeṣu vibhaktāḥ | 

1. dhātupaṭalam 

dhātupaṭale 169 ślokāḥ santi | prathamaśloke tantranidānasya nirdeśaḥ kṛtaḥ | dvitīyaśloke kālacakra-vyākhyānārthaṁ pratijñā svīkāroktiśca vidyate | tṛtīyaśloke tantrarahasyārtha-mahāśūnya-pañcākṣaraṣaḍakṣarādīnāṁ saṁketo vihitaḥ | ebhiḥ padyaiḥ kālatantrābhidheyasya sārāṁśaḥ saṁgṛhītaḥ | anyaiḥ ślokaiḥ paṭalaiśca eteṣāṁ ślokānāmeva vistṛtavyākhyā kṛtā | lokadhātupaṭale saṁgrahacatuṣṭayamasti | 1. lokadhātusaṁgraheṇa lokadhātornītārthaḥ 2. jagadbhavasaṁgraheṇa jagatparimāṇam, 3. jyotiṣasaṁgraheṇa nakṣatra- jyautiṣaṁ graha- nakṣatrāṇām ākāśe gamanavidhiḥ 4. svarodayena yantrasaṁgraheṇa ca falitajyotiṣakuśalākuśalaparīkṣā-śatrunāśavidhiḥ - cakravartinā mlecchadharmotsādanametaiḥ - pañcakadvīpasya dvādaśabhāgeṣu cakravartirāja- āgamanādinirdeśena ca saha prathamapaṭalasya samāptirjāyate | 

adhyātmapaṭalam 

prathamaślokaḥ abhyarthanāvyākhyayoḥ svīkārokteḥ vartate | 1 . paṭale'smin 180 ślokāḥ saptasaṁgrahasamūhaścāsti | kāya-vākcittodbhavaduḥkha-samudaya-nirodha-mārga-nirdeśasaṁgrahādibhiḥ garbhāvasthāyāṁ śukra-śoṇitayormelanādārabhya buddhiprāptiṁ yāvat kāyasya sampannatāvidhiḥ 2. samudayasatyasaṁgraheṇa sampannakāye nāḍīvāyu-tilakānāṁ yathāsthitividhiḥ, 3. cakravarti-mleccha-kālacakra-kulasantatyādayaḥ | udbhūtasaṁgraheṇa kāye bāhyābhyantaraparadharmāṇām abhinnatāyāḥ pūrṇanirdeśaḥ 4. nāḍī-uccheda ( kṣaya ) mṛtyulakṣaṇasaṁgraheṇa sampannakāyasya mṛtyu-sūcanā nirdeśaḥ 5. jagadutpādanirodhahetubhūtam ekakṣaṇalakṣaṇaṁ 6. kālacakranirdeśasaṁgraheṇa mṛtyu-nirdeśaḥ rasāyanādiḥ | niyatabālasantatisaṁgraheṇa mṛtyulakṣaṇaṁ mṛtyuhetuṁ ca jñātvā mṛtyorūparyutthānasya vidhiḥ | 7. svaparadarśanayormīmāṁsayā samyaṅmārge praveśavidhiśceti dvitīyādhyātmapaṭale nyarūpyanta | 

abhiṣekapaṭalam 

prathamaḥ ślokaḥ pūrvapaṭalānusāreṇa abhyarthanāyā vyākhyānokteśca vartate | atra sapta saṁgrahāḥ santi | 1. ācāryādi-sarvakarmaprasara-sādhanopāyalakṣaṇasaṁgraheṇācārya-śiṣyayorlakṣaṇam, 2. ācāryeṇa parārthasādhanārthaṁ sarvakarmaprasarasya lakṣaṇamavabodhya śiṣyasaṁgrahakaraṇam bhūmigrahaṇavidhiśca | 3. maṇḍalalekhanavidhisaṁgraheṇa bhūmiṁ gṛhītvā maṇḍalalekhanavidhiḥ , 4. maṇḍalābhiṣekasaṁgraheṇa likhitamaṇḍale bālaśiṣyapraveśaḥ saptābhiṣekavidhiśca | 5. pratiṣṭhāna-gaṇacakravidhinā, yogacaryāsaṁgraheṇābhiṣiktaśiṣya-syācāryatve pratiṣṭhitattvam, kāya-vāk-cittanāmake āśrayatraye pratiṣṭhitattvaṁ ca | 6. uttarābhiṣekaḥ gaṇacakram, mudrā, dṛṣṭiḥ visarjanam | 7. vīrotsavasaṁgraheṇa āvaśyaka-mudrā-dṛṣṭi-abhiṣekādīni tato maṇḍalavisarjanavīrotsavanirdeśābhyāṁ saha paṭalamidaṁ sampannatāmāpnoti | 

sādhanāpaṭalam 

prathamaḥ ślokaḥ abhyarthanāvyākhyānārthayoḥ svīkāroktiḥ | dvitīyaśloke- bhagavato viśuddhikāyaṁ samupavarṇya pañcasaṁgrahaistasya sādhanaṁ vidhāya tatprakāśaḥ kṛtaḥ | 1. sthāna-rakṣā-pāpaprāyaścitādisaṁgraheṇa sādhanāsthalaṁ ( sthālaṁ ) vighnarakṣā-puṇyasampanna-vidhiśca | 2. utpattikramaḥ samvṛttisaṁgraheṇa śūnyatāto garbhadhāraṇavidhiḥ utpattikramaḥ maṇḍalarājāgraśca | 3. prāṇa-devotpattisaṁgrahābhyāṁ garbhād bahirniṣkramaṇam, arthadutpattikramīyasampannatāyāḥ aṅkānāṁ pratipādanam | 4. utpattiniṣpannakramābhyām utpattyanantaraṁ 16 varṣā''yuṣaḥ sukhānubhūtikrameṇa cittijñānayoḥ sampannatārthaṁ tilakaḥ sūkṣmayogaśca | 5. vibhinnakarmasaṁgraheṇa 16 varṣīyā'vasthānantaraṁ putraputryorūtpādanavat prāṇapratibimbaṁ viṣpādya vibhinnakarmaṇāṁ sādhanopāyikāyāḥ pratipādanam kṛtamasti | 

jñānapaṭalam 

atra saṁgrahacatuṣṭayaṁ vidyate | prathamaśloke abhyarthanāvyākhyānayoḥ svīkāroktirasti | tadanantaraṁ kramaśaḥ 1. yoginītantrādinirmāṇasaṁgrahe skandha-āyatana-samasta-dhātūṁśca nirākṛtya āśrayāśritadevamaṇḍalavidhirvarṇitaḥ | 2. kāyacatuṣṭayādiviśuddha-niyatasaṁgraheṇa nirāvaraṇasya kāyacatuṣṭayasya jñānasya caturthābhiṣekākṣarajñānayoḥ pratipādanaṁ vihitamasti | 4. vibhinnavinayopāyasaṁgraheṇa bodhi- prāptyanantaraṁ tattvānāṁ hitakaraṇavidhiṁ lakṣayitum anekasāmānyāsāmānyasādhanopāyikānāṁ pratipādanaṁ jātam | ante upasaṁhārarūpeṇa ślokadaśakamasti eṣu kālacakrasya śāsturguṇāḥ saṁgrahattvasya saṁgrahavidhiścābhihitāḥ | yaśca mūlatantrataḥ saṁgṛhīto nāsti | 

koṅṭulanāmakena bhoṭācāryeṇa kālacakrīyābhidheyaḥ vyañjanānāṁ śodhanārthaṁ 32 saṁgraheṣu tathā'nuvyañjanānāṁ pariśodhanārthaṁ 80 sthāneṣu vyabhāji | 

( ka ) dvātriṁśat saṁgrahāḥ santi nimnāṅkitāḥ 1. jagaddhātau 10 saṁgrahāḥ santi | daśākāravaśīkaraṇabījasya ( ha kṣa ma la va ra yaṁ ) śodhanārthaṁ samarpitāḥ santi | acityalokadhātoḥ pariśodhanārthaṁ 10 saṁgrahāḥ santi | eṣu ṣaṭ saṁgrahāḥ samānyatantra-acintyalokadhātoḥ pariśodhanārthaṁ 10 saṁgrahāḥ santi | eṣu ṣaṭ saṁgrahāḥ sāmānyatantravyāptervyākhyā tathā śeṣacatuḥ saṁgrahaiḥ vyāpyatantrārthaṁ bāhyacakrasya vyākhyā kṛtā vidyate | 

2. adhyātmapaṭale caturmahābhūta-sūrya-candra-rāhu-dhātūnāṁ pariśodhanārthaṁ ṣaṭ-saṁgrahairabhiṣekapaṭalasya pratipādanaṁ kṛtamasti | 

3. sādhanāpaṭale pañcajinakulānāṁ pariśodhanārthaṁ pañcasādhanāsaṁgraheṣu vyākhyā kṛtā | 

4. jñānapaṭale caturvajradharmāṇāṁ pariśuddhaye saṁgrahacatuṣṭayaṁ samāgatam | yatra prathamasaṁgrahatraye parakālacakrasyārthāt kālacakradevatattvidhervyākhyā kṛtā | antimasaṁgrahe buddhabhūmi- pariśodhanaṁ , tattvārtha-sampādanaṁ, praṇidhāna-pariṇāmane cetairvivecanena saha pañcamapaṭalaṁ pūrṇatāṁ gacchati | itthaṁ kālacakraṁ 32 saṁgraheṣu vibhaktamasti |

( kha ) aśītirjñānāni prathamapaṭale dvādaśāṅgapratītyasamutpādasyānulomaprati-lomapariśuddhitaḥ 24 sthānāni, dvitīyapaṭale ṣaḍindriyāṇi- ṣaḍviṣayāḥ ṣaṭ-svabhāvaścārthāt 18 tattvānāṁ pariśuddhaye 18 sthānāni, tṛtīyapaṭale-12 prārambhikā-bhiṣekāṇāṁ pariśuddhaye 12 sthānāni, caturthapaṭale saptotpattisthānānāṁ pariśuddhaye saptasthānāni, pañcamapaṭale 20 abhisambodhīnāṁ pratipādanārthaṁ 20 sthānāni arthāt 80 sthānānāṁ punaśca tadupari samasteṣu 82 sthāneṣu kālacakrasya pratipādanaṁ jātam | saṁgrahasyābhiprāyo'yaṁ vidyate yadatra anye'pyalpālpā viṣayāḥ saṁgṛhītāḥ santi | 

śrīkālacakrotarottaratantranāmakagranthasya saṁgrahakartā mañjuśrīrvartate | atra 157 ślokāḥ santi | nidānanirdeśānantaramatra kuśalākuśalayornirdeśaḥ samayānāṁ ca pratipādanamabhūt | tadanantaraṁ kramaśaḥ skandhādīnāṁ vāstavikasthiteḥ nirdeśaṁ kurvatā ātmattatvasya pratipādanaṁ kṛtamasti | dvādaśāṅgapratītyasamutpādasya sthitiḥ kāyacatuṣṭayasya lakṣaṇaṁ, tantranidānaṁ, parivartasya vyākhyā, kulabhea-dhyānabheda-ṣaḍaṅgayoga-pañcābhijñā-ṣaṭkula-dehaviśuddhi- guhyasamājapañcakramāṇāṁ vyākhyā, māra-abhicaryādikasya khaṇḍanaṁ, vidyādharasādhanā, hīnadarśanacaryāyāḥ khaṇḍanaṁ, pudgala-darśanacaryā, deśadharmakudharmayoḥ ( mlecchadharmayoḥ ) āvirbhāvasya vyākaraṇam, vibhinna-dharmasampradāyānāmāvirbhāvasya vyākaraṇam, kulikairmlecchanāśaḥ duṣṭaśāntyarthaṁ duścaryayā pīṭhato niṣkāsanam, kuśalacaryā-guṇaḥ buddhasya mahāparinirvāṇaprāpterabhiprāyaḥ, buddhadvārā dharmopadeśāḥ teṣāṁ mañjuśrīmahodayena vihitasaṁgrahaśceti viṣayāṇāṁ granthe'smin viśadanirūpaṇaṁ jātam | 

guhyasamājasya paramparāsaptakam 

guhyasamājasyā'ryadeśe sapta pradhānaparamparā āsan | tannāmāni nimnāṅkitāni santi | 1. ārya-āmnāyaḥ 2. jñānapāda-āmnāyaḥ 3. śāntipādaparamparā, 4.lalitavajrasya paramparā, 5. paṇḍitasmṛtijñānaparamparā, 6. ṣaḍdvārapālaparamparā, 7. ānandagarbhasya paramparā ca | 

1. āryāmnāyaḥ 

jñānaḍākinīdvārā sarahapādasyopadiṣṭaparamparāyā nāgārjuna-āryadeva-candrakīrtyādayaḥ pracāraṁ prasārañca kṛtavantaḥ | ayam ārya-āmnāya ityabhidhīyate | ācāryanāgārjunena guhyasamājasya mūlatantre samāgatotpattikrameṇa sambaddhāni samastatathyānyādāya piṇḍīkṛtasādhanopāyikāyāḥ racanā kṛtā | atra guhyasamājasya 32 devamaṇḍalānāṁ bhāvanā, tridhyānamarthāt ādiyogadhyānaṁ, maṇḍalarājagradhyānaṁ, karmarājāgradhyānaṁ ca vidhinā kriyate | piṇḍīkṛtasādhanopāyikāṁ devaṁ prabhāsvare vilīya punarūtpannakaraṇasya vidhirapūrṇo'sti | tatpūrtaye ācāryeṇa guhyasamājamahā-yogatantrotpādakramasādhanāsūtramelāpakasya racanā vyadhāyi | niṣpannakramasya sambandhe pañcakramasya bodhicittavivaraṇasya ca tathā sādhakasya paripakvatārthaṁ abhiṣeka-maṇḍalābhyāṁ sambaddhasya viśaṁtividheḥ racanā kṛtā | viṁśatividhirnāgabodhinā racita iti keṣāṁcid viduṣāṁ matamasti | nāgārjunasya mukhyaśiṣya āryadevaḥ guhyasamājasya niṣpannakrameṇa sambaddham ekādaśaparicchedātmakaṁ caryāmelāpaka pradīpanāmakaṁ granthaṁ racitavān | etadatiriktaṁ cittavivekānnissṛtaṁ cittaviśuddhikaraṇam | māyākāyā-nnissṛtaṁ svādhiṣṭhānakramaṁ tathā prabhāsvarādauttarikam abhisambodhi- kramopadeśanāmakaṁ granthamapi vyaracayat | 

siddhanāgabodhinā piṇḍīkṛtasādhanāṁ pariśodhyaiḥ janma-mṛtyu antarābhavaiḥ saha melayitvā devādhiṣṭhānena prabhāsvare praveśavidhiṁ kāyamaṇḍalam maṇḍalarājāgrasya spaṣṭāṅgāni prakāśayatā utpattikrame guhyasamājavyavasthāvalī tathā niṣpannakramasya pratipādanārthaṁ karmāntavibhaṅgaśca prāṇāyi | 

ācāryarāhuladharaśrīmitreṇa yugalānandaprakāśanāmaprakriyā racitā | yaścārya-āmnāyasya maṇḍalavidheḥ prāmāṇikaḥ pūrṇaśca grantho vidyate | viṁśatividhinā guhyasamājasyābhiṣeke datte sati agrimau dvau abhiṣeko asyaiva granthasya sahāyatayā prāptavyau bhavataḥ | 

ācāryaśākyamitrasya nāmato guhyasamāje kecit svataṁtragranthā nopalabhyante kintu nāgārjunaracitasya pañcakramasya dvitīyakrame'sya nāma prāpyate | viṣaye'smin bhoṭadeśīyavidvatsu matabhedo'sti | yathā- nīlagranthasya ( blū enalsasya ) racayitā gosalo mahodayaḥ ' jñātvā tamevamucyante jñānino bhavapañjarāt ' ityantaṁ nāgārjunasya racanā śeṣastu śākyamitrasya racaneti svīkaroti | lakṣmīṁkara-racitāyāṁ vairocananāmapañcakramavṛttau śākyamitro'yaṁ nāgārjuna-śiṣyeṣu atitīkṣṇabuddhirāsīt | ataḥ prasannatāvaśād anena svīyagranthasya dvitīyakrame nijaśiṣyasya nāmoṭṭaṅkitam vajrāsanapādenāpi cāyaṁ 84 siddhānāṁ krame 64 tame sthāne sthāpitastathā jātyā'yaṁ kāṣṭhaharaḥ evaṁ mahāyānīyanāgārjunasya śiṣya iti svīkṛtam | keṣāṁcid viduṣāṁ matānusāraṁ śākyamitreti nāgārjunasyaiva nāma vidyate | 

candrakīrtinā eṣāṁ pañcācāryāṇāṁ vicārān utpattikrama-niṣpannakramau ca ṣaṭkoṭi- caturnayavidhinā'laṁkṛtya guhyasamāje pradīpodyatana nāmakasya ṭīkāgranthasya racanā akāri | asminneva krame ( āmnāye ) abhayākaraguptena pañcakramamatiṭīkā candraprabhā, vīryabhadreṇa pañcakramapañjikā pramāṇārthanāma bhavyakīrtinā pañcakramapañjikā, līlāvajreṇa pañcakramavivaraṇam, samayavajreṇa pañcakramapañjikā, kāśmīrikalakṣmīṁkaramahodayena pañcakramavṛtti vairocananāma, tathā muniśrīmahodayena pañcakramamārthayoginī manoharaṭippaṇī racitā | etadatiriktamapi āmnāye'smin anekasiddhācāryairhoma-pūjādikamāśritya pārivārika-granthānāṁ racanā kṛtā | saṁkṣepata utpattikramasya ( tridhyānasya ) niṣpannakramasya ( pañcakramasya ) ca bhāvanākartā āmnāyaḥ ārya- āmnāyetyabhidhīyate | 

bustonenāryāmnāyasya paramparāyāḥ īdṛśī gaṇanā kṛtā-vajradharaḥ bodhisatva-matiratnam, nāgārjunaḥ mataṅgaḥ , tilopādaḥ, nāḍapādaḥ, dharmamatiśca | 

ācāryajñānapāda-āmnāyaḥ 

anayā paramparayā guhyasamājasya 17 paricchedān , mūlatantratvena 18 tamaparicchedaṁ ( uttaratantraṁ ) vajragarbhālaṅkārañca vyākhyātantratvenāmananti vidvāṁsaḥ | 

ācāryajñānapādaḥ mañjuśriyo bhaviṣyavāṇīmupaśrutyoktagranthatrayamavalambya guhyasamāje 14 svatantragranthān viracayya teṣāṁ vistṛtavyākhyām akārṣīt | ayameva jñānapāda-āmnāyo'bhidhīyate | tasya pramukhagranthāḥ santi- 1. dvikramatattvabhāvanā, 2. samantabhadranāmasādhanā, 3. caturaṅgasādhanā samantabhadranāma, 4.muktitilakanām, 5. ātmasādhanāvatāraśca , asya śiṣyeṣu dīpaṅkarabhadrapraśāntamitra-rāhuladharabhadra-vajramukhādayaḥ prasiddhāḥ santi | nīlagranthe ( blū enalse ) asyāḥ paramparāyā īdṛśī gaṇanā kṛtā- dīpaṅkarabhadraḥ | ānandagarbhaḥ gaganapādaḥ śāntipādaḥ śraddhākaraḥ padyakarastathā tibbatasya mahānuvādakācāryaḥ ratnabhadraśca | 

bustonamate-ācāryāṇāṁ kramaḥ nimnāṅkita-

mañjubodhaḥ -avadhūtapādaḥ-buddhaśrījñānaḥ dīpaṅkara-ānandagarbhaḥ-jayavajraḥ śānti-pādaḥ- śraddhākaraḥ - padyakaraḥ, ratnabhadraśca | asminnāmnāye utpattikramasya bhāvanā , catuḥ sevāṅgaiḥ niṣpannakramasya sādhanā, catuścakreṣu catustilakabhāvanā caturānandā-nāmutpattikrame kriyate sma | āmnāye'smin pitṛtantre pradhāne'pi sādhanāpaddhati-stathā'syābhiṣekavidhirmātṛtantravad vidyate | 

3. śāntipādaparamparā 

śāntipādaḥ mūlatantrottaratantre miśrīkṛtya kusumamañjarī-guhyasamājanibandha nāmakasya granthasya racanāṁ vidhāya guhyasamājasya svatantrapaddhatyā vyākhyāṁ cakāra | anena ārya-āmnāyasyācāryajinaputrabhūmimiśratastathā jñānapādaparamparāyāḥ ācārya-bhaiṣajyataḥ guhyasamājasyādhyayanaṁ kṛtam | kintvanenāmnāyadvayena bhinnāyā akṣobhya-pradhāna25 kulamaṇḍalānāṁ paramparāyāḥ sthāpanā kṛtā darśane'pi mādhyamikadarśanāpekṣayā vijñānavādinaḥ anusṛtāḥ | itthamiyamekā svatantraparamparā vidyate | 

4. ācāryalalitavajrasya paramparā

asya paramparā guhyasamāje nidānaparivartasya mātṛtantrasyānusāraṁ vyākhyāṁ karoti | itthamiyamapyekā svatantraparamparātvena svīkṛtā | 

5. paṇḍitasmṛtijñānaparamparā 

paṇḍitasmṛtijñānena gurūbhadrapādato guhyasamājasyā'dhyayanaṁ kṛtantathā'nya-paramparāto bhinnā svatantrā vyākhyā sādhanāpaddhateśca sthāpanā kṛtā | ayaṁ tibbatamapi gatavānāsīt | svayamanena bhoṭabhāṣāyāṁ ṣaḍaṅgayogavyākhyāderanuvādaḥ kṛtaḥ | 

6. kālacakravyākhyānusāreṇa guhyasamājaparamparā 

nālandāyāḥ naḍapādādi-ṣaḍdvārapālānāmāgamanāntaraṁ śambhalataḥ kālacakra-syāryadeśe pracāro'bhūt prāyeṇānuttaratantrasya kālacakra-paddhatyā vyākhyā prārabdhā | eṣu guhyasamājaḥ 9/13/19/25/32 tathā 34 devamaṇḍalānāṁ sthāpanāvidhirāste | 

7. ānandagarbhaparamparā 

vajratattvasvarūpāt jahorarājñaḥ prakāśacandrāt ānandagarbheṇāṣṭadaśa-tantrasyādhyayanaṁ kṝtam | ime tārayā'dhiṣṭhitā āsan | anena guhyasamājamūlatantraṁ vairocanamāyājālamūlatantraṁ vyākhyātantraṁ ca yogatantrīyatattvasaṁgrahasya prathamadhātubhāgataḥ saṁyukto rakṣācakravidhistathā mahāmudrātaḥ mudrayitvā bhāvanāvidheranusaraṇaṁ kurvatā guhyasamājasya vyākhyā yogatantrapaddhatyā kṛtā | etadanusāraṁ guhyasamājasya deśanā śāsturnirvāṇāt satāhānantaraṁ kṛtāsīt | tadanantaraṁ yāvantastantraśāstrasyopadeśā jātāste sarve vyākhyātantratvena svīkriyante | itthamāryāvarte guhyasamājayogatantrasamāveśāt guhysamājasya vyākhyākaraṇasya pādhatyā saha guhyasamājasya sapta pramukhāḥ paramparāḥ āsan | 

jñeyakośe koṅṭulamahodayenāryadeśe guhyasamājasya 24 paramparāṇāṁ sattā svīkṛtā | tāsu-mahāpadyavajra-anaṅgavajra-nāgārjuna-līlāvajra-vajrahāsa-trikaṇṭheśvara-sughoṣarakṣita-buddhajñāna-ratnākaraśāntipāda-ānandagarbhādīnāṁ paramparāḥ pramukhāḥ āsan | tibbate ābhyaḥ paramparābhya āryanāgārjuna-jñānapādaśaktipāda-vajrahāsa-padyavajra ānandagarbhādīnāṁ paramparāḥ samāgatā āsan | tāsu āryāmnāya-jñānapādayoḥ parampare prāmukhyeṇāstām | 

kṛṣṇamāritantrasya parampara 

asya tantrasya pracāraṁ prasāraṁ ca jñeyakośe kālapañcake vibhajya spaṣṭīkṛtametat | 1. yadittham-tṛtīyasaṅgīteḥ kiñcit samayānantaraṁ kṛṣṇayamāritantrasya pracāro jātaḥ | yaśca 200 barṣaṁ yāvad āsīt | ayameva siddhikāla ityucyate | 2. vibhinnacaryāṇāṁ prāptikālaḥ 300 barṣaṁ yāvat pracalitaḥ | 3.asmin kāle ( śāsane ) aneke-'ntarāyāḥ samāpatitāḥ tatraivāneke siddhapurūṣā api prādurbhūtāḥ | yaiśca svīyatantrabalena janā ākarṣitāḥ | brāhyaṇacāṇakyādayo'smin kāla eva prādurbhūtāḥ | kālayo'yaṁ 500 varṣaṁ yāvadāsīt | 

4. atra lalitavajrāt kamalarakṣitaṁ yāvat samayaḥ samāyāti yaścotpattikramasya siddheḥ ( caryāyāḥ ) kāla ityucyate | 

5. ayamāṁśikacaryākālaḥ svīkriyate yaśca kamalarakṣitādārabhya vartamānakālaṁ yāvat svīkriyate | 

sāmānyata uparyuktakāleṣu kṛṣṇayamāritantrasya pracāraḥ prasāraśca jātaḥ | tatra sāmānyajanamadhye'bhiṣekasya vyākhyānasya ca sarvaprathamaṁ śreyaḥ ācāryalalitavajraḥ madhye jñānapādaḥ ante ca brāhyaṇa ācāryaḥ śrīdhara āpnoti | tatra kṛṣṇayamāriraktayamāribhedayoḥ tattvatrayasyopadeśasya ca paramparāyāḥ samanvayaḥ viśeṣataḥ ācāryaśrīdharasya racanāyāmulabhyate, tathā tata eva bhoṭadeśe asyāḥ paramparāyāḥ sūtrapāto bhavati | 

prāyaḥ bhoṭadeśe'pi samrājā sroṅcana gampo mahodayena asyā sādhanopāyikāyā racanā kṛtā, yā ca tantrasya savaprathamo granthaḥ svīkriyate | 

nīlagranthe'bhihitaṁ yat sroṅcanaracitayamāritantrasya sādhanā adyāpyupalabhyate | 

tārānāthena kṛṣṇayamāritantraṁ lalitavajreṇa janasāmānye ānītam iti svīkṛtam | 

hevajrasya paramparādvayam 

sāmānyatastantraśāstrasya pradhānaparamparādvayamupalabhyate | dīrghaparamparā upaparamparā ca , upaparamparā karṇatantraparamparātvena vaktuṁ śakyā | yato hyatra sādhakaḥ kāmapi pūrvaparamparāṁ vināpi iṣṭadevasya arthāt śāstuḥ sākṣātkāraṁ kṛtvā pūrṇatastantraśāstraṁ gṛhṇāti | hevajratantrasya etādṛk paramparādvayamupalabhyate | 

1. dīrghaparamparā 

prathamaparicchedānusāraṁ hevajratantrasya deśanā tadā kṛtāsīt yadā tathāgato vajrāsane ( buddhagayāyāṁ ) bodhiṁ lebhe tadā śāstā herūkakule'ṣṭamukhasya 16 bhujayuktasya hevajrasya rūpe utpadyate | bodhisatvavajragarbhanairātmyābhyāṁ kṛtāyāṁ prārthanāyāṁ vistṛtamūlatantrasya garbhaṁ saṁgṛhya saṁgrahatantrarūpatvenāsya deśanāṁ karoti | kecana vidvāṁso'sya deśanā tuṣitaloke jāteti manyante | kecana dhānyakaṭake ca manyante | jambūdvīpe'sya sarvaprathamaḥ pracāraḥ prasārśca kena kṛtaḥ sambandhe'smin naikaṁ matamasti | dagapoṭaśīnamagyalamahodayasya matamasti yad dakṣiṇabhārate aoḍiśinṛpo visukalpaḥ hetulakṣaṇayānasya ( pāramitānayasya ) prakāṇḍapaṇḍita āsīditi | yadā sa sūtreṣu kāma-tyāgaṁ binā arthāt rāgasya vargīkaraṇaviṣaye likhitāni katipayasūtravacanāni apaśyat tathā tadavagantum utkaṭajijñāsayā praṇidhānamakarot tasmin kāle ḍākinībhirbhaviṣyavāṇī kṛtā yad etad aoḍiyānajñānaṁ ḍākinībhyaḥ prāptuṁ śakyate | tadanusāraṁ saḥ aoḍiyānamagāt tatra tantrasādhanāṁ vidhāya siddhilābhamakarot | ayameva sarvaprathamaṁ tataḥ hevajratantramānītavān | iyameva dīrghaparamparetyucyate | 

bustono'syāṁ paramparāyāṁ vajradhara-vajraḍākinī-virūpāda-ḍombīpāda-lalita-vajra-vīṇāpāda-garbhapāda-peṇḍapāda durjayacandra-vīravajra-akṣobhyavajra-dveṣavajrā-caryāṇāṁ kramamasthāpayat | 

2. upaparamparā karṇatantraparamparā vā 

tibbatīya- ṅogastonasya ( dharmakāyavajrasya ) matānusāraṁ nāgārjuna eva sarvaprathamaṁ hevajra-vajrapañjara-catuṣpīṭhādīn tālapatre likhitvā aoḍiyānata ānītavāniti | smaluṅpāda-nepālīyācāryafalamthīṅapādayormatamasti yat sarorūhaḥ ( kukkurīpādaḥ) guhyacandratilakāt siddhimupalabhya aoḍiyānataḥ hevajratantramāmantritavān | tatrānekasādhanopāyikāścāracayat | mistona puṇyadhvaja-rampā-ityanusāreṇa virūpapādaḥ jñānaḍākinībhyaḥ hevajratantraṁ vyākhyātantreṇa sahopalabdhavān asmin viṣaye tena svasaṁvedyanāmaka-niṣpannakramanirdeśasya racanā kṛtā | anena indrabhūtimādhyamo'pya-nugṛhītaḥ | keṣāṁcid viduṣāṁ matamasti yat virūpapādaśiṣyeṇa caryāpadena augṛhīta-siddhaṁ ḍombīpādapūrvarājānaṁ senaraṁ damayitvā tataḥ aoḍiyānaṁ gatvā jñānaḍākinīnāṁ parāmarśena kulukullā-āśalidvaya-hevajragarbhatantrāṇyānītāni | tadupari tena nairātmya-sādhanā-sahajasiddhīti granthadvayaṁ racitam | tārānāthena hevajratantraṁ kambalapādasarorūhābhyāmāmantritamastīti svīkṛtam | 

jñeyakośānusāraṁ hevajrasya bhāratavarṣe anekaparamparā āsan | tāsu sarorūhavajra-kṛṣṇasamayavajra-durjacandra-ratnākara-nāḍapāda-maitrīpādādīnāṁ paramparāḥ pramukhā āsan | hevajrasya ṭīkāsu bodhisattvavajragarbharacita- hevajrapiṇḍārthaṭīkā, sarorūhavajrasya pañjikā padyinī, bhavabhadrasya hevajravyākhyāvivaraṇam, kṛṣṇapaṇḍitasya pañjikāyogaratnamālā, daṅadaśasya suviśuddhasampuṭaḥ, durjayacandrasya pañjikā kaumudī, sukīrtibhadrasya ( nāḍapādasya ) vajrasārasaṁgrahaḥ kṛṣṇapādasya pañjikāsmṛtinipātaḥ padyāṅkuravajrasya hevajratantrarāja ṭīkā, śrīratnākaraśāntipādasya pañjikāmuktāvalī, kāmadhenoḥ pañjikāpadyoddharaṇādayaśca prasiddhāḥ santi | 

ittham etādṛśyaḥ bhāratavarṣe hevajrasya anekaparamparā āsan kintu sādhanāpaddhatau cakrasaṁvaraguhyasamājasamā'sya pṛthak pṛthak svatantraparamparā āsan | 

cakrasaṁvarasya paramparā 

bhāratavarṣe cakrasaṁvaratantrānusāraṁ sādhakasya paripakvatārthaṁ muktyarthaṁ cāneka-sādhanāparamparāṇāṁ vikāso jātaḥ | yathā-dharmarājaprakāśacandreṇa pracāritasya cakrasaṁvarasya ḍākārṇavādhṛtaparamparā siddhaluīpādīya-āmnāyānusāraṁ pradhānībhūta 62 devakulayutānāṁ vyutkramika ( akrama ) pudgalānāṁ sādhanāpaddhatiḥ | ācāryakṛṣṇapādīya-āmnāyānusāraṁ 62 cakrasaṁvarīyadevakulānāmāvirbhāvavidhiḥ | siddhavajrapādīyacakrasaṁvarasya 62 devānām atyantagambhīrakāyamaṇḍalena saha yugapat ( zhaṭiti ) bhāvanākaraṇapaddhatiḥ | siddhalāvāpādīya-āmnāyānusāraṁ cakrasaṁvaravajraḍākārṇavaparamparā | ācāryanāgārjunasya 62 devānāṁ sādhanāparamparā indrabhūterapi 62 devānāṁ sādhanāparamparā | maitrīpādasya 13 evakulayutasya cakrasaṁvarasya sādhanāvidhiḥ ācāryatrinetreṇa sahajasaptamatantramanukṛtya nirmitā sādhanāpaddhatiḥ | tibbate 700 ślokātmakasya 51 paricchedasamvalitasya cakrasaṁvaramūlatantrasyānuvādaḥ sarvaprathamaṁ ratnabhadra ( marado dharmendrābhyāṁ kṛtastadanusāraṁ cakrasaṁvarasya paramparātrayaṁ nimnāṅkitamasti | 

1. vajradharavajrapāṇi-brahyaṇasarahapāda-nāgārjuna-śabarīpāda-luīpāda-dhārika-pāda-gandhapāda-maṇḍūka(medaka) pāda-jālandharapāda-guhyapāda-vijayapāda-tilopāda-nāḍapādādayaḥ prathamaparamparāyāṁ samāyānti | parampareyaṁ nepālasya cī-thera-pāditaḥ marapā yāvat tibbate samāgatā | 

2. vajradhara-vajravārāhī-luīpāda- ḍeṅgīpāda-vajraghaṇṭāpāda- jālandharapāda-kṛṣṇapāda-kuśalanātha-maṇḍūka(medaka) pāda-guhyapāda-vijayapāda-tilopāda-nāḍa-pādādayaḥ dvitīyaparamparāyāṁ gaṇyante | parampareyaṁ ṅogamādhyamena tibbate samāyātā | 

3. vajradhara-vajravārāhī-kṛṣṇavārāhī-kṛṣṇapāda-guhyapāda-vijayapāda-tilopāda-nāḍapādādibhyaḥ parampareyaṁ tibbate samāgata | 

nīlagranthakāro gosa locāvā mahodayaḥ cakrasaṁvaram itthaṁ svīkaroti-vajradharaḥ vajrapāṇiḥ sarahaḥ śabarīpādaḥ luīpādaḥ dārikapādaḥ ḍombīpādaḥ vajraghaṇṭāpādaḥ medakapādaḥ jālandharapādaḥ kṛṣṇācāryaḥ - vijayapādaḥ tilopādaḥ nāḍapādaḥ śāntipādaḥ maitrīpādaḥ dīpaṁkarastathā tibbatasya mahānanuvādako ratnabhadraśca | 

tadagre tibbatasya dvitīyamarado paramparāyāṁ-buddhajñānaḍākinī luīpāda-ḍeṅgī-pāda-lāvāpāda-indrabhūti-kacapāda-ghaṇṭāpāda-jālandharapāda-kṛṣṇapāda-kuśalana-tilopāda-nāḍapāda-manakaśrījñānāni nepālasya bhadantastathā tibbatasya marado prabhṛtayaḥ manti | 

jñekośe cakrasaṁvarasya 27 āmnāyānāmastitvaṁ kathitam | prāyaḥ sarvā paramparā tibbate samāgatā | bhāratīyāḥ sarve siddhāḥ etattantrānusāraṁ siddhimalabhanta | ataḥ sādhanāyāḥ anekaparamparāḥ syurityatra nāsti sandehaḥ | teṣu luīpāda- ghaṇṭāpāda-kṛṣṇāpādādayaḥ pramukhāḥ santi | etadatiriktaṁ dārikapāda-ḍombīpāda-kaniṣṭha indrabhūti-laṁkājinabhadra-durjayacandra-pūrvadigvatilāvāpādaḥ ( arthāt śūnyatādhyānaṁ ) vajrapāṇeḥ uttaravarti-āmnāyo balabhadra-brāhyaṇaratnavajrādayo mūlatantropari svatantrarūpeṇa vyākhyānasādhanāprāṇālyoḥ praśastamārgaṁ kṛtavantaḥ | etadatiriktaṁ nāgabodheḥ vidhiḥ, kalahaṁsakumārasya vidhiḥ, sarvadevasamūhānāṁ kṛṣṇavajre dhyānakaraṇasya dharmapāda-vidhistathā pitṛ-mātṛ-deva-samānavarṇe'nyānucaradevānāṁ vibhinnarūpeṇa bhāvanārthaṁ ghuṇḍarīpādavidhirityucyate | anye'pi caḍīpāda-nāḍīpāda-dhanyapādānāṁ vidhayaḥ | etadatiricya vīṇāpāda-anantapāda-bhadrapāda-laḍakapāda-kaṁkalapāda-jayānandādayo 15 vidhaya'pi | siddhaiḥ svatantrarūpeṇa pratipāditāḥ | etadatiriktaṁ kālacakre vyākṛtā bodhivajrasya paddhatiḥ madhyabhārate tu na , kintu draviḍe asya pūrṇaḥ pracāraḥ prasāraśca jāto'dyāpi labhyate ca | 

bustonena cakrasaṁvarasyaitādṛśī paramparā svīkṛtā-vajradharavajrapāṇi-sahara-nāgārjuna-śabarīpāda-luīpāda-dārikapāda-vajraghaṇṭāpāda-kukkurīpāda-jālandhara-pāda-kṛṣṇācārya-guhyapāda-vijayapāda-tilopāda-nāḍapāda-abhayakīrti-vāgīśvara-prajñākuṭa-tibbatīyamatikīrti-akṣobhyavajrādayaśca | 

ataścakrasaṁvare bahuśo vyākhyāḥ sādhanāpaddhatayaśca santi | tatra mūlatantrasya bodhisattvacakrapāṇinā uttarārddhavyākhyānāmekasya granthasya racanāṁ vidhāyānuttarayoga-tantrasya gūdārthatattvāni kālacakrasādhanāpaddhatau sammelya vyākhyā kṛtā | rājñā indrabhūtinā mūlatantrabhiprāyasya mātṛtantrasya sāmānyapaddhativat ( sampuṭatantravat) vyākhyā kṛtā | ācāryanakṣatracandreṇa yoginītaḥ sākṣādupadeśamupaśrutya mūlatantrīyābhiprāyasyābhidhānottaratantranāmake granthe utpattikramavat vyākhyāṁ kurvatā 'cakra-saṁvarodayasādhanopāyikā - amṛtatṛṣita' nāmakasya granthasya racanā kṛtā | tadvyākhyā bhavyakīrtinā kṛtā | pañjikāṁ vyākhyāṁ ca miśrīkṛtya punastathāgatarakṣitenaiṣāṁ vyākhyā kṛtā | ete sarve granthāścakrasaṁvaraṁ mātṛtantrapaddhativad vyākhyānti | lāvāpāda devagupta-sumati kīrtyādibhirapi paramparāyāmasyāṁ cakrasaṁvarasya vyākhyāḥ vihitāḥ | etadatiricya tibbatībhāṣāyāmanūditacakrasaṁvarasya śabdārthaprakāśaḥ-alābhacandrasya ratna-gaṇanānāmapañjikā, śāśvatavajrasya saṁvaravṝtyādayaḥ pramukhāḥ santi | 

itthaṁ cakrasaṁvarasyānekaparamparā āmnāyānāṁ sādhanāpaddhatayaśca pracalitā āsan | prāyaśaḥ 84 siddhā api cakrasaṁvarasya sādhanayaiva siddhiṁ labdhavantaḥ | 

mahāmāyā 

mahāmāyātantrasya paramparā

bhāratavarṣe ācāryavinayadatta-ratnākara-śāntipādādibhyo'tiriktā anyā apyanekā mahāmāyātantrasya paramparā āsan | tibbate mahāmāyātantrasya sarvaprathamaṁ pracāraḥ prasāraśca nīlagranthakāreṇa gosalomahodayena tathā dīpaṅkaraśrījñānena bhoṭa-bhāṣāyāmanūdya kṛtaḥ, kintu samprati eteṣāṁ paramparā tatra nopalabhyate | śāntibhadrādīnāṁ paramparāpi bhārate vidyamānā āsīt yasyāstibbatīyena mahatānuvādakena marapāmahodayena ( dharmapatinā ) śravaṇaparamparayā pracāraḥ prasāraśca kṛtaḥ | 

bustonānusāraṁ mahāmāyāyāḥ paramparā nimnāṅkitā-vajradharaḍākinī-kukkurī-pāda-sarorūha-vajraḍombīherūka,tilopāda-nāḍapāda-jñānabhadra-tibbatīyamahā-nuvādaka-dharmamatyādayaśca | mahāmāyātantrīyaṭīkāsu durjayacandrasya pañjikā māyāvatī ratnākaraśāntipādasya guṇavatī ṭīkā kṛṣṇasamayavajrasya mahāmāyātantrasmṛtivṛtti- alaṅkārapādasya pañjikā dharmamateḥ mahāmāyāniṣpannakramādayoḥ - anaṅgavajra-ratnavajrādīnāmaneke sādhanopāyikādayo granthāḥ pramukhāḥ santi | 

catuṣpīṭhasya paramparā

catuṣpīṭhasya bhāratavarṣe'nekaparamparā āsan | catuṣpīṭhamūlatantrīyavyākhyāśritā sthāpitā''ryadevaparamparā tathā catuṣpīṭhasaṁgrahādhāritā bhavabhadraparamparā''su mukhyā āsan | imā gayādharaḍogabhīmahodayābhyāṁ tibbatīyabhāṣāyāmanūdya prācāryanta | tatra narāsthidhāriṇī- ḍākinītaḥ abhiṣekopadeśau prāpya marapādharmamatinā tasyāḥ paramparāyāḥ pracāraḥ prasāraśca kṛtaḥ | 

bustonena catuṣpīṭhasya paramparetthaṁ svīkṛtā-vajradhara-vajraḍākinī nāgārjuna-āryadeva-prajñābhadra- nāḍapādatibbatīyānuvādaka-dharmamatyādiḥ | catuṣpīṭhasya ṭīkāsu-bhavadrasya śrīcatuṣpīṭhatantrarājasmṝtinibandhaḥ kuśalavarmaṇaścatuṣpīṭhaṭīkā āryadevasya gambhīrārthanirdeśaḥ ekadrumapañjikā, catuṣpīṭhayogatantrasādhanā, jagadānanda-jīvabhadraracita-śrīvajracatuṣpīṭhasādhanā ceti pramukhāḥ matāḥ | 

buddhakapālasya paramparā 

buddhakapālatantrasya sarahapādābhyākarayoḥ paramparādvayaṁ tibbate samāgatam | buddhakapālatantre sarahapādasya pañjikājñānavatī, sādhanopāyikā abhayākara-guptasyābhayapaddhati nāmakagranthamatiricya padyavajrasya tattvacandrikā nāmikā pañjikā'pi tibbatībhāṣānuvādasaṁvalitopalabhyate | 

kālacakrasya śambhalaparamparā 

bhagavān buddhaḥ śambhalasya rājñe sucandrāya kālacakrasyopadeśaṁ kṛtavān | anenaiva kālacakrīyamūlatantraṁ saṁgṛhyānuśaṁsā nāmakaṁ granthaṁ chandasi 6000 ślokeṣḥu viracayya śambhaladeśe'sya pracāraḥ prasāraśca kṛtaḥ | 

bhagavataḥ parinirvāṇasya varṣatrayānantarameva kālacakramahāmaṇḍalaṁ nirmāya rājā sucandraḥ parinirvāṇaṁ prāptavān | paścādasya paramparāyāṁ devendra-tejasvi-candradatta-devendra-virūpa-devendravān nāmakāḥ ṣaḍ dharmarājāḥ samāgatāḥ | ebhiḥ sarvaiḥ mūlatantrasya vyākhyā kṛtā | tataḥ kulikavaṁśīyeṣu 25 rājasu kecana samāgatāḥ kecana samāgantāra āsan | teṣu sarvaprathamaṁ mañjughoṣakīrtinā'pi kālacakrīyamūlatantrasyaiva pracāraḥ kṛtaḥ yathā sūryarathādibhirṛṣimunibhirnivedane kṛte bṛhanmūlakālacakratantrasya saṁgrahaḥ sragdharācchandasi 3000 ślokeṣu kṛtastathā svīyavaṁśīyena kulikapuṇḍarīkena ( 12000 ) dvādaśasāhasrikā vimalaprabhā-vyākhyā racitā | puṇḍarīkānantaraṁ kramaśaḥ bhadra-vijaya-miśrabhadra-raktapāṇi-viṣṇugupta-sūryakīrtyādayo rājāno'bhavan | aṣṭamasya sudivyanāmakasya rājñaḥ samaye mlecchadharmasya prādurbhāvo jāta ityuktam | asya savistaravyākhyā kālacakrasya vimalaprabhāṭīkāyāmupalabhyate | sudivyasyānantaraṁ kulikarājñāṁ paramparā nimnāṅkitā vidyate-sāgaravijayaḥ, sūryaḥ, virūpaḥ, candraprabhaḥ, anantaḥ bhūmipālaḥ, śrīpālaḥ siṁha, vikrāntaḥ mahābalaḥ anirūddhaḥ narasiṁhaḥ, maheśvaraḥ, anantaḥ vijayaścāntimaḥ krodhacakrī ceti āgāmiṣyanti | sarve 100-100 varṣaṁ yāvat śāsanaṁ kariṣyanti |

kālacakramatānusāraṁ bhoṭadeśīyaviduṣāṁ matamasti yad rājñaḥ sudivyasya samaye mlecchadharmaḥ āvirbhaviṣyati kramaśaḥ | antimaḥ krodhacakrī mlecchān samūlaṁ vināśya saddharmasya pracāraṁ kariṣyati tathā punaḥ kṛtayugaḥ samāgamiṣyati | jyotiṣā cāryāṇāṁ matānusāraṁ buddhasya parinirvāṇam adyato 2867 varṣebhyaḥ pūrvameva jātamiti | sucandreṇa mūlatantrasya saṁgrahaḥ 2866 varṣapūrvameva kṛto'sya parinirvāṇaṁ 2864 varṣapūrvameva jātam | kulikamañjukīrtinā saṁgrahatantrasya punaḥ saṁkṣepaḥ 2264 varṣapūrvameva kṛtastathā mlecchānāṁ samayaḥ 1363 varṣapūrvamevāsīt | 1988 varṣamādhārīkṛtya buddhasya parinirvāṇaṁ 788 ī pūrvamabhūt tathā mlecchānāṁ prādurbhāvakālaḥ 625 khiṣṭavarṣasamīpe bhavati antimaḥ kulikarājaḥ 2221 varṣasamīpa āgamiṣyati | 

kālacakrasya āryadeśīyaparamparā 

bustonānusāraṁ kālacakrasyāryāvarte pracāraḥ rājatrayasya śāsanakāle śambhaladeśata āmantritena cilupaṇḍitena kṛtaḥ | nīlagranthe goelocāvā mahodayenoktaṁ yat sāmānyataḥ vajrayānasya ( janasāmānye ) pracāraḥ prasāraśca pūrvadigvāsino rājñaḥ prakāśacandrasya samaye jātaḥ | anena tathāgatalokasaṁgrahādiyogatantrāṇāṁ vyākhyā kṛtā | tadanantaram ācāryanāgārjunena tacchiṣyaiśca guhyasamājapitṛtantrādīnāṁ dakṣiṇabhārate vyākhyānaṁ kṛtam | tadanantaraṁ lāvāpādenottaradiśi aoḍiyānāditaḥ yoginīṁ ( mātṛtantraṁ ) āmantrya madhyadeśe pracāraḥ prasāraśca kṛtaḥ | tataḥ śambhalataḥ kālacakramānīya cilupādādibhirasya pracāraḥ kṛtaḥ | 

ācāryacilupādo'yaṁ tasmin kāle pūrvakālikavartamānapañcaprānteṣu aoḍiviśe samutpannaḥ | tripiṭikācāryacilupaṇḍito'yaṁ ratnagiri-vihāra-vikramaśilā-nālandā-diṣu upalabdhān samastagranthān adhītyaikasminneva jīvane sambodhisiddhidātryāḥ viśeṣabodhisattvavṛtteḥ ( kālacakrasya ) pracāraprasārayoricchāṁ vidhāyeṣṭadevāt bhaviṣya-vāṇīṁ prāpya ratnavyāpāribhiḥ sahaiva nivartya madhyadeśe ( āryāvarte ) asya pracāraṁ kṛtavān | 

keṣāṁcidanyeṣāṁ viduṣāṁ matānusāraṁ cilupaṇḍitaḥ kasyacid yoginaḥ putraḥ svayaṁ pitrā saha śambhaladeśamagāt | tatraivāvalokiteśvarasya nirmāṇakāyasyaikasya rūpavato bhikṣoḥ darśanaṁ cakāra | tatkṛpāto'yaṁ 100 ślokasmartā jātaḥ | tadanantaramayaṁ kālacakrasya sampūrṇavyākhyāṁ vimalaprabhāṁ kaṇṭhasthīkṛtya tato nivṛtya ca kaṭakarājasabhāyāmuṣitvā vimalaprabhāṁ lipibaddhāṁ cakāra | asya pramukhāstrayaḥ śiṣyā āsan yeṣvekaḥ siddhiprāpto jinākaraguptaḥ, dvitīyaḥ prakāṇḍavidvān piṇḍa ācāryastathā tṛtīyaḥ kālacakra-parijñātā āsīt | vidvān piṇḍācāryaḥ vārendrasthāna utpannaṁ mahākālapādaṁ śiṣyaṁ cakāra | ayaṁ nāḍapāda-samakālīnaḥ | keṣāṁcid viduṣāṁ matamasti yad ācāryamahākālapādastārayādhiṣṭhitaḥ | avalokiteśvareṇa asmai mārganirdeśaṁ vidhāya śambhale'bhiṣiktiṁ ca vidhāya sampūrṇatayā tasyāsmā upadeśaḥ kṛta iti | anenaiva śambhalataḥ kālacakram āmantritam | ācārya koṅaṭularinapoche mahodayenāpyuktaṁ yat mahākālapādaḥ ( mañjuvajraḥ ) ācāryaḥ cilupaṇḍitaḥ piṇḍa ācāryaśca ete trayaḥ śambhalaṁ jagmuḥ | tataḥ ebhiḥ kālacakraṁ pṛthak pṛthak āmantritam | atastatraikasya dvayorvā ślokayorantaramāyāti | ācāryamahākālapādasya kaniṣṭhakālapāda-siṁhadhvaja-anantādayaḥ katipaye pramukhaśiṣyā āsan | kaniṣṭhakālapādo'yaṁ pūrvabhāratīyaḥ | bodhi- nālendrapādādirasya nāma paryāyaḥ | tibbatīyakālacakra-āmnāyaḥ ratnākaraśāntipādamasya śiṣya iti svīkaroti | ayaṁ magadhe aodantapurī- vihārasyādhikāryapyāsīt | tadaiva nālandāṁ jagāma tathā tatra tenoktaṁ yat - yo janaḥ kālacakrīyaṁ kūṭākṣaraṁ ( acintyalokadhātupratīkātmakākṣaraṁ ) ādibuddhaṁ na jñāsyati sa nāmasaṁgītiṁ samyaktayā boddhuṁ na samartha iti | itthamukte sati tatratyairācāryaiḥ saha tasya śāstrārtho jātaḥ | śāstrārthe parājitā naike vidvāṁso'sya śiṣyāḥ saṁjātāḥ | mañjukīrti-abhayamahāpuṇya-kāśmīrikagaṁbhīravajra-śāntagupta-guṇarakṣitādayaḥ tibbate sarvaprathamaṁ kālacakrasya pracārakāḥ kāśmīrika-ācāryasomanāthaḥ , tibbatasyaiva khamasamīpe samutpannaścamī ( buddhikīrtiḥ ) ete sarve asya pramukhaśiṣyā āsan | 

tibbate kālacakrasya vibhinnaparamparāḥ gaṇayatā ācārya koṅṭularinapoche mahodayenābhihitaṁ yat sarvaprathamaṁ kālacakrasya pracāraḥ praṇḍitaśrībharabodhinā gyījolocāvāmahodayena mūla-vṛttyoranuvādena kṛtaḥ | yaścānuvādaḥ ṭhofūlocāvādiparamparayā ekaḥ svatantra āmnāyo'bhidhīyate | camī buddhikīrtinā bhāratīyācārya-kālapādataḥ kālacakraṁ śrutvā mahāvṛttivimalaprabhāyā anuvādaḥ kṛtaḥ | gyalo āditaḥ paramparitam āmnāyamamuñjanāḥ camī āmnāyaṁ kathayanti | 'rachosa rabe ' ( paradharmeṇa ) nepālīyapaṇḍitasamantaśrītaḥ adhyayanaṁ kṛtvā mūla-mahāvṛttyoranuvādaṁ vidhāya yasya pracāraḥ kṛtaḥ sa ' ra ' āmnāya ityucyate | ḍo locāvā śerapa ḍagāsa mahodayena ( prajñākīrtinā ) somanāthena saha mahāvṛttyoranuvādaḥ kṛtaḥ | ḍotona ākāśakuṭāditaḥ paramparito'yam āmnāya ḍo āmnāya ityucyate | kāśmīrikamahāpaṇḍitaśākyaśrībhadreṇa arhat chaga-caladharmabhadra-śākyapaṇḍitebhyaḥ kālacakrasyopadeśaḥ kṛtaḥ | ebhistribhiḥ svatantraparamparāṇāṁ pracalanaṁ kṛtam | paṇḍitavibhūticandraṇāpi tibbate'nekajanebhyaḥ kālacakrasyopadeśaḥ kṛtaḥ | itthaṁ tibbate'pi kālacakrasyānekaparamparāḥ prāvartanta | tibbate kālacakrasyāneke anuvādāstathā teṣāṁ paramaparāḥ pracahalitā āsan | teṣu kāśmīrika-paṇḍitasomanāthaḍoprajñākīrtibhyāma-nūditavimalaprabhāyāstibbate sarvādhikaḥ pracāraḥ prasāraśca jātaḥ | asmādeva prabhāta ( 1027 ) varṣasya prārambho jātaḥ | paramparāsvāsvaneke siddhācāryā abhavan teṣu bustona ( mahāratnasiddhaḥ ) dolavo pā ( prajñādhvajādayaḥ ) pramukhā āsan | nīlagranthe ḍo paramparāyāḥ gaṇanā nimnaprakārā vidyate-kulikarājñaḥ ārabhya mahākālapādakaniṣṭhakālapāda-somanātha-tibbatīya-ratnarakṣita ākāśakuṭādayaśca | 

' ra ' āmnāye kulirāġyaḥ cilupaṇḍita-piṇḍopāda-mahākālapāda-kaniṣṭhakālapāda- nepālīya samantaśrī-taibbata ra chotarajñānādayaśca | bustonena ra ḍo āmnāyayorgaṇanā itthaṁ kṛtā -

' ra ' āmnāye-śākyamuni-sucandra-sūryeśvara-tejasvi somadatta-sūryeśvara-viśvamūrti-yaśaḥ ( yaśaḥ ) puṇḍarīkabhadra-vijaya-sumitra-raktapāṇi-viṣṇugupta-arkakīrti-subhadra-vijaya-ajaya-sūrya-viśvarūpa-śaśiprabhā-ananta-mahīpāla-śrīpāla-vikrama-mahābala-anirūddha-narasiṁha-maheśvara-anantavijayamahācakrikrodha-cilu-paṇḍita-piṇḍo ācārya-mahākāla-catuṣpāda-alpakālacakrapāda-ratnākara-mañjuśrī-samantaśrī ( nepāla ) paradharma ( tibbatīya ) jñānasiṁha-lakṣasiṁha-amoghavajra-prajñāsiṁha-mānasiṁha-vajradhvaja-bhadra-hitasukha-bustonādayaḥ | 

ḍo āmnāye-mahākāla-alpakālacakrapāda-somanātha-taibbataratnarakṣita-khakūṭa-akṣobhya-dharmeśvara-gaganāṁśa-gaganadhvaja-prajñābhāva-amoghavajra-praġyāsiṁha-vajradhvaja-śrībhadra-bustonādayaḥ ( ratnasiddhādayaśca ) | 

anuttaratantrasya svarūpaṁ bhedaśca 

bhoṭadeśīyācāryairyathā spaṣṭarūpeṇa pitṛtantra-mātṛtantra-advayatantrāṇāṁ svatantra-rūpeṇa bhedān kṛtvā vyākhyā kṛtā, bhāratīyācāryaistathā nātisfuṭā vihitā kintu tattulyaśabdasya prayoga upalabhyate | yathā vajrapañjare uktaṁ yat prajñāpāramitāmahāmudrāyogaḥ sādhanopāyāśca yasmin tantre upadiṣṭāḥ tad yoginītantraṁ ( mātṛtantram ) vidyate | buddhakapāle yogatantrasya saṁkhyā ṣaṭkoṭistathā yoginītantrasya saṁkhyā 16 koṭiścā-bhihitā buddhakapālasya anuttarayoginītantrarājatvamabhihitam | vajragarbhālaṅkāre ḍākinīpitṛtantraṁ ḍākinīmātṛtantraṁ cāntimamāmnāya ityabhihitam | guhyatattvaprakāśe utpattikramaniṣpannakramayorbhāvanā-prādhānyād anuttaratantrotpattibhūtaṁ pradhānapitṛtantraṁ niṣpannakramapradhānamātṛtantram iti bhedadvayamuktam | vajrapañjare bhaṭṭārikābhiḥ saṁgṛhīta-tantram ḍākinīmātṛtantram vidyate | yatropāyabhūtamahāsukhasya pradhānatā bhavati | tatraivoktaṁ yat purūśavineyajanānāṁ kṛte pitṛtantrasya tathā strīvineyajanānāṁ kṛte mātṛtantrasya deśanā jātā | hevajra-guhyakośa-vajrāmṛtodbhava-cakrasaṁvara-vajrapañjara-saṁvarodayāśceti ṣaṭ mātṛtantreṣu caitat prakīrtitāḥ | yogāvatāre śraddhākaravarmaṇā'nuttaratantrasya bhedadvayaṁ kṛtam-upāyayogatantraṁ praġyāyogatantrañceti | te kathayanti yad yatrodāragambhīratattvānāṁ pramukharūpeṇopadeśo jātaḥ tat prajñātantramasti | yasya vineyajanaḥ svamatavādī purūṣaśca syāt tat pitṛdevapradhānopāyatantraṁ, yasya ca vineyajanaḥ strīparamatavādī syāt tat mātṛdevapradhānaṁ prajñātantraṁ vidyate | yatra skandhāyatanādeḥ pariśuddhyā devabhāvanā-prakriyā pratipāditā tad upāyatantraṁ yatra ca bodhicittaṁ viśuddhaṁ devarūpe prakaṭitaṁ dṛśyate, tat prajñātantram | evameva yatra devānāṁ lokānurūpo nirdeśo jātaḥ tad upāyatantraṁ tad viparīto yatra nirdeśo jātaḥ tat prajñātantramasti | 

bustonena pitṛ-mātṛtantrayoḥ svalpāntaramitthaṁ prakalpitam-

1. anuttarayogāvatārānusāraṁ yatropāyaḥ savistaraḥ pratipāditaḥ syāt tat pitṛtantraṁ yatra ca savistaraṁ gambhīrārthasya pratipādanaṁ jātaṁ tat mātṛtantramasti | 

2. guhyatattvaprakāśānusāram utpattikramasya prādhānyena pratipādayitṛ tantraṁ pitṛtantraṁ vidyate | niṣpannakramasya pradhānyena pratipādakaṁ mātṛtantraṁ nigadyate | 

3. vimalaprabhānusāraṁ bhūtān kramaśo layīkṛtya vajrabhūmi-vidhānamaṇḍalā-derbhāvanāvidhiḥ upāyaśca yatrābhihitaḥ tat pitṛtantraṁ, bhūtādārabhya sumerūparvataparyantam udgacchataḥ sādhakasya vimānamaṇḍalabhāvanāvidheśca pratipādayitṛ tantraṁ prajñātantram nigadyate | 

4. samānānana-bhujayuto yuganaddhakāya upāyaḥ pitṛtantrasya devaḥ yatra mātāpitṛdevayorānanabhujādiḥ bhinno bhūtvā yuganaddhakāyarūpaḥ syāt sa mātṛtantradevo'bhihitaḥ | yatra pradhānamātṛ-pitṛyuganaddhakāyasya bhujānanādiḥ samānaḥ kintu anucaradevānāṁ yuganaddhakāyeṣu ānanabhujādirbhinnaḥ syāt sa ca advayatantrasya devo'sti | 

5. vajrapañjarānusāraṁ yatra tathāgataḥ vajraḍākinīrūpaḥ syāttathā'nucareṣu mātṛdevīnāṁ prādhānyaṁ bhavet tad mātṛtantram ityucyate devaḥpañcatathāgatakuleṣu prakaṭībhūto'nucareṣu ca pitṛdevānāṁ prādhānyaṁ bhavettadā tat pitṛtantramasti | 

6. yatrāsana-siṁhāsane ratnanirmite syātām tadupari ratnālaṅkāracakrā-dibhirvibhūṣitaḥ krodha-pratyālīdamudrayoḥ prakaṭito deva eva upāyatantrasya devo vidyate | yatra śavāsanaṁ kapālāsthibhiralaṅkārairratnīkṛtaṁ hasteṣu kartarī-kapāla-khaḍga-ḍamarūkādi-dhārayitā vyāghragajacarmaparidhāno nirvastro nagnaśca devo devaprajñāmātṛtantrayordevo'bhihitaḥ | 

7. yanmaṇḍalamabhitaḥ śmaśānaṁ syāt tat mātṛtantraṁ tadabhāvaśca pitṛtantram | 

8. niṣpannakramikaprajñāpāramitāyā udāramahopāyābhyāṁ saha yatra yogi varṇitaḥ tat mātṛtantraṁ, yatra ca svādhiṣṭhānābhisambodhikramayoḥ prādhānyena nirūpaṇaṁ tat pitṛtantramasti | 

9. nāḍīvāyvoryatra prādhānyena nirūpaṇaṁ tat mātṛtantram yatra ca vāyoḥ prādhānyena nirūpaṇaṁ tat pitṛtantramasti | 

10 . guhyasamājānusāraṁ yatra sādhakasya pañcaskandhaviśuddhapañcatathāgateṣu pariṇatasya prakriyopadiṣṭā tat pitṛtantram yatra ca pañcadhātūn pariśodhya pañcadevītvena nirūpaṇasya prakriyā varṇitā tat mātṛtantramasti | 

11. yatra sūkṣmavāyoḥ pariśuddhitaḥ pañcatathāgatarūpe pariṇata-sādhanā, tanmātṛ-tantramasti | 

12. vajrasattva-cakradharābhyāṁ bhaṭṭārikāṇāṁ samūha upadiṣṭaṁ tantraṁ pitṛtantram yatra ca harūka-vajraḍākinībhyāmupadiṣṭaṁ tantraṁ tanmātṛtantramabhidhīyate | 

13. śāstṛ-vajradhara-anucara-buddha-bodhisatvānāṁ madhye vineyajanairnivedane kṛte kṛtopadeśaḥ pitṛtantraṁ tathā mātṛdevībhirnivedane kṛte upadiṣṭaṁ tantram mātṛtantram ityucyate | 

14. vineyajanānāśritya yatra purūṣasamūhasya prādhānyaṁ tat pitṛtantram yatra ca strīsamūhasya prādhānyaṁ tat mātṛtantramabhidhīyate | 

ime bhedā vyāptirūpatvena svīkartuṁ na śakyante, kevalaṁ tatpradhānāṅgeṣu pradhānarūpatvena nyūnādhikabhāvād bhedāḥ kṛtāḥ santi | 

bhoṭadeśīyo vidvān padyakarapo niṣpannakramasya sādhanādhāreṇānuttaratantrasya bhedatrayaṁ vyadadhāt | pañcakramānusāraṁ yatra niṣpannakramasya bhāvanā kriyate tat pitṛtantraṁ caturmudrābhiryatra niṣpannakramasya bhāvanā syāt tat mātṛtantram | yatra ca pratyāhārasamādhyādiṣaḍaṅgayogairniṣpannakramasādhanā bhavet tad advayatantramasti | siddhagodachaṅapādenāpi cakrasaṁvarasya vyākhyāyām idamevoktam | 

khasaḍuba je ādyācāryairanuttaratantrasya pitṛ-mātṛbhedena vibhāgadvayaṁ kṛtam, tathā guhyasamāja-kṛṣṇayamāritantra-vairocanamāyājāla-anuttaramāyājāla-vajrasattvamāyā-jālādayaḥ pitṛtantre samāyātāstathā ca mātṛtantre cakrasaṁvara-hevajra-kālacakra-mahāmudrātilaka-mahāmāyā-buddhakapālādayaḥ samāyāntīti svīkṛtam | 

śākyasampradāyācāryaiḥ chosagyalafagasapāmahodayairadvayatantre-hevajra-hevajra-asāmānyavyākhyātantra-vajrapañjara-sāmānyavyākhyātantrasampuṭatantra-jñānatilaka-uttara-tantra-jñānagarbhayoginītantra-tattvapradīpa-guhyapradīpa-mahāmudrātilaka-uttarottaratantra-nāmasaṅgīti-kālacakrādīnāṁ gaṇanā kṛtā | prajñātantre-cakasaṁvara-mahāmāyā-buddhaka- pālādīnām upāyatantre ca guhyasamāja- vajramālā-kṛṣṇayamāritantrādīnāṁ samāveśaḥ kṛtaḥ | 

jamagon-amasajabsamahodayena mahāyogatantrasya bhedatrayaṁ kṛtam | asya matānusāraṁ pitṛtantra-guhyasamāja-mātṛtantrādayaḥ sarve cakrasaṁvarāntargatā eva santi | advayatantrasya punarapi ābhyantarodāra-gambhīrārthavistāranāmadvayena bhedadvayaṁ vidhāya prathame hevajrasya dvitīye kālacakrasya gaṇanā kṛtā | karmāyonatanagyāchomahodayena neyārthamātre pitṛ-mātṛ-avayatantrākhyaṁ bhedatrayaṁ vidhāya nītārthe samastānuttaratantrāṇi advaya-tantrāṇyeva iti svīkṛtam | teṣāṁ matamasti yad upāye pitṛdevotpattikramasya mantravidheśca prādhānyaṁ bhavati | mātṛtantre mātṛdevyā utpattikrameṇa mantravidhinā ca sahānekamahattvapūrṇopāyānāṁ gambhīratā bhavati | ataḥ pitṛtantrāpekṣayā mātṛtantramatigahanam | 

ācāryaseratogapāmahodayānāṁ matānusāraṁ pitṛ-mātṛtantrayorabheda eva advayatantram vidyate | arthāt advayatantramidaṁ nāsti kiñcit svatantrantantram | pitṛtantra-upāyatantra-ḍākinīmātṛtantra-yoginītantrādīni hyetāni nāmaparyāyāṇi santi | prathamamidaṁ pitṛtantramabhidhīyate, yato hi buddhasya rūpakāyasyedamupādānakārakaṁ bījatulyaṁ ca | tantramidaṁ prajñopāyāyorūpāyo'rthāt ābhāsapakṣo'sti | dvitīyatantraṁ mātṛtantramabhidhīyate yato hīdaṁ mātṛsadṛśaṁ prajñātantraṁ pradhānataḥ paramārthasatyenābhinnamahāsukhajñānafale dharmakāyasyopādānamasti prajñopāyayoḥ prajñāpakṣo'sti | pāramitānaye uktaṁ yat ( śūnyatāyāḥ ) prajñāpāramitāyāḥ vibhinnopāyeṣu militeṣu vibhinnaprakārāṇāṁ falānāṁ devakāyasya ( upāyasya ) mātṛsadṛśamahāsukhaśūnyatā'bhinnatve sati yuganaddhatvamupalabhyate loke'pi pitṛvat putrakulaṁ nirdhāritaṁ bhavati | 

sārāṁśaḥ 

pūrṇaprakaraṇasya sārāṁśo'yamāsti yat-bhoṭācāryeranuttaratantramidaṁ pitṛ-mātṛ-advayatantratvena svīkṛtam etannāmatantram | bhāratīyācāryāṇāṁ matānusāraṁ tantramidam itthaṁ spaṣṭarūpeṇa tridhā vibhajya vyākhyātaṁ syāditi na kutrāpi pratīyate | vajragarbhālaṅkāre ḍākinīmātṛḍākinīpitṛtantradvayam antimaṁ svīkṛtamasti | atastantradvayasyādhāraṁ svīkṛtya bhoṭadeśīyācāryaiḥ pitṛ-mātṛ-advayarūpeṇa bhedāḥ kṛtāḥ iti pratīyate | anyathā svatantrarūpeṇa advayatantramekamevāstu | kālacakre samāgataṁ praġyopāyatantradvayamapi svatantratantratvena svīkartuṁ na śakyate, yato hi kevalaṁ prajñāyāṁ pratipāditāyām upāyahīnatvād yuganaddhakāyasya prāptirasambhavā | tadvadupāyamātreṇāpi | yaiśca guhyasamājādiḥ pitṛtantrīyagrantho'bhihitasteṣāmapi matānusāraṁ tatrāpi prajñopāyadvayasyābhinnarūpeṇa vyākhyā sādhanāpaddhatiścāyāti | yathā -

prajñopāya-samāpattiḥ yoga ityabhidhīyate | 
yo niḥsvabhāvataḥ prajñā upāyo bhāvalakṣaṇam | | 

hevajro mātṛtantrasya grantho'bhidhīyate | tatrāpi ( mātṛ-pitṛtantrayoḥ) advayabhāvanārthaṁ kathitam | yathā-

hekāreṇa mahākalpā vajraṁ prajñā ca gaṇyate | 
prajñopāyātmakaṁ tantraṁ tanme nigaditaṁ śṛṇu | | 

itthaṁ samastānuttaratantraṁ prajñopāyayuganaddhasyaiva vyākhyāṁ karoti | svatantratvena pṛthak pṛthak nāsti | viśeṣaprayojanānyādāya bhinnaṁ bhinnaṁ nāma dattamasti | sādhanā'vasare mātṛtantrīyasādhakāḥ mahāsukhaṁ śūnyatāṁ vādhikaṁ sādhayanti | yathā-vajrapañjarasya 13 tame paricchede uktaṁ yat prajñāpāramitopāyo yoginitantramastīti | mahāmudrāyāḥ prayogaṁ vidhāyātra yoginaḥ praviśanti | ata idaṁ yoginītantramabhihitam | arthāt mātṛtantre caṇḍālyāderbhāvanāṁ pradhānarūpeṇa kṛtvā uṣṇīṣakamalāt śukrasya adhaḥ kṣaraṇe jāte punaścordhvagatau caturānandasya catuḥśūnyatāyāśca sākṣātkāraṁ vidhāya mahāsukhaśūnyatāyāṁ dārdyamupalabhya mahāsukhajñānasyādhārabhūtena pañcaraśmiyutena vāyunā saṁvṛtimāyākāye utthāpitasya prakriyā mātṛtantre hevajre vā pradhānarūpena nirdiṣṭā vidyate | sahajapraġyāpāramitāyāḥ dharmakāyaprāpikayā mahāsukhaśūnyatayā'bhinnarūpena yogo bhavati | ayaṁ śūnyatāpakṣe prajñāyā aṁśaḥ | ataḥ prajñeyaṁ ' mātā ' ityucyate | pitṛtantraguhyasamājādau ḍākārṇavatantrānusāraṁ yogināṁ kṛte prabhāsvaramāyākāyādisiddhibhiḥ yuganaddhakāyasya prāptividhirabhihitaḥ | arthāt prabhāsvarasyodayasthāne hṛdayakamale kramaśo vāyurvilīnatāmupagacchannanulomakrame pratilomakrame ca catuḥśūnyatāyāḥ bodhaṁ kṛtvā ālokālokābhāsopalabdhyanantaraṁ prabhāsvarasya sākṣātkāraṁ karoti tathā ca prabhāsvarasyādhārabhūtena pañcaraśmiyutena vāyunā saṁvṛtimāyākāye utthāpanaṁ jāyate | pitṛtantramidaṁ guhyasamājo'sti | tadutpannakramasambaddhā vyākhyā pañcakrame nāgārjunena savistaraṁ kṛtā | vidhirayaṁ pitṛtantrīyavidhirityucyate | 

yadyapi tantratrayametad advayatattvameva pratipādayate tathā ca bhāvaniṣpattau sarvatra advayasya samānatayā kintu sādhanāvidhau sūkṣmaprāṇa-vāyu-tilakayogānāṁ prādhānyamevaṁ prabhāsvara-mayākāya-mahāsukhasvarūpe tathā māyākāyasya sādhanābhedād etad granthatraye sūkṣmāntaramavalokyate | 

anuttaratantrasya kramadvayam 

pāramitānaye paramārthasatyaṁ-saṁvṛtisatyaṁ cāvirodhi mithaḥ saṁvṛtisatyaṁ svasvarūpānusāraṁ paramārthasatyaṁ puṣṇāti | yato hi saṁvṛttisatyam ucchedasya niṣedhaṁ karoti, paramārthasatyaṁ śāśvatasya ca | athavā paramārthasatyaṁ svabhāvasattāyāḥ niṣedhaṁ kṛtvā sāpekṣatām arthāt saṁvṛtisatyaṁ bodhayati tathā'nyataḥ saṁvṛtisatyasyāśrayeṇaiva paramārthasya bodho bhavati ataḥ satyadvayam agni-taduṣṇatātulyaṁ dhamadharmirūpeṇāsti | pāramitānaye'sya satyadvayasya yat sthānamasti tadeva sthānaṁ vajrayāne kramadvayasyāsti | hevajratantre uktam-

kramadvayaṁ samāśritya vajriṇāṁ dharmadeśnā |
utpattimātraṁ kathitamutpannaṁ kathayāmyaham | | 

samājottaratantre'pyuktam -

kramadvayamupāśritya vajriṇāṁ tatra deśanā |
kramamautpattikaṁ caiva kramamautpannakaṁ tathā | | 

vajrapañjare kramadvayasya prayojanaṁ spaṣṭīkurvan bhagavānavocad yathā-sāmānyavikalpa-prahāṇārthamutpattikramasya tathā śuddhavikalpasyāthavā praṇītadevarūpaṁ pratyabhiniveśa-prahāṇārthaṁ utpannakramasya bhāvanā kriyate | hevajre'pyuktam -

utpattikramayogena prapañcaṁ bhāvayed vratī | 
prapañcaṁ svapnavat kṛtvā prapañcairniṣprapañcayet | | 

sāmānyataḥ kalpanayā āśrayāśritamaṇḍalasyārthāt ādarśe pratibimbitarūpavat niḥsvabhāvadevadevīnimaṇḍalasya bhāvanākaraṇamutpattikramo'sti | hevajrasya ṭīkāyāṁ yogaratnamālāyāmapi evamevārthaḥ kṛto'sti | 

dagapoṭaśīnamagyalenāpi kathitaṁ yat tattvotpattivadāsanāyudhabījādibhiḥ devākāre'pi mukha-bhujādeḥ kalpanāṁ kṛtvā devatāmaṇḍalayorbhāvanākaraṇamutpattikramaḥ | tathā mṛtyukāle bhūtānāṁ saṁhārakramavad utpattikramīyadevānāṁ varṇa-saṁsthānādikaṁ bindau parivartitaṁ vidhāya bindumapi kramaśaḥ nāde nādamapi niruddhya niṣprapañcagaganavadadvaye sthitakaraṇaṁ niṣpannakramo'sti | hevajratantraṭīkāyogaratnāvalyāmapyuktaṁ- utpannaṁ svābhāvikameva rūpam | tadeva tattvārūpeṇādhimucyate bhāvyate yasmin yoge sa utpanna- kramaḥ | 

tatraitad vacamapi uddhṛtamasti-

śrutaṁ sahajamityuktaṁ dvidhā bhedena bheditam | 
sāṁvṛtaṁ devatākāramutpattikramapakṣataḥ | | 

vivṛtisukharūpaṁ tu niṣpannakramapakṣataḥ | 
satyadvayaṁ samāśritya buddhānāṁ dharmadeśanā | | 

guhyasamājasya ṭīkā pradīpodyatane utpattiniṣpannakramayorneyārthanītārthatvaṁ nirdiśya prathamaḥ kalpitaḥ sa ca dvitīyaniṣpannakramasya sādhanatvenābhihitaḥ | kalpitasādhanāniṣpannakramau spaṣṭaṁ kurvatā ācāryacoṅkhāpāmahodayenoktaṁ yat yadyapi sādhanādvayaṁ sva-sva upāyakramasyāśrayamādāya devakāye niṣpadyate kintu kalpitasādhanāyāḥ ( utpattikrame ) sādhakaḥ svara-vyañjanākṣaraiḥ sūryacandrāyudhādiṣu pariṇato bhūtvā svayam iṣṭadevaṁ kalpanayā niṣpādayati | niṣpannakrame-svaravyañjanākṣarāderlakṣyārthaḥ bodhicittam | śvetaraktavāyuṁ ca avadhūtīnāḍyāṁ praveśya- tathā''loka-ālokābhāsalabdhajñānādīnāmabhimukhe saṁjāte sūkṣmaprāṇacittena māyākāye utthāpito bhavati | ataḥ kalpitākalpitabhedāt tadbhūtadevakāyasyāpi rūpadvayamasti | vajrayānabhūmimārgavyavasthāyām ācāryaseratogapā mahodayaḥ saṁkṣepeṇa vakti yat yo hi sādhako bhāvanābalena vāyuṁ madhyamānāḍyāṁ praveśayituṁ na śaknoti tathā svakāryaniṣpannakramasantateḥ paripakvatārthaṁ janma-mṛtyu-antarābhavasadṛśabuddhyādibhi ( vikalpādibhi)nūtanāṁ prajñaptiṁ kṛtvā bhāvanāṁ karoti sa utpattikramo'sti | kṛtrimayoga-prajñaptiyoga-prathamayoga-paripācakayogādirasyaiva nāmāntaramasti | 

bhāvanābalena vāyormadhyamāyāṁ praveśānantaraṁ tatraiva tasya sthitivilīnatābhyām udbhūtaḥ śaikṣikasantatiyogo niṣpannakramo vartate | akṛtrimayoga-aprajñaptiyoga-dvitīya-kramayoga-muktiyogādirasyaiva nāmaparyāyo'sti | kramadvayabhāvanāyāṁ sādhakāḥ sampūrṇa-brahyāṇḍaṁ devī-devatārūpeṇa pariṇāmya bhāvayanti | yathā- vasantatilakaṭīkārahasya-dīpikāyāmabhihitam | 'pañcabuddhātmakaḥ sarvatrayo'yam' tatraiva - narā vajradharākārā yoṣito vajrayoṣitaḥ ' sarvasattvānāṁ kāya-vāk-cittavyavahārāttrikulaguhyamādiḥ samāyātaḥ | guhyasamāje'pyuktam-

pañcaskandhāḥ samāsena pañcabaddhāḥ prakīrtitāḥ | 
vajrāyatanānyeva bodhitattvāgryamaṇḍalam | | iti | 

tatraiva sarvabhūtānāṁ devīrūpatvena kalpanā kṛtā vidyate -

pṛthivī locanākhyātā abdhāturmāmakī smṛtā | 
pāṇḍarākhyā bhavettejo vāyustārā prakīrtitā | | 
khavajradhātusamayaḥ saiva vajradharaḥ smṛtaḥ | | 

itthaṁ sampūrṇasthāvarajaṅgamātmakaṁ jagat deva-devyoḥ pariṇatībhūya bhāvanākaraṇena sāmānyavastūni prati ātmadhāraṇasya athavā sāmānyavikalpasya prahāṇaṁ jāyate | yaścotpattikramo'sti | punardeva-devīrūpe'bhiniveśaḥ syāccet so'pi pūrvavat bandhanāya kṣamate | asyāṁ sthitau bandhanaṁ lauhaśṛṅkhalayā svarṇaśṛṅkhalayā vā bhavet, bandhane dvayamapi samānam | atastadabhiniveśaprahāṇārthaṁ niṣpannakramasya bhāvanā āvaśyikī bhavati | niṣpannakramasya bhāvanāvidhiṁ spaṣṭayatā pañcakrame'bhihitam-
piṇḍagrahākrameṇaiva tathā caivānubhedataḥ | 
śirasaḥ pādato vāpi yāvad hṛdayamāgataḥ | | 

bhūtakoṭiṁ viśed yogī piṇḍagrāha iti smṛtaḥ | 
sthāvaraṁ jaṅgamaṁ caiva pūrvaṁ kṛtvā prabhāsvaram | 
paścāt kuryāt tathātmānam anubhedakramo hyayam | | 

arthāt sampūrṇasthāvarajaṅgamātmakasya jagataḥ prabhāsvare vilīnatayā tattve sthitireva sāmānyaniṣpannakramavidhirityucyate | yathā-saṁvṛtisatyasyāśrayaṁ binā paramārthasatyasya sākṣātkāratvaṁ na sambhāvyate | athavā saṁvṛtisatyameva paramārthasatyabodhopāyaḥ | tadvat niṣpannakramabodhārthamutpattikramasya pūrvagatiranivāryā | yathā pañcakrame'bhihitam-

utpattikramasaṁsthānāṁ niṣpannakramakāikṣaṇām | 
upāyaścaiva sambuddhaiḥ sopānamiva nirmitaḥ | | 

āryadevenāpi caryāmelāpakapradīpe uktaṁ yat- ādikārmikatattvānāṁ tadarthe ( niṣpannakrame) praveśārthaṁ bhagavān buddha upāyakauśalatvenotpattikramaṁ sopānamiva pratipāditavān | pūrvaprapañcayuktayogaṁ bhāvayitvā sāmānyavikalpasya pariśodhanaṁ kriyate punaśca vikalpitarūpasya viśleṣaṇaṁ vidhāya nirvikalpabhāvanayā'bhiniveśasya parihāraṁ kṛtvā bodhiḥ labhyate | 

kramadvayasya bhāvanāṁ vicārayatā dagapo daśīnamagyalamahodayena sāmānyatantranāmake granthe kathitaṁ yat, nāgārjunasyādhikā anuyāyina utpattikrame buddhatva lābhānantaraṁ niṣpannakramasya bhāvanāṁ kurvanti | tatraiva padyavajra-ajitacandrādayaḥ prathamayāme utpattikramasya tathā dvitīyayāme niṣpannakramasya bhāvanāṁ kartuṁ kathayanti | bhoṭideśīyaviduṣāṁ matamasti yad yathā pakṣiṇāṁ uḍḍayanārthaṁ pakṣadvayasyāvaśyakatā bhavati tadvad utpatti-niṣpattikramayorbhāvanā yugapat kriyate | puṣpa-gandhayostulyā kramadvayasya sthitirasti | atā eṣāṁ matena kramadvayasya yugapad bhāvanā karaṇīyā | hevajre'pi idameva vākyamuktam-

utpannakramayogo'yaṁ sukhaṁ mahāsukhaṁ matam | 
utpannabhāvanāhīno utpattyā kiṁ prayojanam | | 

dehābhāve kutaḥ saukhyaṁ vaktuṁ ( cāpi ) na śakyate | 
vyāpyavyāpakarūpeṇa sukhena vyāpitaṁ jagat | | 

yathā puṣpāśritaṁ gandhaṁ puṣpābhāvānna gamyate | 
tathā samādhyabhāvena saukhyaṁ naivopalabhyate | | 

paraṁ ca asyāḥ paddhatyā anukaraṇaṁ sa eva sādhakaḥ kartuṁ śaknoti yaḥ paripakvastīvrendriyasampannaśca syāt | sarvavineyajanebhyo nopayukto'yaṁ mārgaḥ | yathā vajragarbhavyākhyātantre buddhenoktam - anantavikalpajālairbaddhānāṁ sattvānāṁ trijagadduḥkhato nivṛttyarthaṁ tadabhirūciyogyatayoranusāraṁ śāstreṣu kramadvayāntargatānekopāyānāṁ ( vidhīnāṁ ) upadeśaḥ kṛtaḥ | yo vikalpavāsanayādhiko grastastatkṛte vikalpasvarūpapūjāmaṇḍalanirmāṇādividhibhirūtpannakramasya deśanā kṛtā | yathā karṣaṇakhananādibhiḥ kṣetraṁ samṛddhaṁ kriyate tadvat sādhake paripakve jāte sa niṣpannakramabhāvanārthaṁ preryate yadā sādhako vāstavikaniṣpannakramayoge ārūdo bhavati tadā sa vikalpena prajñaptanirmitotpattikramabhāvanāṁ tyajet | 

ḍākārṇavatantre'pyuktaṁ - vāstavikayogādhigamārthaṁ kṛtrimadhyānabhāvanā karaṇīyā | kṛtrimamantrādyāvṛtyā sādhako'kṛtrimayoge sthito bhavati | yadā sādhako'kṛtrimayoge sthātuṁ śaknoti tadā tena kṛtrimadhyānabhāvanā tyaktavyā | yathā-nadīpāre kṛte nāvaḥ āvaśyakatā na bhavati nāvaṁ tatraiva janāstyajanti tadvat niṣpannakameṇākṛtrimabhāve sthite sati kṛtrimadevayogabhāvanā tyajyate | guhyādisiddhāvapyuktam-

utpannakramayogena tyaktvā sarvaprayatnataḥ | 
utpattivistaraṁ dūramādikārmikabhāvanām | |

tantrasadbhāvamāśritya siddhisaṁde(do) halakṣaṇam | 
vihāya vistaraṁ sarvaṁ bhāvanāyāntarāyikam | | 

vasantatilake'pītthamevoktam-

kṛtrimaṁ maṇḍalaṁ tyaktvā kṛtrimaṁ homakarma ca | 
kṛtrimāṁ bhāvanāṁ cāpi kṛtrimaṁ japameva ca | 

kṛtrimaṁ sarvamityādi svabhāvayogarūpataḥ | 
kṛtrimā prakriyā bāhyasvarūpapratipattaye | 
svarūpapratipattau tu prakriyā naiva kāraṇam | | 

yathā pārārthibhiḥ kaiścit kolo vā suprayujyate | 
tyajyate pāramāgamya prakriyā'pi tathaiva sā | | 

ḍākārṇavatantre maṇḍalādi karma yacca kṛtrimacittena nirmīyatet tad bāhyacaryetyabhidhīyate | iyamādikarmibhya upadiṣṭā anayā laukikī siddhirlabhyate | alaukikyāḥ asādhāraṇasiddherūpalabdhirna jāyate | guhyasamājottaratantre'pi sevopasevādicaturvajrayogaiḥ sāmānyasiddhestathā pratyāhāradhyānādi ṣaḍañgayogairasāmānyasiddherūpalabdhirabhihitā-

ebhirvajracatuṣkeṇa sevāsāmānyasādhanam | 
uttame jñānāmṛte caiva kāryaṁ yogaṣaḍaṅgataḥ | | 

sevā ṣaḍaṅgayogena kṛtvā sādhanamuttamam | 
sādhayedathavā naiva jāyate siddhirūttamā | | 

hevajrasya vyākhyātantre vajragarbhatantre bhagavān vakti yad yathā kodravabījataḥ śalifalasyotpattirna jāyate tadvat vikalpabījata utpannaṁ falamapi savikalpaṁ syāt bhagavān sampuṭatantre vakti-

vikalpo hi mahāmohaḥ saṁsārodadhipātakaḥ | 
nirvikalpasamādhistho bhāti khamiva nirmalaḥ | | 

asya vyākhyāṁ kurvan bustonamahodayo vakti yat parityājyo hi vikalpaḥ | ayaṁ dvidhā bhavati- 1. sāmānyāvadhāraṇā yā ca durvikalpetyucyate, 2 . devāderavadhāraṇā yā ca ( utpattikrama) bhadravikalpetyucyate | dvitīyaḥ prathamasya pratiṣedhaḥ bhadravikalpaśca niṣpannakrama-nirvikalpajñānena tyajyate | 

kiṁ tarhi utpattikramastyājyaḥ? prajñaptimātreṇa vikalpena ca nirmitatvāt | yadi tyājyastarhi yuganaddhacakradharasya prāptiḥ katham bhavet? yato hi prajñopāyādvayasya bhāvanāṁ kṛtvā falāvasthāyāṁ yuganaddhasya prāptirbhavet | na kevalametadeva, bodhiathapradīpa upāyaṁ binā prajñā, prajñāṁ binā upāyastu bandhanamabhidhīyate | vimalakīrtinirdeśasūtre idameva vākyamuktam | 

hevajre'pi vajragarbheṇa praśne kṛte sati yat niṣpattikramabhāvanayaiva mahāsukhasya prāptiḥ syāccet tarhi utpattikramasya kimāvaśyakatvam iti ? praśnasyāsyottare bhagavānāha- dehābhāve kutaḥ sukham ? ayaṁ puṣpāśrito gandhavadabhinnarūpaḥ | ata utpattikramaṁ binā nāsti sambhavo niṣpannakramasya | punarapyatra praśnaḥ samāpatati yat kiṁ tarhi bandhanavat utpattistyājyetyabhihitam | vikalpaḥ kṛtrimaścāyamityuktvā tadavahelanā kṛtā ? 

sāmānyotpattikramastu viṣayavastūni pratyabhiniveśaprahāṇasya pratipakṣa ucyate | tantrasya sādhakaiḥ nūtanasaṁsāropalabdhivat sthāvarajaṅgamātmakaṁ jagat svarūpaṁ parivartya deva-devīnāṁ bhāvanālokasyāpi maṇḍalasvarūpabhāvānāṁ karaṇīyā bhavati | yena tasya sāmānyadṛṣṭirviṣayā'vadhāraṇe parvartate | tantraśāstrasyeyamevaikā mahattvapūrṇaviśeṣatā vidyate yad atra vikalpasya vikalpena prahāṇaṁ rāgasya rāgeṇa nāśaḥ kriyate | 

hevajratantre uktam -

yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ | 
tenaiva viṣatattvajño viṣeṇa sfoṭayed viṣam | | 

yathā vātagṛhītasya māṣabhakṣyaṁ pradīyate | 
vātena hanyate vāto viparītauṣadhikalpanāt | | 

bhavaḥ śuddho bhavenaiva vikalpaḥ pratikalpitaḥ | 
karṇe toyaṁ yathā viṣṭaṁ pratitoyena kṛṣyate | | 

tathā bhavavikalpo'pi ākāraiḥ śodhyate khalu | 
yathāpāvakadagdhāśca svidyante vahninā punaḥ | 
tathā rāgāgnidagdhāśca svidyante rāgavihnanā | | 

etad vyākhyāyamānaḥ koṅaṭularinapoche vakti sāmānyavikalpasya nirodhārthaṁ devayogo'tyantamahattvamāvahati | yathā kamapi śatruṁ prati ayamasmākaṁ mitramityavabudhya paunaḥ punyena vicāre kṛte śatrutā kṣīyate | 

pramāṇavārtike'pyuktam -

tasmād bhūtamabhūtaṁ vā yad yadevāti bhāvyate | 
bhāvanāpariniṣpattau tat sfuṭākalpadhīfalam | | 

kāmaśokabhayonmāda-caurasvapnādyupaplutāḥ | 
abhūtānapi paśyanti purato'vasthitāniva | | 

mantranaye duḥkham āryasatyameva ( sthāvarajaṅgamaṁ ) parivartya bhāvanā kriyate | pāramitānaye ca taddhetu-samudaya-satyādeḥ nirodhasya prayāsaḥ kriyate | kāryāvarodhāt svayaṁ kāraṇamavarūdhyate tadvad rāgamapi jānīyāt | pāramitānayavad rāgasya pratyakṣā'nupasthitau pāramārthikayuktibhiḥ rāgasya śūnyatāyāṁ pratipādanena punaḥ rāgasyotpattinirodhe mahān prayāsaḥ karaṇīyo bhavati | etadviparītaṁ mantranaye pratipakṣaḥ rāga utpādyate | etadrāge utpanne sāmānyacaitasiko rāgaḥ svasminneva līyate | asyāmavasthāyāṁ sasamprajanyaṁ niṣprapañcaśūnyatāyāṁ praviśecced rāgo rāgo na bhūtvā mahārāge śūnyatāsvarūpaṁ mahāsukhaṁ jāyate | idameva kāraṇamasti yat tantrasādhakān rāgānusāraṁ catuḥstareṣu vibhajya bhagavān buddhaḥ sampuṭatantre kriyā-caryā-yoga-anuttarayogaiḥ rāgamārgīkaraṇaṁ deśitavān | 

hāsadarśanapāṇyāptiḥ sa tu tantre vyavasthitaḥ | 
rāgaścaiva virāgaśca carvayitvā ghuṇaḥ sthitaḥ | |

yadi punarvayaṁ tasminneva bhadravikalpe'bhiniveśaṁ kuryāma tadapyucitaṁ nāsti | ataḥ paramārthaṁ pratipādayatā nāgārjunena tathāgatacaturāryasatyāni viślaṣya śūnyatā pratipāditā, tadvat sāmānyaniṣpannakrame svamataṁ vivṛṇvatā vikalpa-prahāṇe svakīyābhimataṁ prakaṭitam iti pratīyate | anyathā rūpakāye upādānahetorūtpattikramasya sthitireva na bhavet, avasthāyāmasyāṁ niṣpannakramasya sthitirapi kevalaṁ niṣedhātmikā na bhūtvā mahāsukhasvarūpā paryudāsavidhirūpā jāyatām | karmajaprāṇavāyoḥ avadhūtyāṁ kṛte praveśe yacca sūkṣmavāyunā jñānakāye utthāpanaṁ bhavati tad viśiṣṭotpattikramasyaiva rūpamityabhidhīyate, catuṣkoṭiniṣprapañce jāte'pi yaddhi mahāsukhasvarūpamasti | saṁkṣepataḥ spaṣṭarūpeṇāsmābhirvaktuṁ śakyate yat sthūlamanomayadevarūpaṁ kriyā- caryāditantreṣu nihitaṁ tena tattulyarūpameva tyājyamasti na sampūrṇotpattikramastyājyaḥ | dagapo ṭaśīnamagyalamahodayenāpi idamevoktaṁ yad viśiṣṭaniṣpannakramasyotpattau satyāmutpattikramasya yaśca niṣedho jātaḥ tattadanantaraṁ vikapena niyatabhāvanāyā niṣedho jātaḥ na khalvābhāsasvarūpadevacakrasya | pañcakrame'pi nāgārjunena svādhiṣṭhānakrame kathitam-

svādhiṣṭhānakramo yena sādhakena na labhyate | 
sūtrāntantrakalpeṣu vṛthā tasya pariśramaḥ | | 

svādhiṣṭhānasamādhiśca prabhāsvarapadaṁ tathā | 
satyadvayamiti khyātaṁ falahetuviśeṣataḥ | | 

arthādutpattikrame samāgatena vidhinā kalpanayā vā prajñaptiṁ kṛtvā devabhāvanā avaśyameva parityājyā, kintvatroktasya svādhiṣṭhānakramasya devabhāvanā na parityājyā yato hi yad bodhaṁ binā sambodheḥ prāptirevāsambhavī | devarūpabhāvanāṁ binā saṁvṛterhrāso bhaviṣyati, kevalaṁ paramārthatattvamevāvaśiṣyate, yato hi paramapadena yuganaddhena bhāvyam | yathā nāgārjunenoktam-

utpattikrama eko'yam utpannakrama ityapi | 
ekatvaṁ tu dvayoryatra yuganaddhastaducyate | | 

vāyoravadhūtīnāḍyāṁ praveśa-sthiti-utthāpanādibhirūrbhūtakāya evātra rūpakāyo'sti yaścotpattikramasya falamasti | ato'tra kāryameva kāraṇatvena nāma dattamiti pratīyate | avadhūtyāṁ vāyupraveśena utthāpitarūpakalpanayā ca prajñaptarūpaṁ na sat prabhāsvarūpakāyo'sti | ayamagnistaduṣṇatā tathā puṣpaṁ tatsugandhisadṛśo'sti | yaśca bhinnābhinno'pi vidyate | rūpo'yaṁ prabhāsvareṇa saha tadvat sthīyate yathā vṛkṣastacchāyā ca | ato'yaṁ yuganaddhakāyo'sti | ayaṁ rūpakāyo hi sambhoga-kāyo'sti | pañcakrame | uktamasti-

iyameva hi saṁlabhyā māyānirdeśalakṣaṇā |
māyeva samvṛte satyaṁ kāyasambhoga eva saḥ | | 

ataḥ sambhogakāyasya hetubhūtāṁ rūpadevatāṁ māyāvad matvā sādhakairmantramudrāmaṇḍalādīnāṁ māyāvadācaraṇaṁ sadā karaṇīyam | atroktaṁ-

mantramudrāprayogaṁ ca maṇḍa(lā) di nirūpaṇam | 
balihomakriyāṁ sarvāṁ kuryānmāyopamāṁ sadā | | 

arthāt yāvadavadhūtyāṁ prāṇavayoḥ praveśasthityoranantaraṁ sūkṣmaprāṇacittaṁ devakāye utthāpitaṁ na syāt tāvadeva vikalpena nirmāya utpattikramasya bhāvanā karaṇīyā | sthitimimāmupalabhya paścāt punarvistāre maṇḍala-vimānādi-utattikramasya bhāvanākaraṇaṁ nirarthakamevāsti | aparataḥ sūkṣmaprāṇavāyordevakāyasya yuganaddhakāye utthāpana meva niṣpannakramo vidyate | ato'smābhirvaktuṁ śakyate yad asyā avasthāyāḥ prāptyanantaraṁ punarvistāre maṇḍala-vimānādi-utpattikramasya bhāvanākaraṇaṁ nirarthakamasti | anyataśca sūkṣmaprāṇavāyordevakāyasya yuganaddhe utthāpanameva niṣpannakramo'sti | ato'smābhirvaktuṁ śakyate | yadasyā avasthāyāḥ prāptyanantaraṁ utpattikramasya bhāvanā tadvat tyājyā yathā nadīpāraṅgato yātrī nāvaṁ parityajati | etadevocitamasti | 

asya pūrṇaprasaṅgasyābhiprāyo'yamasti yad upāyasvarūpataḥ kṛtā kṛtrimadevabhāvanaiva tyājyā, upāyenodbhūtadevarūpabhāvanā no tyājyeti, yathā vasantatilakasya ṭīkāyāṁ rahasyadīpikāyām uktam-

upeye sati he heyāstānupāyān pracakṣate | 

utpattikrama iti nāmnaivedaṁ jñāyate yad iyaṁ kalpita-prajñapta-buddhayā ca navanirmitā bhāvanā vidyate, yā ca tyājyā, etadeva na , nirvikalpasya bhāvanāpi tyājyā, arthāt kevalaṁ vikalpanirvikalpajñānābhyāṁ paramapadasya prāptirasambhavā | yato hi kevalaśūnyatāyāṁ sthitirapi eko'nto'sti punaśca tatraiva vikalpena devabhāvanāyāmabhiniveśaḥ syāttadā tadapi duḥkhasya kāraṇaṁ bhaviṣyati, yathā sāmānyābhiniveśena bhavati | yato hīyaṁ ( tathatā ) vāstavikatayā'saṁspṛṣṭā tiṣṭhati yā ca kaṣṭapradaiva vartate yathā mārgāvasthāyāṁ śūnyatāṁ ( tathatāṁ ) jñātvā samvṛtau jīvanaṁ vāstavikaṁ jīvanamucyate | tadvat falāvasthāyāmapi nirvikalpamātre sthīyeta cet prāṇināṁ hitaṁ kathaṁ sambhavet | ato yuganaddhaśca syād akṛtrimaśca syādasya samyagjñānamanivāryamasti | idaṁ tadaiva sambhavaṁ syāt yadā jñānakāyayorabhinnatāyāmarthāt sādhakaḥ advayatattvataḥ kāye utthāpito bhavet | asmāmavasthāyāṁ vikalpasya kāpi sattā na tiṣṭhati | vikalpastu tatraiva sambhavo yatra viṣayiviṣayayorvyāpāraḥ syāt | ato mantranayasyeyameva viśeṣatā vidyate yat yatra kāya eva manaḥ, manaścaiva kāyo'sti kāya eva vāk cāste viṣaya-viṣayyādeḥ pṛthak-pṛthak sattā nāsti | sādhako yāvadasyāḥ sthiteḥ samyagbodhaṁ nopalabheta tāvadasya darśanasya vāstavikatāṁ nāvagacchet | ata eva vasantatilake kathitam -

nirvikalpānna buddhatvaṁ savikalpācca no tathā | 
suviśuddhaparijñānād bhavedeva manīṣiṇām | | 

sfuṭatvena mantranayasyopāsanāyām utpattikramaniṣpannakramayoḥ samaprādhānyabhāvena upayogitā vartate | 

pitṛtantre sāmānyotpattikramaḥ 

anuttaratantra utpattikramasya sāmānyavidhiḥ 

anuttaratantrāntargatānāṁ-pitṛtantra-mātṛtantra-advayatantrāṇāṁ bhedenotpattikramasya bhāvanāyāṁ keṣāṁcinnāmnāṁ bhinnatā samāgatā | tannimnaṁ vidyate-

( ka ) pitṛtantram

guhyasamājo'yaṁ pitṛtantrasya pradhānagrantho manyate | atrotpattikrame sevādibhedacatuṣṭayenotpannakramasya bhāvanāvidhirabhihitaḥ | guhyasamājottaratantre uktamasti-

caturvidhamupāyastu bodhivajreṣu varṇitaḥ | 
yogatantreṣu sarveṣu śasyate yoginā sadā | | 

eṣāṁ caturṇāṁ yogānāṁ ( upāyānāṁ ) nāmāni dattāni tatraiva-

sevāvidhānaṁ prathamaṁ dvitīyamupasādhanam | 
sādhanantu tṛtīyaṁ vai mahāsādhanaṁ caturthakam | | 

utpattikramasya sevopasādhanasādhanamahāsādhanabhedāt sādhanacatuṣṭayamasti | utpattiniṣpannakramayorbhedāt sevā'pi dvidhā | 

samājottaratantre'bhihitaṁ yat -

sāmānyottamabhedena sevā tu dvividhā bhavet | 
vajracatuṣkeṇa sāmānyamuttamaṁ jñānāmṛtena ca | | 

catussādhanānāṁ vyākhyāṁ kurvatā candrakīrtinā ' sevyate mumukṣubhirabhyasyata iti sevā | kiṁ tat ? pariśuddhadevatāmūrtiḥ sā jñānāmṛtenaiva ṣaḍṅgayogenaiva kartavyā niṣpādyā' iti uktvā sevāyāḥ niṣpannakramasya bhāvanāvidhiḥ spaṣṭīkṛtaḥ | utpattikrame sevāyā abhiprāyastathatāyām evaṁ bodhicitte samāhitirityabhihitam | mūlatantre uktamasti-

sevāsamādhisaṁyogaṁ bhāvayed bodhimuttamam | | 

asya vyākhyāṁ kurvatā candrakīrtinoktam - 'sevyate ālambyata iti sevā tathatā saiva samayaḥ bhūbhāgādīnāṁ saṁyojanaṁ niṣpādanaṁ sevāsamayasaṁyogaṁ prathamāṅgam' asya bhāvaṁ sforayatā pradīpodyotanaṭīkāyāṁ bhavyakīrtinoktam- śūnyatābhāvanā jñānabhūmeḥ tathā paramārthamaṇḍalasya bhāvanaiva sevā vidyate | 

ācāryacoṅkhāpāmahodayenāpyuktam-bodhicittaśūnyatāyāmālambanakaraṇameva sevā vidyate tatraikāgratā sthitiśca samādhiḥ | ācāryabodhiśreṣṭhavacanamuddhṛtyoktaṁ yat tattvaṁ hi bodhistadbhāvanākaraṇaṁ sevā vartate | vimāna-bhāvanādiḥ sevāyāḥ aṅgamasti | ācāryadagapoṭaśīnamagyalamahodayenāpi sevāṁ spaṣṭayoktaṁ yat sarvaśūnyatāyāṁ tatparivartya- bhāvanākaraṇādārabhya vimāna-āsanādiṁ yāvad bhāvanākaraṇaṁ sevetyabhidhīyate | 

upasādhanam 

guhyasamāje uktamasti- ' upasādhanasiddhyagre vajrāyatanavicāraṇam | ' asya vyākhyāyāṁ pradīpodyotane uktam ' śūnyatālambanaṁ sūryādyālambanamupasādhanam | tadeva mantravinyāsaparyantaṁ sambhavatītyupasādhanasaṁbhavo dvitīyaḥ ' | śūnyatāyā bhāvanāṁ kurvatā sādhakena sūryamaṇḍala-candramaṇḍalabījākṣarādīnāṁ kramaśo nyāsaṁ vidhāya tatpariṇatyā mahāmudrākāya-niṣpannakaraṇamupasādhanamasti | niṣpannakramasyoccāvasthāyāṁ sūkṣmaprāṇacittena utthāpito yaśca saṁbhogakāyarūpatvenotpadyate sa śuddhaniṣpannajñānakāya ityucyate | utpattikrame'yamaśuddhakāya ityucyate mantreṇotthāpitaniṣpannakāyatvāt | guhyasamājapañjikākṛṣṇayamāritantrādiṣu samāgateṣu caturyogeṣu tṛtīyātiyogaṁ yāvatsādhanā- upasādhanāyāṁ saṁgṛhītā vidyate | ' upasādhanasiddhyagre vajrāyatanavicāraṇam ' iti mūlatantrasya śābdikamarthaṁ kurvatā pradīpodyotane uktam | upa samīpe sādhyaṁ niṣpādyate iti kṛtvā, siddhiḥ mahāmudrāsiddhistasyā agrāādibhūtāḥ praṇavādayo mantrāḥ yasmin tadupasādhanasiddhyagraṁ vinyastasamastamantrākṣaraṁ mahāmudrārūpaṁ yasmin vajravairocanādisaptaparyantāsteṣāmāyatanāni rūpaskandhādayasteṣāṁ tṛtīyavyavasthātikrameṇa nirnīrya kāryakāraṇaparijñānavicāraṇā sādhyate adhiṣṭhānāyārādhyate tena tatsādhanacodanam | 

anyagrantheṣu pañcābhisambodhibhya ārabhya āyatanādhiṣṭhānaṁ yāvad yā sādhanā sopasādhanetyucyate | atrāyatanādhiṣṭhānasyābhiprāyo'sti kāyamaṇḍale bījākṣarasya devatādīnāṁ vā nyāsakaraṇam | 

sādhanam 

guhyasamājasya mūlatantre'bhihitam-

sādhane codanaṁ proktaṁ mantrādhipatibhāvanam | 

asya vyākhyāṁ kurvatā candrakīrtinoktaṁ yat ' sādhanopasthānāyārthaḥ adhyeṣaṇaṁ sādhanārthaḥ samayaḥ sameti gacchati iti samayaḥ | samādhisattvo jñānasatvaśca sādhanārthaśca samayaśca tṛtīyam ' mantrādhipatinā aoṁkārādinā kāya-vāk-cittā-nāmādhiṣṭhitārthaṁ trivajraṁ codayitvā svena sahābhinne ekarase caryāsamaye sthitissādhanā vidyate | asya ( kāya-vāk-citta) trivajreṇābhinnatayā tathā samayasatva-jñānasatvamantrādhipatisatvānāṁ siddhyā sādhanamidamucyate | 

mahāsādhanam 

mahāsādhanakāleṣu bimbatvaṁ mantravajriṇaḥ | 
mukuṭe'dhipatiṁ dhyātvā sidhyate jñānavajriṇaḥ | 

mantravajrī arthāt sādhakaḥ svayaṁ sādhanāyāṁ samāgatakramānusāram adhidevavajrapadyābhisamāpatti ' vajradhṛg' ādinā svadehe 32 devān mahāmudrārūpe utpādayati tathā svayamadhidevaśirasi vajradharādestathā svaśarīre nyāsitadevānāṁ śirasi vairocanādestathā svaśarīre nyāsitadevānāṁ śirasi vairocanāderbhāvanāṁ kurvan tebhyo'bhiṣekaṁ prāpya mahāmudrākāyasya siddhirjāteti bhāvanāṁ karoti | etādṛśī bhāvanaiva mahāsādhanamityucyate | yathā pradīpodyotane uktam | 

saṁkṣepata imāni sevādicaturyogasādhanāni spaṣṭīkurvatā ācāryadagapokuśīnamagyalamahodayenoktam yat sarvadharmaśūnyatāyāṁ parivartanaṁ vidhāya vimāna-āsanaṁ yāvat yo bhāvanāvidhiḥ sa eva sevāyogo'sti | pradhānadevatāyā bhāvānāṁ kṛtvā āyatanādhiṣṭhānaṁ yāvat yaḥ kramaḥ sa upasevāyogo'sti | kāya-vāk-citta ( trivajre ) traye abhinnādhiṣṭhānakaraṇaṁ yāvat yo vidhiḥ sa sādhanayogo'sti, abhiṣekastutyādīnāṁ yogo mahāsādhanamasti | sevādicaturyogeṣu prathame trayaḥ svārthasiddhiyogā antimastu parārthasiddhiyogaḥ ityucyate | evameva tridhyāne prathamatriyogaḥ ādiyogadhyānamityucyate, antimo mahāsādhanayogo maṇḍalarājāgre ( karmarājāgre ) sammilito bhavati | 

tridhyānaṁ sforayatā ācārya koṅṭulamahodayenoktaṁ yat maṇḍalasya pradhānanirmāturyuganaddhakāyasya anyaddhyānadvayasya niṣpannatāyāḥ pūrvaṁ bhāvanākaraṇādayam 'ādi' rityucyate tathā prajñopāyasyādvayayoge jāte yoga ityucyate | itthaṁ tridhyānāt pūrvaṁ ādiyogadhyāne vimānamaṇḍalāt pradhānayuganaddhakāyasya bhāvanāṁ yāvat vidhiḥ sammilito bhavati | yuganaddhakāye bodhicittena mantradevaṁ nyasya maṇḍalasya pariniṣpannatāṁ yāvat yo yogaḥ tad dvitīyamaṇḍalarājagradhyānamityucyate | tadanantaraṁ devakṣetrapariśuddhiprabhṛtikaṁ devatulya-kṛtyakaraṇaṁ ca antimaṁ karmarājāgradhyānamityucyate | 

kṛṣṇayamāritantrānusāram utpattikramasya bhāvanā caturyogavidhinā kriyate -

prathamaṁ bhāvayed yogamanuyogaṁ dvitīyakam | 
atiyogaṁ tṛtīyantu mahāyogaṁ caturthakam | | 

caturyogānāṁ sthitiṁ nirūpayatā tatraivoktam -

vajrasattvasya niṣpattiryoga ityabhidhīyate | 
tanniṣyandodayo deva anuyogaḥ pragīyate | | 

niṣpattiḥ sarvacakrasya atiyogo vibhāvitaḥ | 
divyacakṣvādyadhiṣṭhānaṁ kāyavākcittameva ca | | 

jñānacakrapraveśaśca amṛtasvādumeva ca | 
mahāpūjā stṛtiścāpi mahāyoga iti smṛtaḥ | | 

kṛṣṇayamāritantrasya pañjikāyāṁ ratnamālāyāṁ yogānuyogātiyogamahāyogān spaṣṭayatā vanaratnenaiṣāṁ savistaraṁ vivecanaṁ kṛtam -

yogaḥ 

saptavidhānuttarapūjāta ārabhya pañcābhidhānena vajratattvasya niṣpattiparyanto vidhireva yoga ityucyate | 

anuyogaḥ 

pañcābhisambodhinā kṛṣṇayamārisvarūpasya śvetavarṇasya, mukhatrayasya madhye śvetasya, dakṣiṇe kṛṣṇasya vāme lohitavarṇasya, candramaṇḍaloparisthitasya, vajratantrasya bhāvanākaraṇānantaram anuyogo'yaṁ vārāhīlohitavarṇena saha samāhito'sti | etādṛśyā bhāvanāyā anantaraṁ tat svahṛdayakamale 'haṁ' akṣareṇa sfuritakaraṇaṁ, kṛṣṇayamārimaṇḍalamākṛṣya mukhe praveśakaraṇaṁ, rāgānurāgābhyāṁ dravībhūtena ( sravitena ) vajramārgeṇa devīkamale praveśakaraṇaṁ, bodhicittena maṇḍalotpattikaraṇaṁ tathā maṇḍale bījākṣarāṇāṁ nyāsakaraṇaṁ yāvad yo vidhiḥ sa anuyogavidhirityucyate | 

atiyogaḥ 

anuyogānantaram ābhyantarakrameṇārthāt nyāsitabījākṣarairdevotthāpanaṁ kriyate | yathā- 'kṣe' akṣareṇa mohasya kṛṣṇayāreśca tasya 'ma' akṣareṇa kṛṣṇayamāryāderūtthāpanam atiyogo'sti | 

mahāyogaḥ 

vajrasattva-niṣpattiḥ bījākṣara-nyāsaḥ tadbījairiṣṭadevasya prākaṭayam sampūrṇapradhānadevaḥ anucaradevādibhirmaṇḍalasya paripūrṇatā, sampannadevānāṁ cakṣuḥprāṇajihvādīnāmadhiṣṭhitakaraṇam, iṣtadevasya hṛdayakamalena pañcaraśmimayasya 'hū' akṣarasya sfuritakaraṇam, tathāgatānāṁ pūjāṁ kṛtvā teṣāmabhiṣekārthamāmantritakaraṇam, tebhyo'bhiṣekaprāptikaraṇam, jñānacakrasyākarṣaṇam -

rāgavajrasvabhāvastvaṁ rāgadharmākaraḥ prabhuḥ | 
sarvaghoṣavarāgrāgra vāgvajra namo'stu te | | 

ādivacanaistutikaraṇaṁ, amṛtāsvādakaraṇaṁ cādirmahāyoga ityucyate | kṛṣṇayamāritantrīye saptadaśe paṭale'sya yogacatuṣṭayasya savistaraṁ vyākhyā kṛtā | 

saṁkṣepato yogacatuṣṭayaṁ sforayatā ācārya dagapo ṭaśīnamagyalamahodayenoktaṁ yat āśrayavimānabhāvanāta ārabhya hetuvajradharaṁ ( vajrasattvaṁ ) yāvad yā bhāvanā tadyogo'sti | tadanantaram ( kārya ) falavajradharotpattiṁ yāvad yā bhāvanā tadanuyogo'sti | sampūrṇamaṇḍalotpatterbhāvanā'tiyogo'sti | kāya-vāk-citta-adhiṣṭhāna-pūjā stutyā- dīnāṁ ca vidhirmahāyogo'sti | 

atraitadavagamanamatīvāvaśyakamasti yat tantre- maṇḍalapradhānadevatā-anucara-devatā-bījākṣarādayaḥ sarve ekasvabhāvasyārthāt santateḥ bhavanti | anyallakṣaṇannāsti  | ataḥ spaṣṭaśabdeṣu asmābhirvaktuṁ śakyate yat- sampūrṇā devī-devatā, bījākṣarādayaḥ svacittasya ( nijacittasya ) vajrasatvasyaiva vistṛtaṁ rūpamasti | 

utpattikramasya catvāryaṅgāni 

mātṛtantrasya pradhānahevajratantre'ṅgacatuṣṭayairūtpattikramasya bhāvanāvidhirnāsti -

prathamaṁ śūnyatābodhiṁ dvitīyaṁ bījasaṁgrahaḥ |
tṛtīyaṁ bījaniṣpattiścaturthaṁ nyāsamakṣaram | | 

arthāt pitṛtantre samāgatasevādivad atrāpi sarvadharmāḥ śūnyatāprabhāsvarabodhicitte parivartayitavyāḥ ayamutpattikramikabhāvanāyā ādhāro'sti | tat prabhāsvaracittasya ( svabhāvasya ) madhye yasminniṣṭadeve nijotthāpanaṁ karaṇīyaṁ syāt, tad bījākṣarasya yathā herūkārthaṁ ' hū' akṣarasya bhāvanāṁ vidhāya prakāśa-sfuraṇa-saṁharaṇavidheranukaraṇaṁ kṛtvā'trha vā pañcābhisambodhi-kriyayeṣṭadeve utthāpanamathavā'nukaraṇīyameva dvitīyāṅgamasti | bījākṣarasya sfuraṇasaṁhārayoratha vā pañcābhisambodheḥ paripūrṇatāyāmiṣṭadeva-pratibimbasya paripūrṇabhāvanā bimbaniṣpattināmakaṁ tṛtīyamaṅgamasti | kevalaṁ bījākṣareṇeṣṭadeve samutthāpite jāte idamupapādakabahūtpannatvamabhidhīyate | iṣṭadevasyāyatanatridhyāne'kṣaranyāsenādhiṣṭhite vidhāyābhiṣekāderūpalabdhiścaturthamaṅgamucyate | sampuṭatantre'pi kramo'yaṁ samāgataḥ -

punarapi śūnyatābodhiṁ dvitīye bījasaṁgraham | 
tṛtīye bimbaniṣpattiścaturthe nyāsamakṣaram | | 

etadatiriktaṁ śūnyatā ( bodhicitta ) bhāvanānantaraṁ pañcābhisambodhinā vajrasatvasya bhāvanāvidhirabhihito'sti | 

sthitālicandrarūpeṇa kālirūpeṇa bhāskaraḥ | 
candrasūryadvayormelā gauryyādayaḥ prakīrtitāḥ | | 

ādarśajñānavāṁścandraḥ samatāvāṁstu bhāskaraḥ | 
bīje cihnaṁ svadehasthaṁ pratyavekṣaṇamucyate | | 

sarvairekamanuṣṭhānaṁ bimbaniṣpattiśuddhitaḥ | 
ākāraṁ bhāvayeditthaṁ vidhānaiḥ kathitairbudhaḥ | 
ālikālisamāyoge vajrasattvasya viṣṭaraḥ | | 

hevajratantrīyaprathamakalpasya devatāpaṭale viṣayo'yaṁ savistaramupavarṇitaḥ | 

vajrapañjare ṣaḍaṅgairūtpattikramasya bhāvanāvidhirabhihito'sti | prabhāsvaraśūnyatayā viśuddharūpaskandhena vimānotpattirvairocanakulāṅgamasti | pañcābhisambodhyāśritasamayacakrasya ( devatāyā) bhāvanā vajrasatvakulāṅgamasti | aṣṭavidyādevībhyo'kṣobhyasvarūpajalābhiṣekakulāṅgamasti | vāgvajrasantuṣṭyarthaṁ amṛtāsvādapadyakulāṅgamasti | maṇḍalīyasamastadeva- stutikaraṇaṁ ca ratnakulāṅgamasti | guhyasamāje'pyabhihitamasti-

pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ | 

asya vyākhyāṁ kurvatā candrakīrtinā'nbhihitam yat yaḥ sādhako'dvayatattvamanavagamya svabhinnastathāgato bodhisatvo vāsti iti svīkṛtyābhiniveśavaśāt tatprāptimabhilaṣati tasyāsyābhiniveśasya prahāṇārthamabhihitaṁ yat sa svata eva sarvamasti, svayamevātmadevo'sti svapañcaskandha eva pañcatathāgatarūpo vidyate | tadatiriktaṁ bāhya- grāhya sādhya-hetu bodhisatva-kṣitigarbhādiṣu kimapi tathāgato nāsti | yacca tathāgatakulādervidhānamasti tatsarvaṁ vairocanādiṣu eṣu pañcabuddheṣu sannihitaṁ vidyate | 

pañcatathāgata-svīyarūpādiḥ pañcaskandha evāsti nānyat kimapi bāhyam | taddvayaṁ tridhātu-bāhyān kṣiti-jala-pāvakādīṁśca paśyāmastatsarvaṁ vairocanatulyacittasyaiva-vistāro vidyate | yaśca locanādiḥ devītvenābhidhīyate | itthaṁ vairocanādi-pañcaskandhaḥ ( pañcatathāgataḥ ) upāyasvarūpaviṣayiprabhāsvara | eṣāṁ sthitiradvayabhāve vidyate | etadevātmatattvamasti, vajrasattvaṁ vairocanādiśca vidyate | sampuṭodbhavatantre'pyevamevoktamasti -

dehādanyatra buddhatvamajñānenāvṛtaṁ matam | 
svadehasya mahājñānaṁ sarvaṁ saṁkalpavarjitam | | 

vyāvṛtyanusāraṁ kevalaṁ nāmaiva bhinnaṁ tattvantu ekamevāsti | atra vairocana eva rūpaskandha, ityucyate | rūpasya tātparyamatra prabhāsvareṇa vidyate, yaścānyat kulānāmāśrayo'sti | ayaṁ kāyacittadvayasyādhāro'sti | vasantatilake'pyuktaṁ yat sampūrṇaṁ ( dhātu-āyatana-skandhādi) arthāt samastaṁ carācaraṁ jagat ātmadevasya rūpamasti | yathā rūpabuddho vairocano vidyate, vajrasūryo vedanā'sti | saṁskāraḥ padyanarteśvaro'sti | vajraḍākārṇavatantre'pīdamevoktam-

māyājāle yogatrayasya vidhirabhihitaḥ-

yogastu trividho jñeyo'dhiṣṭhānaḥ parikalpitaḥ | 
niṣpanno cittabimbasya yogo buddhaistu varṇitaḥ | | 

adhiṣṭhānamātrāhaṁkārayogo'dhiṣṭhāna ucyate | 
bodhicitta-viśuddhistu maṁtrabījodayo mahān | | 

kramaniṣpannabimbastu mudrāgaṇaistu kalpitaḥ | 
tat kalpiteti kathito yogaḥ kalpita ucyate | | 

sarvākāravaropetaḥ sfaret saṁhārakārakaḥ | 
zhaṭiti jñānaniṣpanno yogo niṣpanna ucyate | | iti | 

atra varṇitasya adhiṣṭhānayoga-parikalpitayoga-niṣpannakramādināmakasya yoga-trayasya ācāryakoṅṭulamahodayena parikalpita-adhiṣṭhāna-pariniṣpanna iti kramaḥ sthāpitaḥ | anenaitad yogatraye utpattikrama-niṣpannakrama-vidhidvayaṁ spaṣṭayatoktaṁ yat 1. śūnyatājñānena bījākṣaram āyudhādinotpannamukha-bhujavān devotpattikramaḥ devayoga ityucyate | hṛdayakamalasthitaṁ bījākṣaraṁ tilakena prakāśasfureṇaṁ saṁharaṇādikaṁ sanimittaniṣpannakramo'sti | 2. mantraṁ śūnyatāmahāsukhe'dhiṣṭhitaṁ vidhāye tena zhaṭiti rūpeṇa devamaṇḍalasya bhāvanā utpattikramo'sti | vāyumantrayorabhinnasvarūpe zhaṭiti ca devarūpīyabhāvanāyāḥ parityāgaṁ kṛtvā cittavivekādīnāṁ parīkṣā'karaṇasthitiḥ niṣpannakramo'sti | 3. mukha-bhujavad yuganaddhamahākāyānāmathavā mukhabhujādīnāṁ parityāgaṁ vidhāya prabhāsvaramahāsukhe sthitiḥ pariniṣpannakramayogo vidyate | etad yogatraye niṣpannakramīyabhāvanāvidheḥ pañcakramo'pi sammelyate | mahāmāyātantre saṁsthānamantra- dharmanāmakaṁ yogatrayaṁ varṇitamasti | vajrasattvaniṣpatteranantaraṁ maṇḍala-rājāgraṁ yāvad yo vidhiḥ sa saṁsthānayoga ityucyate | karmarājāgramaṇḍalaṁ-mantrayogo-dharmayogaśca niṣpannakramayoga ityucyate | arthāt sūkṣmatilakayogo dharmayogo'sti | pūrṇaniṣpannakrameṇa sahāpi saṁyojyo'yam | yathā- 1 . saṁsthānayogaḥ zhaṭiti devabhāvanā arthāt kāyaviveko'sti | 2 . mantrayogo vajrajāpaḥ arthāt vāg viveko'sti | 3. dharmayogaprabhāsvare praveśasthityā utthāpanena ca māyākāya-prabhāsvarayuganaddhayorbhāvanāvidhirasti | 

vajramālādiṣu keṣucittantreṣu tridhyānenādiyogadhyāna-maṇdalarājāgradhyānakarmarājāgradhyānairūtpattikramasya bhāvanāvidhirabhihitaḥ | etatspaṣṭayatā ācāryaseratogapā mahodayenoktaṁ yat śūnyatābhāvanād ārabhya svayaṁ maṇḍalacakre yuganaddharūpakāyaṁ yāvad yā bhāvanā tadādiyogadhyānamasti | samāpattyā bodhicittena maṇḍalaṁ nirmāya tatra mantradevanyāsaṁ kṛtvā devānāmutpattikaraṇaṁ maṇḍalarājāgradhyānamasti | iṣṭadevasya ( tathāgatānāṁ ) kṛtyasadṛśakarmakaraṇaṁ karmarājāgradhyānamityucyate | abhidhānottaratantre yogacatuṣṭayaṁ varṇitamasti | 

yogātimahāyogajñānayogavidhikramam |
binduyogavidhānajñaḥ sūkṣmayogaśca dṛśyate | | 

kālacakre'pi yogacatuṣṭayenotpattikramasya bhāvanāvidhirvarṇitaḥ | yathā- maṇḍalarājāgraḥ sevāyogo'sti, karmarājāgraḥ upasevāyogo'sti tilakasya pariniṣpannatā tilakayogo'sti tathā mahāsukhasya pariniṣpannatā sūkṣmayogo'sti | itthaṁ mātṛtantra-pitṛtantra-advayatantreṣu yadyapi kramikavidhīnāṁ kramanāmnoranekabhedā dṛśyante kintu eṣu parasparaṁ virodhābhāso nāsti | kenāpi vidhinā'nuttaratantrīyotpattikramasya bhāvanā kartuṁ śakyate | bustonaḥ kathayati yat yaḥ sādhakaḥ saṁkṣepataḥ anuttaratantrīyotpattikramasya- bhāvanāṁ kartumicchati sa hevajre kathitayogacatuṣṭayena yaśca sādhako madhyavistāravidhinā savistaraṁ bhāvanā kartumicchati saḥ guhyasamāje samāgatena prakṛtyātmakena catuḥ sevādyupāyenāthavā kālacakre samāgatena maṇḍalarājāgrādiyogacatuṣṭayena kartuṁ śaknoti tatraiva tenedamapyuktaṁ yad utpattikrame prakāradvayaṁ bhavati ekastu iṣṭadevasya bhāvanākaraṇamaparastu vimānamaṇḍala-mantradevī-devatā anucarādibhissahotpattikramasya bhāvanā | 

utattikramikabhāvanāyā anivāryayogyatā vātāvaraṇaṁ ca 

sādhakānāṁ kṛte sāmānyasāmānyamārgadvayasya samyakpūrvābhyāsa āvaśyakaḥ | viśeṣato yasyeṣṭadevasya sādhanā karaṇīyā syāt tasyābhiṣekaprāpakāstat samayasaṁvarayośca yathāvatpālakaścet sa evotpattikramīyabhāvanākaraṇasyādhikārī bhavati | maṇḍalapraveśābhāve samayacyute sati sādhanāyā guhyavidhīnajñātvā yāvatī sādhanā syāt siddhistvasambhavā evāsti | 

sthānam 

ādikārmikaḥ pūrvaṁ śobhanaṁ sthānaṁ gatvā sādhanāṁ kuryāt | yatra kīdṛśo'i sāṁsāriko vikṣepaḥ sādhanāṁ na dūṣayet prabhāvayed vā | mahadgurūbhiradhiṣṭhiteṣu sthāneṣu tīrtheṣu ca kṛtā sādhanā viśeṣafalavatī bhavati | guhyasamājamūlatantre'pyuktamasti -

mahāṭavīpradeśeṣu vijaneṣu mahatsu ca | 
girigahvarakuṁjeṣu sadā siddhiravāpyate | 

abhidhānottaratantre'pyuktamasti yat- girikandarāsu-parvataśikhareṣu-mahānadītaṭe-sāgarakūle-ekavṛkṣe-pavitrasthāne-śmaśāne-śivālaye-devālaye-stūpe-catuṣpathe ca sādhanākaraṇāt śīghraṁ siddhirlabhyate | 

hevajre'pyuktamasti -

prathamābhyāsakālasya sthānaṁ vai kalpitaṁ śubham | 
yatrasthaḥ sidhyate mantro ekacittaḥ samāhitaḥ | | 
svagṛheṣu niśākāle siddho'hamati cetasā | | 

ādikārmikaiḥ kutra cinmanoramasthānasyopalabdhirna syāccet tadā sarveṣu parivāreṣu supteṣu gṛhasyaikāntakoṇe'pi sādhanā karaṇīyā | 

2. pitṛtantre viśeṣotpattikramasya bhāvanāvidhiḥ 

ayaṁ bhāgatraye vibhājayituṁ śakyate ( ka ) utpattikramasya pūrvakarma, ( kha ) maulotpattikramasya sādhanāvidhiḥ, ( ga ) madhyāntarayogaśca | prathamasya punarbhedatrayamasti | 1 . vighnaśamanārthaṁ balipūjā, 2 . kāryasiddhyarthaṁ puṇyadvayasya saṁcayaḥ, 3 . sambhāvitavighnarakṣārthaṁ rakṣācakrasya bhāvanāvidhiśca | 

1. sādhanāyāṁ ( bādhā ) vighno na samāpatet tadarthaṁ balividhiḥ karaṇīyaḥ | hevajre'bhihitaṁ yat nairātmyena satvārthaṁ vighnato rakṣāvidhyarthañca praśne kṛte bhagavānāha-

tatra pṛcchati nairātmye satvārthāya mahābalim | 
evaṁkāre samāsīno vajrasatvo diśed balim | | 
sattvānāṁ prāṇarakṣāyai vighnād vināyakādapi | | 

tatraivāgre- anena balinā yadi sarvabhūtānāṁ pūjāṁ prakurvanti śubhāya yoginaḥ vaśyābhicāra-puṣṭi-uccāṭana-māraṇādiṣu dakṣatāyai balipūjā varṇitā vidyate | 

2. kasyāpi kāryasya siddhyai janena puṇyavatā bhāvyam | bhāgyavata eva sarvāṇi kāryāṇi siddhyanti | bhāgyābhāve kāryasampannatā'sambhavā | etadapi satyaṁ yad bhāgayahetuḥ svahaste bhavati, tannirmīyate | bauddheṣu prārabdhasiddhiḥ puṇyasaṁbhārasaṁcayāt jñānasambhārasaṁcayācca bhavati | puṇyasaṁbhāraṁ prakaṭayatā bhagavatā hevajre uktam -

prathamaṁ bhāvayenmaitrīṁ dvitīye karūṇāṁ tathā | 
tṛtīye bhāvayenmodamupekṣāṁ sarvaśeṣataḥ | | 

caturbrahyavihāraḥ vandanādiḥ saptāṁga-anuttarapūjā ca puṇyasaṁbhāro'sti | 

jñānasambhāraṁ spaṣṭayatā dagapoṭaśīnamagyala mahodayanoktaṁ yat ' aoṁ ' sarve dharmāḥ svabhāvaśuddhāḥ svabhāvaśuddho'ham ' ityasyoccāraṇena viṣayiviṣayādvaitasya bhāvanā karaṇīyā | om trikāyātmako'sti | svabhāvasya tātparyaṁ grāhya-grāhakāṇāṁ sarvadharmāṇāṁ prakṛtyā viśuddhatā-śūnyatā-bhāvanāthavā śūnyatā vidyate | viṣayaviṣayijñānamadvayābhinnaṁ prakṛtyātmakamasti yaccānāditaḥ sarvarapañcarahitamanutpannamasti | etādṛśīṁ smṛtiṁ kurvan advayasya bhāvanā karaṇīyā | dīpaṁkaraśrījñānenāpyuktaṁ yat - 'aoṁ svabhāva ' ādi mantraṁ vāratrayamuccārya tadarthasmaraṇena śūnyatā-bodhakaraṇe sāmarthyopalabdhiḥ śūnyatāyāḥ paunaḥ punyasmṛtistatra dṛdatāprāptiḥ tathā - jñānasambhārasya saṁcayaḥ āśrayāśrita-devatā-maṇḍalādiḥ etat sarvaṁ śūnyatāyāḥ vyākṛtarūpamasti | etādṛśī dṛdabhāvanā karaṇīyā | 

3. rakṣācakrasya bhāvanā 

sāmānyarakṣācakrabhāvanāyāṁ sādhako yasmin sthāne sādhanāṁ karoti tatsthānaṁ viśvajareṇa nirmitabhūmiḥ viśvavajreṇa nirmitaparisaro'sti, īdṛgdhyānaṁ karoti | hevajre uktamasti -

refeṇa sūryaṁ vibhāvya tasmin ravau hū bhavaviśvavajram | 
tenaiva vajreṇa vibhāvayecca prakārakaṁ pañcarabandhanaṁ ca | | 

viśeṣarakṣācakre daśārayutasya cakrasya bhāvanā karaṇīyā tathā pratyaraṁ madhye hayagrīva- yamāntaka-calādidaśakrodhadevānāṁ bhāvanāṁ vidhāya tad vighnanāśasya ājñā dātavyā | anayā viśeṣatayā asamānyaṁ rakṣacakramidam ājñācakramiti kathayanti janāḥ | 

maulotpattikramastu bhāgatraye vibhajyate- utpattikramasya vidhiḥ tasya pariśodhyaḥ japabhāvanayorbhedaśca | prathame āśrayavimānasyotpattividhiḥ āśrita- devasyotpattividhiḥ - utpattikramasya sampannavidhiśca gaṇyate | 

āśrayavimānotpattividhiḥ 

vimānasyābhiprāyo'sti yatrānantāsaṁkhyabodhisatvā vihareyuḥ | āśrayavimānotpattikramīyabhāvanāyāḥ prayojanatrayamasti ādhārā( āśrayā ) 'vasthāyāṁ jāgatika samastavastūnāmupamogakṣamatā, mārgāvasthāyāṁ māyādvyākāyasyāśrayaḥ vimānaṁ nirmāya puṇyaparipakvatāyāḥ sāmarthyaprāptiḥ falā'vasthāyāṁ jñānabhāsamaṇḍalīyasiddheḥ sopānasthāpanamarthāt svayaṁ bodhiprāptyanantaram upabhogasthānasya saṁskāraśca | 

āśrayavimānabhāvānāpūrvaṁ om śūnyatājñānavajrasvabhāvātmako'ham ityuccārya sampūrṇaṁ jagat śūnyatāyāṁ parivartitaṁ vidhātavyam | mantrasyāsyārthaḥ śāstreṣvitthamabhihitaḥ | aom a u ma ebhirakṣarairniṣpanno'sti yaśca kāya-vāk-cittānāṁ bodhakaḥ | śūnyatā, sarvadharmasvabhāva-hetupratyayādibhī rahitā vidyate | arthāt sarvadharmasvabhāvataḥ hetutaḥ pratyayataśca rahitā, śūnyo hetuḥ pratyayānutpanno'sti | jñānaśūnyatā-animittāpraṇihitalakṣaṇaśūnyatāyāṁ samastacittasya bodhikā | vajro viṣayaśūnyaviṣayijñānayorabhinnarūpo'sti | yaśca viṣayanāśarūpa ādyantarahitaḥ sthitaḥ | asya svabhāva āgantukamalairvirahitaḥ pariśuddhasvabhāvakaśca 'aham' iti svabhāvaśuddho'sti | manomayarūpe athavā kalpanāmātreṇa īdṛgavagamanamasyārtho nāsti api tu ābhyantararaticetanasvarūpe sthito bhavati | yaścaikaḥ paramātyantaśāntyavasthā vidyate | yathā bodhicaryāvatāre uktamasti-

yadā na bhāvo nābhāvo mateḥ santiṣṭhate puraḥ | 
tadānyagatyabhāvena nirālambā praśāmyati | | 

anenedamapi spaṣṭībhavati yat vayamanādikālato bhavacakrapatitā bhūtvā vastūnāṁ samīcīnāṁ sthitimajñātvā ' ahaṁ mamādaḥ ' pratyabhiniveśato'bhyastā bhavāmo'to'smākaṁ śūnyatāyā vajrajñānātmaka-prabhāsvarasya jñānaṁ na bhavet sādhako bhūtvā ātmagrahe āsakto bhavet ataḥ pūrvaṁ mādhyamikakārikāyāṁ samāgatābhiranekayuktibhiḥ śūnyatānairātmyayoḥ arthāt 'nāhaṁ' ' nāsti mama ' ityasya dādryena dhyānabhāvanā'vaśyameva karaṇīyā | yato hi 'nāhaṁ' 'nāsti mama' bhāvaneyam ahaṁ mama ityanayoḥ sākṣāt pratipakṣarūpā | ataḥ pūrvaṁ sādhakaiḥ kimapi nāstīti bhāvanā atyāvaśyakī karaṇīyā | etad bodhe jāte yo'pi vikalpasyāthavā cittasya bāhyo vegaḥ ataḥ so'pi tyājyaḥ | yathā -

kiñcinnāstīti cābhyāsātpaścāt sāpi prahīyate | 

yadā bhāvanāyā viśleṣaṇaṁ kariṣyāmastadā tat svabhāvo nopalapsyate niḥ svabhāvo nirālambanaśca bhaviṣyati tarhi punarnirālambanasya bodho'pi ālambanā'bhāve niṣedho naśyati | bodhicaryāvatāre uktamasti- 

yadā na labhyate bhāvo yo nāstīti prakalpyate | 
tadā nirāśrayo'bhāvaḥ kathaṁ tiṣṭhenmateḥ puraḥ | | 

tasmin kāle paramaśāntanirdvandvacatuṣkoṭivinirmuktajñānasyodayo bhaviṣyati | yathāvad jñātāyāmavasthāyāmasyāṁ tantre samāgatāśrayadevānāṁ bhāvanayā sādhako yuganaddhaprāpteradhikārī bhavet anyathotpattikramaḥ sarvaḥ kālpaniko bhaviṣyati | idameva kāraṇamasti yat sādhakastantre svabhāvaṁ mudritaṁ karoti tathā prabhāsvarasamprajanyena yukto bhavati | cittena kāye mudrite sati kāyaścittarūpo jāyate | yathā vimalaprabhāyāṁ jñānajñeyaikamūrtaye ityuktam | cittamapi kāyena mudritaṁ kriyate | hetuṁ falena mudrayitvā sambhogakāye sādhaka utthāpito bhavati | falamapi hetunā mudrayate | yathā nāmasaṅgītāvabhihitam ' anādinidhano buddha ādibuddho niranvayaḥ ' tadvat tantraśāstreṣu yatra svayaṁ hevajrādidevatāsu utthāpitārikta akṣobhyādinā'bhiṣekaprāptirūktā tat svabhāvataḥ svabhāvasya mudraṇam ucyate | sampūrṇatrilokadhātuḥ prabhāsvaracittasya vistāro'sti | ato yāvanto rūpakāyadayo vidyante tatsarvaṁ cittāriktaṁ nānyat kiñcit | ata eva rūpastu vairocana ityuktaḥ | bhūmyādiḥ locanādidevīrūpaḥ | īrṣyāmātsaryādīn īṣyāvajritvenābhidhāya svabhāvataḥ svabhāvasya mudraṇāyābhihitam | rakṣācakravimānamaṇḍalādiḥ kūṭāgārarūpaḥ viśvacakraṁ vajraśca yo parisararūpaḥ te sarve citte utpadyante | anena siddhyati yat etat sarvaṁ cittajñānāya vidyate | paramārthe sādhaka-sādhya-sādhanādirathavā pūjyapūjakapūjādisāmagrī, tatra sarvatraikatvapradarśanaṁ tathā saṁvṛtau etat kathanamasti yat vṛkṣasya yāvanto bhāgāḥ pṛthvīto bahiḥ tāvanto bhāgā ābhyantarīyāḥ santi | pṛthvīgarbhasthite vṛkṣajaḍabhāve tasya bahiḥ nāsti kiñcidastitvaṁ tadvat bahiṣṭhā yāvanto raṁga-rūpa-ākārādayaḥ tatsarvaṁ jaḍatulyacittasyaiva vistāro vidyate | 

prāyaḥ samastānuttaratantragrantheṣu utpattikramasya vimānabhāvanā dharmodayena bhūtocchedanaparyāyābhyāṁ kriyate | dharmodayā'bhyantare bhūtānavilīya viśvapadyaviśvavajrayorūpari vimānabhāvanā'thavā bhūtānāmupari kramaśaḥ sumerostadupari viśvapadyavajrayoḥ tanmadhye vimānasya ca bhāvanā kriyate | vimānadevayoraikyotpannakaraṇasya vidhirnāsti | vimānasyotpattiḥ ' bhrū' ādi bījākṣarairvajrabhāvanayā vairocanādisravitavidhinā ca kriyate | kṛṣṇayamāritantrīyaratnāvalīṭīkāyāṁ vimānamaṇḍalasya bhāvanāvidhirnimnāṅkitaḥ -

om śūnyatā jñānavajrasvabhāvātmako'hamiti mantramuccārya ākāśasamaṁ cittaṁ kṛtvā -

refeṇa sūryaṁ purato vibhāvya tasmin ravau hūbhavaviśvavajram | 
tenaiva vajreṇa vibhāvayet ca prakārakaṁ pañcarabandhanaṁ ca | | 

tena bhūmivāḍaṁ ca tadabhyantarāvasthitaviśvavajrasyopari sthitāvakāśatmakākāśe kṛṣṇayaṅkārajavāyumaṇḍalaṁ dhanurākāraṁ kṛṣṇaṁ koṭidvaye calatpatākādvayānvitaṁ tadupari raktaraṁ kāreṇāgnimaṇḍalaṁ trikoṇaṁ raktaṁ koṇeṣu ca refāṅktitam | tadupari sitavaṁkāreṇa jalamaṇḍalaṁ ghaṇṭāṅkaṁ sitamadhomukhaṁ tadupari pītālaṁkāreṇa caturasraṁ pṛthvīmaṇḍalaṁ pītaṁ koṇeṣu triśūkavajrāṅkitaṁ vibhāvya zhaṭiti vāyumaṇḍalādisarvapariṇāmena kūṭāgāraṁ dvipuraṁ viśvadalakamalasyopari yathāsvaṁ sthitacandrasūryāsanaṁ caturasraṁ aṣṭastambhopaśobhitaṁ catustoraṇabhūṣitam | hārārdhahāraghaṇṭāpatākādisahitaṁ sarvasampūrṇalakṣaṇaṁ dhyātvā ādi abhidhānottaratantre'pi evameva samāgatam | guhyasamājottaratantre'pyuktam -

yojanaśatavistāraṁ bhāvayet cakramaṇḍalam | 
kulānāntu prakurvīta sadādhyānavicakṣaṇaḥ | | 

padyaṁ vajraṁ tathā khaḍgaṁ utpalaṁ bhāvayed budhaḥ | 
yojanakoṭivistāraṁ caturasraṁ suśobhanam | | 

hevajratantre vimānaṁ paritaḥ śmaśānalekhanārthabhihitam-śmaśānāṣṭakenāpi śmaśānāṅgārakaistathā | | samvarodayatantre'pi vimānamaṇḍalādvahiraṣṭaśmaśāna-bhāvanā'bhihitā aṣṭau śmaśānāni santi -

vajrapañjaramadhye tu śmaśānāṣṭakabhūṣitam | 
caṇḍograṁ gahvaraṁ caiva vajrajvālākarāṅkitam | | 

aṭṭāṭṭahāsa aiśānyāṁ lakṣmīvanahutāśanam | 
ghorāndhakāre nairṛtyāṁ vāyavyāṁ kilikilāravaḥ | | 

hevajrasādhanavajra pradīpaṭippaṇyāṁ sarorūhavajre aṣṭaśmaśānānāṁ sthitirnimnāṅkitā -

1. pūrve caṇḍograṁ nāma mahāśmaśānaḥ śirīṣavṛkṣe gajamukho maharddhikaḥ sitaḥ | indro dikpatirgairaḥ sahasrākṣaḥ śuklaairāvatāsanāsīnaḥ | vāsukirnāgarājaḥ pīto garjito megho viśvarṇaḥ sumerūparvatāścamūralamayaḥ sitavajro nāma caityaśvetaḥ 2. dakṣiṇe karaṅkabhīṣaṇaṁ nāma mahāśmaśānaṁ | aśvatthavṛkṣe mahiṣamukho maharddhikaḥ kṛṣṇaḥ | yamo dikpālo mahiṣārūdaḥ kṛṣṇaḥ padyo nāgasitaḥ | avittako megho viśvavarṇaḥ | malayaparvato gauraḥ | piśunavajro nāma caityaḥ kṛṣṇaḥ | 3. paścime jvālākulanāma mahāśmaśānam | aśokavṛkṣe makarānano maharddhikaḥ śvetaḥ | varūṇo dik patiḥ sitaḥ karkoṭako nāgo raktaḥ | ghoro meghaḥ viśvavarṇaḥ | kailāsaparvataḥ sitaḥ | saṁjñāvajro nāma caityaḥ sitaḥ | 4. uttare gahvaraṁ nāma mahāśmaśānam | aśvatthavṛkṣe manuṣyamukho maharddhikaḥ gauraḥ | kuberaḥ dikpatiḥ | gauro naravāhanaḥ | takṣako nāgaḥ, kṛṣṇaḥ | ghūrṇito meghaḥ | viśvavarṇaḥ mandaraparvataḥ | śyāmaḥ cittavajro nāma caityaḥ gauraḥ | aiśānyāṁ lakṣmīvanaṁ nāma mahāśmaśānaṁ vaṭavṛkṣe gomukho maharddhikaḥ sitaḥ | maheśvaro dikpatiḥ sito govāhanaḥ | śaṁkhapālanāgaḥ pītaḥ | caṇḍo meghaḥ viśvavarṇaḥ | māhendraparvataḥ kṛṣṇaḥ | cittavajro nāma caityaśvetaḥ | āgneyyām aṭṭāṭṭahāso nāma mahāśmaśānam | karaṁjavṛkṣe cchāgānano maharddhikaḥ | raktahutāśano dikpatiḥ | raktaḥ chāgāsanaḥ | mahāpadyo nāgaḥ śyāmaḥ | 

ghano meghaḥ viśvavarṇaḥ | gandhamādanaparvataḥ pītaḥ kāyavajro nāma raktacaityaḥ | nairṛtyāṁ ghorāndhakāro nāma mahāśmaśānam | latāparkaṭīvṛkṣe śavamukho maharddhikaḥ kṛṣṇaḥ | rākṣaso dikpatiḥ khāsanaḥ kṛṣṇaḥ | ananto nāgaḥ, pāṇḍuraḥ | pūraṇo meghaḥ viśvavarṇaḥ hemaparvataḥ śvetaḥ | ratnavajro nāma caityavṛkṣaḥ | vāyavyāṁ kilikilāravanāma mahāśmaśānaṁ | pārthivavṛkṣe gajānano nāma maharddhikaḥ śyāmaḥ | mārūto dikpatiḥ śyāmo mṛgārūdaḥ | kuliko nāgaḥ kurburaḥ | varṣaṇamegho viśvavarṇaḥ | śrīparvato nīlaḥ | dharmavajro nāma caityaḥ śyāmaḥ | 

eṣu śmaśāneṣu sādhakairvetālasya-śmaśāna-caṁkramaṇa śayana-avasthityādicaryā-catuṣṭayaṁ karaṇīyam | ato maṇḍalaṁ paritaḥ śmaśānalekhanasya prayojanamasti | 

āśritadevotpattividhiḥ 

devotpatteḥ pradhānavidhidvayamasti | pañcābhisambodhinā devotpattiḥ caturgītibhiḥ saṁcodanenotpattiśca | pañcābhisambodhinotpattikramasya bhāvanāvidhiḥ sampuṭatamtrīyanairātmyasādhanāpaṭalānusāraṁ kṛṣṇayamāritantrasya ṭīkāratnāvalyāḥ 17 paṭalānusāraṁ coktaprāyam | atra tatsvarūpaṁ kathayatā utpattikramasya prakriyā spaṣṭīkariṣyate | sampuṭatantre'bhihitam- sthitāliścandrarūpeṇa kālirūpeṇa bhāskaraḥ ( 3/3) etadanusāraṁ sarvaprathamaṁ sādhakasya śūnyatābodhicitte sthitirāvaśyikī | tadanantaramālerarthāt 16 svarāṇāṁ bhāvanāṁ vidhāya tat candre pariṇeyam atra candraḥ śukrabodhakaḥ | sampuṭatantrakṛṣṇayamāritantrayoḥ svaraṁ dviguṇīkṛtyaikāṁ dakṣiṇataḥ āvartananāmikāṁ dvitīyāṁ vāmato nivartanaṁ ( parikramāṁ ) kurvatā tadbhāvanā karaṇīyā | svaraṁ dviguṇīkṛtya bhāvanākaraṇasyābhiprāyo'yaṁ vidyate yadayaṁ 32 lakṣaṇabodhako'sti hevajre uktamasti-

śukrākāro bhaved bhagavān tatsukhaṁ kāminī smṛtam | 

atra prajñopāyabhedāt 16 svarāḥ 32 bhavanti | ālistu sampūrṇaśarire śukrādiṣu 16 svararūpeṇa sthitā bhavati | śuklapakṣe śarīrasya vāmata ūrdhvaṁ vistāraṁ labhamānā kramaśaḥ pādāṅguṣṭhe ' a ' rūpe jaṅghāyāṁ 'ā' rūpe urasi ' i ' rūpe yonau ' ī' rūpe nābhau 'u' rūpe hṛdaye 'ūkārādirūpe sthitā'sti | 

saṁvarodayatantre uktamasti-

tathaiva kṛṣṇapratipadam ārabhya yāvad amāvāsī | 
tāvat saṁkramaṇaṁ bhavet vāme candra āliḥ sūkṣmasvabhāvaḥ | | 

hevajre'pi tathāgatasya 32 lakṣaṇāni 80 vyañjanāni śukra-raktayorūpe kāye vidyamānāni santīti, yathoktam-

dvāṁtriṁśallakṣaṇī śāstā aśītirvyañjanī prabhuḥ | 
yoṣidbhage sukhāvatyāṁ śukranāmnā vyavasthitaḥ | | 

āmnāyamañjaryāmabhihitamasti yat śukrasukhābhyāṁ vyāpṛtāni 16 aṅgāni yeṣāmupari nirdeśaḥ kṛtaḥ tatsthānadvaye śuklakṛṣṇapakṣabhedābhyāṁ bhinnatayā svarāṇāṁ dviguṇitā bhāvanā kriyate | 

candramaṇḍalopari kālirūpeṇa bhāskaraḥ upavyañjanānāṁ rūpe ḍa dha ya ra la va iti ṣaḍakṣarāṇi saṁmelya 40 vyañjanānāṁ raktavarṇe bhāvanā kriyate | 34 akṣareṣu yāni ṣaḍakṣarāṇi saṁyojyante tatra matabhedo dṛśyate | kṛṣṇayamāritantrīyaṭīkā-ratnāvalyāṁ'ta da dha va ya la ' sammelyante | vyañjanāni dviguṇitāni vidhāya 80 nirmāṇasyābhiprāyo hi 80 anuvyañjanānāṁ spaṣṭīkaraṇam | yāni ca śarīre śoṇitarūpeṇa sthitāni | tadanu candrasūryayormadhye bījākṣareṣu āyudhasya bhāvanā karaṇīyā | śāntipādena hevajrīya- sādhanopāyikāyāṁ pitāmātrordvividhāyudhabhāvanāṁ kartumuktam | prāyaḥ samastasādhanāsu ekasyaivāyudhasya bhāvanayā raśmisfuraṇasaṁharaṇavidhayoranukaraṇānantaram āyudhavajrasattvasyātha vā yasya kasyāpi bhāvanā kartavyā, tatra pariṇatena bhāvyam | pañcābhisambodhinā bhāvanākaraṇāt śūnyatā-candramaṇḍala-sūryamaṇḍala-āyudhādīni yāvat bhāvanā vajrasatvīyabhāvanetyucyate | pañcamābhisambodhivajrasattve pariniṣpannatā falavajrasattva ityucyate | 

caturgītisaṁcodanena vajrasattvasya bhāvanāṁ yadi kuryāccet pañcābhisambodhinā vajrasattvasya niṣpannatāyai vajrasattve ( mātā-pitroḥ) tathā tadvajrasattve-yuganaddhakāye antarābhavasattvasadṛśeṣu aoṁ āḥ hū eṣu tri bījākṣareṣu praviśya tadutthāpito vajrasattva eva hetuvajrasattva ityucyate | hetuvajrasattvasyotpattau pañcābhisambodhinā niṣpannāyāṁ satyāṁ carcikādidevyaḥ gītinā prāṇināṁ hitārthaṁ tadutthāpanāya prerayanti | carcikādevīnāmabhiprāyo hi buddhaiḥ pūrvaṁ puṇyasañcayakāle maitryādicaturbrahyavihāra-nairātmyabhāvānādeśca balena preritaiḥ bhūtvā prāṇināṁ hitārthamanurāgayuktadevatāyā utpādanamasti | gītinā samprairya devatotthāpanaṁ jarāyujapariśodhanavidhinā utpattikramasya bhāvanayā kriyate | 

hetuvajrasattvasya falavajrasattve āgamanavidheḥ pariśodhanena saha saṁyojayet cet manuṣyajāterjanmagrahaṇārthaṁ kuśalakarma kartavyameva | kuśalakarmasampannatāyai vajrasatvasya kṛte catubrahyavihāra-rakṣācakra-gaṇapūjādipūrvakarmamārgaḥ saṁbhāramārgaśca vidyate | śūnyatā-bhāvanā mṛtyusadṛśyeva | yā cādhimukticaryābhūmitulyā | nūtanajanmārthaṁ pratisaṁdhyunmukhacittāvasthā prayogamārgasyāntimacaraṇāgramadharmo'sti | pratisandhikaraṇamevaṁ garbhapraveśagrahaṇaṁ prathama ( darśanamārga ) pramuditābhūmitulyaṁ vidyate | āmāsanavakaṁ vṛddhiprāptirnavabhāvanāyogasya anugamanatulyā'sti | utpannatvaṁ sambodhiprāptikaraṇamasti | kriyeyaṁ putraprāptyā santānotpattisadṛśī | etadeva falavajrasattvasvarūpamasti | etatsarvaṁ falavajrasatvasya bāhyacaryā vidyate | maitrī-karūṇādicaturbrahyavihārāṇāṁ rakṣācakrādīnāṁ sthitiśca pūrvakarmāṇi svīkṛtā vidyate | catuścarcikādīnāṁ gītaya upamātulyāścaturbrahyāvihārastūpameyasvarūpo'sti | etadabhyāsenābhyantaracaryāsu caturbhūtairtilakasya bodhicittasya vā vistāro kriyate | vajrasatvaḥ yuganaddhasya heturyaśca antarābhavasya satvo manyate | etāni bījākṣarāṇi uṣṇīṣe guhye vā bodhicittarūpeṣu om āḥ hū ityatra praviśya tasmin yuganaddhakāye karūṇāmanurāgaṁ ca janayanti tathā tebhyaḥ pradhānadevasya ( falasya ) vajrasatvasyotpattirjāyate | itthaṁ punarvilīya bhāvanākaraṇam utpattikramasya vāstavikī sthitirarthāt sattvānāmutpannavidheḥ samyagavabodhanam abhyāsakaraṇaṁ tu hetuvajrasatvafalavajrasatvayormahāsukhasvarūpamavagantuṁ vidyate | bhūyo bhūyo vilīnatvaṁ samutpādaśca tathā utpattikṣaṇabhaṅgaprakriyā'vabodhanaṁ tathatā'vabodhanaṁ caitatprakriyālakṣyaṁ pratīyate |

samvarodayatantre'pyuktamasti yajjanma utpattikramo vidyate | yathā -

janmotpattikramaṁ jñātvā samyakbuddhatvamāpnuyāt | 
etat skandhaparijñānaṁ kathitaṁ tattvavādinā | | 

utpattikramānusāraṁ sādhakasya mārgā'vabodhaḥ 

utpattikramikabhāvanānusāram ācāryakoṅṭulamahodayena sādhakānāṁ bhedacatuṣṭayaṁ kṛtam | 1. ādikarmikaḥ, 2.svalpajñānāveśaḥ, 3. jñāne'lpādhikāraḥ, 4.jñāne samyagadhikāraśca | 

1. ādikarmikasādhakaḥ prārambhe sevādicatuḥsādhanaiḥ sādhanāsamaye ekasmin kṣaṇe sampūrṇasthūladevānāṁ bhāvanākaraṇe'samartho bhavati | ataḥ kramaśaḥ devamaṇḍalaṁ bhāvayan buddhabimbamiti vajrasattvam vajriṇamiti caturgītisaṁcodanayā abhimatadevatārūpaṁ pradhānaṁ tadevāha ityādi-carcikādyā iti | pūrvaṁ nairātmyādayo bhāvitāstā eva boddhavyā- iti | gītaprayojanākhyānāyāha | yathetyādi ayamarthaḥ karūnārāgacittena vilīnasyānantaraṁ saṁcodanā tadanu tārakasaṁkrānti-bodhicittaṁ viśediti-boddhavyam | sādhaka ādikarmika ityucyate | 

2. svalpajñānāveśaḥ- sthūladevamaṇḍalānāṁ bhāvanākaraṇe samartho'pi sādhako'yamāyatanikadevānāmekasmin kṣaṇe'samarthatvāt svalpajñānāveśastarīyaḥ ityucyate | 

3. jñāne svalpādhikāralābhisādhakaḥ- ayam āyatanikadevānāmekasmin kṣaṇe bhāvanākaraṇe yogyatāmāpnoti | atra yāvanmātrotpattikramasyaiva bhāvanā bhavati | tadanantaraṁ sādhakena utpatti-utpannakramadvayaṁ saṁyojya dhyānaṁ karaṇīyaṁ bhavati | tadā sādhake sūkṣmatikamadhye maṇḍalānāṁ sfuraṇasaṁharaṇayoḥ sāmarthyamāyāti | atra sādhakasya prayāsena yāmamadhyāntarayoraikyamāyāti tathāpi sādhako'nantakarmasaṁcaye asaṁkhyarūpeṣvanantakarmasu praveśe ca yogyatāprāptau asamartho bhavati | atraiva sādhako jñāne labdhālpādhikāro manyate | 

4. jñāne samyagadhikāralābhisādhakaḥ- etasyaikaikasmin kṣaṇe'nantadhyānasya spaṣṭābhāso bhavati | smaraṇamātreṇāyamanantasattvānāṁ hitaṁ kartuṁ śaknoti | iyamutpattikramasya caramotkṛṣṭā'vasthā vidyate | avasthāyāmasyāṁ sādhako niṣpannakramasyoṣma mārge'pi gacchati | 

sādhakasya bhedacatuṣṭayaṁ bhaṭṭāraka-ānandamatinā'pyuktam yat sādhakaiḥ sva svasādhanopāye samāgatotpattikramasya vidhinā bhāvanā karaṇīyeti | eteṣāṁ mate ekasmin kṣaṇe samastamaṇḍalānāṁ bhāvanākaraṇe asamarthasādhaka ādikarmiko'sti | vimāne tathā tatra nyāsitasthūladevānāṁ bhāvanākaraṇe'samartho'pi sādhaka āyatanadevānāṁ hṛdayādikasya spaṣṭabhāvanākaraṇe samarthasādhako dvitīyaḥ | prathamadvitīyasādhakayorbhāvanāvidhau bhedo bhavati | prathamaḥ sampūrṇamaṇḍalasya kramaśo bhāvanāṁ karoti dvitīyaśca sthūladevasyaikasmin kṣaṇe dhyānaṁ karoti sūkṣmāyatanikadevānāṁ kramaśo bhāvanāṁ karoti ca | tṛtīyasādhako na kevalaṁ sthūladevānāmapi tu sūkṣmadevānāmapi ekasmin kṣaṇe dhyānaṁ karoti | tṛtīyasthāne gatasya sādhakasyotpattiniṣpannakramayoradvayabhāvaḥ samāyāti | tadanantaraṁ sādhakasya yāmamadhyāntarayordhyānamapi abhinnaṁ bhavati | asyāmavasthāyāṁ sādhakena ekasmin dine vāramekaṁ sampūrṇotpattividheḥ ( abhisamayasya ) pāṭhaḥ karaṇīyo bhavati, na tu pratibhānam | imāmavasthāṁ labdhavato'pi sādhakasya kṛte utpattikramīyāntimapadasya prāptirna bhavati | caturthasthāne labdhe sati sādhaka utpattikrame pūrṇatāṁ prāpya niṣpannakrame'pi niṣṇāto bhavati | saṁvarodayatantre'pyuktamasti-

utpattiṁ mṛdumadhyo yogī dhyāyād maṇḍalabhāvanā | 
adhimātro zhaṭitākāraṁ maṇḍalaṁ cittamātrataḥ | | 
zhaṭitākārayogena utpannakramabhāvanā | | 

arthāt mṛdu madhyendriyadevamaṇḍalayośca kramaśaḥ bhāvanāṁ karoti tathā niṣpannakramasya bhāvanāyāmapi devakāyasya bhāvanāṁ zhaṭiti eva vidadhāti | uktaślokasya vyākhyāṁ kurvatā ācāryaseratogapāmahodayenoktamasti yad ayamekasyaiva sādhakasyotpattikramikabhāvanāyā vikāsakramo vidyate | prathamacaraṇe sādhakaḥ sthūladevamaṇḍalasya kramaśaḥ bhāvanāṁ karoti sa mṛduḥ vartate dvitīyacaraṇe'rthāt kiñcit abhyāse jāte sthūladevamaṇḍalasyaikasmin kṣaṇe tathā sūkṣmadevamaṇḍalasya kramaśaḥ bhāvanāṁ karoti, sa madhyo vartate | tṛtīyāvasthāyāṁ sthūla-sūkṣmasamastadevamaṇḍalasyaikasmin kṣaṇe bhāvanāṁ karoti tathā niṣpannakramasya sādhako'pi deva-bhāvanāṁ zhaṭiti eva sampādayati | 

niṣpannakramasya sāmānyaparicayaḥ 

niṣpannakramasyādhāro bodhicittam-tantraśāstre bodhicittanijacittatantrasūkṣmaprāṇacittādiṣu nāmaparyāyatvena bodhicitte bodheśca citte mahadantaraṁ bhavati | bodhicittantu sarvasatvavartiparaṁ ca bodheścittaṁ tantram | yato hyayaṁ caitasiko dharmaḥ yaścāgantukaḥ | ayameva śrāvakayāna-pratyekabuddhayānābhyāṁ bodhisatvaṁ pṛthak karoti | bodheścitte samutpanne sati sādhako sādhako bodhisattvo bhavati, bodhisatvayānī ca kathyate | etadvodhicittalakṣaṇaṁ spaṣṭayatā haribhadreṇa kathitam -

cittotpādaḥ parārthāya samyaksambodhikāmatā | 

parārthasiddhaye bodhyabhilāṣa eva bodheścittam | parārthakāmanā tadarthaṁ ca samyaksambodhikāmaneti caitasiko dharmaḥ, yataścittantu sāmānyabhāvena sarvadharmeṣu samabhāvena ālambate | yatra ca kāmanā kiñcid dharmaviśeṣālambanā | ato bodhicittena caitasikena bhavituṁ śakyate na tu cittena | ataḥ ubhayakāmanā cittasaṁjñayākhyātuṁ śakyā yataśca etat kāmanādvaye yāvat tīvratvaṁ syāt tāvadeva sādhako bodhi-samīpyaṁ prāpsyati, tato bodhicittaṁ ca vikasiṣyati | śāstreṣu bodhicittasya dvau bhedau samākhyātau- 1. saṁvṛtibodhicittam, 2. paramārthabodhicittaṁ ca | saṁvṛtibodhicittasya svarūpato bhedadvayam | tathā hi bodhicaryāvatāre-

tad bodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ | 
bodhipraṇidhicittaṁ ca , bodhiprasthānameva ca | | 

prāṇimātrāya bodhicittakāmanā tu praṇidhānacittaṁ, tadarthaṁ ca daśapāramitā-caryā ca prasthānacittaṁ vartate | etadbhedadvayaṁ tatraivopamayā varṇitamittham-

gantukāmasya gantuśca yathā bhedaḥ pratīyate | 
tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ | | 

vajrayāne yadbodhicittāvadhāraṇā tatra bodhiścittamapi tu bodhicittameva yat sādhanāmūlakaṁ tattvameva nāpi tu sādhyamūlakamapyasti | guhyasamāje tantrasvarūpam āśrayamārgafalabhedāstu nirūpitāḥ | ( fala ) asaṁhāryāśraya eva mārgaḥ mārga eva falam avasthāmātraṁ bhedaśca | tadeva bodhicittamapi | guhyasamāje bodhicittasvarūpaviṣaye pratipāditaṁ yat śūnyatākarūṇayorabhinnarūpameva bodhicittamāste | 

śūnyatā 

pāramitānaye śūnyatāyāḥ bāhyaśūnyatā-ābhyantaraśūnyatā-bāhyābhyantarobhaya-śūnyatā-paramārthaśūnyatāprabhṛtayo viṁśatirbhedā vyadhīyanta | yuktibhirdharmeṣu viśleṣiteṣu satsu niḥsvabhāvatā'ntatasteṣāmavatiṣṭhate | dharmi-bhedena śūnyatā-bhedāścāpi bhavanti | pāramitānaya-vidāḥ śūnyatāsvarūpaṁ kiñcit prasajyaniṣedhātmakaṁ manyante | kecicca paryudāsaprabhāsvarasvarūpam manyante | parañca vajrayāne śūnyatā niṣprapañcatā paryudāsasvarūpaiva pratīyate | yataśca pitṛtantrīyagrantheṣu ālokādinā tṛtīyena prabhāsvarākhyacaturthajñānena ca krameṇa śūnyatāyāḥ śūnyātiśūnyamahāśūnyasarvaśūnyākhyabhedacatuṣṭayasya sākṣātkāraḥ samamanyata | prathamālokajñāne śūnyatāsākṣātkāranantaraṁ rāgasambaddhānāṁ catvāriṁśad vikalpānāṁ kṣayaḥ dvitīyālokābhāsajñānena cātiśūnyatābodhe sati triṁśat vikalpānāṁ kṣayaḥ ālokopalabdhijñānena cātiśūnyatābodhakāle mohasambaddhānāṁ saptavikalpānāṁ kṣayo bhavati | etattritayajñānena śūnyatābodhe sūkṣmaṁ dvaitamavaśiṣyate | caramaprabhāsvarajñānadvārā sarvaśūnyatābodhe jāta satyeva advayaparamārthaḥ sākṣātkriyate | aparatastu mātṛtantre pratipāditaṁ yat caturviṣayyānandaiḥ krameṇa śūnyatācatuṣṭayī sākṣātkriyate | iyaṁ cāvasthā vipākādikṣaṇacatuṣṭaye vibhajyate | etenedameva suspaṣṭaṁ yat prabhāsvaracitte vikalpātisūkṣmarūpeṣu vilīneṣu satsu prabhāsvarasyādvayāvasthaiva caramāvasthā yā ca paryudāsasvarūpaiva bhavituṁ śakyā, etadeva vajrayānasya śūnyatāsvarūpam | paraṁ cedamapi nūnaṁ jñeyaṁ yadasya viṣprapañcatāyāṁ pāramitānayavajrayānayoścāntaraṁ na bhavati | 

kālacakra-sekopadeśādi-advayatantragrantheṣu śūnyatā sarvakārāvaropetā samabhihitā | śūnyatā ca rūpaṁ yato hi vāyormadhyamāvasthitau marīcidhūmakhadyotadīpādayaḥ āvirbhavanti | ete ca sarve kālacakradevarūpeṇa samudbhavanti | viṣayaśūnyatā svarūpaprabhāsvarasya balādutpannatvāt prabhāsvarabhinnatvena vartate | ataḥ prabhāsvaratvamatra paramārtham viṣayarūpeṇa devakāyasaṁvṛtirūpaṁ ca | saṁvṛtirūpe svabhāvataḥ prabhāsvarādabhinnatvam | aparataścākṣarasukhamapi saṁvṛtiratiparaṁ kathayituṁ śakyaṁ, yataścedaṁ karmamudrājñānamudrādīnāṁ sevanādutpannamabhimukhañcābhavat | kimapi syāt, parañca māyākāyaprabhāsvarayoryuganaddharūpameva falaṁ vartate | karūṇā-prabhāsvarākṣarasukhādīni paryāyāṇi | 

karūṇā 

pāramitānaye yathā śūnyatā śūnyamātrantathaiva karūṇā karūṇāmātrameva | buddhakapālatantre pāramitānaya-śūnyatā itthaṁ pratipāditā-jñānābhāve śūnyatā santatirahita-gṛhasthena samānā | vastutastu śūnyatākarūṇayoradvayabhāvo'pekṣyate yataḥ karūṇā akṣarasukhañca nāmnā paryāyabhūtam | mahāsukhena karūṇayā vā śūnyatāyāṁ prakaṭitāyāṁ satyāmeva sā prāṇihitaṁ vidadhāti | karūṇaiva mahārāgaḥ | mahārāgaśūnyatayorabhinnatvameva vajrayānasya karūṇārūpaṁ vartate | śūnyatākarūṇayoradvayasvabhāvabhūtabodhicittasyāvabodhāya pāramitānayamantranayayoścāneke upāyāḥ saṁvarṇitāḥ | tatra cānuttaratantreṣūpadiṣṭanāḍīvāyutilakānāṁ marmāvabodhanameva sarvaśreṣṭha upāyaḥ | ato'traitattritayaṁ ( tattvaṁ ) nirūpyate | 

vajradeham 

pitṛtantra-mātṛtantrādvayatantrāṇāṁ niṣpannakramasya bhāvanāvidhiṣu naikāni matamatāntarāṇi paraṁ ca yatra saṁvṛti-svādhiṣṭhānakrama-paramārthaprabhāsvarāṇāmabhinnarūpayuganaddhasya prāptyupāyalakṣyantvatra samānam | tatraiva niṣpannakramasādhanādhārībhūtavajradeha-nāḍīvāyutilakādiṣu adhikāraprāptirapi samarūpeṇa mānyā | kastāvad vajradehaḥ ? ṣaṭtriṁśat skandhasamūha eva vajradehaḥ | 

idaṁ kāmadhātāveva sambhāvyate na tu rūpadhātvarūpadhātuṣu | yato hi rūpadhātau ākāśavāyvagnikṣitijaladhātavaḥ kiñcinmātramevāvatiṣṭhante | ataḥ anuttaratantrasya sādhakaḥ kāmadhātusattva eva bhavitumarhati na tu rūpārūpadhātvoḥ yataśca kāmadhātāveva ṣaḍtriṁśat skandhaiḥ ṣaḍdhātubhiśca pūrṇaṁ tatpūrṇatvaṁ sambhāvyate | saṁvarodayatantre ṣaḍdhātuviṣaye-

tvaṅmāṁsakaṁ ca raktaṁ ca mātṛjam iti kathyate | 
snāyumajjā ca śukraṁ ca, pitṛjam iti kathyate | | 
evaṁ ṣaṭ kuśikaṁ piṇḍavajrasatvavaco yathā | | 

tvaṅmāṁsaraktasnāyumajjāśukreti ṣaḍadhātusampanno'yaṁ kāyo niṣpannakramasya pariśodhyamāste | etat samalanirmāṇakāyo'pyucyate | 

nāḍī 

yathā paṭatantusamūhastathaivāsmadīyaśarīramapi nāḍī-jālasamūhaḥ | saṁvarodayatantre śarīrāntaḥ dvisaptatisahasranāḍīnāṁ sthitirnirūpitā | tatra coṣṇīṣe dvipañcāśad nāḍīnāṁ samūhaḥ kaṇṭhacakre ca ṣoḍaśa hṛdayakamale aṣṭau, nābhikamale catuṣṣaṣṭiḥ nāḍyaḥ pramukhāḥ | saṁvarodayatantre'pi-

athātaḥ sampravakṣyāmi nāḍīcakraṁ yathākramam | 
dvāsaptatisahasrāṇi nāḍī dehānugā bhavet | 
nāḍikā upanāḍīnāṁ tāsāṁ sthānaṁ samāśritaḥ | 
viṁśottaraśataṁ nāma nāḍīprādhānyamucyate | | 

punaḥ nakhadantaśarīrasaṁvarddhikāḥ uṣṇīṣādi-caturviṁśatirnāḍyo'pi pramukhatāṁ bhajante | tatraivoktaṁ-

nāḍī sthānaṁ ca pīṭhaṁ ca , caturviṁśatpramāṇataḥ | 
teṣāṁ madhye trayo nāḍyaḥ āśrayanti ca sarvagāḥ | | 

etadatra avadhūtī- lalanā-rasanāprabhṛtayaḥ tisraḥ mukhyanāḍyaḥ | 

avadhūtī 

avadhūtī-madhyamā-brahyadaṇḍa-rāhu-śaṁkhinīti paryāyabhūtāni | kecana ācāryā avadhūtīnāḍīṁ kālpanikīṁ atisūkṣmāṁ ca manyante | kvacit sarvaśarīravyāpikāvadhūtī nāḍīti varṇyate kvacitu uṣṇīṣādārabhya pṛṣṭhāsthiparyantaṁ nābhikṣetrāt caturaṅgalamadhaḥ kutracit guhyendriyāgraṁ pādatālaparyantaṁ ca avadhūtī bhavatīti carcitam | nāḍīcakrasaṁkhyā'pi kvacit catustriḥ vā copalabhyate | 

raṅjuṅdorjemahodayasya matantu yathā jñānasya mūlaṁ madhyamā tathaiva bhāvamūlamapimahāprāṇanāḍī | ucyate ca, caturviṁśatisahasramitāścandrāḥ śukravāhinī nāḍī lalanā ca caturviṁśatisahasramitāḥ sūryāḥ śoṇitavāhinī nāḍī rasanocyate | caturviṁśativāyuvāhinī nāḍī madhyamā'sti | hevajre avadhūtītthaṁ varṇitā -

avadhūtī madhyadeśe grāhyagrāhakavarjitā | 

sarvadharmāṇāmantimā sattā catuṣkoṭiniṣprapañcaprabhāsvarataiva | vikalpān vigalayya madhyamāyāṁ praveśaḥ sthitilābhamātrameva ca madhyanāḍī kathayitumaśakyā? tathaiva lalanārasane dvaitabhāvatvena kathayitumaśakyate | kiṁ vastutaḥ asmaccharīre sūkṣmarūpeṇa nāḍī sthitā ? cenmadhyamā nāḍīcakraprabhṛtayaḥ nāḍyaḥ varṇanānurūpāstarhi etadbhāvanāmātram iṣṭadeve svaśarīraṁ pariṇatyanantarameva kriyate ? yacca vicāraṇīyam | parañca saṁvarodayatantra- hevajratantra-sampuṭodbhavatantra-kālacakratantra-vajravārāhīrahasya-tantra-jñānodayatantraprabhṛtiṣu lalanārasanāvadhūtīnāḍīnāṁ svarūpamitthaṁ spaṣṭīkṛtam -

rasanālalanānāḍyau 

avadhūtyā dakṣiṇato rasanā, vāmataśca lalaneti dve nāḍyau nābhitaḥ caturaṅgulamadhaḥ viśliṣya nābhipradeśe hṛdayāśaya ( gurdā ) mahānāḍyā sambaddhe bhavataḥ | ito'gre punaḥ hṛdayasya dakṣiṇato rasanā vāmataśca lalanā sambaddhe bhavataḥ | tataśca karṇapurasyādhobhāge hṛdayasya mahānāḍītaḥ saṁyukte kaṇṭhacakre sannipatataḥ | kūkāṭikānāḍīto bhūtvā karṇasyādhobhāgīyachidrato bhūtvā vṛkṣanāḍyā saha mastiṣke satyau mūrdhnaḥ brahyarandhreṇa saṁyukte | evaṁ nāḍīdvayaṁ sarvendriyadvāreṣu vyāptam | viśeṣataśca nāsikāyāḥ chidradvaye ime nāḍyau ūrdhvaśikhare bhavataḥ | adhobhāge nāḍītraya-saṁyogena nirmitacatuṣpathena viśliṣya dakṣiṇanāḍī rasanāyāḥ nimnaśikhareṇa strīgarbhaśayastharaktasya srāvaṁ purūṣastriyoḥ malasaṁdhāraṇaṁ tyāgakṛtyaṁ ca sampādayati | lalanārasanayoḥ svarūpaviṣaye hevajratantra-pañjikāratnāvali sampuṭodayatantra-saṁvarodayatantra prabhṛtiṣu kathitaṁ-lalanā śukravāhinī, rasanā ca raktavāhinī | lalanārasane uṣṇīṣacakrādārabhya guhyendriyacakraparyantam avadhūtyā āliṅgite bhavataḥ | 

vāyuḥ 

guhyasamājasya vyākhyātantravajramālāyāḥ dvādaśapaṭale aṣṭottaraikaśataṁ vāyavo varṇitāḥ | teṣu prāṇāpānodānasamānavyānākhyā vāyupramukhāḥ evaṁ ca nāgakūrmakṛkaradevadattadhanañjayāśca aṅgabhūtā vāyavaḥ ucyante | kālacakre etādṛśavāyūnāṁ kṛtyānītthaṁ varṇitāni -

prāṇo'pānaḥ samānaḥ kamalavasudale mārūtaścāpyudāno | 
vyāno nāgaśca kūrmaḥ sakṛkarapavano devadatto dhanañjayaḥ | | 

ityete nāḍicakre daśavidhapavanāḥ saṁsthitāḥ karmabhedāḥ | 
śaṁkhinyantaṁ tiḍādyaṁ svahṛdayakamalaṁ nābhicakraṁ samastam | | 

prāṇaḥ prāṇaṁ karotyarka śaśipathagatastvannapānaṁ samastaṁ | 
āpāno netyadhastāt sakalarasamsamaṁ neti kāye samānaḥ | | 

kāye spandatyudānomukhakaracaraṇairgītānāṭyaṅkaroti | 
vyāno vyādhiṁ karoti prakṛtiguṇavaśād gātrabhañgastathaiva | | 

asmaccharīre mahāprāṇavāyureva sarvānyavāyūnāṁ mūlādhāraḥ | etadabhāve jīvanamasambhavam | hṛdayakamalasthamidam | pratidivasamekaḥ svasthapurūṣaḥ dvisahasrottaraikaśataṣaṭśataṁ śvāsān ucchavāsāṁśca gṛhṇāti | etanmahāprāṇādevotpannānyavāyūnāṁ sthānabhedaṁ kṛtyabhedaṁ ca suspaṣṭayatā āryadevanāpyabhihitaṁ - apānaśca nābheradhobhāge nāḍītrayasamūhena piṇḍīkṛtasthāne tiṣṭhati | idaṁ ca malamūtraśukraśoṇitakaṣāyarasādidhātūn visarjayati niḥsaraṇaṁ saṁkalanaṁ ca vidadhāti | samānavāyuḥ nābhideśo tiṣṭhati | yathā mālyakāraḥ kūpajalena vṛkṣapādapān siñcati, tathaiva sarvānnapacanaṁ kaṣāyarasa-pārthakyaṁ ca vidadhāti, sarvarasān nāḍīsthānaṁ prāpayya śarīraṁ poṣayati | udānavāyuḥ kaṇṭhacakre avatiṣṭhate | ayaṁ ca mukta- pīta-pārthakyaṁ sampādayati saṅgītaceṣṭāpi anenaiva vāyunā bhavati | vyānavāyuśca sarvāṅge granthiṣu cāvatiṣṭhate | etadvāyostu mukhyaṁ kṛtyaṁ dehe śaktiprasāraṇām | vimalaprabhāyāmapyasya sthānakṛtyānāṁ varṇanam avāpyate | 

nimnaśloke atisaṁkṣepeṇa etasthānānāṁ varṇanaṁ labhyate -

hṛdi prāṇo gude'pānaḥ samāno nābhisaṁsthitaḥ | 
udānaḥ kaṇṭhadeśastho, vyānaḥ sarvaśariragaḥ | | 

nāgakūrmādi - aṁgavāyavaḥ cara-vicara-samyakcara-pracaranicarādināmabhirapi ucyante | pañcendriyajñānāni utpādayati | 

pañcakrame'pi 

vāyunā sūkṣmarūpeṇa jñānaṁ saṁmiśratāṁ gatam | 
niḥsṛtyendriyamārgebhyo viṣayānavalambate | | 

etatpañcāṅgavāyūnāṁ sthānakṛtyādīni saṁkṣepeṇettham-nāgavāyuḥ dakṣiṇabāhumūlasya nāḍīdalaṁ prāpya saṁcarate | etannāḍyāḥ śikharamekaṁ cakṣuṣi saṁyunakti | rūpagrahaṇaṁ ca kṛtyamasya | kūrmavāyuḥ hṛdayasya pṛṣṭhabhāgasthajayānāḍīdalena saṁcalati | etadeva śikharaṁ karṇayornidadhāti | etadvāyostu mukhyakṛtyaṁ śabdagrahaṇam hastapādasfuraṇamapyasyaiva | kṛkaravāyuḥ vāmabāhumūlaskandhasthitanāḍīdalāmbuṣā saṁcarati | nāsikāyāmeko bhāgastiṣṭhati | gandhagrahaṇaṁ ca mukhyakṛtyam | devadattavāyuḥ hṛdayasya vāmadiśā lalanānāḍyā meṣalagnanāḍyā ca saṁcarati | etacchikharamekaṁ jihvāgre tiṣṭhati | rasādānaṁ ca mukhyakṛtyam jṛmbhaṇaṁ ca | dhanañjayavāyuḥ vāmastanasya kuhūnāḍyā saṁcarati | etannāḍyā śikharam upajihvāyāḥ madhye romṇaśca sarvachidreṣu tiṣṭhati | sparśādānaṁ ca mukhyakṛtyam mṛtaśarīre'pi kiñcitkālaṁ tiṣṭhati | upari varṇitā sarvavāyavaḥ mahāprāṇavāyorevāṅgabhūtāḥ | deśakṛtyabhedena pṛthak nāmāni dattāni | śvāsa-praśvāsakāle evaṁ vihāya caturvāyavaḥ nāsikāyāḥ dakṣiṇe vāme ca pṛthak pṛthak chidrebhyaḥ vahanti | vyākhyātantravajramālāyāṁ pañcatathāgata-pañcavarṇa-pañcadhātubhiḥ saha etadvarṇanamitthamakāri-

nāsāgre sarvapaṁ nāma prāṇāyāmasya kalpanā | 
prāṇāyāmasthitāḥ pañcaraśmayo buddhabhāvataḥ | | 

ūrdhvaṁ prāṇād viniṣkrāntau vāmadakṣinadvandvataḥ | 
adhaśceti caturdhā syād balo ādhyātmikaḥ smṛtaḥ | | 

kaṇṭhahṛdnābhiguhyābje gatyagatī vinirdiśet | 
sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ | 
vairocanasvabhāvo'sau mṛtakāyā dviniścaret | | 

itthamatra pañcapradhānavāyu-pañcāṅgavāyu-varṇanena sākam idaṁ pratyapādi-etatsarvāṇi ekasyaiva pradhānaprāṇavāyoraṅgāni | etadbhāvanāvidhiḥ agre vāyuyoge'thavā caṇḍālīyoge kathayiṣyate | 

tilakam 

tilakasyārthaḥ mahāsukhaṁ taddhetuśca | bhedatrayamasya 1. mūlaniṣprapañcatilakam , 2 . bhrāntyavidyātilakaṁ, 3 . bandhakārakadravyam, mantravāyutilakaṁ ca | 

1. sahajajñānameva mūlaniṣprapañcatilakam | cittadharmatā dharmakāyabodhikā | cittasya prabhāsvarataiva saṁbhogakāyacintanenaitadābhāso'pi jāyate | yathā ca sarvadharmāṇāṁ svabhāve-viśleṣite sati niḥsvabhāvaśūnyatāprāptiḥ dharmakāyasya lakṣaṇam | prabhāsvare sthite sati bāhyābhyantaradhūmakhadyotacandrādīnāmābhāsaḥ sarvadharmāṇāṁ prabhāsvarasvarūpatvaṁ saṁbhogakāyaṁ lakṣayati | ṣaḍindriyaiḥ svaviṣayāṇāmanirūddhasvarūpagrahaṇaṁ nirmāṇakāyasya lakṣaṇam | 

2. niṣprapañcatilakāvasthāyāṁ śukraśoṇitavāyusaṁsargeṇa śukraṁ grāhakatvena śoṇitaṁ ca grāhyatvena samutpadya viṣaya-viṣayibhāvaṁ gṛhṇāti, yacca bhrāntyavidyājanitamasti, yato hi etad svabhāvenādvayaṁ sadapi dvaitaṁ gṛhṇāti | bandhanakārakaṁ dravyaṁ mantraṁ vāyutilakaṁ ca pariśodhya- pariśodhakarūpeṇa vibhajya bhedaṣaṭkaṁ sampādyate | 

avidyāsaṁskāravijñānaiḥ parikalpya vedanāsaṁskārasaṁjñāvijñānāni iti nāmasu parivartya nāmārthobhayagrāhakaṁ pariśodhyādhāramantratilakaṁ vidyate | etatpariśodhyādhāranāmārthayoḥ devabhāvanāmantrajapādibhiḥ pariśodhanaṁ bhavati | ata eva pariśodhakamantra-tilakamidaṁ nigadyate | 

ālambanapratyayādhipatipratyayasamanantarapratyayeti pratyayatrayeṇa paratantraṁ cittaṁ cañcalaṁ bhavati viṣayānapi gṛhṇāti | idaṁ vāyukṛtapariśodhyaṁ vāyutilakam | etannirodhahetubhūtaṁ vāyuyogapariśodhakaṁ vāyutilakam | 

pañcendriyāṇāṁ viṣayarūpeṇa pratibhāsamānaiḥ śabdarūpaskandhādibhiḥ saṁgṛhītaśukraśoṇitaṁ pañcadhātupariśodhyaṁ dravyatilakam | dravyatilakapariśodhakeṣu pratipakṣatilakeṣu dvādaśarasāḥ, caturviṁśatiḥ kaṣāyāśceti militvā ṣaḍtriṁśatpramukhāśca | pañcapradhānavāyusaṁsargeṇa pañcatilakāni, pañcāṅgavāyusaṁsargeṇa ūrdhvādhobhāgasthacandrasūryagatatilakaṁ ca sametya dvādaśarasatilakāni, caturviśatipīṭhasthāneṣu kaṣāyatilakañcāvatiṣṭhante | yathā ca saṁvarodayatantre-

pulliramalaye śirasi nakhadantavahāsthitā | 
jālandharaśikhāsthāne keśaromasamāvahā | 
kulatā jānudvayoḥ sthitvā bālasiṁhāvavāhinī | | 

etadatiriktaṁ śarīre yāvatyo nāḍyastāsu kaṇe kaṇe'pi dravyatilakaṁ samāviśati | tatra cānuttaratantrayoginaḥ sādhanākendraṁ mātṛlabdharaktatilakam | yacca nābhikṣetrāccaturaṅgulamadhaḥ lalanārasanayormelanasthāne madhyamānāḍyāḥ adhobhāge'plutā-kārastham ūrdhvoṣṇīṣakamalasthaṁ ca vidyate | jñānodayatantre cāpi -

nirmāṇacakramadhyasthā prajñāvarṇāgrarūpiṇī | 
karmamārūtanirdhūtā jvalantī sahajātmikā | 

vidyucchaṭā pratīkāaśāsusūkṣmā viṣatantuvat | 
vibhāvyotthāpayenmantrī sadgurū upadiśet | | 

sāratastu madhyamānāḍī- anāhatavāyu-niṣprapañcatilaketi etattrayaṁ kṛtya-vaibhinyāt pṛthak nirūpitam | tattvatastu etatsarvaṁ nijacittaṁ sahajajñānaṁ prabhāsvarā vā santi | yaccādyantarahitam | etannāḍī etadarthamucyate yat prāṇināṁ mahāprāṇāśrayamidam | etadabhāve madhyamālalanārasanāśceti nāḍīnāmutattirevāsambhavā | etasmādeva śūnyasvarūpamadhyamānāḍī āliṅgitarasanālalanāprabhṛtayaḥ prādurbhavanti | etadevānāhatavāyurapi, yataśca vāyuścittena sahābhinno bhavati | cittaṁ cāyantavirahitam | śāśvatkṣayocchedavirahitā imāḥ | atastadabhinno vāyurapi cittasadṛśaḥ | etenaivāyamanāhatavāyurapyucyate | mahāmurātilake'bhihitaṁ yat prabhāsvaracittena saha pañcaraśmivān vāyurabhinnarūpena tiṣṭhati | etasmādeva vāyvagnijalakṣitiprabhṛtayaḥ krameṇotpadyante | 

pañcaraśmayaḥ pañcabhūtadhātuvat pratīyante | prabhāsvarād anāhatavāyoścaiva sṛṣṭirbhavati | niṣprapañcaprabhāsvareṇa saha vāyorabhinnatvenaiva tatra gatirāyāti, gatereva jagat sṛjayte | adya vaijñānikānām aṇupadārthaviśleṣaṇāvadhau jñāyate yat te'pi proṭona nyūṭrona-ilekṭronataraṅgeṣu tadapi mahāśūnyatvena prāpnuvanti | mahāśūnyamidamabhāvātmakaṁ na śakyaṁ yataḥ abhāvāt kadāpi bhāvotpattirna jātā | ato mahāśūnyacetanā'pīyaṁ sūkṣmavāyorabhinnā'pi yataścaitasyai gatiṁ pradadāti jagaccotpādayati | itthaṁ jagatprabhāsvaraścābhinna eva | etadabhāve tantraśāstrāvasthitirevāsambhāvyā | nāmasaṅgītāvapi-vāyurayaṁ śvāsa-praśvāsa samaya-ghaṇṭā-daṇḍa-lagna-svaravyañjanādisarvākṣarāṇāṁ srotaḥ samabhihitaḥ | naitāvadevāpi tu samyaksambodhirapi asmādeva vāyorūtpanna iti varṇitam | ayametatsarvasyotsaḥ abhilāpāśrayaśca sannāpi svayamanabhilāpyo'nutpādaśca varīvarti | 

tadyathā bhagavān budadhaḥ sambuddho'kārasambhavaḥ | 
akāraḥ sarvavarṇagyro mahārthaḥ paramākṣaraḥ | | 

mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ | 
sarvābhilāpahetvagyraḥ sarvavāk suprabhāsvaraḥ | | 

vasantatilakaṭīkārahasyadīpikāyāmapi ' a ' ityakṣarānuśaṁsāviṣaye samabhi-hitam-akāra ityādi mahārtha iti ādyanutpannatattvasūcakatvāt | varṇanāyaka iti , anenaiva teṣāṁ prāṇitvāt | ye ca dehināṁ sādhakānāṁ vā ye mantrā vākyāni pramāṇavādīni vā tata eva jātā utpannā | evaṁ sarva eva sattvā mantraparāyaṇāḥ svabhāveneti sthitam | yāvad abhinnasvarūpoktatrayasya vastusthitiḥ samyag na jñāsyate tāvad niṣpannakramasādhanā na sambhāvyate | ata eva saṁkṣepeṇaitatparicayaḥ prādāyi | 

pitṛtantrasya niṣpannakramaḥ 

niṣpannakramabhāvanāyāṁ pitṛtantra-mātṛtantra-advayatantrāṇāṁ bhedena bhāvanāvidhāvapi kācid bhinnatā'valokyate | pitṛtantre vineyajanānāṁ kulabhedenāpi punaḥ sādhanāyāṁ alpādhikā bhedā dṛśyante | yadyapi pitṛtantrapradhānagranthasya guhyasamājasya naike sādhanā-vidhayaḥ paramparāśca, teṣu nāgārjunasya ārya-āmnāyaḥ jñānapāda-āmnāyaśca pramukha-tamo'sti | 

ārya-āmnāyaḥ 

etadāmnāyānusāraṁ guhyasamājamūlatantrasya ṣaṣṭhaparicchede-

mantranidhyaptikāyena, vācā manasi coditaḥ | 
sādhayet pravarāṁ siddhiṁ, manaḥ santoṣaṇapriyām | | 

etat ślokamādhārīkṛtya ' mantranidhyapti' ityataḥ vāgvivekasya kāyataḥ vajrajāpasādhanāyāḥ ādhārībhūtanirmāṇakāyaḥ gṛhyate | ataḥ etena kāyavivekaḥ kāyadvārā ca vajrajāpaṁ vidhāya vāgvivekaprāptyā hṛdayasthavajrasatvasya codanena yogi-cittasantatau pravara-ityādicatuḥsiddhayo labhyante | pravaravajrajāpena parivartanaṁ citta- viveko'sti | siddhiśca svādhiṣṭhānam | manassantoṣaśca māyākāyasya pariśuddhiḥ paramārthaprabhāsvarā | priyamiti yuganaddhavajradharakāyaḥ | caryāmelāpe āryadevaḥ niṣpannakramaṁ kramaṣaṭke sannihitammanyate | ācāryanāgārjunaḥ guhyasamājīyavyākhyātantravajramālāyāḥ vacanamudhṛtya nikhilānuttaratantrasya niṣpannakramasādhanāṁ pañcakrameṣu saṁgṛhṇāti | utpattikrame ca pṛthak piṇḍārthaṁ racayāmāsa | sa tu kāyaviveka-vajrajāpavāgvivekayoḥ kāṁścidaṁśānapi utpattikramāṅgatvena manyate | ato niṣpannakrame vāgvivekakramaḥ cittavivekakramaḥ, svādhiṣṭhānaṁ saṁvṛtisatyaṁ, māyākāyakramaḥ, abhisambodhi-paramārthaprabhāsvarakramaḥ , advayajñānaṁ cārthāt yuganaddhasatyadvayakramaścaite pañcakramā gaṇyante | pañcakrame'pyuktam -

vāyutattvānupūrveṇa mantratattvaṁ samāviśet | 
mantranidhyāptimāgamya, vajrajāpaḥ suśikṣyate | | 

vajrajāpasthito mantrī cittanidhyaptimāpnuyāt | 
māyopamasamādhistho bhūtakoṭyāṁ samāviśet | | 

bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt | 
yuganaddhasamādhistho, na kiñcicchikṣate punaḥ | | 

candrakīrtiprabhṛtividvāṁsaḥ anuttaratantrasya utpattikrama-niṣpannakrameti dvayaṁ pañcakramasaṁgṛhītammatvā kāyavivekena sahaiva vāgvivekaṁ vajrajāpakramaṁ cāpi cittā-lambanasya cittavivekasyaiva ca pūrvāvasthāmmanyante | etanmatena niṣpannakramamūlasādhanāyāṁ cittavivekasyaiva prathamasthānaṁ vartate | atra ca vajrajāpaścittaviveke saṁgṛhyate | itthamatra utpattikrama-cittavivekakrama-saṁvṛtimāyākāyakrama-paramārthaprabhāsvarakrama-yuganaddha-satyadvayakrameti pañcakramāḥ | 

munidatta- abhayākaraguptādimatena cittālambanasādhanāyā ādhāraḥ vajrajāpaḥ ataḥ cittavivekāpekṣayā vajrajāpavāgvivekasyātra prāmukhyam | ataścittavivekasya sthāne vāgvivekāya sthānaṁ pradattam | etadasamānatāmūle vistārasaṁgrahayoḥ pravṛtti-mātrataiva | vastuto'tra abhimatasiddhāntasya avirodhitvam | aparataśca niṣpannakrama-sādhanā ṣaḍaṅgayoge'pi saṁgṛhyate | mūlatantrasya dvādaśaparicchede ' atha vajracatuṣkoṇe sevākāryā dṛdavrataiḥ ' iti viṣaye uttaratantre varṇitaṁ -

sevā ṣaḍaṅgayogena kṛtvā sādhanamuttamam | 
sādhayedanyathā naiva jāyate siddhirūttamā | 

pratyāhārastathā dhyānaṁ prāṇāyāmo'tha dhāraṇā | 
anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga ucyate | 

svarūpataḥ ime ṣaḍyogā api pañcakrame saṁgṛhyante | yathā kāyaviveke pratyāhāra-dhyāne, vāgviveke prāṇāyāmaḥ prabhāsvare ca dhāraṇāyuganaddhe anusmṛtiḥ samādhiśca | kramo'pi niyata eteṣāṁ, yato hi pūrvasādhanābhāve ānupūrveṇa notpadyante | yathā ca aśaikṣikayuganaddhasya prāptyai śaikṣikayuganaddhasya pūrvasthitirapekṣyate | tathaiva śaikṣika-yuganaddhaprāptyai māyākāyaḥ paramārthaprabhāsvaraścāpekṣyete | caturthaparamārthaprabhāsvarasya prāptyai sādhakaḥ anantapuṇyabhāg bhavet | śūnyatāyāḥ sākṣātkārastu sāmānyamāyākāyapariġyānantarameva jāyate | ato māyākāyavāptistvapekṣyate | etat prāptuṁ mṛtyukālasadṛśaṁ vāyuṁ hṛdayakamalasthe anāhatabindau vilīya upamāprabhāsvaraprāptiṁ kuryāt | etadarthaṁ prāṇāyāmena vajrajāpena ca hṛdayakamalasya nāḍīgranthirbhedyā | etadarthaṁ sūkṣmakāyaviveka-yogadvārā avadhūteradhobhāgasthe nāḍīcakre vāyusaṁgrahādividheḥ | pūrvābhyāsaḥ apekṣyate | niṣpannakramasya kāyavivekaprāptyai sampūrṇotpattikramābhyāso'pekṣyate | itthaṁ pūrvasādhanā'bhāve uttarottaraṁ sādhanāsiddhirna sambhāvyate | 

pañcakramasya kāyavivekādi-bhāvanāvidhinā lakṣaṇabheda-vyutpatti-sādhanāvidhi-bhiḥ avagaterūdagatau parivartanavidhiprabhṛtibhedaiḥ pañcabhāgeṣu vibhajyate | 

kāyavivekaḥ 

vikalpenānutpanno mahāsukhaśūnyasvabhāve manasi samudito devakāya eva kāyavivekaḥ | 

śatakulamudritakāyaviveka-pañcakulamudritakāyaviveka-trikulamudritamahāguhya ekakulamudriteti caturvidhaḥ, kāyavivekaḥ svarūpagatasamāhitapṛṣṭhalabdhayorbhedena dvividhaḥ | pañcaskandha-dhātucatuṣṭaya-ṣaḍindriya-pañcaviṣayāṇāmābhyantarabhedaprabhṛtibhiśśataṁ bhedā bhavanti | yathā ca pañcaskandhamāśritya kāyavivekaviṣaye guhyasamāje mūlatantre pratyapādi -

pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ | | 

punaḥ skandhasya bāhyābhyantaralaghudīrghākāraśvetaraktaprabhṛtivarṇabhedena ekaskandhasyāpi pañca bhedā bhavanti | vedanāskadhāderapi sukhaduḥkhopekṣāvātapittādibhedaiḥ pañca bhedāḥ kriyante | caturdhātusvarūpakāyavivekapratipādanaprasaṅge tatraivoktam -

pṛthvī locanā khyātā abdhāturmāmakī smṛtā | 
pāṇḍarākhyā bhavettejo, vāyustārā prakīrtitā | | 

pṛthivīdhātorapi keśāsthiromanakhādibhedān vidhāya devīrūpaṁ bhāvayituṁ saṁkīrtitam | tathaiva saṁjñāsaṁskārādiskandhāḥ agnyabdhātuprabhṛtayo'pi avagantavyāḥ | ṣaḍindriya-kāyavivekabhāvanāvidhipratipādanāvasare guhyasamāje -

vajrāyatanānyeva bodhisatvāgyramaṇḍalamiti | | 

kāyavivekādhārabhūteṣu ṣaḍindriyeṣu, cakṣuṣaḥ kṣitigarbhatvaṁ, karṇasya vajrapāṇitvaṁ nāsāyā ākāśagarbhatvaṁ jihvāyā lokeśvaratvaṁ kāyadhātu-sarvāvaraṇaviṣkambhaka-trijñānasamūhasya manaso vā mañjuśrīrityākhyam | itthaṁ ṣaḍindriyāṇi bodhisattvarūpāṇi santi | tatraiva pañcaviṣayāṇāṁ kāyavivekabhāvanā spaṣṭīkṛtā | yathā -

sparśaśabdādibhirmantrī devatāṁ bhāvayet sadā | 

arthāt rūpavajri- śabdavajri- gandhavajri-sparśavajriprabhṛtīnāṁ bhāvanaiva viṣayakāyavivekaḥ | itthaṁ skandhadhātvādiṣu pratyekasya pañcabhedaiḥ śataṁ kulāni bhavanti | ataḥ uttaratantre ' paraṁ śatadhā kulamiti ' pratipāditam | saṁgrahe sati pañcaviṁśatau-triṣu-ekasminnapi saṁgṛhyante | tatraiva 'tattvaṁ pañcakulaṁ proktaṁ trikulaṁ guhyamucyate ' iti varṇitam | ekasmin kule nihatatvaṁ devānāṁ mahadrahasyātmakam | kāyasyāsya prati kaṇe kaṇe kāyaṁ vā pūrṇataḥ pariṇataṁ kṛtvā vajradhararūpeṇāvalokanameva kāyavivekaḥ | 

vyutpattiḥ 

kāyastu samūhabodhakaśśabdaḥ yatra śarīramāṁsāsthirūdhirādinaikadharmāṇāṁ samūhastatraiva cittamapi pūrvaparādikṣaṇānāṁ samūhaḥ | ato'yaṁ kāya ucyate | sāmānyakāyadṛṣṭyā uparilikhitadevasamūhasya bhāvanayā sāmānyābhāsaḥ abhiniveśa-kṣayaśca bhavati | ato'yaṁ vivekaḥ samabhihitaḥ | itthaṁ śāstreṣu kāyavivekavyutpattirnyarūpyata | 

sādhanā 

kāyavivekasādhakaḥ vairocana-dharmāsanaṁ vidhāyopaviśet | etadāsane 1 . pādau vajrāsane, 2. hastau samāhitamudrāyāṁ, 3. kaśerūkā ( pṛṣṭhāsthi ) sāralye, 4. prasṛtaṁ vakṣaḥ, 5.kaṇṭhaḥ kiñcidavanataḥ, 6. jihvā tāluṁ spṛśantī, 7. aoṣṭhau vivṛtau, 8 . cakṣuṣī ca nāsikāpradeśena samakṣaṁ paśyetām, imāḥ sapta sthitayaḥ vairocanasya sapta dharmāsanāni | vajrāsanakaraṇena apānavāyuḥ svādhikṛto bhavati | samāhitamudrāyāṁ saṁsthitasya nābhau prabhāvitāyāṁ satyāmagniśśānto bhavati, kaśerūkāyāḥ ṛjutayā vyānavāyuradhikriyate, bhujayoḥ saralatayā vakṣasaśca prasṛtatvena prāṇavāyuradhikṛto bhavati | kaṇṭhe avanate sati jihvāyāśca tāluṁ pratyabhimukhatvād udānavāyuḥ vaśībhavati | atra vajrāsanamanuṣṭhāya cittamavadhūtyāḥ adhobhāgasthamaṇicakrasya madhye āyudhe sūkṣmatilake vā ekāgratvena vidadhyāt | evaṁ karaṇena vāyucittayoḥ praveśa-sāmyena etadabhinnatvena ca sarvavāyavo'pi avadhūteradhobhāgasthe nāḍīcakre saṁgṛhyante | vāyuśca krameṇa madhyamāyāṁ praviśya lābhaṁ prāpnoti | pariṇāmataḥ nāsikāyāḥ chidradvayena vāyuḥ samānatayā vahati | madhyamānāḍyāṁ vāyau sthite sati śvāsa-praśvāsā avarūdhyante | marīciprabhṛtilakṣaṇāni cāvirbhavanti | 

avagaterūdgatikrame parivartana-vidhiḥ 

vāyoḥ madhyamāyāṁ praveśasthiti-samutthāpanādinā-om āḥ hū iti tryakṣareṇa svaghoṣasvarūpavajrajāpāśrayaṇena hṛdayasya ūrdhvādhobhāgasthanāḍīcakreṣu śithileṣu satsu uparyyadhaḥ sthitāḥ sarvavāyavaḥ avadhūtau vilīyante | tadā ālokajñānamudeti | tadavasthāyāṁ kāyaviveka-vāg-vivekayoḥ parivartanaṁ jāyate | 

vāgvivekaḥ 

prāṇāyāmamāśritya vāyumantrayorabhinnayogena grāhyagrāhakavikalpanāśakaśaikṣikasantatiyogastu vāyuvivekaḥ | vāyusvarūpaṁ mantra-niyatārthañca buddhvā prāṇavāyusahita- pramukhavāyūnāṁ madhyamāyāṁ praveśasthitistadutthāpito yoga eva vāgvivekaḥ | etadhṛdayanāsikāgre anāhatatilakabhāvanā mukhanāsikāgre ca raśmitilakabhāvanā, guhyanāsikāgre tu dravyatilakabhāvanā ceti sthānabhedena vāgvivekasya bhedatrayam | 

sādhanā 

hṛdayanāsikāyāṁ sūkṣmatilakabhāvanāvadhau hṛdayāṣṭadalanāḍīcakrasya bahiḥ ālokabodhakadvādaśakṣarāṇi śvetavarṇe, madhye ca mākṣaraṁ hitvā ālokābhāsa-bodhakavyañjanāni raktavarṇe, ṛ lṛ prabhṛti catuḥsvarān kṛṣṇavarṇe bhāvayet | sarvākṣarāṇi tilakena vibhūṣya tanmadhye sthitānāhatatilakahṛsvākāre cittasvarūpeṇa avatiṣṭheta | anāhatabindusahitamakṣaramaṇḍalameva cittam, evam ekāgratāṁ vidhāya prāṇāyāmaṅkuryāt | mantratilakadṛdatāprāptyanantaraṁ mukhanāsikāgre anāhatatilakaṁ bhāvayet prāṇāyāmadvārā vajraṁ japet | tadānīm tryakṣaraghoṣaḥ svayameva udeti, evaṁ manasā śṛṇvan vajrajapaṅkuryāt | 

mukhanāsikāgre pūrvavartiprāṇāyāmavidhidvayena yo vāyuḥ hṛdayakamale saṁgrahītumaśakyo'bhavat tasya haṭhayogabalena avadhūtyā adhonāsikāyāṁ sūkṣmatilakālambanaṁ bhāvanaṁ ca vidhāya prāṇāyāmadvārā saṁgrahītuṁ śakyate | sārāṁśatastu vajrajāpasya pramukhasādhanāyāṁ pañcajñānamayaśvāsan piṇḍarūpeṇa nāsikāyāmavasthāpya prāṇāyāmo vidhīyate | etadeva pradhānakṛtyam | sthānabhedenāsya bhāvanā naikasthāneṣu kriyate | itthaṁ vāgvivekaḥ prāṇāyāmasyaivāṅgabhūtaḥ | etat sāhāyyena lalanārasanayoḥ pravahamānaḥ karmavāyurmadhyamāyāṁ praviśati | 

guhyasamājottaratantre cāpi 

pañcajñānamayaṁ śvāsaṁ pañcabhūtasvabhāvakam | 
niścārya piṇḍarūpeṇa nāsikāgre tu kalpayet | 
pañcavarṇaṁ mahāratnaṁ prāṇāyāmamiti smṛtam | | 

hṛdaye anāhatabindau cittasthityā kṣitijalāgniprabhṛtidhātavaḥ kramaśaḥ vilīyanta eva | ante ca cittamapyadvaye avatiṣṭhate | tadbalena marīcidhūma-dīpaka-śikhā-svacchākāśādīnām iva lakṣaṇāni samutpadyante | | 

avagaterūdgatiparivartanavidhiḥ 

bāhyābhyantaramudrāvajrajāpādyupāyānāṁ sāhāyyena hṛdayanāḍīcakragranthiṣu samudghaṭitāsu sampūrṇo vyānavāyuḥ hṛdayakamalasthānāhatabindau vilīyate tadā''lokajñānaṁ prakāśate vāgvivekaḥ cittaviveke saṅkramate | 

cittavivekaḥ 

bāhyamudrāyāḥ ābhyantaraprāṇāyāmasya ca balena mūlasahitāḥ same'pi daśavāyavo hṛdayasthānāhatabindau tathaiva tiṣṭhanti yathā ca mṛtyukāle dhātavo vilīyante | etatsthitau ālokajñānamudeti, ayameva śaikṣikasantatiyoga eva cittavivekaḥ | athavā nāḍīcakrasya sarvavikalpavāyūn bhāvanābalena anāhatabindau vilīya tilakadṛdatā mahāsukhe ca cittasthitireva cittavivekaḥ | cittavivekasādhanā cittavivekasya vāstavikāvasthā caitad bhedadvayamevāsya | 

sādhanā 

sāmānyāvasthāyām ālokādijñānatrayasyodayaḥ samāpattyavasthāyāṁ suṣuptyavasthāyāmacetanāvasthāyāṁ ca jāyate | mārgācaraṇe vajrajāpe tṛtīyaprajñājñānābhiṣeke idaṁ sākṣātkriyate | cittavivekasiddhiḥ prayogamārgasya dharmāgrabhūmiprāptiścaikakālikī | kaiścid vidvadbhiścittavivekasādhanāyāṁ mudrāsevanamanivāryatvena pratipāditam | taiḥ pañcakramasya vacanamidamuddhriyate-

sarvāsāmeva māyānāṁ strīmāyaiva viśiṣyate | 
jñānatrayaprabhedo'yaṁ sfuṭamatraiva lakṣyate | | 

arthāt cittavivekasyābhyantarasādhanāyāṁ vajrajāpaṁ bāhyamudrāṁ ca saṁsevya ālokādīni sākṣātkaraṇīyāni bhavanti | kimālokādijñānam ? etatparijñāna-māvaśyakam, nānyathā sādhanā sambhāvyate | saṁkṣepeṇedaṁ prastūyate | tathā ca pañcakrame-

saṁvittimātrakaṁ jñānamākāśavadalakṣaṇam | 
kintu tasya prabhedo'sti, saṁdhyārātridivātmanā | 
ālokālokābhāsau ca tathā'lokopalabdhakam | | 

yadyapi svasaṁvedyajñānamevaikamātraṁ jñānaṁ, yatsākṣātkṛtya tatra stheyamasmābhiḥ | etadavagamanamekatra saralantatraivāparastu duṣkaramapi yataśca etatprabhāsvarasvasaṁvedya-jñānānavagamanādeva idamavacchinnaṁ śṛṁkhalābaddhaṁ bhavacakraṁ pracalati | prāṇī duḥkhī aśāntaśca vartate | atraitat sākṣātkārāya sādhanāvasthāyāṁ prakaṭiṣyamāṇa-lakṣaṇānyā-dhārīkṛtya bhedāḥ akāriṣata | pariśodhyena sākaṁ saṁyojya tadvyākhyānena ca viṣayo'yaṁ suspaṣṭībhavati | yathā utpādasaṁvittiḥ utpattikramaścāste tathaiva mṛtyuḥ paramārthaśca niṣpannakrame manyate | yathoktamupari yat sāmānyāvasthāyāṁ ālokādijñānatrayaṁ mṛtyukāle svayameva prakaṭayanti | tatkathaṁ ?  sāmānyataḥ ādau prāṇyutpattiḥ pañcabhūtāśrayeṇa jāyate ante caitbhūtānāṁ visarjanena naśyatyapi | mṛtyukāle samuditalakṣaṇānāṁ viṣaye sādhakairitthaṁ pratyapādi-kṣityādidhātuṣu vilīneṣu satsu śarīrābhā samāptiṁ yāti, samānavāyoḥ kṣīṇatayā bhojanam ātmasāt na bhavati | śarīraṁ sarvataḥ ūṣṇaṁ śanaiśśanaiḥ kṣīyate | prāṇavāyau kṣīṇe sati cakṣurdorbalyād viṣayān draṣṭuṁ nārhati | apānavāyoḥ kṣīṇatāyāṁ ( naṣṭe ) malamūtrādikamavarūddhaṁ bhavati | vyānavāyau kṣīṇe sati-aṁga-pratyaṅgānyacetanāni jāyante | udānavāyau naṣṭe sati śvāsa-lāghavaṁ praśvāsa-dīrghatvaṁ ca bhavati | tadanukramaśo nāḍīcakraṁ naṅkṣyati, kṣiterjaladhātau vilīnatvāt śarīraṁ pūrvāpekṣayā jīrṇatvamupayāti kaṇṭhaḥ śiraḥ pādau ca śarīramutthāpayitumasamarthā bhaviṣyanti | hastena vastugrahaṇāsāmarthyaṁ bhaviṣyati | mṛtyuśayyāstho janaḥ vihārāyoparyyutthāpayituṁ vakṣyati | cittamarīcakābhāso | bhaviṣyati | etadagre hṛdayanāḍīcakraṁ kṣeṣyati, jaladhātoragnidhātau layo bhaviṣyati | mukhajihvādikaṁ praśuṣya kṛṣṇatva-mupayāsyati | saḥ svayaṁ svanāsāgraṁ duṣṭumasamartho bhaviṣyati | tadānīmābhyantaracitte dhūmābhāsaḥ tadanu ca kaṇṭhanāḍīcakra-vināśaḥ agnighātorvāyudhātau layaśca sampatsyate | mukhanāsikābhyāṁ śītalo vāyuścaliṣyati, anta ūṣmā śarīrād bahirnissariṣyati | etadavasthāyāmantaḥ khadyotasamaḥ ābhāsaḥ, bahirvastuparijñāne ca asāmarthyaṁ syāt | tataśca guhyanāḍicakraṁ naṅkṣyati, vāyuśca vijñāne vileṣyati | tadānīṁ bāhyalakṣaṇaṁ dīrghaśvāsapraśvāsarūpeṇa prakaṭiṣyati bahiśca praśvāso bhūyān śvāsaśca laghurbhaviṣyati | kharakharadhvanirbhaviṣyati | ābhyantare pradīpaprajvalanamivābhāsaḥ jñāsyate, itthaṁ pañcapradhānavāyubhiḥ saha aṅgavāyurapi vijñāne vileṣyati, indriyāṇi ca kāryaṁ kartum asāmarthyamupayāsyanti | bāhyasthūladhātūnāṁ layavidhirayam | tataścābhyantarasūkṣmayorlayaḥ | ayameva trijñānasya layakālaḥ, etatkramaḥ svarūpañcettham -

ālokajñānam 

sarvavāyavo hṛdayakamalasthacitte līyante | tadanu uṣṇīṣasthaṁ pitṛlabdhaṁ śvetaśukraṁ madhyamānāḍīmārgato hṛdayakamalaṁ praviśati | tadānīṁ citte śaradṛtucandraprakāśena prakīrṇākāśavad ābhāsate dveṣasambaddhāstrastriṁśad vikalpāḥ nirūdhyante | tatkāle ālokābhāsātiriktaṁ nānyaḥ kaścanābhāso bhavati | ālokābhāso'yameva yaccālokajñānaśūnyatayoradvasthitiḥ | 

ālokābhāsajñānam 

māturlabdhaṁ raktaṁ madhyamānāḍyā mādhyamenādhobhāgataḥ ūrdhvaṁ prati saṁvardhya hṛdayakamalaṁ prāpnoti | tadā citte sūryaprakāśena vyāptākāśasamaṁ raktaṁ ālokābhāsajñānaṁ samudeti | yaccātiśūnyatayā saha advayabhāvaṁ sthāpayati | tadānīṁ citte raktālokābhāsātiriktaṁ kimapi na bhavati | idamevālokābhāsajñānam | idānīṁ rāgasambaddhāḥ sarve'pi catvāriṁśad vikalpāḥ naśyanti | 

ālokopalabdhajñānam 

śukraśoṇitayoranāhatabindau ( prabhāsvare ) vilaye sati prabhāsvarasya prabhāsamakṣaṁ kṣaṇamekaṁ sādhakasya citte viṣayasyāspaṣṭaḥ ābhāso jāyate | asyāmavasthāyāṁ cittamātrasyaivāspaṣṭa ābhāso bhavati, mahāśūnyatayā ca sākaṁ tadadvayabhāvaṁ prāpnoti | iyameva sthitirālokopalabdhajñānasya | mohasambaddhāḥ vikalpā asyāmavasthāyāṁ nirūdhyante | 

prabhāsvaraḥ 

upari varṇite trijñānasvarūpe tatkrame ca jñānatrayasya sidhau satyāṁ prabhāsvarapadopalabdhimārgaḥ udghaṭate | ālokopalabdhapadasyopalabdhārthaḥ eva prabhāsvaranaikaṭyāptiḥ | upalabdhakṣaṇānantaraṁ dvitīyakṣaṇe prabhāsvarajñānaṁ viṣaya-viṣayi-sarvadharmaśūnyatayādvayaṁ jāyate | ayaṁ mātṛ-prabhāsvaraḥ tena ca kṛtaḥ prabhāsvarapada-sākṣātkāraḥ mātṛvad vartate | sādhakaḥ svajīvanakāle madhyamānāḍī-sahāyatayā vāyoḥ praveśasthityutthāpanādikaṁ kṛtvā trijñānaṁ prakāśya taddvārā śūnyatāṁ sākṣātkurūte | sa eva mṛtyukāle udeṣyamāṇalakṣaṇāni krameṇa paricinvan dharmakāyasthaḥ bhavati | atra śūnyatāsvarūpacittādhāro vāyureva | ālokasya svādhāraḥ vāyusahitaśūnyatvaṁ vartate | iyameva śūnyatā | idamevādvayālokajñānam | tathaivālokābhāsādvayam | prabhāsvara-sarvaśūnyādvayaṁ prabhāsvarajñānaṁ vidyate | prabhāsvaro'yaṁ viṣaya-viṣayibhedena dvividhaḥ sarvaśūnyatā hi viṣayaprabhāsvaraḥ sarvaśūnyatāyāḥ svaviṣayavidhāyakaṁ jñānaṁ viṣayi-prabhāsvaro vidyate | 

cittavivekasādhanāyāḥ bāhyāṅgammudrā | mudrāśabdābhiprāyastu hevajratantre-

vajreṇa mudrayate'nena mudrā tenābhidhīyate | | 

mudrā ca dvividhā- 1. karmamudrā, 2 . jñānamudrā ca | 

yatkarmaṇotpannakeśastanādiyuktatā sā karmamudrā | jñānamudrā ca yad jñānamātreṇa nirmitā syāt | ābhyantarasādhanāṅgaṁ prāṇāyāma eva, tadupari piṇḍakramasya anubhedana- kramasya ca bhāvanā kriyate | pañcakrame etat spaṣṭīkriyate-

prāptopadeśakaḥ śiṣyo dvidhā yogam athābhyaset | 
piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ | | 

śirasaḥ pādato vāpi yāvaddhṛdayam āgataḥ | 
bhūtakoṭiṁ viśed yogī piṇḍagrāha iti smṛtaḥ | | 

sthāvaraṁ jaṅgamaṁ caiva pūrvaṁ kṛtvā prabhāsvaram | 
paścāt kuryāt tathātmānam anubhedakramo hyayam | | 

śvāsavāto yathādarśe layaṁ gacchati sarvataḥ | 
bhūtakoṭiṁ tathā yogī praviśecca muhurmuhuḥ | | 

piṇḍakramabhāvanāyāṁ sādhakaḥ svayam iṣṭadevaṁ bhāvayati, tatreṣṭadevam āśirasaḥ hṛdayaprabhāsvaraparyantaṁ vilīyamānasvarūpe dhyāyati | anubhedakrame devabhāvanecchāyāṁ satyāṁ pūrvaṁ bāhyamaṇdalamātmaśarīre vyastadeveṣu tatrāpyekaikaṁ hṛdayasthitacittaprabhāsvare sthāvaraṁ jaṁgame jaṁgamaṁ ca kramaśaḥ svātmani, ātmānaṁ ca svaprabhāsvare tathaiva līnayate yathā ca uṣṇe ṛjīṣe jalapātanena jalaṁ vilīnaṁ sat ekabindau militvā śuṣyati | prabhāsvare vilayaprakriyeyamanubhedakramo vartate | yadyapyayaṁ caturthakramasya sādhanāvidhistathāpi paddhatiriyamatrāpi prayujyate | cittavivekasya sādhanayā'nayā śūnyatāyāḥ sāmānyārthabodha eva jāyate | prayogamārgasya dharmāgramārgasya ca ayamevābhisamayaḥ | ataścittavivekasya prabhāsvaratā upamāprabhāsvaratvenāpyucyate | 

apagaterūdgatiparivartanam 

cittavivekaparyantam niṣpannopamāprabhāsvarasya karmavāyunā spandanena sādhakaḥ pratilomālokopalabdhau tadutthāpayati | kālo'yaṁ cittavivekānmāyākāye parivartana-saṁkramaṇayorūcyate | hṛdayakamalasthamadhyanāḍīsahitasya sampūrṇanāḍīcakrasya granthiṣūdghaṭitāsu satīṣu māyākāye utthāpanāvasthāṁ yāvat sampūrṇaprakriyā cittaviveke māyākāye ca utthāpitā jāyate tadabhyāsakramo hi māyākāya ucyate | 

māyākāyaḥ 

cittavivekaparyantāvasthāyām upamāprabhāsvaraḥ prakāśate | etat-sahakāri-pratyayaḥ sūkṣmaprāṇavāyurasti | upādānakārakaṁ cittamasti, yacca lakṣaṇānuvyañjana-vibhūṣite devakāye utthāpitaṁ bhavati, ayameva māyākāya ucyate | ayamevāsravajñānakāyaḥ | samāhitamāyākāya- pṛṣṭhalabdhamāyākāya- svapnamāyākāya-antarābhavamāyākāyākhyāścatvāro bhedā etasya | cittavivekānantarameva upalabdhamāyākāyaḥ abhyāsakramasya māyākāyaḥ paryantamāyākāyaśceti nāmnā bhedatrayamapi vidhātuṁ śakyate | 

vyutpattiḥ 

māyākāyādidvādaśopamālakṣitaḥ āsravajñānakāya eva māyākāya ucyate | dvādaśopamāḥ imāḥ-

1.prāṇacittamātrotpannatvādayaṁ māyopamaḥ, 2. ayaṁ sarvavyāptaḥ śaśipratibimba-sadṛśaḥ, 3. ayaṁ māṁsāsthirūdhirādirahita-pratibhāsasadṛśaḥ, 4. pratikṣaṇaṁ saspandito marīcisadṛśaḥ, 5.prāṇavāyusampannaḥ sthūlakāyātiriktaḥ sūkṣmasvapnakāya-sadṛśaḥ, 6.vipākakāyasambaddhaḥ sannapi anyasmin pratibhāsamānaḥ pratiśrutakāyasadṛśaḥ, 7. kāyo'yaṁ gandharvanagarasadṛśaḥ, 8. ekasmin sati anekeṣvābhāsitendrajālasadṛśaḥ, 9.kāyasyāsya pañca varṇāḥ amiśritāḥ indradhanuṣasadṛśāśca, 10. vipākakāyo meghasadṛśaḥ māyākāyaśca meghamadhyād āvirbhūtā vidyudiva vartate, 11. śūnyatāsvabhāvo'yaṁ jalād utthitavilīyamānabudbudsamānaḥ, 12. aṅgapratyaṅgayoḥ paripūrṇatārūpādarśe pratibimbitavajradhararūpopamaḥ | 

etāsūpamāsu svapnopamā'nyāpekṣayottamā'bhimanyate | yato hi svajīvanasya pañcaviṁśatipratiśataṁ samayaṁ janaḥ rātrau svapnāvalokane eva yāpayati | yathā ca svapnāya nidrā'nivāryā, tathaivātra māyākāyasyotthāpanāya vijñānapūrvagamanamāvaśyakam | nidrāyāṁ svapnāgamanaṁ māyākāyasamam | māyākāyasya sādhakaḥ sthūlakāyena sūkṣmakāyaṁ nirmāya vicarati | iyaṁ tādṛśyeva kriyā yathā ca svapnāvasthāyāṁ sthūlakāyāt sūkṣmakāyasya pṛthak sthitiḥ | 

svapnānusāraṁ kāyasya rūpatrayaṁ vilokyate | 1. kuśalākuśalavipākāt samutpannasukhaduḥkhavāhako vipākakāyaḥ 2. vibhinnasaṁskāravāsanābhyaḥ prabhāvitaḥ pratibhāsitaḥ svapnakāyaḥ 3. aśuddhāvasthāyāṁ manomayakāyaḥ śuddhāvasthāyāṁ ca jñānakāyaḥ, yaśca prabhāsvarābhinnastiṣṭhati ayameva nijakāyaḥ | etattraye māyākāya-sādhanāśrayaḥ svasantatisvabhāvasthaḥ sūkṣmanijakāya evāsti | svapnakāyo'pi māyākāyasādhanādhāro na bhavitumarhati yato hyayaṁ kālikaḥ | ataḥ nijakāyo'rthāt sūkṣmaprāṇacittameva māyākāyasādhanāśrayam | asyaiva gṛhasadṛśaḥ sthūlakāyaḥ | mūlapañcavāyuṣu prāṇavāyurasti | prāṇavāyurapi sthūlasūkṣmabhedābhyāṁ dvividhaḥ | ekastu yasya prāṇeṣu samāpteṣu mṛtyurbhavati sa bhavati dvitīyaśca yaḥ indriyānāśritaḥ manovijñānāśrito'sti, sa prāṇāḥ | mṛtyoranantaram anenaivāntarābhāve cotpādaḥ | mārge sādhanābalenaiva ayameva māyākāya utthāpito bhavati | yadā ca karmakleśavaśo'yaṁ jayate tadā bhavacakre vibhinnarūpeṣu āvirbhūya prāṇī saṁsāracakre bhramati | etanmūlamapi etadeva prāṇicittam | pañcakrame'pyabhihitam-

asvatantraṁ jagatsarvaṁ svatantraṁ naiva jāyate | 
hetuḥ prabhāsvaraṁ tasya sarvaśūnyaṁ prabhāsvaram | | 

yena cittena bālāśca, saṁsāre bandhanaṁ gatāḥ | 
yoginastena cittena sugatānāṁ gatiṁ gatāḥ | | 

nikhilaṁjagatsūkṣmaprāṇacittādevotpadyate, na tu svasvadharmāstitvaparamparayā | sarvahetuḥ prabhāsvaraḥ yaśca mahāśūnyasvarūpaḥ cittasya pañcaraśmivāyoścādvayarūpam | yathājalaṁ tasya cārdratā agnistasya coṣṇatāa | tāntrikadarśanasya marmatvaṁ cittasya sūkṣmavāyoścābhinnatāyāḥ prakāśito māyākāya etadeva tantrasya rahasyam | etadanubhāvo gurūmantareṇa na kartuṁ pāryyate | 

atredaṁ jñeyaṁ kāyasya rūpadvayaṁ sthūlaṁ sūkṣmaṁ ca | etatpuṣṭistu sādhanāṁ binā sāmānyataḥ sūkṣmakāyo mṛtyukāle bhavati iti vārtayā bhavati | jīvanakāle māyākāyaṁ sādhayitvā sākṣātkaroti tarhi antarābhave trijñānavilayānantaraṁ saṁbhogakāye utthāpitaḥ san mucyate | yataḥ antarābhavasya prāṇikāyaḥ sūkṣmaprāṇacittakāya eva bhavati | aparataśca sādhanābalena sarvavāyuṣu anāhate satsu māyākāyasya sādhanāsiddhyai kāyadvayajñānamāvaśyakam | atredaṁ vicāraṇīyaṁ yadā sūkṣmakāye sādhakaḥ utthāpito bhavati tadā sthūlakāyāt tasya sambandha-vicchedo bhavati na vā ? kecana vivāṁsaḥ vicchedamamanyanta | kecicca vicchedaṁ vināpi sūkṣmakāye utthāpanamaṅgīkṛtavantaḥ | matadvayamapyucitaṁ bhavet | kim na sambhāvyate yāvat samādhibalena sādhakaḥ māyākāye utthāpito bhaviṣyati tāvat sthūlakāyāt pṛthak sa sthāsyati | samādhibale samāpte sati sa punaḥ sthūlakāye parāvartiṣyate | vastutaḥ sādhakaḥ yāvat paramārthaprabhāsvaraṁ prathamabhūmiṁ ca na prāpsyati tāvat sūkṣmakāyasyecchānusāraṁ sthūlakāyāt sampūrṇaḥ sambandha-vicchedo bhavediti na pratīyate | 

sādhanā 

sāmānyato māyākāyasādhanāsādhakena caturguṇaiḥ sampannena bhāvyam | 1. sa utpattikramasya sthūlasūkṣmobhayavidhyoḥ dṛdatāṁ prāpnuyāt 2. tantracatuṣṭayārthajñātā bhavet 3. kāyavākcittavivekānāṁ samyak sādhanāṁ kuryāt 4. yuganaddhakramasya bhāvanābhilāṣī bhavet | māyākāyasya sādhanā atiguhyatvena rahasyapūrṇatayā ca gurūpadeśaṁ binā na sambhāvyate | etadarthamadhimuktyā saha -

śaiṣīryaṁ nāsti te kāye māsāṁsthirūdhiraṁ na ca | 
indrāyudhamivākāśe kāyaṁ darśitavānasi | | 

tathā sarvajñaġyānasaṁdoha evaṁ pañcakromapadiṣṭapaddhatyā gurūṁ saṁstutya māyākāyasya rahasyaṁ khyāpayituṁ saḥ abhyarthanīyaḥ | māyākāyasya ko hetupratyayaḥ ? cittamātreṇa vāyorabhāve cāpi rūpaṁ na sidhyati, vāyumātre sati citte asatyapi jñānaṁ na sambhāvyate | bhautikavādivat bhūtebhya eva sarvavastūtpattirna mantuṁ śakyate | anubhavakṣetre cittasya rūpasvīkṛtiṁ binā nedaṁ sambhāvyate | jaḍamātrāccetanotpattāvabhimatāyāṁ naikatvaṁ kathaṁ ? kena prakārena ? ityādipraśnavācakāni cihnāni samutpadyante etadvaiparītye yadi cetanāvādino bhavema tarhi samakṣaṁ yaddṛdavastunaḥ āghātena patāmastasyāpalāpaḥ asambhavaḥ | evaṁ sthitau nāmarūpasyānyonyāśritā sattā'pyabhinnasvarūpā kathaṁ manyeta ? bāhyarthaghaṭapaṭādeḥ śuddhacetanāsvarūpasya vyākhyā kathaṅkāraṁ kriyeta ? eteṣu ca parasparasambandhaḥ kathaṁ susthāpitaḥ syāt ? kiṁ sarvadharmān prabhāsvarasūkṣmaprāṇacittāṁśān matvā vāyucetanayoralpādhikamanupātaṁ svīkuryāma ? yathā ca bāhyārthavādivaibhāṣikaḥ sūkṣmāṇumapi caturbhūtadhātūnāṁ saṁghātaṁ manyate | etatsthūlatayā agnijalādisvarūpaṁ bhavati sūkṣmacetanāyāḥ ca sthūlāḥ pañcāśat caitasikāḥ dharmā-maitrīkarūṇākrodhādīni samudbhavanti | evaṁ ca tadanyonyāśritaṁ bhavatītītthammanyate tadā tu varam, parañca kevalaṁ śuddhacetanāyāḥ vistāre'bhimate sati sati rāmaśyāmādijanaviśeṣāṇāṁ cittasya kaḥ sambandho bhavitumarhati ? ekasmin mukte sati sarve kathanna mucyante ? etat pṛthagastitvamurarī-kriyeta tarhi śāstragrantheṣvāgatāni sarvavastūni prabhāsvarāṇi kathaṁ syuḥ ? bodhiprāptau jano buddhatvaṁ labhate tarhi sarvajñatvaṁ kasmāt tadjñānaṁ sarvajñeyān kathaṁ vyāpnoti | yāvajjñānasya vyāptistāvadeva jñānakāyavyāptirabhimatā | kathametat setsyati ? cet sarvajñeyeṣu prāṇiṣu ca na vyāpnoti tarhi sarvavineyajanānāmadhyāśayavāsanecchādayaḥ kathaṁ jñātuṁ śakyāḥ yadyetat na sambhāvyate tarhi kimadhyātmaśāstrasya lakṣyam ? etajjīvanasya śāntirnirdvandvatā caiva lakṣyantarhi kā'vaśyakatā khalvadhyātmaśāstrasya ? kvacidapi manoramaṇena manaso nirvandvatvaṁ kartuṁ śakyam | tadā tu vyastataiva mahādhyātmaṁ syāt ? itthamaneke praśnā udbhavitumarhanti | sūkṣmaprāṇacittamevaitat samasyānāṁ samādhānam | etatsvarūpaṁ gurūṁ binā nāvagantuṁ śakyate | ataḥ asmākaṁ gurūreva śaraṇam | 

pañcakrame'pi-

svādhiṣṭhānakramo nāma, saṁvṛteḥ satyadarśanam | 
gurūpādaprasādena labhyate tacca nānyathā | | 

viśeṣasādhanā 

māyākāyasya viśeṣasādhanāyāḥ ādikarmikamāyākāyaviśuddhamāyākāyayuganaddhamāyākāyākhyāstrayo bhedāḥ ādikarmikasādhaneṣu sarvadharmeṣu viśleṣiteṣu satsu niḥsvabhāvahetunā pratyayena cotpannahetupratyayayorapi vajrakaṇādyutyuktibhiḥ pratipādanenāpi śūnyasya ca siddhirbhavati | parañca saṁvṛttāvastitvameteṣām | yacca pratītyasamutpādaḥ | evaṁ saṁvṛtau vastūnāṁ pratītyasamutpannasvarūpadharma eva māyākāyo vidyate | udāharaṇairetad-māyākāyaḥ pratipādyate | yathā ca bāhyārthābhāve'pi prakaṭitasvapnakāyaḥ pratyayāt prakaṭitā pratiśrutkā, pratibimbaṁ ca , jale budubudākhyeṣu ābhāsiteṣu niḥsvabhāvamarīciṁ indradhanuṣādikaṁ ca vicārya vastunaḥ kūṭasthatā-sthiratā-prabhṛtayaḥ vicāraṇīyāḥ | ādikarmikasādhakānāmayameva sādhanāvidhiḥ | sa ādarśasammukhaṁ vajrasatvasya likhitāṁ viparītāṁ pratikṛtiṁ rakṣati | yenādarśe tat saralaṁ dṛśyeta | tathaiva ekamanasā paśyantu, pañcakrame cāpi -

rūpaṁ ca vedanā caiva saṁjñā saṁskāra eva ca | 
vijñānaṁ pañcamaṁ caiva, catvāro dhātavastathā | | 

akṣīṇi viṣayāścaiva jñānapañcakameva ca | 
adhyātmabāhyato'bhinnaṁ sarvaṁ māyaiva nānyathā | | 
darpaṇapratibimbena, māyādehaṁ ca lakṣyate | | 

ito'gre sarvasthāvarajaṅgamāni, iṣṭadevasya mantrajñānalīlāyāṁ pariśodhyante | sāmānyato'yameva viśuddhamāyākāyaḥ | viśeṣasya viśuddhamāyākāyasya ca gauṇapramukhau dvau bhedau yaśca tṛtīyacittavivekānantaraṁ prakaṭitayuganaddhakāyasya saṁvṛtyaṁśo māyākāyo viśuddhamāyākāyaḥ | vyavahārabhedena kecid vidvāṁsaḥ prathamam aśuddhaṁ dvitīyaṁ ca viśuddhamāyākāyaṁ manyante | prathamasya kṛte ādarśe pratibimbitarūpamudāharanti dvitīyaṁ ca nirāvaraṇaskandhaṁ manyante | etatsādhanā cittavivekenaiva hṛdayasthitānāhatabindau kṣityādidhātūnāṁ saṁhāreṇa sārdhaṁ trijñānasahāyyena sampādyate | upamāprabhāsvarāt pratilomato māyākāye utthitatattvameva yuganaddhamāyākāyasya sādhanā | 

avagaterūdgatiparivartanam 

bāhyābhyantaropāyānāśritya māyākāyasādhanayā sākaṁ trijñānasahitasahaja-prabhāsvarajñānena sarvaśūnyatāyāḥ pratyakṣīkaraṇāvadhau sādhakasyāvasthā māyākāyāt caturthakramasya paramārthaprabhāsvare parivartate | tadā sādhako darśanamārge praviśati | 

prabhāsvaraḥ 

viṣayimahāsukhajñānādeva viṣayaśūnyatāyāḥ abhinnaḥ satyābhisamayaḥ eva śaikṣikaḥ santatiyogaḥ | idameva paramārthaprabhāsvarasyārthāt caturthakramaprabhāsvarasya lakṣaṇam | 

vyutpattiḥ 

sahajamahāsukhajñānameva paramārthaprabhāsvaraḥ | tadabhimukhībhavane sati saṁvṛteḥ arthāt aśeṣadvaitābhāsaprapañcasyānto jāyate | iyamadvayāvasthaiva prabhāsvaraḥ | 

bhedaḥ 

viṣayiprabhāsvara-viṣayaprabhāsvaropamāprabhāsvaropameyaprabhāsvaraprabhṛtayo naike svarūpagatā bhedā vidhātuṁ śakyante | cittaprakṛtiḥ yā'ditaḥ prabhāsvarā saiva āśraya-prabhāsvarā | ābhāsaścittaṁ, cittaṁ ca svasaṁvedyaṁ, svasaṁvedyaṁ ca mahāsukhamāste, mahāsukhaṁ śūnyatayā sārdhamabhinnamasti | 

sādhanā 

etatsākṣātkāraḥ vāyuyogena prakṛtisthairyeṇa ca vidhātuṁ śakyate | etadanusāreṇa prabhāsvarasādhanāyā bhedadvayaṁ vidhātuṁ śakyam | 

1. etatsākṣātkṛtirvicāramanthanenāsambhavā | yathā ca pāṇḍurogagrastena śaṁkhādayaḥ pītāḥ dṛśyante parañca tadvarṇaḥ śvetaḥ | lakṣaśo bodhanenāpi pītatvaṁ śvetatvena nāvagamyate | ataḥ etadrogauṣadhidvārā evaṁ janasyopacāro'pekṣyate | ācāryaraṅajuṅa dorjemahodayo'pi kathayati prabhāsvarasya sākṣātkāro buddhyā na sambhāvyate- yathā kāṣṭhe agnisthitau satyāṁ kāṣṭhadvayagharṣaṇenāpi tadutpādayituṁ śakyate | na tu tadatisūkṣmakhaṇḍena | tathaiva lalanārasanayoryogena vāyoravadhūtyāṁ praveśenaiva prabhāsvaraḥ sākṣātkriyate | yasya vyākhyānaṁ vajrajāpacittavivekādiṣu vihitam | tadvāyuyogasyātrāpi abhyāso vidheyaḥ | 

2. saprakṛtisthaprabhāsvarasya sākṣātkārasya dvitīyaḥ prakāraḥ etatsādhanāyāḥ svabhāvitamāyākāyasya śiraso'dhaḥ pādatalādārabhyopari dakṣiṇavāmādisarvadikṣu saṁhāreṇa sākaṁ hṛdayakamale cittasthitikaraṇaṁ piṇḍadhyānamasti | yathā darpaṇe śvāsapravartane sati tat kramaśaḥ bindau śūnye ca līyate tathaivātra dhyātavyam | bhājanaṁ satvaloke, sattvalokaṁ ca svaprabhāmayakāye, prabhāmayakāyaṁ ca punaḥ pūrvavat saṁgṛhya prabhāsvare sthitikaraṇam anubhedadhyānamucyate | caturthadevīparipṛcchāvyākhyātantre etad vāyunā sārdhaṁ saṁyojya bhāvanāṁ vidhātuṁ samuktam, yataśca piṇḍadhyānakāle sarvavāyavo bodhicittaṁ ca hṛdaye saṁgrāhyāni bhavanti, yadarthaṁ vāyuyogo'pyapekṣyate | bodhicittābhi-prāyo'tra prabhāsvaracittameva | punaḥ punarūbhayadhyānabhāvanāyāḥ paramārthaprabhāsvaratvamāvirbhavati | pratīyate yadābhyāṁ sthitau paramārthaprabhāsvarasyāśrayakāyo'pi avipāka-kāyaḥ san māyākāya eva | māyākāyaśca vipākakāyaṁ parityajya pṛthagevaṁ na pratīyate | sa eva kāyaḥ avasthā ca paramārthaprabhāsvaraṁ sākṣātkurūte | 

sahajāvasthāyāṁ prabhāsvarasya sākṣātkāravidhiḥ 

sarvadharmaścittaṁ, cittaṁ cāpi svātmani śūnyagaganavadeva | ato gaganasamacittaṁ prakṛtisvarūpasthaṁ bhavet | guhyasamāje coktam-

svacittaṁ cittanidhyaptau sarvadharmāḥ pratiṣṭhitāḥ | 
khavajrasthā hyamī dharmā na dharmā na ca dharmatā | | 

cittaṁ yadā svaprakṛtirūpasthaḥ syāttadā bāhyarūpeṇa drakṣyamāṇa-sarvadharmāṇāmā-bhāsamātrataiva, na ca tadānīṁ ko'pi samāropito dharmaḥ | yathā kaścid bālaḥ citravicitrapuṣpavṛkṣaiḥ paripūrṇe udyāne śobhanatāmaśobhanatāṁ ca nāvagacchati | śabarīpādo'pi yathā-sarvanadīnāṁ jalaṁ sāgare nipatya ekībhūtaṁ jāyate tathaiva cittāvalokanena sarvaprajñapticittacaitasikāḥ prabhāsvaracitte śāmyanti | tilopādo'pi vakti- yathā- ākāśagaṅgāvalokane dṛṣṭireva nirūdhyeta, tathaiva svacittasya prakṛtya-vasthāvalokanena sarvavikalpā avarūddhāḥ syuḥ | nīhārameghādayaḥ ākāśe evotpadyante tatraiva ca viśrāmyanti tathaiva vikalpāḥ caitasikāścāpi prabhāsvaracitte samutpadyante tatraiva śāmyantyapi | 

jñānasiddhāvapi pratyapādi- yathā sāhasikaḥ kukkuraḥ pāṣāṇaṁ parityajya tatprakṣepakamanudhāvati, tathaiva vikalpamanavalokya tadutsacittamanveṣaṇīyam | yena ca kadāpi pāṣāṇarūpivikalpasya prakṣepaṇaṁ na bhavet | yathā -

loṣṭaśca dhāvati kṣipte nāsau prakṣepakastathā | 
evaṁ cittena yad bhāvyaṁ, tad bhavati na cittakam | | 

siddhabiravāpādo'pyabhidhatte vīcirahitaparamaśāntasāgaravad, vāyurahitadīpaśikhāvad uccākāśe samutpatitagarūḍavad bhūtakalpanaṁ bhaviṣyasya ca vicāraṁ binā kevalaṁ vartamānajñānaprakāśe stheyam | evaṁ sthityā prabhāsvaraṁ svayamevāvirbhavati | sarahapādo'pi vakticittacaitasikayorvyāpārāvarodhena vāyurnirūdhyate vāyu-nirodhena ca prabhāsvaraṁ sākṣātkṛtaṁ bhaviṣyati | 

evamavalokyate yat prabhāsvarasādhanāyā ekaḥ saralo'pi panthāḥ | cet sarvādhyātmikacintakairayameva mārgaḥ anvasariṣyata tarhi adyatano'yaṁ samājaḥ atyunnatiṁ prāpsyat | paraṁ ca doṣo'yaṁ janasya , yad vastu sāralyena labhyate tadavāptuṁ sa necchati | yatkāṭhinyena labhyeta tadeva svopalabdhiṁ manyate | yatsamīpavarti, tallābhāya na vicārayati | etasmādeva yatsaralaṁ janmajanmāntarāt svasahaivotpannaṁ tatsamīpatvād-navalokanena bhavacakramidaṁ duḥkhaśāntiśṛṁkhalābaddhamāste | 

śaṅpākargyude mahāmudrāmañjūṣākhyagranthe samuktaṁ yad abodhasya caturhetavaḥ 1. asmaccittaṁ dharmakāyādabhinnaṁ, parañcātyantasāmīpyāt tat paricetumaśakyam | 2. yadyapīdaṁ sarvadodayāvasthāyāmavatiṣṭhate parañcāsyātigambhīratayā jñātumaśakyatā | 3. etatsākṣātkārāya smaraṇaṁ samprajanyamātraṁ cāpekṣitam | paraṁ cātyantasāralyena vayaṁ tanna viśvasimaḥ | 4. trikāye svayaṁ prakaṭite satyapi bhadratvād buddhirenaṁ na gṛhṇāti | ādita evāsmaccittamābhāsaśūnyamasti, dharmakāyo'yameva | ābhāsatvaṁ hi nirmāṇakāyasya | yuganaddhaḥ sambhogakāyaḥ, etattrikāyaḥ | uparyuktacaturdoṣān parihṛtya prabhāsvaraḥ sākṣātkartuṁ śakyate'smābhiḥ | 

ġyeyakośe cāpi proktaṁ cittaprabhāsvarādhigamāya manaścakṣvādīndriyāṇāṁ vāyośca prakṛtisthatvena lalanārasanayoḥ pravahan vāyuḥ madhyamāyāṁ vileṣyati | ataścittasya śithilīkaraṇamanuttaropadeśeṣvanyatamam | ṣaḍaṅgayoge dhāraṇāṅgamapīdam | rūpādiviṣayāścakṣvādīndriyāṇi atra vilīya samyagantanirodhaprabhāsvareṣu ekarasāni bhūtvā'dvayāni jāyante | 

guhyasamāje cāpyuktam-

nirodhavajragate citte nimittamupajāyate | 
pañcadhātunimittaṁ tadbodhivajreṇa bhāṣitam | | 

avagaterūdgatiparivartanam 

paramārthaprabhāsvaraṁ pratilomni ālokopalabdhau prakaṭitāyāṁ caturthaparamārtha-prabhāsvarakramādidaṁ yuganaddhakrame parivartate | 

yuganaddhakramaḥ 

anāhatavajrakāyaparamārthaprabhāsvarākhyasatyadvayasyābhinnam ekarasajñānaṁ yuganaddhakramasya lakṣaṇam | 

bhedaḥ 

prahāṇābhidheyābhyāmetadbhedadvayaṁ vidhīyate | 

vyutpattiḥ 

paramārthasaṁvṛteḥ yuganaddharūpamidam | ato yuganaddhakrama ucyate | pañcakrame cāpyabhihitam-

saṁvṛtiṁ paramārthaṁ ca pṛthag jñātvā vibhāgataḥ | 
sammīlanaṁ bhaved yatra yuganaddhaṁ taducyate | | 

sādhanā 

sādhanāyāḥ praśne tu kimidaṁ nocitaṁ yad āgameṣu ( buddhavacaneṣu ) tu sādhakānāṁ tattvadarśanāntaramuttarottaramavasthāguṇādīni varṇitāni syuḥ, parañca śāstreṣu prathamabhūmi-prāptiṁ yāvadevaitat pratipāditaṁ syāt | yato hi tattvadarśanasya prathamabhūmeśca prāptyanantaraṁ sādhakaḥ tathāgataiḥ sambandhaṁ sthāpayati dharmañca śṛṇoti | tebhyaḥ śāstrāṇāṁ viśiṣṭa-prayojanapratītirna bhavati | yataśca sa svanirākaraṇaṁ vajradharādiṣṭadevebhyaḥ kartumarhati | anyataśca ye nirvikalpajñānaṁ na sākṣātkṛtavantasteṣāṁ svavikalpena nirākaraṇavidhānamasañgatameva | vikalpena nirṇayasīmā prayogamārgaṁ yāvadeva | parañca parampareyaṁ nirmitā yat prathamabhūmimavāpya nirvikalpasthabodhisatvaiḥ kariṣyamāṇeṣvāvaraṇeṣu bhūmiṣu ca pakṣavipakṣakhaṇḍanenāpi pratipādyate | etat kiyaducitamidaṁ vicāraṇīyamāste | 

yuganaddhotthāpanasambandhe āryadevaḥ caryāmelāpake pañcapraśnān utthāpya tannirākaraṇaṁ spaṣṭayati-

1. prathamaṁ tāvat tṛtīyakramasyārthāt cittavivekānantaraṁ māyākāyena caturtha-prabhāsvare sākṣātkṛte sati sāsravamāyākāyasyānto bhaviṣyati na vā ? etaduttare sāsravamāyākāyāntaḥ svīkṛtaḥ caturthakramānantaraṁ anāsravaprāṇavāyoḥ yuganaddhakāyaḥ prakaṭiṣyati | 

2. mārgagamanakramasambandhe pṛṣṭe sati tatraiva pañcamārgāṇāṁ daśa bhūmīnāṁ ca sambandhe vistareṇa nirdiṣṭam | 

3. bhavyāvṛttiḥ kadā sampatsyate ? tatparidhiśca kiyān ? etaduttarantu-kleśasya savasanānāśe sati darśanamārgaprāptyanantaraṁ bhavo vyāvartate | mokṣābhiprāyaḥ kaḥ ? kleśāvaraṇasya samūlanāśaḥ śaikṣikayuganaddhaprāptiśca mokṣaḥ | 

5. mokṣaprāpteḥ kiṁ kāraṇam ? etatkāraṇaṁ hi samānarūpeṇa pāramitānaya-mantranayayośca darśanamārgaprāptiḥ | parañca darśanamārgasvarūpaguṇavattāyāmantaram | yathā śrāvakayāne śūnyatāsākṣātkārānantaramapi arhat padaprāptiṁ yāvat karmakleśābhyāṁ bhavotpattirna rūdhyate | pāramitānaye darśanamārgaprāptau satyāṁ śūnyatāsākṣātkāreṇa prajñaptātmadṛṣṭināśāt karmakleśavaśād bhave janmāvarodhastu bhavati parañca sahajātmagrāhyanāśo na jāyate | mantranaye tu prajñaptasahajobhayātmadṛṣṭyornāśaḥ darśanamārga eva sampadyate | ete ca bhedāḥ viṣayaśūnyatāyāḥ sākṣātkartrā viṣayijñānabhedād manyante | parañcedaṁ vicāraṇīyaṁ yat kiṁ viṣayijñānasya tīvratāviśeṣatayoranurūpameva viṣayabodho nāpekṣyate ? viṣayibhede sati viṣayasvarūpādau na bhedaḥ ? kimidaṁ sambhāvyate ? kiṁ viṣayijñānasya niṣprapañcasvarūpameva śūnyatā na vidyate ? citte ye guṇā utpadyante te śūnyatājñānād notpannāḥ ? darśanamārgārūdasādhakānāṁ guṇeṣu yo hyalpādhiko bhāvaḥ sa śūnyatājñānād na sañjātaḥ ? evaṁ kiṁ viṣayaviṣayiṇorgāmbhīrvyāpakatāspaṣṭatānāṁ bhedakaraṇaṁ nocitam ? yatkimapi syāt prathamabhūmeranantaram āsravo naśyati anāsravajñānaṁ cotpadyate | ita eva kāyacittābhinnatvaṁ jāyate , ayaṁ śaikṣikaḥ yuganaddhakāyo mārgo'bhidhīyate | pariṣkṛtaḥ sannayaṁ krameṇa aśaikṣikayuganaddhakāyaṁ prāpnoti | 

jñānapādāmnāyaḥ 

guhyasamājasya jñānapādāmnāyānusāraṁ catasro niṣpannakramabhāvanā caturānandabodhaiḥ kramacatuṣṭaye vidhīyate | etacca jñānapādena mañjuśriyaḥ mukhāgamadvārā prāptam | jñānapādena mañjuśriyaḥ ādeśād muktitilakaṁ vyaraci yaśca jñānapādāmnāyasya niṣpannakramavidherādhārabhūto granthaḥ | etadanusāramutpattikrame akṣobhyapradhānapañcakulamaṇḍalānāṁ bhāvanānantaraṁ niṣpannakrame hṛdaye anāhatatilakaṁ maṇicakre guhyatilakaṁ, nāsikāgre nirmāṇatilakaṁ ca bhāvayitvā krameṇa ānandaparamānandādicaturānandānubhavena saha niṣpannakramaḥ sādhyate | 

sādhanāvidhiḥ 

hṛdayakamale utpattikramasadṛśapaddhatyā'nāhatabindau nikhilamaṇḍalaṁ dhyātvā saṁgrahasaṁhāravidhiṁ cānukṛtya tilakaikāgyraprāptiḥ prathamānandaprāptividhirasti | 2. hṛdayasthatilakaṁ vāyuyogena maṇicakre saṁmanthya tatraiva pūrvavat sampūrṇadevamaṇḍalaṁ bhāvayitvā pradhānadevahṛdayasthaṁ tilakaṁ ca dhyātvā saṁgrahasaṁhāradhyānānuśīlanādeva paramānando labhyate | 3. ūrdhvanāsikāgre nimittatilakaṁ dhyātvā vajrajāpādivāyubalena sūkṣmavāyutilakamadhikṛtya sarvadharmāṇāṁ māyopamabhāvanā viramānandaḥ | 4. prabhāsvarasya bhāvanā vidhīyate | piṇḍānubhedadhyānayogena punaḥ punarabhyāsena ca trijñānalakṣaṇamarīcidhūmādīni utpadyante | 

mātṛtantraniṣpannakramaḥ 

hevajra-cakrasaṁvara-catuṣpīṭha-mahāmāyā-buddhakapālaprabhṛtayo mātṛtantrasya granthāḥ | nāgārjunaḥ pitṛtantragranthaguhyasamājamādhārīkṛtyotpattikrame piṇḍīkṛtaṁ niṣpannakrame ca pañcakramaṁ vilikhya sādhanāyāḥ suspaṣṭaṁ vidhiṁ prāstāvīt itthaṁ mātṛtantragrantheṣu na vilikhitam | mātṛtantragranthā eva vistīrṇā prasṛtāśca, teṣu ko'pi grantho viśiṣṭamārgeṣu saṁgrahītuṁ duḥśakyaḥ | siddhairhevajrasyaiva naikapaddhatiṣu vyākhyā vyadhāyi | yathā ḍombīpādaḥ amṛtasādhanāyāṁ vasantatilakena saha caṇḍālīsādhanāmanuṣṭhātuṁ bhṛśaṁ prairit | sarorūha-pādenāpi utpattikrame ṣaḍvarṇayogena punaśca varṇānāmanubhedanavidhinā prabhāsvarasya sākṣātkārāyābhihitam | samayavajraḥ sūkṣmatilakaṁ samaketayat | ayaṁ piṇḍānubhedana-dhyānayogayoḥ balaṁ dattvā yuganaddhāvirbhūtavidhiṁ khyāpayati | hevajrādimātṛtantrābhiprāyaḥ ṣaḍyoganāmnā abhijñāyate | yasya pracāraṁ tibbadeśīyaḥ anuvādakaḥ kargyudasampradāya-saṁsthāpakaśca marapā dharmamatiḥ kṛtavān | caṇḍālī-māyākāya-svapna-prabhāsvara-antarābhavasaṁkramaṇaprabhṛtayaḥ eva nāḍapādasya ṣaḍyogāḥ | prāyaḥ bhoṭadeśīyaṁ sampradāya-catuṣṭayametat paramparāmanusarati | saṁkṣepeṇa paricayaḥ tat prastūyate yato hyayameva prādhānyena mātṛtantrasādhanāvidhiḥ | 

caṇḍālī 

caṇdālyevānuttaratantrasya sāragarbhitā sādhanā | kathyate cāpi caṇḍālī hyetad mārgādhāraśilā | etad vinā'nyānuttarasādhanā'sambhavaiva | caṇḍālībhāvanāyai kāyacittayorvastusthitirvijñeyā | kāyasambandhe uparyuktaṁ vistareṇa | cittasthitibodhaṁ binā na sākṣātkartuṁ śakyate tataḥ | yathā ca dhenoḥ śarīre dugdhantu bhavati parañca śṛṅgābhyāṁ dugdhaṁ dogdhuṁ na śakyate | stanebhya eva dugdhaṁ duhyate | hevajre'pi -

dehasthaṁ ca mahājñānaṁ sarvasaṅkalpavarjitam | 
vyāpakaḥ sarvavastūnāṁ dehastho'pi na dehajaḥ | | 

praśnaḥ samudeti mahājñānaṁ śarīrasthantu vartate parañca tatpratyakṣaṁ kathaṁ ? "samyagvāg" granthe kathitaṁ evaṁ kāyasya nābhikṣetre sthitam | nāḍicakrabhedena nābheścatvāro bhedāḥ | yathā uṣṇīṣakaṇṭhahṛdayanābhikṣetrāṇi | etad vyākhyāyamānaḥ ācāryaṅotonaḥ vakti - jāgradavasthāyāṁ cittarājo nābhau tiṣṭhati svapne ca kaṇṭhacakre nidrāvasthāyāṁ hṛdaye samāpattyavasthāyāṁ coṣṇīṣe bhavati | jāgradavasthāyāṁ cittaṁ nābhikṣetre anekavikalpākārasaṁjñābhiḥ saṁkulaṁ bhavati | svapne cittaṁ kaṇṭhacakre vāyunā spandite asti-nāsti svarūpe tiṣṭhati | samāpattyavasthāyāṁ cittamuṣṇīṣe bhavati | tataḥ etadvyāvṛtattvamati duṣkaram | yataḥ rāgato malinamidaṁ cittaṁ malinarūpeṇa avatiṣṭhate svanirmalasvarūpaṁ ca vismarati | etaccaturavasthā saṁkramaṇāvasthā cocyate | etaccaturavasthāsu cittasthitimavagamya sādhanā'nuṣṭhīyate | 

jāgradavasthāyāṁ lalanārasanā'vadhūtīnāṁ saṅgame aplutākārajñānāgniṁ prajvālya caṇḍālī-sādhanayā svapne kaṇṭhacakramāśritya svapna-sādhanayā nidrāyāṁ prabhāsvara-sādhanayā samāpattāvapi caṇḍālīsādhanayā ca cittaṁ pariśodhyate | yato hi atrendriyāṇāṁ viṣayapravartanāvasare ekatastu samāpattiḥ saṁkramate, aparataśca caṇḍālī uṣṇīṣasthānād bodhicittaṁ srāvayati | itthaṁ caṇḍālī jāgratsamāpatyubhayāvasthayoḥ pariśodhikā | caṇḍālīsādhanayā yadyapi sarvafalavāptisthāpi pramukhatayā dharmakāyaṁ ca pradadātīyam | svapnasādhanayā saṁbhogakāyasya māyākāyena nirmāṇakāyasya prabhāsvareṇa ca mahāsukhakāyasya siddhirbhavati | 

caṇḍālī ityasyārthaḥ 

skandhāyatanadhātūnāṁ sarvadharmāṇāṁ ca nirākartrī bhakṣikā nirvikalpasvarūpā sarvajinānāṁ mātā vajrabhaṭṭārikaiva caṇḍālī vartate | hevajratantraṭīkāyāṁ canḍālī "caṇḍā prajñā kleśopakleśanikṛntane caṇḍasvabhāvatvādālivajrasatvaḥ caṇḍālīśabdenocyate " ityādi kathitam | 

bhedaḥ 

etaccaṇḍālyāścatvāro bhedāḥ- 1. aplutākārajñānāgninā prajvalitoṣṇa-caṇḍālī, 2. tilakasrāvikā mahāsukhacaṇḍālī, 3. vāyormadhyamānāḍyāṁ praveśātparam ūrdhvagatirnivikalpā caṇḍālī, 4. prajvalanena caturānandaprabodhikā yuganaddhabhāva-prāpikā falacaṇḍālī | 

sādhanā 

caṇḍālī sādhanāyā vidhidvayaṁ pūrvakarmavidhiḥ maulavidhiśca | 

pūrvakarmarūpeṇa nāḍīvāyutilakāni pariśudhyanti | nāḍīvāyutilakānāṁ pariśodhanāya vibhinnayogāsanānāṁ pravidhānam | tadagre śarīraṁ kiñcidiṣṭadevatvena bhāvayitvā nāḍīcakrāṇi spaṣṭarūpeṇa dhyāyyante | abhyāsāya madhyamānāḍyā atisūkṣmakeśasadṛśīṁ sthūlasumerūparvatasadṛśīṁ bhāvanāṁ vidhāya nāḍīcakrajñānamavāpyate | nāḍīmārgapariśodhanāya lalanārasanābhyam ālikālyoḥ kramaśo nāsikāgrataḥ praveśasya guhyendriyāt nirgamanasya ca dhyānaṁ kriyate | vāyupariśodhane vāyuvarṇopari dhyānaṁ recaka-pūraka-kumbhakākhyaprāṇāyāmāśca abhyasyante | śukraśoṇitayo sthitiṁ tadvāyusambandhādikaṁ ya samyak parijñāya maulacaṇḍālī sādhyate | 

maulacaṇḍālī 

vipākakāye'smin caṇḍālī-bhāvanā na vidhīyate, parañcaitadartham utpatti-kramavidhinā bhāvite kaśmiṁścidiṣṭadeve svaparivartanaṁ vidheyam | atra ca hevajre ātmānaṁ parivartya pitṛdevoṣṇīṣakamalādārabhya nābheścaturaṅgulamadhaḥsthaṁ nāḍīcakraṁ bhāvyate | hevajratantrasya vyākhyātantre sampuṭodbhave bhāvanāvidhiritthaṁ varṇito'sti | 

nābhimadhye sthitaṁ padyaṁ catuṣṣaṣṭidalānvitam | 
dvātriṁśadalaṁ paṅkajaṁ mūrddhamadhye vyavasthitam | | 

kaṇṭhamadhyagataṁ cāpi padya tu ṣoḍaśacchadam | 
hṛdaye tu tathā caiva padyamaṣṭadalaṁ smṛtam | | 

caṇḍālībhāvanā prāyaḥ hevajravarṇitānusāraṁ hṛsvaplutākārasya 'a' ityasya bhāvanāmanuṣṭhāyaiva kriyate | 

atra padyākarapo ityasyānusāramucyate | svayaṁ hevajrayuganaddhabhāvanā nābhistha-catuṣṣaṣṭidalīyakamalamadhye kṛṣṇapītaraśmivata ūrdhvamukhasya bījasya 'a' ityasya hṛdayasthāṣṭadalakamalamadhye nīlavarṇavajrarāhusvabhāvasya 'hū' ityasya , caturnāḍīkamaleṣu 'bhraṁ āṁ jrīṁ khaṁ ' ityetasya , sīmnaścaturnāḍīdaleṣu adhomukhena' evaṁ mayā ' ityetasya ca bhāvanā'nuṣṭhīyate | kaṇṭhasthaṣoḍaśadalacakramadhye raktavarṇasūryasvabhāvasya om ityetasya caturdikṣu raktavarṇādhomukhatilakanādena vibhūṣitasya 'haṁ ' ityetasya bhāvanā kriyate | praśvāsakāle ( recaka prāṇāyāmāvasare ) prativarṇāt pañcaraśmayo niḥsṛtyākhilaṁ jagad vyāpnuvanti, śvāsakāle ca ( recakaprāṇāyāme ) sarvaprabhāmayo vāyustatra vilīyate | kumbhakaprāṇāyāmāvasare savarṇanāḍīcakrāṇi ādarśapratibimbanavat suspaṣṭaṁ dhyeyāni | tadanu mātṛdevaprabhāyāṁ vilīne candramasi ' aṁ ' ityasmin tataśca nābhicakrabīje ' aṁ ' ityasmin vilīya jñānāgniṁ prajvālayati | ayamagniḥ ūrdhvaṁ saṁvardhya hṛdayacakraṁ prāpya pañcatathāgatān , pañcamāmakyādikaṁ jvālayati mahāsukhaṁ srāvayati | yathā ca hevajratantre -

caṇḍālī jvalitā nābhau, dahati pañca tathāgatān | 
dahati ca locanādirdagdhe'haṁ sravate śaśī | | 

abhidhyānottaratantre caṇḍālī jñānāgnitvena vajramālāyāmagnitvena mahāmudrā-tilake ca karmavāyutvena cakrasaṁvare ca tilakatvenābhihitā | saṁvṛtau tilakameva kathayituṁ śakyam yasya ca agnivat svarūpam | caṇḍālyāḥ pūrvakarmaṇi nābhi-cakrāccaturaṅgulamadho lalanā-rasanā-madhyamānāḍīnāṁ melanasthāne ' a ' plutākāre citraikāgyraṁ vidhāya kumbhakaprāṇāyāmo'nuṣṭhīyate | 

atra prajvalitāgnivad etad dhyātvā nābhau pañcāśataśaḥ kumbhakaṁ kriyate | krameṇordhvagatikaḥ hṛdayaṁ kaṇṭhaṁ cāntataḥ uṣṇīṣaṁ prāpnoti cāgniḥ | uṣṇīṣaṁ prāpya sampūrṇāṅgapratyaṅgāni jñānāgninā pūritāni bodhicittaṁ ca śukrābhinnaṁ bhavati, anāsravamahāsukhābhāsa ityevametad dhyāyyate | kālacakraprabhṛtyadvayatantragranthānusāreṇa sampūrṇaśarīre anāsravasukhena vyāpte sati śarīrasthāsravatilakaṁ nāśayati | yathā lauhasthaḥ pāradaḥ lauhaṁ prajvālya nāśayati, tathaivānāsravamahāsukhamāsravadravyatilakaṁ jvālayitvā nāśayati, sādhakasya ṣaḍdhātuvinirmitamidaṁ śarīraṁ indradhanuṣasadṛśaṁ māyākāyaṁ prāpnoti, śarīreṇānenaiva sambhogakāyaṁ ca prāpnoti | 

nābhicakrāt kramaśaḥ ūrdhvagatitaḥ uṣṇīṣaṁ yāvat punaścoṣṇīṣacakrānnābhicakraṁ yāvad adhogaterabhyāsa evānanda-paramānanda-viramānanda-sahajānandānāṁ prāptividhiḥ vidyate | evaṁ dhyānena ānandacatuṣṭayānubhūtistadaiva sambhāvyate yadā ca sarvaprāṇavāyavaḥ caṇḍālīsādhanābalena madhyamāṁ praviśya avatiṣṭharen yataśca jñānāgnirmadhyamāntaḥ praviśan cakreṣu praviśya tad bhinatti | sarvanāḍyo madhyamānāḍyāṁ sarvavāyavaḥ sūkṣmapraṇavāyī, sarvatilakāni anāsravānāhatatilakayoḥ pariśuddhyanti | 

guhyendriyato nābhiparyantaṁ prāptau śūnyatābodhaḥ viṣayyānandamahāsukhaṁ, nābhito hṛdayaparyantaṁ prāptau viṣayātiśūnyaviṣayiviramānandaḥ kaṇthāduṣṇīṣaṁ yāvat prāptikāle viṣayisahajānandaśca labhyate | etāni catvāri kṣaṇānyucyante-vicitrakṣaṇam, vipākakṣaṇam vimardakṣaṇam-vilakṣaṇakṣaṇañceti | ānandastu vicitrakṣaṇamucyate yataśca bāhyapratyayamudrām ābhyantarapratyayavāyuyogaṁ caṇḍālīyogaṁ vāśritya etat sākṣātkriyate | idaṁ vicitrasamūhamelāpakādutpannamata eva vicitrakṣaṇaṁ khyāpyate | 

dvitīyantu vipākakṣaṇam, yataścātra vicitrakṣaṇāt navaprayāso nāpekṣyate | tṛtīyastu vimardaḥ | pariṇāmasiddhyanantaraṁ tatparipūrṇānandaprāptyanantaramapīto'pyadhikaḥ kaścana ānando bhaviṣyati? evaṁ na pratīyate | ayameva sarvottama ānandaḥ, evaṁ vicārasthitaṁ yogī prāpnoti | ata evedaṁ vimardakṣaṇamucyate | caturthakṣaṇaṁ, vilakṣaṇam | niṣprapañcanirlakṣaṇabodhāvastheyam | ayameva sahajānandaḥ | hevajre catuḥkṣaṇaṁ bāhyamudrayā saṁyojayituṁ kathitamasti | pañcakrame'pi caturthaparamārthaprabhāsvaraprāptyavastheyameva mantranayasya ca darśanamārgo'sti | caṇḍalīsādhanāyāṁ samutpannaguṇadoṣāṇāṁ vistareṇa pratipādanaṁ tilopā-samyag vāg kape ḍachī jamapala pāao dvārā viracite caṇḍālībhāvnāavidhau padyākarapo-srefo ityatra ca kṛtamāste | 

māyākāyaḥ 

hevajre pratipāditam-

ātmā jīvaṁ ca sattvaṁ ca kālaḥ pudgala eva ca | 
sarvabhāsvabhāvo'sau māyārūpī ca saṁsthitaḥ | | 

sarvadharmāṇāṁ māyāvad bhāvanā karaṇīyā | svaragatamāyākāyasyāneke bhedāḥ- pañcakramabhāvanāvidhyanusāreṇa māyākāyotthāpanāvidherbhedaḥ | yathā pañcakrame trijñānā-nantaram upamāprabhāsvareṇotthāpitaṁ māyākāyam aśuddhamāyākāyena caturthaprabhāsvara-vāyuyogena ca madhyamānāḍyāṁ praveśya sarvaśūnyatvasākṣātkārānantaraṁ pratilomni sūkṣmavāyau spandite sati sa viśuddhamāyākāyo nigadyate | mātṛtantre caṇḍālīṁ dhyātvā vāyuṁ madhyamāyāṁ praveśya bodhicittaṁ srāvayitvā ca caturānandaiḥ śūnyatāmavabuddhya sahajānandānantaraṁ māyākāyotthāpanaṁ jāyate | ayameva śuddhamāyākāya ucyate | atropamāprabhāsvareṇotthapitamāyākāyasya sādhanapaddhatirniṣpannakrameṇa nopalabhyate | parañcotpattikrame eva bhājanalokasyeṣṭadevamaṇḍale, satvalokasya iṣṭadeve, śabdasya ca devamantrarūpeṇa, cittacittavṛttyoriṣṭadeve ābhāsaḥ eva viśuddhamāyākāyaḥ | 

prabhāsvarānantaraṁ prakaṭitayuganaddhamāyākāyasya viśuddhamāyākāyasya sarvadharmāṇāṁ ca māyasvapnavadavabodhaḥ aśuddhamahākāyaḥ | pañcakrame paramārthamanu śuddhamāyākāyāt pūrvamapi upamāprabhāsvarādāvirbhūtaḥ aśuddhamāyākāyaḥ niṣpannakramo manyate | pitṛtantre vāyuṁ madhyamāyāṁ praveśya trijñānena prabhāsvaraḥ sākṣāt kriyate kintu mātṛtantre vāyormadhyamāyāṁ praveśastu mānyo'sti parañcālambanarūpeṇa caṇḍālyāḥ 'evaṁ' bindorvā grahaṇena pṛthak prabhāsvaramāyākāyādibhyaḥ svatantrakramasya pratipādanamaparihāryaṁ nāsti | etatsādhanāpaddhatyanusāreṇa sādhanākendrabinduḥ svayaṁ prabhāsvaro bhavati | tadapi cittasya nidrākālāvasthāṁ sāmānyamāyārūpaṁ ca tvaritaṁ vijñātuṁ pṛthak sādhanāvidhirapyupalabhyate | 

svapnaḥ 

svapne cittarājaḥ kaṇṭhacakre nivasati, ataḥ kaṇṭhacakre svapnasya sādhanā kriyate | 

svapna-svarūpam 

vidyā śūnyasahajajñānameva ca svapnaḥ | guhyasamājasya pradīpodyotanaṭīkāyā-muktaṁ - sarvadharmaḥ prabhāsvaraḥ | svapnāvasthāyāṁ jāgradavasthāyāṁ vā sarvaṁ dharmacitta eva sthitamasti | cittād bhinnaṁ nāsti | ataḥ svapnaḥ vidyāśūnyasahajajñānatvenābhihitaḥ | yathā ca -

tathaiva dhātvāyatanendriyādau jñānadvaye tatra susaṁhate'smin | 
śūnye mahattve sati yaḥ prasuptaḥ svapnaṁ prapaśyet khalu vātasaṁśrayāt | 
supte prabuddhe na ca nānyabhedaḥ saṁkalpayet svapnafalābhilāṣī | 
svapnopamāste khalu sarvadharmā mṛṣāmṛṣāścāpi tayorabhāvaḥ | | 

viṣayaviṣayisarvadharmāṇāmidameva prabhāsvaratvaṁ yaśca jāgradavasthāyāṁ bāhyārthe nidrāyāṁ ca vāyunā spandanena svapnarūpeṇa avalokyate | ataścittaṁ svapne vijñātuṁ jāgradavasthāyāṁ caṇḍālībhāvanāvat svapna-sādhanā kriyate | atra yā svapna-bhāvanā sā cādikarmikebhyaḥ | caṇḍālīmāyākāyayoḥ dākṣyamavāptuṁ jāgrati svapne ca samabhāvaścaiva bhavati | ato nāvaśyakatvaṁ sādhanāyāḥ | 

sādhanā 

sādhakaḥ śayanakāle sampūrṇanāḍīcakrasaṁvalite svadehe iṣṭadevaṁ bhāvayet | kaṇṭhacakre 'aḥ' ityakṣare yaśca sarvatathāgatānāṁ vāksvarūpaḥ pañcaprabhāmayaścāste, cittamekāgrīkṛtya svapne svapnāvabodhaḥ, iti vicintya nidrāṁ prāpnuyāt yena ca svapne'pi svapno bhavati iti parijñātaṁ bhavet | yataśca svapno'pi cittasyaiva rūpam | tathaiva kaṇṭhacakre eva vajrajāpaṁ bhāvayitvā tacca prabhāsvare samāhitya niṣprapañce samasthitireva svapnasādhanā'sti | svapne svapno vartate iti parijñāya yathā jāgrada-vasthāyāṁ dhyānayogādayaḥ kriyante tathaiva svapne'pi bhāvanīyam | evaṁ svapnasādhanā-yāmabhyastasādhakasya kṛte niśādivasayorantaraṁ na bhavati | svapnasādhanāviṣaye saṁvaro-dayatantraṁ vajraḍākārṇāvatantraṁ ca viśeṣaṇāvadheyam | 

prabhāsvaraḥ 

mātṛtantre prabhāsvarasādhanāvidhiḥ pitṛtantrasadṛśa eva yaśca pūrvamabhihito'sti |  sāmānyato nāḍapādasya ṣaḍdharmayogaḥ sarvānuttaratantrāṇāṁ niṣpannakramasādhanāyāḥ saṁgraharūpo manyate | etasmin māyākāyaprabhāsvaravāyuyogaprabhṛtayaḥ pitṛtantraguhyasamājād gṛhītāḥ | mātṛtantrahevajracakrasaṁvaraiścaṇḍālīnāḍītilake ca krameṇa vyavasthāpite staḥ | vajraḍākārṇava-saṁvarodayābhyāṁ svapnāntarābhavau gṛhītau sampuṭodbhavacatuṣpīṭhābhyāṁ ca saṁkramaṇamuddhṛtam | advayatantrakālacakraprabhṛtibhyaścaṇḍālyāṁ karmamudrāyogavidhirūdadhriyata | itthaṁ sampūrṇānuttaratantrasya niṣpannakramasādhanāvidhirayamucyate | ata eva tibbatasya sampradāyacatuṣṭayena kathaṁcidrūpeṇa ṣaḍyogasādhanāvidhiḥ samullikhito'sti | yadyapyayaṁ nikhilānuttaratantrāṇāṁ sādhanāvidhistathāpi ṣaḍyogakendraṁ marma vā caṇḍālīyoga ucyate yaśca mātṛtantrasyāsāmānyaḥ sādhanāvidhiḥ | tenaiva vidvadbhiridaṁ prādhānyena mātṛtantrasādhanārūpeṇāṅgīkṛtam | pitṛtantre vāyutrijñānaparamārthaprabhāsvarāṇi viśeṣeṇa vivecitāni mātṛtantre ca caṇḍālīcaturānandādīni viśleṣitāni | etāvānevānayormitho bhedaḥ | 

sādhanā 

prabhāsvarasādhanā piṇḍānubhedanābhyāmatrāpi pitṛtantravadevānumantavyā | atra nidrāyāṁ prabhāsvarasākṣātkārāya svapnasadṛśaḥ sādhanāvidhiḥ pratyapādyata | yathā nidrāgamanapūrvaṁ śayanakāle suṣuptau prabhāsvaraparijñānāya iṣṭadevaṁ samprāthyaṁ svayamiṣṭadeve pariṇatena satā hṛdayakamalasya dalacatuṣṭayasya madhye śyāmavarṇe hūṁ padyadaleṣu ca nīlavarṇe 'anuttaram' iti caturakṣaraṁ dhyeyam yacca pañcajñānaṁ pañcabuddhasvarūpaṁ cāste | śvāsena vāyuṁ nipīya kumbhakaṁ vidheyam | praśvāse pañcaraśmibhiḥ nikhilaṁ brahyāṇḍaṁ parivyāptaṁ punaḥ śvāsāvadhau etanmantreṣu vyalīyata itthaṁ bahuśo dhyātavyam | kadācit praśvāsakāle pañcaraśmibhiḥ sarvabhājanalokāḥ sattvalokāśca vyāptāḥ śvāsakāle ca ete sarve mantrāḥ mantramatyadhikaṁ prabhāmayaṁ vidadhatu, ityetādṛśībhāvanā vidheyā | mantrasya pratyekamakṣarasya akārasya ( a-nu) nu ityasmin varṇe, tathaiva krameṇa nu-ta, ta-ra, ra-hu, huṁ ityasya nāde nāditilake ca vilayaṁ kṛtvā tatraiva samāhitena bhāvyam | itthaṁ prabhāsvaraṁ bhāvayatā nidrāmupagatya suṣuptau tatpravāhabalābhyāṁ prabhāsvaraḥ sākṣātkartuṁ śakyate | 

antarābhavaḥ 

sāmānyataḥ prāṇī ajñānād bhramitvā bhavacakrāduparyyutthāya yāvad jñānaṁ na prāpturmahati tāvān kālaḥ antarābhavasya | etasya prakṛtyutpatti-antarābhāvaḥ 2. mṛtyuduḥ khāntarābhavaḥ 3. dharmadhātu-antarābhāvaśca iti bhedatrayaṁ vidhātuṁ śakyam | vastutastu traikālikasahajajñānasyājñānameva antarābhavaḥ | avasthānusāreṇa etasya naike bhedā vidhātuṁ śakyante, vāyuspandanena yāni vibhinnarūpeṣu samutpadyante | sthulatastu mṛtyujanmanormadhyamāvasthaivāntarābhava ityucyate | 

abhidharmakośe'pi -

mṛtyūpapattibhavayorantarā bhavatīha yaḥ | 

antarābhavasādhanā ṣaḍyogamārgacchedikā'bhihitā | antarābhava eva yuganaddhakāyasya arthāt paramārthaprabhāsvarasya māyākāyasya cābhinnarūpeṇa bodhi jāyate | ato'yaṁ mārgacchedako'bhihitaḥ | 

trikāyavyavasthayā pratīyate yadyekajīvana eva samyaksambodhiḥ prāptavyaḥ cettarhi sa ca antarābhava eva sambhāvyate na tu jīvitāvasthāyām, yataśca etadvipākakāyasya parityāgaṁ binā prabhāsvarasya sūkṣmamāyākāyasya ca yuganaddharūpeṇa utthānaṁ kadāpi na sambhāvyate | bhūtotpannamidaṁ śarīraṁ prabhāsvarakāyaṁ na bhavitumarhati | kāraṇantvatredameva yat pāramitāyāninaḥ mantrayāninaśca buddhamakaniṣṭhabhuvane ādāveva bodhiprāptammanyante | śākyamuniprabhṛtinte nirmāṇakāyatvenāṅgīkurvanti parañcādvayatantrakālacakre etad-vipākaśarīrasyāsravaskandham anāsravamahāsukhatilakadvārā bhakṣitvā indradhanuṣasadṛśa-nūtanaśarīrāvāptimabhimanyante | atrāntarābhavena samyaksambodhiprāptirna manyate | 

kālacakre samabhihitam-

tasmān niḥspandasaukhyaṁ kṣaṇamiha sahajaṁ dharmadhāturdadāti prāṇenākṛṣya sarvān rasagatiṣu gatān kleśamārān nihatya | 
ṛddhiṁ sarvajñabhūmiṁ tribhuvanagurūtāṁ yogināṁ janmanīha mṛtyuṁ mārgapraviṣṭo vrajati yadi tadā tadgrahādanyajātyā | | 

arthāt jīvanakāle paramapadaṁ prāptuṁ nāśaknot tarhi aparajanmani kiṁ prāpsyati | 

mātṛtantre antarābhavasādhanāyāḥ svīyammahattvamāste yato hi avastheyameva atyantaṁ sūkṣmā balaśālinī ca bhavati | yathā cābhidharmakośe'pi -

sajātiśuddhadivyākṣidṛśyakarmarddhivegavān | 
sakalākṣo pratighavānanivartyaḥ sagandhayuk | | 

anenaiva hetunā yuganaddhakāye utthāpanasya sāralyam | 

sādhanā 

etadbhedatrayam-dharmakāyaḥ sambhogakāyaḥ nirmāṇakāya-mārgīkaraṇaṁ ca | sāmānyāntarābhavasādhanāyāṁ sādhako mṛtyukāle pañcaskandhadhātucatuṣṭayasya ṣaḍāyatana-pañcaviṣayāṇāṁ pañcāśrayajñānānāṁ pañcaviṁśatitattvānāṁ layavidhau utpatsyamānaṁ lakṣaṇaṁ pitṛtantrapaddhatyā parijñeyam | yathā hi rūpaskandhāśrayikādarśajñāna- kṣitidhātu-cakṣurindriya-rūpādiviṣayāṇāṁ kṣayānantaramantaścitte marīcipratibhāsaḥ bāhyakāyadīptiśca viluptā'spaṣṭā ca dṛśyate | 

dharmakāyasya mārgīkaraṇam 

bāhyasthūladhātorābhyantarasūkṣmavikalpānāñca kṣayānantaram ālokā'lokabhāsālokopalabdhīnāmantaram uṣṇīṣakamalāt pitṛlabdhaṁ śvetaśukraṁ nābhicakrasyādho mātṛlabdhaṁ raktaṁ cordhvagatiṁ vidadhat hṛdayakamale caikarasaṁ sambhūya sarvaśūnyena sārdhaṁ prabhāsvareṇādvayaṁ jāyate | tatkṣaṇaṁ jīvanakāle kṛtāṁ tatsadṛśīṁ bhāvanāmāśritya tadbalena ca parijñāya tadavasthitireva dharmakāyasya ekā sthitiḥ | prabhāsvarasyādvayarūpeṇa sthiteyāmavasthā prabhāsvaramātrā saha sādhakaputrasya melanamapyucyate | prakṛtisthaṁ nijacittaṁ hi mātā, sādhanābalena ca tatparijñātā putro'sti | āśraya eva mārgaḥ mārga eva ca falaṁ yaccāsaṁhāryamāste | atredaṁ nūnaṁ jñeyaṁ yathā āśrayamārgafalānyavasthābhedena pṛthak vartante parañca tathatā tvekaiva tathaivāsyāmavasthāyāṁ dharmakāya eva sambhogakāyaḥ sambhogakāyaścaiva nirmāṇām, arthāt mitho'bhinnatvameva | nedaṁ bodhyaṁ yad dharmakāye sthitatvena sambhogakāyastatra nāpekṣyeta | yato hi sambhogasya na dharmakāyavatvam | sambhogakāya eva dharmakāya ucyate | atra kāyajñānayoradvayatvaṁ jñānamūrtitvena | jñānameva tathāgataḥ | tathāgatasyaiva jñānatvam | tadavasthāyāṁ bodhicittavān-karūṇāvān bahurūpavān veti bhedā na yojyāḥ | imā avasthā dharmakāyasya bodhicittasya karūṇāyāśca nigadyante | tasmādeva pūrvaṁ niṣpannakramasya sāmānyārthe'pi pratipāditaṁ vajrayāne bodhicittaṁ sādhanāmātramasat sādhyatvamāpadyate idamevautkṛṣṭyaṁ vajrayānasya | 

sambhogakāyaḥ 

cetsādhakaḥ dharmakāyasthito na bhavitumaśaknot tarhi saḥ prabhāsvare samutthāpitaḥ san ālokābhāsanantaram antarābhavasatve prakaṭiṣyati yaśca sūkṣmakāya ucyate | tadānīṁ sampāditasādhanābalena sambhogakāye tathaivotthāpito bhaviṣyati yathā jalād matsyo'pi uttiṣṭhati | itthaṁ sambhogakāyataḥ utthāpanameva sambhogakāyato muktiḥ | 

nirmāṇakāyaḥ 

sambhogakāye utthāpanaṁ na syāttarhi prāṇyantarābhavasattvo bhaviṣyati | sattvasyāntarābhavakālaḥ nyūnataḥ saptadināni adhikādhikam ūnapañcāśaddināni | ūnapañcāśaddinānantaraṁ satvo nūnameva janma labhate | ato mṛtakasya śrāddhādikarma ūnapañcāśaddināni yāvadeva kriyate | satvaḥ pūrvapuṇyabalena sukhāvtīprabhṛtiśuddhe kṣetre janma labhate yathecchaṁ vā māturgabhaṁ praviśya janma labdhvā krameṇa samyaksambodhiṁ prāpnoti | iyameva nirmāṇakāyato muktiḥ | sāratastu dharmakāya-sambhogakāya-nirmāṇakāyānāṁ prāptividhimatra svajīvanakāle eva mṛtyukāle svajīvanasya paristhityā sārdhaṁ tat saṁyojya vāyau madhyamānāḍyāṁ praviṣṭe sati prakaṭitāni lakṣaṇānyādhārīkṛtya dharmakāyasya prāptividheḥ punarbhāvanameva dharmakāyasya mārgīkaraṇamucyate | itthaṁ trikāyasya mārgīkaraṇāya pūrvaṁ vāstavike mṛtyukāle trikāyasya prakaṭīkaraṇavidhiḥ parijñeyaḥ | sādhanāprayojanaṁ hi jīvanakāle mṛtyuṁ parijñāya jīvanmuktireva kathyate | atra praśno'pi sambhāvyate- mṛtyukāle evaṁ parijñānaṁ na sambhaviṣyati yato hi mṛtyustu, ekā tīvrā nidrāvasthā'sti vastutastu nijacittasya pravāhamayasantateḥ vibhinnā avasthāḥ santi | ato'ntarābhave'pi sambhogakāye yathecchaṁ vā sukhāvatīprabhṛtikṣetre janma sambhāvyate | yathā'smābhirbālye smṛtāḥ ślokāḥ vārddhakye'pi smaryyante, purā duṣṭaṁ janaṁ sthānaṁ vā naikavarṣānantaraṁ vayaṁ paricinumaḥ | yathā kumbhakārasya ekadā cālitaṁ cakraṁ sahasā svapravāhe bhramati kumbhakāraśca ghaṭān nirmāti, tathaiva sādhako'pi mṛtyukāle utpadyamānāni lakṣaṇāni parijñāyamānaḥ mārgīkaraṇasya falamavāptumarhati | 

saṁkramaṇam 

saṁkramaṇamutkrāntiṁ vā sāmānyaśabdeṣu satataṁ pravāhayuktatvena gatiśīlatvena cābhidhātuṁ śaknumo vayam | ataḥ prabhāsvaracittasya pravāhātmakaṁ kṣaṇikatvaṁ dīpaśikhāvat pratikṣaṇaṁ parivartanaśīlaṁ ca sadapi nirantaraṁ gatiśīlamapi vidyate | evaṁ sadapi tat svaprabhāsvarasvabhāve'nabhilāpyaṁ tathatātmakaṁ cāpi jāyate | tatsvarūpa-parijñānameva ajñānād jñāne saṁkramaṇam | tathyantvekameva, yathā mahāsāgaramadhye vāyuyānena uḍḍayamānaḥ khagaḥ bhramitvā tatraiva parāvartiṣyate tathaiva vayaṁ vibhinno-pāyānāśritya ante ca tasminneva kendre sthāsyāmaḥ | 

etadbhedaviṣaye grantheṣu dharmakāya-saṁkramaṇaṁ, saṁbhogakāya-saṁkramaṇaṁ, pramukhaṁ balavacca saṁkramaṇaṁ śuddhakṣetre ca cittasaṁkramaṇaṁ, parakāyasaṁkramaṇaṁ ca ityādayaḥ sādhanā-vidhāyaḥ samupalabhyante | trikāyādau saṁkramaṇamantarābhavasādhanāntaragataṁ trikāyamārgīkaraṇameva | 

eṣā saṁkramaṇasādhanā vineyajanānanugrahītuṁ tāṁśca samyagmārge praveśayituṁ svayaṁ parakāyapraveśāya pārthivaśuddhakṣetrādau saṁkramaṇāya ca vidyate | 

sādhanā 

utkrānteḥ saṁkramaṇasya ca sādhanā sampuṭodbhavatantre aṣṭamakalpasya tṛtīyaprakaraṇe vistareṇa vivecitā | saṁvarodayatantrasya ūnaviṁśatitame mṛtyunimittadarśanotkrānti-yogapaṭale mṛtyupūrvāṇi lakṣaṇāni darśayitvā mṛtyukāle hṛdayakamalasthaṁ nijacittaṁ ( sūkṣmaprāṇacittaṁ ) madhyamānāḍīmārgeṇa ūrdhvagatyā uṣṇīṣato bahirniṣkāsya śuddhakṣetra-sthāmitābhabuddhasya svoṣṇīṣe bhāvitavajradharasya vā cittena sākaṁ ekarasānvayavidhiḥ pratyapādyata | 

mṛtyukāle tu saṁprāptamutkrāntiyogamuttamam | 
navadvāragatanāḍīḥ pūrakena tu pūrayet | | 

kumbhakena stambhayed dvāraṁ, dvārarandhraviśodhanam | 
recakena recayed viśvaṁ praśāntaṁ śāntamāvahet | | 

itthaṁ mṛtyukāle vāyorathavā bījamantrebhyo'nyāni netrakarṇamukhanāsikāprabhṛtīni dvārāṇi pidhāya vāyuvegena sārdhaṁ cittameva bījasthaṁ vidhāya ūrdhvaṁ prati agresāryya saṁkramaṇaṁ kriyate | cecchidramanyacchidrebhyo nirgacchati tarhi evaṁ mṛtyuprāptaḥ sādhako vibhinnayoniṣu janmāvāpnoti | yathā ca saṁvarodayatantre-

uttamādhamabhedena kathyate śṛṇu guhyaka | 
nābhiḥ kāmikasvargasya bindunā rūpadehinaḥ | | 

ūrdhvenārūpadhātuśca śubhaṁ tadgatibheditam | 
yakṣo bhavati nāsābhyāṁ karṇābhyāṁ kinnarastathā | | 

cakṣurbhyāṁ yadi gate devi nararājo bhaviṣyati | 
vaktradvārañca pretānāṁ mūtreṇa tiryacastathā | | 

apāne narakaṁ yānti mokṣāṇāṁ gatiranyathā | 
utikrāntikālasamprāptamakāle devaghātanam | | 

ato jīvanakāle sādhakaḥ svayamiṣṭadevaṁ bhāvayitvā vāyuyogena sārdhaṁ cittaṁ hrīṁ iti bīje saṁsthāpya taduccārayan madhyamānāḍītaḥ uṣṇīṣaparyantaṁ, punaśca 'ka' ityākāre 'ka' ityuccārayan hṛdaye nāḍīcakramadhaḥ paryantamānīya sthiratvaṁ vidadhyāt | ayameva saṁkramaṇasya sādhanāvidhiḥ | 

sādhakaścittotkrāntau dākṣyamavāpnuyāttarhi parakāye'pi praveṣṭumarhatyayam janāntarasya sthūlaśarīre mṛte satyapi cettasya ābhyantarīyatrijñānaṁ naṣṭaṁ na syāttarhi svasādhanābalena mṛtakasya cittaṁ śuddhakṣetrādiṣu saṁkramayitumarhati | ata evaṁ sādhakaḥ imāṁ bhāvanāṁ vinaiva mokṣamārgaṁ pratyapādayat | yataśca mṛtakasya sūkṣmaśarīraṁ sukhāvatīprabhṛtikṣetreṣu janmāvāpya tataḥ samyaksambodhimavāpnoti | ata eva parārthasādhyamārgo'pi abhihito'yam | itthaṁ nāḍapādasyāyaṁ ṣaḍdharmayogaḥ yadyapi sarvānuttaratantrāṇāṁ sārabhūtasthāpi ṣaḍyogasādhanāyāḥ pramukhaḥ ādhāraḥ caṇḍālīyoga evāsti | ato'tra mātṛtantrasādhanāyamidaṁ pratyapādi | 

advayatantrasya ( kālacakrasya ) niṣpannakramasādhanāvidhiḥ 

ṣaḍaṅgayogasya sāmānyaparicayaḥ 

sāmānyataḥ kālacakra-niṣpannakramasyādhāro'pyanyānuttaratantravad vajradeha evāsti | nāḍīṣu pradhānībhūtā lalanārasanāvadhūtāstisraḥ sūryacandrarāhu nāmnā paricīyante | jalāgnyākāśeti trayaṁ dhātumayam | yacca śuklaraktaśyāmavarṇeṣu śukraraktavāyūnāṁ saṁcāraṁ kurūte | atra ṣaṭcakravarṇanaṁ labhyate | uṣṇīṣe caturdalaṁ nāḍicakraṁ, lalāṭe ca ṣoḍaśa dalāni kaṇṭhe dvātriṁśad dalāni, hṛdaye aṣṭadalaṁ nābhau catuṣṣaṣṭifalāni guhyasthāneṣu ca dvātriṁśad nāḍīdalacakrāṇi varṇitāni | 

kālcakrasādhanā catuḥsevayā ṣaḍaṅgayogapaddhatyā vā vidhīyate | kālcakre-

sevā pañcāmṛtādyairjalanidhikuliśairmantrajāpādibhiśca | 
pratyāhārādibhiḥ syāt kuliśakamalajenāmṛtenopasiddhiḥ | 
ānandādyaistrivajrābjasamarasagatā bhāvanā sādhanaṁ syāt | 
praġyāsaṁġye'cyutaṁ yad bhavati khalu mahāsādhanaṁ sūkṣmayogāt | | 

niṣpannakramasādhanā ṣaḍaṅgayoge  niyatā'sti yato hi prāpyapadani-kāyavajravāg-vajracittavajrāṇi trīṇi | pratyāhāraḥ samādhiśca yasya kāyasya siddhirnābhūt tasya lakṣaṇānuvyaṅjanaiḥ siddhiṁ kārayati | prāṇāyāmadhāraṇābhyāṁ vāṅmūlakāraṇībhūtaṁ vāyu-madhikṛtya sādhakaḥ sarvajñavācaṁ ṣaṣṭibrahyasvaraṁ vā niṣpādayati | itthaṁ yogasya pratyaṅgadvayena kāyavajra-vāgvajracittavajrāṇyupalabhyante | ācāryacoṅkhāpāmahodayaḥ ṣaḍaṅgayogakramavidhiṁ suspaṣṭayan akathayat falamahāsukhaśūnyatābhinnādvayarūpaprāptiḥ sajātīyahetunaiva kriyate, na tu vijātīyena | ataḥ svataḥ śūnyarūpeṇābhāsiteṣṭadevasya mātṛpitṛyuganaddha-rūpeṇa prakaṭitamātṛdevasyānurāgapūrṇe svacitte sthitirevākṣārasukhaprāptirdhyānayogo vā'sti | anusmṛtisādhanākāle caṇḍālyā bodhicittaṁ nigīrya uṣṇīṣanmaṇi-cakraparyantaṁ prāptyā caturānandaprāptirbhavati | etadatra caturthākṣarasukhasahajānanda eva dhyānamasti | tatkāle eva nābhau caṇḍālyā prajvalane yogī devabimbaṁ sākṣātkurūte tatra cānurāgasukhamutpadyate | anusmṛtiriyameva | anusmṛtyutpatyai dhāraṇayā madhyamānāḍyāṁ vāyumacalatvena saṁsthāpya caṇḍālī prajvālanīyā | evaṁ vayormadhyamānāḍyā-mavasthitireva dhāraṇā'bhidhīyate | dhāraṇāvasthāprāptyai prāṇāyāmena lalanārasanayoḥ pravahan vāyuḥ madhyamāyāṁ praveṣṭavyo bhavati, yaśca prāṇāyāmayoga ityucyate | madhyamānāḍyāḥ paricayaḥ pratyāhārayogavidhinā aharniśi udeṣyamāṇaikādaśalakṣaṇānāṁ siddhyanantarameva sambhāvyate | pratyāhāreṇaikādaśalakṣaṇeṣu sākṣātkṛteṣu satsu samādhiyogena tāni dārdyamavāpnuvanti | itthaṁ ṣaḍaṅgayogakramo niyato'sti | kālacakre ṣaḍaṅgayogakramaḥ -

pratyāhāro daśānāṁ viṣayaviṣḥayiṇāmapravṛttiḥ śarīre | 
prajñā tarko vicāro ratiracalasukhaṁ dhyānamapyekacittam |
prāṇāyāmo dvimārgaḥ skhalanamapi bhavenmadhyame prāṇaveśo | 
bindau prāṇapraveśo hyubhayagatihato dhāraṇā caikacittam | 

caṇḍālyālokanaṁ yad bhavati khalu tanau cāmbare'nusmṛtiḥ syāt prajñopāyātmakenākṣaraṇasukhavaśājjñānabimbe samādhiḥ | 
etanmṛdvādibhedaistrividhamapi bhavet sādhanaṁ viśvabharttustisro mudrāstrimātrāstrividhagativaśāt karmasaṁkalpadivyāḥ | | 

ṣaḍañgayogasya viśiṣṭaḥ paricayaḥ 

pūrvamatra ṣaḍaṅgayogavidhiḥ saṁkṣepeṇa vivecito'dhunā ca tadviśiṣṭaḥ paricayo'tra yathākramaṁ prastūyate | 

pratyāhāraḥ 

ayam arthasvarūpa-sādhanāvidhifalākhye bhāgacatuṣṭaye vibhaktaḥ | pṛthagjānāṁ cakṣurādivijñānāni svasvendriyadvāraiḥ rūpagandharasādiviṣayeṣu pravartante yathā ca madhumakṣikāḥ puṣparasamanubhavanti | pratyāhārasya 'prati' ityeva śabdaḥ ekādaśasvartheṣu prayujyate | parañcātra niṣedhārthaka eva | āhāraśabdastu tyāgārthakaḥ | pañcendriyāṇāṁ pañcaviṣayebhyaḥ sambandhaṁ vicchidya vijñāne tatsaṁhṛtya jñānasvabhāvātmakapañcendriyāṇāṁ pañcaprabhāsvarasvabhāvaviṣaye praveśīkaraṇameva pratyāhāraḥ | etadabhiprāyo'yaṁ sāmānyābhāsaṁ parihāya jñānābhāsāvasthitireva pratyāhāro'sti | 

guhyasamājottaratantre coktam 

daśānāmindriyāṇāntu svavṛttisthānāntu sarvataḥ | 
pratyāhāramiti proktamāhārapratipattaye | 

vajrapāṇiḥ cakrasaṁvaraṭīkāyāmākāśalakṣaṇabhāvanāmeva pratyāhārasādhanāṁ pratyapādīt | 

nirābhāsasya cittasya sthitirākāśalakṣaṇā | 
ākāśabhāvanaivaiṣā, śūnyatābhāvanā matā | | 

etabhyāsād nirvikalpavāyormadhyamāyāṁ saṁgrahasya sāmarthyamāyāti | 

sādhanāvidhiḥ 

kālacakratantre pratyāhāro jinendro bhavati daśavidhaḥ 

evaṁ ca -

pratyāhāro daśānāṁ viṣayaviṣayiṇāmapravṛttiḥ śarīre |
pratyāhāreṇa yogī viṣayavirahito'dhiṣṭhyate sarvamantraiḥ 

ityādivacobhiḥ pratyāhārasādhanāvidhiḥ pratyapādyata | saṁkṣepeṇa viṣayaviṣayiṇoḥ rūpagrahaṇādisambandhaṁ vicchidya cittasya śūnyatāyāṁ pravartanameva pratyāhārasādhanā | yathā -

nāpaneyamataḥ kiñcit prakṣeptavyaṁ na kiñcana | 
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate | | 

etadvacanānusāram apaneyaprakṣeptavyābhyāṁ rāhityaṁ sad citte yathābhūtasthitireva pratyāhārasādhanā | yathā'thavā janaḥ svarūpamevādarśe paśyati tathaiva svacittarūpyādarśe iṣṭadevarūpaṁ dhyātvā cittasya bāhyaviṣayapravartanādavarodhāvasthitireva pratyāhārasādhanā | uktasthitayoḥ kramaśaḥ rātreḥ dhūmādicatvāraḥ divasasya ca jvālādiṣaḍlakṣaṇāni prakaṭībhavanti | yathā kālacakre pratipāditam-

ākāśāsaktacittairanimiṣanayanair vajramārgaṁ praviṣṭaiḥ 
śūnyāddhūmo marīciḥ prakaṭavimalakhadyota eva pradīpaḥ |
jvālācandrārkavajrāṇyapi paramakalā dṛśyate bindukaśca 
tanmadhye buddhabimbaṁ viṣayavirahitānekasambhogakāyam | | 

atredamapi pratipāditaṁ lakṣaṇamadhye pratibimbitaḥ sambhogakāyaḥ kimapi bahirvastu nāsti kintu svīyameva cittam | 

tasyāṁ sarvajñabimbaṁ payasi ravirivānāvilaṁ viśvavarṇam 
sarvākāraṁ svacittaṁ viṣayavirahitaṁ nāparaṁ cittameva | | 

śūnyatāyā viṣayādilakṣaṇeṣu prakaṭiteṣu gurūpadeśānusāraṁ devapratibimbaṁ bhāvyate | etena ca nāḍīcakraprāṇāyāmādīni dārdyaṁ prāpnuvanti ante ca kramaśo bodhicittamapi susthiraṁ jāyate tacca mahāsukhāptikāraṇaṁ bhavati | kālacakre'pyuktam-

śūnye dhūmādimārgaṁ gurūniyamavaśād bhāvayed viśvasīmno nāḍīcakreṣu tasmāt sthiramapi kurūte prāṇamāpānavāyum | 
paścādindornirodhaṁ graha iva kurūte bodhicittasya yogī tasmādyatkiñcidiṣṭaṁ katipayadivasaiḥ prāpyate janmanīha | | 

dhyānam 

ālambane cittasthairyyameva dhyānam | dhyānañca yogasyādhārabhūtam | etat sudṛdatayā anyāśritā yogā dṛdībhavanti | prabhāsvarābhāsitalakṣaṇeṣu prajñākalpanāvivartarati-sukhātmakaikāgratādīnyeva dhyānasya svarūpāṇi | 

guhyasamājottaratantre cāpi-

kalpanaṁ dhyānamucyeta taddhayānaṁ pañcadhā bhavet | 
vitarkaṁ ca vicāraṁ ca , prītiścaiva sukhaṁ tathā | 
cittasyaikāgratā caiva, pañcaite dhyānasaṁgrahāḥ | | 

kālacakre'pyuktam-

prajñā tarko vicāro ratiracalasukhaṁ dhyānamapyekacittam | | 

arthāt prabhāsvarasyaikādaśalakṣaṇacintanaṁ prajñā | kalpanā bhāvān gṛhṇāti | atra ca bhāvasaṁjñaśūnyarūpalakṣaṇajñānaṁ kalpanā'sti | śūnyasvarūpalakṣaṇajñānasya kevalaṁ cittena vicāraṇameva nāpitu tasyānubhavo'rthāt viṣayaviṣayirahitaniścayātma-kānubhavavidhānameva vitarkaḥ ( mīmāṁsā) | dhyānānuprāṇite sati bāhyaśarīre ābhyantaracitte ca yaḥ sukhānubhavaḥ sā ca prathamā ratiḥ ( prītiḥ) | dvitīyaṁ sukhātmakasvarūpacittameva ( akṣarasukhaṁ ) sukhamucyate | etena ca prasrabdhirlabhyate | atra kālacakrānusāreṇa 'tanmadhye buddhabimbaṁ viṣayavirahitānekasambhogakāyam ' etena ca samādherasāmānyalakṣaṇabhūtaḥ sambhogakāyaḥ prādurbhavati, pañcābhijñādijñānāni ca prāpyante | kālacakre-

pañcābhijñānalābhī bhavati narapate dhyānayogena śudhāḥ | 

prāṇāyāmaḥ 

prāṇavāyorāyāmanirodhādikaraṇaṁ vistāro vaiva prāṇāyāmaśabdārthaḥ | prāṇavāyorgatyavarodhanenāmṛtāyuḥ ( dīrghāryuḥ ) samavāpyate sahaiva ca prāṇāyāmād mahatsukhamupalabhyate | 

kālacakre 

nāgādyān sādhayitvā pravarasuranarā yoginā sādhanīyāḥ | 
dhūmādyān sādhayitvā maraṇabhayakarā madhyamā sādhanīyāḥ | | 

prāṇādyān sādhayitvā dravitaśaśadharā bindavaḥ sādhanīyāḥ | 
satsaukhyaṁ sādhayitvā sahajajinatanuḥ sarvagāḥ sādhanīyāḥ | | 

pratyāhāreṇa samādhinā ca śūnyatārūpimahāmudrāyāḥ pratibhāsanantaraṁ prāṇāyāmena mṛtyurjīyate, vajradehaprāptiśca bhavati | vajradehe kramaśaḥ tilakamadhikṛtya sahajasukhāptireva prāṇāyāmasya mukhyaṁ prayojanam | vajradehasya dīrghāyuṣyasya ca prāptiṁ binā jīvane'smin paramapadamavāptuṁ na śakyate | ataḥ pūrvamaparimitāyuṣaḥ prāptirvidheyā | 

ādau saṁrakṣaṇīyā sakalajinatanurmantriṇāṁ siddhihetoḥ 
kāyābhāve na siddhirna ca paramasukhaṁ prāpyate janmanīha | 
tasmāt kāyārthahetoḥ pratidinasamaye bhāvayennāḍiyogaṁ 
kāye siddhe'nyasiddhistribhuvananilaye kiṅkaratvaṁ prayāti | | 

kāyasaṁrakṣaṇārthaṁ prāṇāyāmānuṣṭhānamāvaśyakam | kālacakre'pi-

prāṇāyāmo dvimārgaḥ skhalanamapi bhavenmadhyame prāṇaveśaḥ | 

vāmadakṣiṇayorlalanārasanayormārgo madhyamāmārge vilīyate | rasanāyāṁ pravahamānānāṁ pṛthvyādhdhātunāṁ pañcaviṣayāṇāṁ ca vilīnatvāt te daśākārā bhavanti | sekoddeśaṭīkāyām-

lalanāpañcamaṇḍaladharmiṇo madhyamābhinnāṅgena japtavyaḥ | 

kālacakre prāṇāyāmavidhiḥ -

ghrāṇe randhradvayena tvapi pihitamukhe bāhyavātaḥ samastaḥ 
prāṇenākṛṣya vegāt taḍidanalanibho ghaṭṭito'pānavāyuḥ | 
kālenābhyāsayogād vrajati samarasaṁ candrasūryāgnimadhye 
annādyaṁ kṣutpipāsāmapaharati tanau cāmaratvaṁ dadāti | | 

prāṇāyāmasādhanāṁ pañcakrame cāpi nāgārjunaḥ samājottaratantre 'caturdevī paripṛcchā vyākhyātantre' vajramālādi tantrāṇi samuddhṛtya spaṣṭīkṛtavān | hevajre saṁvarodayatantre cāpi prāṇāyāmasādhanā vivecitā | etadgranthābhiprāyo'yameva yat pañcaprabhāmayavāyūn dvādaśāṅgulād ṣoḍaśāṅgulaparyantamākṛṣya nāsikāgre sthāpayet | nābhikṣetre śvāsasthitau satyām apanavāyuṁ balādupari samākṛṣya prāṇāyāme caikīkṛtya kumbhakaṁ vidheyam | kumbhakasya dīrghasthitirapekṣyate | praśvāso yugapad na grāhyaḥ | kiñcit parityajya tadbandhanaṁ kāryyam | pūrṇataḥ praśvāsaparityāgāt kumbhakaṁ cirakālaṁ na sthātumarhati | śvāse om kumbhake ca hū praśvāse ca āḥ ityeteṣu cittamavadheyam | ataḥ aoṁ hūṁ āḥ iti prāṇāyāmasyāṅgam | kvacit kumbhake āḥ praśvāse hūṁ śvāse ca om athavā mahāmāyātantre praśvāse om kumbhake hū śvāse ca āḥ ityeteṣu cittamavadheyaṁ bhavati | prāṇāyāmānuṣṭhāne śvāsagatiḥ krameṇa sūkṣmātisūkṣmā jāyate | śvāsapraśvāsāvadhau nāsikāyāṁ laghuvastrasthāpanena hastasthāpanena vā svālambane smṛtistiṣṭhati | mālāmantroccāramantareṇāyaṁ vidhirapyucyate | 

sāmānyāvasthāyāmapi śvāsastīvratayā grāhyaḥ praśvāsastu mandatayaiva | prāṇāyāma-sādhanāvidhiḥ kālacakre itthaṁ suspaṣṭīkṛto'sti -

dṛṣṭe bimbe prakuryāt pratidinasamaye prāṇavāyornirodhaṁ 
yāvadvai bhrāmyamāṇaṁ svatanuparivṛtaṁ dṛśyate raśmicakram | 

ṣaṇmāsaiḥ sparśahīnaṁ vrajati samasukhaṁ mārgacittaṁ yatīnāṁ 
rāgārāgāntamādyaṁ kṣaṇamapi ca vibhorvadhate śvāsasaṁkhyam | | 

pratyāhāreṇa samādhinā ca devarūpapratibimbanānantaraṁ prāṇāyāmābhyāsastāvad vidheyo yāvacca svaśarīrāntaḥ prabhāmayaṁ vāyucakraṁ paribhramat sandṛṣṭaṁ na syāt | etadabhyāsena prāṇāyāmamelanena cāgnerūtpattiḥ sampūrṇe śarīre sūkṣmanāḍīnāṁ tatra ca saṁcaritasya vāyoḥ śukraśoṇitādīnāṁ ca suspaṣṭaṁ darśanaṁ jāyate | evamābhāsodbhavānantaraṁ ṣaṇmāsaparyantaṁ prāṇāyāmānuṣṭhānena śukraśoṇitādīni suspaṣṭāni dṛśyante , etena ca śukraskhalanamavarūdhyate | tadanu ca indriyadvayāliṅganaṁ vinaiva yogī akṣaramahāsukhamārgeṇa śūnyatārūpeṇa praveṣṭumarhati | kālacakratantre-nigaditam-

yā śaktirnābhimadhyād vrajati parapadaṁ dvādaśāntaṁ kalāntaṁ sā nābhau saṁnirūddhā taḍidanalanibhā daṇḍarūpotthitā ca | 
cakāccakrāntaraṁ vai mṛdulālitagatiścālitā madhyānāḍyāṁ yāvaccoṣṇīṣarandhre spṛśati haṭhatayā sūcivad bāhyacarma | | 

āpānaṁ tatra kāle paramahaṭhatayā prerayedūrdhvamārge | 
uṣṇīṣaṁ bhedayitvā vrajati varapuraṁ vāyuyugme nirūddhe | | 

evaṁ vajraprabhedānmanasi saviṣayāt khecaratvaṁ prayāti | 
pañcābhijñāsvabhāvā bhavati punariyaṁ yogināṁ viśvamātā | | 

śaktirarthāt prāṇavāyuḥ pṛthvidhātutaḥ dvādaśāṅgulātmake vistāre jalaṁ ( dhātutaḥ ) trayodaśāṅgulavistāre agnidhātuḥ caturdaśāṅgulātmake vistāre vāyudhātutaḥ pañcadaśāṅgulātmakavistāre ākāśadhātuśca ṣoḍaśoṅgulamātraṁ vistāre huṅkārasvarūpaṁ svanāsikāmādhyamena lalanārasanayoḥ sakāśāt vahatoḥ prāṇāpānayormadhyamāyāṁ praviṣṭayoḥ vidyudiva nirmalā bhavanti, nābhicakrāt kramaśo haṭhayogena ūrdhvagatiṁ kurvāṇāḥ sarvanāḍīgranthīn saṁbhedya uṣṇīṣaparyantaṁ prāpnuvanti | tato bahirnirgatya sādhakaḥ parakāyapraveśa-khecarādiśuddhabhūmigamanaprabhṛtisiddhīn prāptumarhati | nāḍapādasya ṣaḍyoge etatsaṁkramaṇotkramaṇatvena nigadyate | brahyarandhraṁ yāvat prāptyantaraṁ sādhakaḥ punaḥ mahāsukhaṁ saṁsrāvya adhogatiṁ vidadhānaḥ maṇicakrakendraṁ praviśati | kālacakratantre suvyaktam -

vātaiḥ saṁghaṭṭamānaistaḍidanalaśikhā drāvayenmūrdhni candraṁ 
yo yo bindurdruto'smād galahṛdayagato nābhiguhye nirūddhaḥ | 

bindoḥ spandadravaṁ yat kuliśamaṇigataṁ saṁnirūddhaṁ dhvajāgre 
prajñājñānakṣaṇaṁ tad yadi dadati sukhaṁ bindumālācyutena | | 

ūrdhvādhogatayorayaṁ vidhiranyagrantheṣu ānandacatuṣṭayasya kṣaṇacatuṣṭayasya ca saṁjñayopakṛto'sti | brahyarandhrāt prāṇavāyuṁ bahirniṣkāsya sādhako mṛtyumapi prāptumarhati | atastenādhogatyūrdhvagatyornirantaraṁ abhyāso vidheyaḥ | mātṛtantre caṇḍālī-sādhanāvidhirayameva | kālacakre-

praṇāyāmaḥ samantāt samasukhafalado mastake yāvadiṣṭastasmādūrdhvaṁ hyaniṣṭo maraṇabhayakaraḥ skandhanirnāśahetuḥ |
uṣṇīṣaṁ bhedayitvā paramasukhapade yo vrajan vai niyojyaḥ skandhābhāve'pi yogī viśati samasukhaṁ kintu loke prasiddhaḥ | | 

mudrāsevanayāpi sādhaneyamanuṣṭhīyate | viṣaye'sminnapi tatraiva-

madhye prāṇapraveśaḥ saraviśaśigaterbandhanaṁ savyavāme cittaṁ mudrāprasaṅge paramasukhagataṁ vajrasambodhanaṁ ca | 
padye vajradhvanirvā svakarasalilajollālanaṁ saukhyahetor bījātyāgaḥ sasaukhyau maraṇabhayaharaḥ śrīgurorvaktrametat | | 

prāṇāyāme siddhe sati bodhisattvaiḥ sādhakaḥ pūjayiṣyate | buddhairvyākṛtaḥ san mahāsiddhiṁ lapasyate | atra bodhisattvapadasya nītārthaḥ indriyāṇi, arthāt devacakṣurdivya-karṇaprabhṛtīnāṁ siddhiḥ sampatsyate | kālacakre viṣaye'sminnapi-

tasmānniḥ spandasaukhyaṁ kṣaṇamiha sahajaṁ dharmadhāturdadāti | 
prāṇenākṛṣya sarvān rasagatiṣu gatān kleśamārān nihatya | 
ṛddhiṁ sarvajñabhūmiṁ tribhuvanagurūtāṁ yogināṁ janmanīha | 
mṛtyuṁ mārgapraviṣṭo vrajati yadi tadā tadgrahādanyajātyā | | 

dhāraṇā 

yadyapi dhāraṇāśabdo grāhyagrāhakobhayārthayoḥ prayujyate | parañcātra dhāraṇābhiprāyaḥ prāṇavāyutilakayorbodhicitte sthirīkaraṇam | samānyataḥ pañcasu cāthavā ṣaḍnāḍī-cakreṣu vāmadakṣiṇayoḥ uparyadhaśca pravahadvāyoḥ madhyānāḍyāṁ sthite tilake'vasthitirhi dhāraṇākhyaṁ yogāṅgamasti | vastuto viśeṣābhyāsena lalāṭacakrasthatilake prāṇasthitikaraṇameva dhāraṇā | 

sekoddeśaṭīkāyamapi -

svamantraṁ hṛdaye dhyātvā prāṇabindugate nyaset | 
nirūddhamatīndriyaṁ ratnaṁ dhārayed dhāraṇaṁ smṛtam | | 

prāṇāpānayornābhicakre saṁmiśraṇaṁ yāvat hṛdayadyanyacakreṣu kumbhakabhāvanā na sambhāvayte | ataḥ prāṇāyāmadvārā nābhikṣetre prāṇāpānamelanena guhyalakṣaṇānāmāvirbhāvānantarameva dhāraṇā sādhanīyā | prāṇāyāmena kramaśaḥ nābhicakrahṛdayacakrakaṇṭhacakreṣu vāyuṁ gamanāgamanavirahitaṁ kṛtvā lalāṭasthatilake tad vilayakaraṇameva dhāraṇā | 

kālacakratantre'pyuktam-

kṛtvā paryaṅkabandhaṁ vikasitavadano'nyonyadantaṁ spṛśenna ākṛṣṭo bāhyavātastadamṛtaśaito nābhimadhye praviṣṭaḥ | 
saṁtāpaṁ kṣutpipāsāṁ harati varatanau saṁnirūddho viṣaṁ ca śveto bindurlalāṭe svaparikarito muñcamāno'mṛtaṁ ca | | 

guhyasamājottaratantre cāpyuktam-

svamantraṁ hṛdaye dhyātvā prāṇabindugataṁ nyaset | 
nirūddhya cendriyaratnaṁ dhārayan dhāraṇaṁ smṛtam | | 

anusmṛtiḥ 

pratyāhārāṅgadvārā bhāvitaṁ śūnyarūpaṁ dhyānāṅgena paripoṣyate | prāṇāyāmena nāḍī-vāyutilakāni niyantrya dhāraṇayā tilakaṁ madhyamāyāṁ sthirīkriyate | pratyāhāradhyānābhyāṁ dṛdīkṛtaṁ śūnyarūpamākāśavad tadanusmṛtikaraṇameva anusmṛtyākhyaṁ yogāṅgamāste | guhyasamājottaratantre-

vibhāvya yadanusmṛtyā tadākāraṁ tu saṁsmaret | 
anusmṛtiriyaṁ jñeyā pratibhāso'tra jāyate | | 

sekoddeśaṭīkāyāmapi matamidaṁ suspaṣṭīkṛtam- pratyāhāradhyānābhyāṁ sthirī-kṛta-tridhātupratibhāsātmakasaṁvṛtisatyasya saṁsfaraṇamarthāt tasya nikhilākāśe vyāpti-vidhānamevānusmṛtiḥ | bustonaḥ anusmṛtilakṣaṇaṁ suspaṣṭayan akathayat- dhāraṇāṅgasya sādhanābalena nābhikṣetre caṇḍālīṁ prajvālya caṇḍālīsvabhāve pratibimbasadṛśa-nirvikalpatridhātukātmakasveṣṭadevasya ābhāsasthitirevānusmṛtiḥ | 

kālcakratantre cāpi-

caṇḍālyālokanaṁ yad bhavati khalu tanau cāmbare'nusmṛtiḥ syāt | 

sādhakasyendriyāṇāmmṛdumadhyamottamabhedenaṁ bhedatrayam | sumeroḥ kaṇasadṛśānanta-mahāmudrābhiḥ sākaṁ samāhitatvavidhāyakaḥ uttamaḥ jñānātmakamahāmudrayā saha madhyamaḥ karmamahāmudrayā saha samāhitaḥ sādhakaśca mṛdurasti | kālacakre'pi -

etanmṛdvādibhedaistrividhamapi bhavet sādhanaṁ viśvabhartus | 
tisro mudrāstrimātrāstrividhagativaśāt karmasaṁkalpadivyāḥ | | 

sādhanāsthalaṁ kālacakre itthaṁ suspaṣṭīkṛtam -

etā mudrāścatasro'kṣarasukhafaladā yoginā bhāvanīyāḥ |
sarvasmin sarvakālaṁ surataratigatairlokamārgaḥ prayuktaḥ | 
grāmāraṇyaśmaśāne'śuciśucinilaye veśmadevālaye ca | 
varṇāvarṇābhicāraistanubalasukhadairannapānādibhogaiḥ | | 

sāmānyato yathā pratyāhārāṅgena kāyavajrasādhanā vidhīyate, dhyānāṅgena tatra dṛdatā prāpyate, prāṇāyāmena ca vāyuṁ niyantrya vāgvajrasādhanā kriyate dhāraṇayā ca tatra dārdyaṁ sampādyate tathaivānusmṛtyā cittavajraḥ sādhyate samādhinā ca tad dārdyaṁ prāpya paramapadamavāpyate | 

kālacakre pitṛtantramātṛtantrābhyāṁ bhinnaṁ uṣṇīṣakaṇṭhahṛdayeṣu nāḍīcakre ca pṛthak pṛthak caturbindūnāmastitvamurarīkṛtam | ete bindavaḥ jāgradādicaturavasthāsu vāyunā spanditāḥ santaḥ nānābhramān janayanti | yathā jāgradavasthāyāṁ ūrdhvabhāgīyāḥ sarvavāyavaḥ uṣṇīṣacakre, adhobhāgīyāḥ sarvavāyavaśca nābhicakre saṁgṛhyante, vibhinnābhāsamātraṁ bhrāntyābhāsaṁ cotpādayanti | svapnāvasthāyāmapi ūrdhvavāyavaḥ kaṇṭhacakre adhobhāgīyāśca guhyendriye saṁgṛhītāḥ śabdamātraṁ vāgbhrāntiṁ cotpādayanti | suṣuptau ūrdhvabhāgīyāḥ sarvavāyavaḥ hṛdayacakre adhobhāgīyāśca maṇicakre ekatrībhūya nirvikalpā asfuṭāḥ santo bhrāntimutpādayanti | purūṣastriyoḥ samāpatyavasthāyām ūrdhvabhāgīyāḥ sarvavāyavo nābhicakre adhovāyavaśca guhyendriyāgrabhāge saṁgṛhītāḥ sukhānubhūtiṁ srāvaṁ cotpādayanti | etatpariśuddhyaivābhāsamātraṁ śabdamātraṁ nirvikalpamātraṁ sukhānubhūtīnāṁ vistāreṇa kramaśaḥ kāyavākcittāni jñānavajraśca prāpyante | anusmṛsādhanā karmamudrā-jñānamudrā-muhāmudrābhiḥ saha samāhitatvaṁ vidhāya caṇḍālīyogenānuṣṭhīyate | 

kālacakre-

vātaiḥ saṁghaṭṭamānaistaḍidanalaśikhā drāvayenmūrdhni cakraṁ yo yo bindurdruto'smād galahṛdayagato nābhiguhye nirūddhaḥ | 
bindoḥ spandadravaṁ yat kuliśamaṇigataṁ saṁnirūddhaṁ dhvajāgre prajñājñānakṣaṇaṁ tadyadi dadati sukhaṁ bindumālācyutena | | 

vāyormadhyamānāḍyāṁ praveśena caṇḍālī prajvalati | trividhaḥ sādhakaḥ svasāmarthyānusāreṇa mudrayā sārdhaṁ samāhito bhavati, pratyāhāradhyānābhyāṁ bhāviteṣṭadevā-nusmṛtiṁ kurvāṇaḥ tanmahāsukhādabhinnatāṁ sthāpayitvā dhyānaṁ kurūte | cakracatuṣṭaye yadā kramaśaḥ tilakam avatiṣṭhate tadā ānandaparamānandaviramānandasahajānandākṣarasukha-prāptirbhavati | trividhena sādhakena svakṣamatānurūpam akṣarasukhaprāptirevānusmṛtisādhanā-vidhirūcyate | uttamaḥ sādhakaḥ svaprajñaptidhātukātmakamahāmudrayā sākaṁ samāhitaḥ san anusmṛtiṁ bhāvayati | 

kālacakre'pyuktam -

na dhyānaṁ mantrajāpaḥ karaṇamapi mahāmaṇḍalānyāsanāni | 
homo mantrapratiṣṭhā rajasi jinakulāvāhanaṁ preṣaṇaṁ ca | 
mudrāsiddhiṁ dadāti pravaravibhusukhaṁ sarvamudrāprasaṅge | 
tasmāt tad bhāvanīyaṁ pratidinasamaye yoginā mokṣahetoḥ | | 

mūrcchāṁ nidrāṁ praviṣṭaṁ bhavati narapate niḥsvabhāvaṁ svacittaṁ | 
jāgrāyāṁ sasvabhāvaṁ prakaṭayati na tat prāṇināṁ mokṣamārgam | 
bhāvābhāvairvibhinnaṁ na hi samasukhadaṁ yogināṁ cittavajram | 
svaprajñāliṅgitaṁ yat sahajasukhagataṁ mokṣadaṁ tat svacittam | | 

sarvavidhakṛtrimopāyān parityajya sahajasukhasvarūpacittātmakeṣṭadevaṁ tridhātu-kāyātmakasvaprajñayā āliṅgya caturānandānubhavaṁ yaḥ kurūte, tasyottamasādhakasya sa sādhanāvidhiḥ | madhyendriyaḥ sādhakaḥ kālacakrayuganaddhadevarūpeṇa bhāvanāṅkurūte tathā ca jñānamayamātāpitrorlalāṭe candramasi śvetavarṇe, om kaṇṭhe sūryopari raktavarṇe 'āḥ' citte ca rāhorūpari kṛṣṇavarṇe haṁ nābhau agnau pītavarṇe ho guhyendriye jñānopari nīlavarṇe 'svā' śīrṣe cākāśopari śyāmavarṇe 'hā' ityakṣarāṇi nyasti | madhyendriya- sādhakasyānusmṛtisādhaneyameva | adhamendriyaḥ sādhakaḥ caṇḍālīyogena ānandacatuṣṭayaṁ sākṣātkṛtya mahāsukhaṁ cānubhūya taddārdyamavāptumasamartho'sti, atastena karmamudrā sevyā bhavati | 

kālacakre samuktam-

sevyā''dau karmamudrā jinasahajasukhasyāsya vṛddhyarthahetoḥ | 
madhye prāṇapraveśaḥ saraviśaśigaterbandhanaṁ savyavāme cittaṁ mudrāprasaṅge paramasukhagataṁ vajrasambodhanaṁ ca | 
padye vajradhvanirvā svakarasalilajollālanaṁ saukhyahetor bījātyāgaḥ sasaukhyo maraṇabhayaharaḥ śrīgurorvaktrametat | | 

ato'yaṁ sādhakaḥ karmamudrāṁ saṁsevya vāyuṁ ca madhyamāmārge baddhvā punarmudrāyogena ānandānubhūtiṁ prāpnoti | śukraṁ sravitvā śiraso lalāṭaparyantaprāptirānando'sti | lalāṭācca kaṇṭhaṁ hṛdayaṁ ca yāvatprāptiḥ paramānandaḥ tataśca guhyendriyaṁ yāvat prāptirviramānandaḥ tadagre ca vajramaṇiparyantaprāptiḥ sahajānando'sti | tattatsthāneṣu śukragatyavarodhanameva mahāsukhaprāptirarthāt cittavajraprātisādhanā vartate | 

samādhiḥ 

samasthitirevaṁ samadhāraṇameva samādhiḥ | grāhyagrāhakavirahitaviṣayaviṣayyabhinna-svabhāve avasthitireva samādhyarthaḥ | samādhibhāvanā-prayojanaṁ mahāsukhavistāraḥ | vipākakāyaṁ ca dharmadhātau pariśodhya viṣayaviṣayyadvayajñānakāyasya prāptikaraṇam | prajñāmahāsukhasya sarvākāravaropetajñānasya ca dvaitābhāsarahitayuganaddhānubhūtireva samādheḥ svarūpam | guhyasamājottaratantre coktam-

prajñopāyasamāpatyā sarvabhāvān samāsataḥ | 
saṁhṛtya piṇḍayogena bimbamadhye vibhāvanam | 
zhaṭiti jñānaniṣpattiḥ samādhiriti saṁjñitaḥ | | 

samādhyanusmṛtibhyāṁ sākṣātkṛtākṣarasukhavistāro dṛdatāprāptiśca jāyate | ato'nusmṛteḥ sādhakānāṁ bhedatrayamiva samādherapi bhedatrayaṁ bhavati | sādhakaḥ karmamudrā-jñānamudrā-mahāmudrābhiḥ sārdhaṁ samāpattau sthitvā anusmṛtiyogena sākṣātkṛtākṣara-sukhasya vistāraṁ labhate | yathā yathākṣarasukhadṛdatāprāptistadvistāraśca prāpyate tathā tathā sūkṣmavikalpānāṁ kṣayo jāyate, ante ca sādhakaḥ advayamāpnoti | asmādeva cāśuddhatilakaṁ kṣīyate vipākakāyasya ca pariśuddhyā idamevaṁ śarīraṁ iṣṭadevakālacakre jñānamaye parivartate | samādheḥ ṣaḍaṅgayogasya cedameva falam | samādhirapynusmṛtiriva trividhā | atrāpi karmamudrāṁ saṁsevya jñānamudrāṁ ca saṁsevya mahāmudrāyāṁ samāhitya sādhanā kriyate | anusmṛtyā yanmahāsukhaṁ sādhakaḥ prāpnoti tatra samādhiyogena dṛdatā prāpyate | karmamudrāsevanena samādhisādhanāviṣaye uttarakālacakre pratipāditam-

varṣārdhe śvetakuṣṭhaṁ harati varatanau mantriṇāṁ kiṁ tadanyat prajñāsaṅge svacittaṁ skhalitamapi sadā prāṇavāyornirodhāt | 
saptayabdāṁ jarāṁ vai harati sapalitāṁ cārdhavarṣaprapūrṇe ( ca dvivarṣaprapūrṇe ) mudrāsiddhistadūrdhvaṁ bhavati katidinairmārgacittaprasaṅgāt | | 

jñānamudrāsevanasya sādhanā sādhanāpaṭale itthaṁ varṇitā-

mudrā māyānurūpā manasi ca gagane rūpavad darpaṇe ca trailokyaṁ bhāsayantī taḍidanilanibhānekaraśmīn sfurantī | 
bāhye deheṣvabhinnā viṣayavirahitā māsamātrāmbarasthā cittaṁ cetomayālliṅgayati ca jagato'nekarūpasya saikā | | 

mahāmudrayā  sākaṁ sādhanāvidhirapi tatraivopadiṣṭa-

tyaktvemāṁ karmamudrāsakaluṣahṛdayāṁ kalpitāṁ jñānamudrāṁ samyaksambodhihetorjinavarajananīṁ bhāvayed divyamudrām | 
nirlepāṁ nirvikārāṁ khasamahatatamāṁ vyāpinīṁ yogagamyāṁ kūṭasthāṁ jñātejāṁ bhavakaluṣaharāṁ kālacakrānuviddhām | | 

samādhyaṅgasādhanāvidhiranusmṛtisadṛśa eva | etad vaiśiṣṭyaṁ yadatrānusmṛtyaṅgena parijñāte yuganaddhatatve dṛdatā prāptavyā | guhyasamāje cāpyuktam -

samādhivāsitāmātre nirāvaraṇavān bhavet | 

itthaṁ ṣaḍaṅgayogasyāṅgatrayaṁ kāyavākcittāni vajradehaṁ ca prāpayati | aṅgatrayañca taddārdya prāpayati | śarīre'smin advayatantrasādhakaḥ yuganaddhakālacakre pariṇataḥ san paramapade avatiṣṭhate | amumevādvayatattvasādhanāvidhimādhārīkṛtya varṇitam | uparyukta-pramāṇairidaṁ spaṣṭaṁ yat bustonena svayogavidhisamarthane kālacakratantra-samājottaratantra-sekoddeśaṭīkāśca sarvatroddhṛtāḥ santi | itthamatra pradhānataḥ bustona dvārā pratipāditaṁ ṣaḍaṅgayogavidhimādhārīkṛtya varṇitam | etadvistarastu kālacakraṭīkāvimalaprabhāyāḥ sādhanāpaṭale jñānapaṭale ca vyadhīyata | 

ṣaṣṭhaḥ paricchedaḥ 

advayatantrasya viśiṣṭaṁ bhoṭaparamparādvayam 

( 1 ) śamakaparamparā 

etatparamparāyāḥ sādhanāpaddhateḥ sūtrapātaḥ ḥ āryadevenākāri, parañcāsyāḥ pracārasya śreyaḥ sarvaprathamaṁ dakṣiṇabhāratasya vidarbhacarasiṁhākhyaprāntotpannasya narasiṁhasyaiva ( jedima pāgyagaravā ) jāyate | anena catuḥ pañcāśatādhikagurūbhyaḥ śikṣā'lābhi | ayaṁ ca pañcaśaḥ tibbataṁ jagāma | 1966 khrīṣṭābdataḥ 1987 ī0 paryantaṁ ( ekaviṁśativarṣāṇi ) tibbatadeśe nyavasat tatra cāsya dharmapracārakendraṁ dīṅrīprānta eva | mṛtyukāle'pi ayaṁ dīṅarīvāsinaḥ sambodhayan śataṁ ślokān samupādiśat | yaccātīva preraṇāspadam | 

śamakaparamparāyā dvāvāmnāyau 1. bhāratīyaśamakaparamparā, 2. bhoṭadeśīyā yoginīmacīgalabaḍonaparamparā | prathamā cātrāryadevenādhiṣṭhitā | dvitīyā paramparā yoginīmacīgataḥ prācalat | tibbatasya labchīnāmakasthāne etadutpannatvāt svakṣetra-nāmnā etannāma labchīpradīpaḥ ( macīga labaḍona ) ityajāyata | macīgalabaḍonaḥ trayoviṁśativarṣāvasthāyāṁ bhāratasya kosalapradeśāt tibbatadeśaṁ prāpa, ācāryagurūbhadreṇa sākaṁ vivāhito'bhūt yaśca buddhakapālasādhaka āsīt | asya vistṛtaḥ jīvana-paricayaḥ aṣṭasaptaticchedakavivṛttināmake granthe samupalabhyate | 

sādhanāvidhiḥ 

śamakaparamparā''dhāragranthaḥ prajñāpāramitāhṛdayasūtram | atra"tasmād jñātavyaḥ prajñāpāramitāmahāmantraḥ vidyāmantraḥ anuttaramantraḥ, asamasamamantraḥ sarvaduḥkhapraśamanamantraḥ" ityasmin praśamanaśabdasyaiva śamakaparamparā susthāpitā'bhavat | āryadevaḥ prajñāpāramitāhṛdayasūtramādhārīkṛtya pañcāśatślokeṣu āryaprajñāpāramitopadeśanāmakārikāṁ viracayya śamakaparamparāṁ pracārayāmāsa | atra ca bhāvanāvidhiviṣaye suspaṣṭīkṛtaṁ- cakṣurādīndriyāṇi balād nāvaroddhavyāni | viṣaye pratyakṣapravṛttisadṛśāgrahaṁ binā nirvikalpasvarūpeṇa stheyam | abhiniveśarāgadveṣakrodhādimārāṇāṁ smṛtisamprajanya rūpikuṭhāreṇa chedanaṁ kartavyam | prajñāpāramitāprāptirbahirna bhavati sā tu bhāvābhāvarahitā nirlakṣaṇā prakṛtiprabhāsvarā svacittarūpaiva | śūnyakāśo yāvadvyāptaḥ tāvadeva svacittaṁ vyāpya sthāpanīyam | svacittasya yathārthyabodhe sati tattaraṅgarūpirāgadveṣādicaitasikaguṇānāṁ prahāṇasyāvaśyakatā na bhavati | te ca svayaṁ nirūdhyante | yathā prāṇeṣu nāśiteṣu satsu anyendriyāṇāṁ nāśasyāvaśyakatā na jāyate | nāmasaṅgītāvapyuktam-

triduḥkhadukhaśamanastyanto'nantastrimuktigaḥ | 
sarvāvarananirmukta ākāśasamatāṁ gataḥ | | 

duḥkhatrayasyābhighātāya śamanāya ca nirāvaraṇagaganasadṛśe svacitte stheyam | svarūpataḥ sakalajagataḥ ādito'nutpannaprabhāsvarasvarūpatve satyapi ajñānarūpivāyunā bhramitvā sattvo duḥkhabhāg bhavati | ataḥ ajñānarūpivāyupravāhaṁ prabhāsvare vinilīyādvayatattve samavasthitireva śamakabhāvanāyāstattvam | yoginīmacīgalabaḍonaḥ acakathat yaccharīraṁ śavasamaṁ mattvā cittasya nirāvṛttagaganasadṛśasthāpanenaiva tattvaṁ sākṣātkriyate | 

śamakaparamparāyāṁ tattvasādhanā pāramitānaya-mantranaya-sahajīyetitritayapaddhatyā vidhīyate | yathā bodhisattvamāninaḥ bodhicittaprābalyaṁ dyotayanti tathā ca tadvicāra-dṛṣṭi-vyavahārādayo bodhicittāt preritā bhavanti, tathaiva etacchamakaparamparāyāmapi nirdvandvanirvikalpasthitayorāvaśyakatvaṁ preryyate | sādhanāṅge ete chedakapaddhatimanusaranti | kaśca chedakaḥ ? chedakābhiprāyastvātmagrāhabhedanamarthāt tatparityāgaḥ | ātmagrāha eva bhavahetuḥ | yato hyahaṅkārabhāvanodayena sahasā madgṛhamatparivāraprabhṛtyagrahāṇāṁ vistāro bhavati | tadarthaṁ vibhinnakarmāṇi kurūte bhavacakre ca badhyate | etatpratipakṣe yatra pāramitānaye yuktiprayogeṇa niṣprapañcasya pratipādanaṁ kriyate tatraiva mantranaye sthāvarajaṅgamayoḥ rūpaṁ parivartya utpattiniṣpannakramau bhāvyete | śamakaparamparāyām ubhayapaddhatyoranuśīlanaṁ tu kriyate, sahaiva ca svaśariratvacaṁ svarṇadīpaṁ hastāpādyādyaṅgāni jambvādicaturdvīpān rūdhiram aṣṭaguṇairyuktaṁ jalaṁ māsaṁ cāṣṭamāṅgalikaṁ cihnaṁ pṛṣṭhāsthi sumerūparvataṁ cakṣuṣī ca sūryacandropame mattvā bhāvanayā etān sarvāniṣṭadevāya samarpayanti sādhakāḥ | ananta-bhavacakrasyaitat śṛṅkhalāyām evaṁ ko'pi prāṇī nāvaśiṣyate yaḥ kiñcidayonau svayaṁ mātvaṁ pitvaṁ ca nālabhata | sarveṣāṁ ṛṇamasmadupari bhavati tat ṛṇarāhitatyāya chedaka-paramparāsādhakaḥ cetanaśarīrāt sthūlaśarīrametat pṛthak kṛtvā prāṇināmicchānurūpaṁ māṁsarūdhirādīnāsravānāsravadravyeṇa bhāvayitvā prāṇibhyaḥ samarpayati | chedakaparamparāyāḥ sādhakaḥ śmaśānajalasroto anyatra vā gatvā sādhanāṅkurūte | śarīraṁ pratyabhiniveśasya prahāṇāya śmaśānaṁ gatvā svaśarīraṁ māṁsarūdhirayoḥ piṇḍarūpeṇa dhyātvā bhūtapretapiśācādibhyaḥ samarpayati | siddhamilārasapāmahodayaḥ chedakaparamparāṁ suspaṣṭayan kathayati-śmaśānaikāntajalasrota ādiṣu kṛtā sādhanā bāhyachedikā śarirāṅgapratyaṅgānāṁ prāṇibhyo bhojanarūpeṇa samarpaṇam, ābhyantaracchedikā sādhanā | ātmagrāhasya ca samūlanāśa eva paramārthacchedakasādhanocyate | 

sārūpeṇedaṁ vaktuṁ śakyaṁ śatrurbahirna bhavati tattu svacittasyaiva śatrutvam | svāntaḥ vidyamānarāgadveṣamohādikaṁ prati śobhanāśobhanabhāvanaiva māraḥ | tatsarvasya nāśaḥ sarvasya pūrṇataḥ tāṭasthyena nirdvandvātmakanirvikalpātmakatayā darśanameva sarvasādhanānāṁ lakṣyam | śamakaparamparā'pi sādhakam etaddṛṣṭiṁ prati nayati | 

( 2 ) ñiṅmāparamparā 

āryadeśaṁ parityajya śrāvakayāna-pratyekabuddhayān-bodhisattvayānānāṁ ( pāramitāyāna-vajrayāna) arthāt bauddhadharmasya sarvayānānāṁ vikāsaḥ cet kutrāpi jātastarhi sa tibbatadeśe eva | tibbate sarvaprathamaṁ bauddhadharmapraveśaḥ samrāṭ sroṅcanagonpomahodayasya ( 615 ī 0 ) samaye samabhūt | parañcaikavarṣānantaraṁ glaṅparamā buddhaśāsanaṁ vyanāśayat | tadā ratnabhadramarapādharmamatyādayo naike vidyārthinaḥ bhāratavarṣamāgatya adhyayanādhyāpanaṁ ca kṛtvā tatra punaḥ bauddhadharmaṁ prācārayan | itthaṁ tibbatadeśe bauddhadharmasya dve parampare pracalite'bhūtām | prathamaparamparā pūrvodayā ( ñiṅmā) dvitīyā ca parodayā ( saramā) kathyate | dvitīyaparamparāyāṁ kargyudasākyākadamapāgelugapānāmakāścatvāaraḥ sampradāyāḥ vyakasan | 

pūrvodayasampradāye ( ñiṅmā ) vajrayānaṁ pracāritam | itthamaneke tantragranthāḥ yeṣāṁ kevalaṁ ñiṅmāsampradāye pracalanamabhavat ye ca ñiṅmāgyudabumanāmake saṁgrahe ṣaṭcatvāriṁśadgranthiṣu ( 46 ) samupalabhyante | teṣu ca sarvadharmamahāśānti-bodhicitta-kulayarāja-garbhaguhya- herūkalīlātantra-jñānaguhyapradīpādīnāṁ prāmukhyam | kargyudasampradāye naiteṣāṁ samāveśaḥ | ataḥ ñiṅmāsampradāyasya tatsāhityasya ca paricayapradānamāvaśyakam | 

sampradāye'smin naike suvikhyātā anuvādakā siddhapurūṣāśca abhūvan | viśeṣeṇa aoḍiyānetyasyācāryaḥ padyasambhavaḥ mahāmahopādhyāyaḥ śāntarakṣitaśca tibbatadeśīya-ṭhīsroṅcanadehucana ( 815 ī 0 ) rājñā tibbatadeśe samāmantritau | etaddvayasya mārgadarśane samrāṭ samayasanāmakaṁ vihāraṁ nirmitavān atraiva ca ( kaṁgyura-taṁgyura) buddhavacanāni bhoṭabhāṣāyāmanūditāni | śāntarakṣitaḥ yūnaḥ pravrājya tibbatadeśe vinayaśāsanamakārṣīt | ācāryapadyasambhavaḥ pañcaviṁśatisaṁkhyakān jevaṅa ñeraṅamahodayādīn vajrayāne abhyaṣiṁcat ye cāgre siddhimāpnuvan | tasyāmeva paramparāyāṁ naike sādhakā ācāryā guptasthānād dharmaśāstragrahītāraḥ aṣṭottaraśataṁ siddhā ājagmuḥ | etadagre etatparamparāyāṁ sarvajñaḥ loḍachenapā samabhūt | ayaṁ ca sampradāyamimamatisamṛddhamakarot | viśeṣeṇa sādhanāprādhānyaṁ pradadātīyaṁ paramparā | tibbatadeśe sarvādhikāḥ siddhapurūṣāḥ etasminneva sampradāye samabhavan | 

ñiṅmāsampradāye nava yānāni mānyāni - 1. śrāvakayānam, 2. pratyeka-budhayānam, 3. bodhisattvayānaṁ, 4. kriyātantrayānaṁ, 5. upāyayānaṁ, 6. yogatantrayānaṁ, 7.mahāyogatantrayānaṁ, 8. anuttarayogatantrayānaṁ,9. atiyogatantrayānaṁ ca | atra saṁkṣepeṇa etāni yānāni vimṛśyante yena ca tibbatasya etatprācīnaparamparāsādhanā prakāśitā bhavet | 

atroktanavayānānāṁ krameṇa paricayaḥ prastūyate | samānyato yānaśabdārthaḥ ārohaṇam | atra pratipāditāni yānāni kramaśaḥ asmān ūrdhvaṁ nayanti | tato yānamityucyate | 

1. śrāvakayānam 

dharmātmakau grāhyagrāhakau paramārthe nirūpya svayaṁ mokṣaprāptyāśayena aṣṭavidha-prātimokṣe ekaprakārakaṁ kimapi śīlaṁ saṁgṛhya duṣcaryāmapahāya samādhinā cittaṁ karmayogyaṁ vidhāya caturāryasatyasya ṣoḍaśākāreṇa prajñābhāvanayā tatsākṣātkurūte yastasya falarūpeṇa srotāpatteḥ arhatpadaprāptimārgaḥ śrāvakayānaṁ nigadyate | 

2. pratyekabuddhayānam 

atra kṣaṇamātraṁ vijñānaṁ paramārthe dṛṣṭvā ṣoḍaśākāreṣu caturāryasatyabhāvanā śrāvayānena samaṁ vidhīyate | parañcātra tadbhāvanayā sārdhaṁ gambhīrapratītyasamutpādasya samanvayātmikā bhāvanā svapṛthageva vaiśiṣṭyamādhatte | itthaṁ pratyekabuddhayāne falarūpeṇa pratyekabuddhaḥ arhatpadaṁ samavāpya kāyasaṁketaiḥ dharmaṁ diśati | 

3. bodhisattvayānam 

etadyānasya sādhako nikhiladharmeṣu nairātmyaṁ nirūpya paropakārabhāvanāyāṁ daśapāramitāścatuḥsaṁgrahavastūni ca samācaryya  nirvikalpasamādhinā śaikṣamārge saptatriṁśad (37) bodhipākṣikadharmān bhāvayitvā aśaikṣamārgamarthāt samantaprabhābhūmimavāpnoti | 

4. kriyātantrayānam 

etatsādhakaḥ kalaśamukuṭābhiṣekātparam ātmathatāṁ paramārthataḥ catuṣkoṭirahitāṁ viśuddhāṁ jñātvā devatathātādiṣaṭtattvaiḥ svayaṁ samayotpattidevasya sammukhaṁ jñānadevaṁ samāmantrya tat svāminaḥ svayaṁ ca dāsasya rūpeṇa samālokayati | śabdacittāśrayeṣu praviśya japatathatām agnisthāṁ, śabdasthāṁ śabdāntatathatāṁ ca samādhau bhāvayati | ayaṁ prādhānyena bāhyasnānena śucicaryayā ca trikulavajradharabhūmiṁ prāpnoti | 

5. upāyayānamarthāt caryātantrayānam 

etatsādhakaḥ kalaśamukuṭābhiṣekābhyāṁ saha aṣṭamaṅgalacihnaṁ nāmābhiṣekamapi gṛhṇāti | darśanasya ( yogatantrasya ) caryāyāśca ( kriyātantrasya ) anusāreṇa ācāryya svayaṁ samayotpattidevasya sammukhaṁ jñānasattvadeve bandhuṁ mitrasamaṁ mattvā japasamādhī ca paripoṣya caturthakulavajradharabhūmivāpnoti | 

6. yogatantrayānam 

atra sādhakaḥ vajraśiṣyābhiṣekeṇa sahācāryābhiṣekamapi gṛhṇāti paramārthataśca animittadharmatādhiṣṭhānaṁ saṁvṛtivajradhātudevatvena dṛṣṭvā pañcābhisambodhibhiḥ pratihāryya-catuṣṭayena ca svayaṁ devabhāvanāṁ vidhāya jñānasattvadevāvāhanena sākaṁ tacca svayamātmani vilīya caturmudrāyāṁ baddhvā pūjārcanāntaraṁ visarjanaṁ sampādya āntarikasamādhi-caryāyāḥ śucyādibāhyacaryāyāḥ sevanena falarūpākaniṣṭhabhūmau paramapadaṁ samavāpnoti | 

7. mahāyogatantrayānam 

etadayānasya sādhakaścaturvidhābhiṣekebhyaḥ saṁgṛhītānuśaṁsā-sāmarthyaṁ gambhīrābhiṣekeṇopacitya mauladarśane ( vāstavikasādhanāyāṁ ) nikhiladharmān cittaprabhāsvara-śūnyatābhinnamahādharmakāye buddhvā mārge utpattikrama-niṣpannakramayorguhyābhiṣekaṁ samavāpya vāyutilakasya yuganaddhakramasya cābhyāsaṁ kurvāṇaḥ ekasminneva janmani anuttarabodhiṁ labhate | 

8. atiyogatantrayānam 

sādhako'tra prādhānyena caturthābhiṣekeṇābhiṣicyate | darśane samastabhavān nirvāṇadharmāṁśca ādikālatī buddhasvabhāve nirūpya cittavargopadeśanihitacaryāśca vidadhāti | sarvasādhyaniṣedhebhyaḥ prahāṇagrahaṇebhyaśca uccatamaḥ san sa mārgācaraṇaṁ kurvan samantabhadrabuddhapadamadhigacchati | 

etāni nava yānāni yadi mārgāvasthāntargatāni nirdhāryyante tadā tu yānatraya eva samāviśanti | 1. hīnayānam ( śrāvakayānam ) , 2. bodhisattvayānaṁ, 3. mantrayānaṁ ca | etad yānatrayaṁ abhisamayasyottarottaravṛddhyai aparihāryyam | etadvivaraṇamanyatra nirūpitam | 

upasaṁhāraḥ 

vastuvādivicārakānatiricyānyasarvadharmadarśanānāṁ vicārakāśced dārśanikānāṁ zhaṁzhāvāteṣu na nipatanti tarhi tattvaviṣaye sarve sthitimekāṁ prāpnuvanti | yathā bauddha-vijñānavādinaḥ viśvaṁ svacittasya vistāraṁ mattvā cittasvarūpammanyante kimidameva cittaṁ sṛṣṭikartu nābhavat ? mādhyamikāḥ vastutaḥ sarvatattvānāmekātāmaṅgīkurvanti kinta-deva cittaṁ sṛṣṭerādhārabhūtaṁ na sambhāvyate ? vajrayāne tu svakāya eva sampūrṇabrahyāṇḍam, caturviṁśātipīṭhasthānānāṁ daśabhūmīnāṁ ca vyavasthā'pi etasminneva kāye bhavati yacca svayameva sṛṣṭikāraṇaṁ jāyate | īśvaravādī hindurvā kriścanaḥ muslimo vā, sarve'pi etat prabhāsvaracittaṁ yacca catuṣkoṭivinirmuktaṁ niṣprapañcatattvaṁ vartate, tasya bhinnanāmabhiḥ etasyaiva tattvasya vyākhyāṁ svapaddhatyā kurvanti | cittaśamanāvasthāyām atra ko'pi bhedo na vidhātuṁ śakyate | tenaiva sarvadharmeṣu siddhamahāpurūṣāḥ samupalabhyante iti dṛśyate'smābhiḥ | 

abhisamayālaṅkāre maitreyanāthaḥ prāvocat -

nāpaneyamataḥ kiñcit prakṣeptavyaṁ na kiñcana | 
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate | | 

pratyekaṁ janaḥ svasvayogyatayā pariśrameṇa copalabdhavibhinnatattvāni nirvahan vyavahāre dhyānakṣetre ca ślokasyāsyārthānusaraṇaṁ vidadhyāttarhi sukhī bhavitumarhati | janaḥ sukhī bhavettarhi rāṣṭraṁ viśvaṁ cāpi sukhi bhavitumarhati | bhaviṣyaṁ vartamānasya falaṁ bhavati | vartamāne śobhane sati bhaviṣyamapi samīcīnaṁ bhavati | nātra saṁśitileśaḥ cejjīvanamidaṁ sukhamayaṁ etatkramaśca sukhamayo varteta tahryagre kā'vaśyakatā nirvāṇasya | 

āvaśyakaṁ cedameva yadasīmitam akhaṇḍam agocaraṁ ca tattvaṁ, tat svabuddhiviṣayaṁ na kuryāt nāpi ca tatra bāhyavyavasthāmādhārīkṛtya bhedaṁ kuryāt | akhaṇḍatayā samabhāvena tāṭasthyena nirvikalpabhāvena ca pravartanādeva vajrayānasya vāstavikaṁ darśanaṁ tattvaṁ ca jñātuṁ śakyate, nānyathā | vajrayānīyaparamparā viṣaye'smin cirakālaṁ prāyatanta pratyakṣānubhūtiṁ cākārṣuḥ | naitāvadevāpi tu jīvane'sminneva sthitimimāmanubhūya nijacaramotkarṣasādhanāvidhiṁ vyakasiṣuḥ | sampradāyagatabheda-buddhimapahāya nirapekṣabhāvena cenmūlyāṅkanaṁ vidhīyeta tarhi nūnameva mānavahitaṁ setsyatyasmāt | viśvasya bhayāvahasthitāvadya tāntrikadarśanasādhanāpaddhaternitāntāvaśyakatvaṁ pratīyate | āśāsyate mayā, yadetaṁ viṣayaṁ mānavo nijajīvane caritārthayiṣyati | grantharacanājanyapuṇyānubhāvenāpi prāṇinaḥ samyaksambodhiṁ prāpnuyuriti pariṇāmanāṁ vidadhāmi | 

teṣāṁ śarīrāṇi namaskaromi yatroditaṁ tadvaracittaratnam |
yatrāpakāro'pi sukhānubandhī sukhākarāṁstān śaraṇaṁ prayāmi | | 

| | vaṅchukadorjenegī bhikṣuṇā praṇītā bhāratīyasaṁskṛtapaṇḍitadharmadattacaturvedena ca sampāditā vajrayānadarśanamīmāṁsākhyā kṛtiriyaṁ paripūrṇatāmagāt | | 

| | śubhamastu sarvajagatām | | 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project