Digital Sanskrit Buddhist Canon

Vajrasatva-pārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

vajrasatva-pārājikā

oṃ namaḥ śrīvajrasatvāya||

oṃ namaḥ sarvajñāya||

 

vajrasatvaṃ namaskṛtya jagattrāṇaṃ mahākṛpam||

prāyaścittavidhiṃ vakṣye śaucācāraṃśca ca
suvratam||1||

ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ|

svayaṃ vajradharo rājā sākṣādrūpeṇa saṃsthitaḥ||2||

prāṇivadhaḥ prāyaścitaṃ viṣayabhāga(śca) kathyate||

tatra vajrācāryavratīnāṃ brāhmaṇādivarṇānañca||

vadhakasya mahāpātakātvāt teṣāṃ vidhaya
ucyante||3||

sa punardvividhā tadyathā|| svayaṃkṛtati (svayaṃkrama) mitināśceti||

tatra yaḥsvaśarīreṇa puruṣāntaraprayuktyā vā
kriyate ya svayaṃkṛtamucyate||4||

tatrāpi bahavaḥ pratyekotpanne vyāhartumudyato
bhavati||

tatra kenāhṛtaṃ pratyekamekavadvā bhavati||

kāmanāyāḥ pratyekamutpannatvāt||

ataḥ so'pi svayaṃkṛta ityucyate||5||||

yathāha||

bahunāmekakāryāṇāṃ sarveṣāṃ śastradhārīṇām||

yadyeko ghātakastatra sarve te ghātakāḥ smṛtāḥ||6||

yatra punastāḍanākāśanadimātrameva karoti|

nāparaṃ kiñcit tena tāḍanādinimittena

tatkāramuddiśya ātmānaṃ ghātayati||7||

tatra nimittavadho draṣṭavyaḥ||

nimittañca bahuprakārameva saṃbaṃdhādibhiḥ
prayatnena kathitam||

ākrośitaḥ tāḍito vā'dhanyairvāparipīḍitaḥ|

 

(19)

 

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||8||

anyonyena gṛhītastu prārthayan pāpadarśanam|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||9||

svadravyārthe svabhūmyāṃ vā cāyaṃ duḥkhapīḍitaḥ|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||10||

gobhūhiraṇyopaharaṇe strīṇāṃ kṣatragṛhasya ca|

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||11||

śuddhārthaṃ pitramātrārthaṃ māṃsārtha ca athāpi
vā||

yamuddiśya tyajetprāṇān tamāhuḥ pratighātakam||12||

asaṃbaṃdhena yaḥ kaścit vratī prāṇānparityajet|

tasmaiva tadbhavetpāpaṃ manuṣyaiḥ parikīrtitam||13||

ātatāyinamāyāntaṃ api supratīteraṇe|

jighāṃsati jighāṃsīyān na tena vratihā
bhavet||14||

gurubālakavṛddhaṃ vā vratimeva bahuśrutam|

ātatāyinamāyāntaṃ hanyādevāvicārayan||15||

( compare guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam)

nātatāyivadho doṣo hanturbhavati kaścana|

prakāśādvā'prakāśādvā māsta manyupṛcchāmi||16||

svādhyāyināṃ kule jātaṃ hanyādvātatāyinam|

na tena pratihāsasthān matpustaṃ manyupṛcchitaḥ||17||

agnido garadaścaiva śastrapāṇirdhanāpahaḥ|

kṣetradārāpahārī ca ṣaḍete ātatāyinaḥ||18||

( nātatāyivadhe doṣo hanturbhavati kaścana|

prakāśaṃ vā'prakāśaṃ vā manyustaṃmanumṛcchati|)

ajñānena tu yaḥ kacid vratitaṃ vinighātayet|

vijñānena tu prayatnaṃ syād cāryo
kurvatyanugraham||19||

 

(20)

 

athedāniṃ vajrācāryādivrativadhaprāyaścittanimitta
vrataṃ kathyate|

vajrācāryavadhātpāpa śodhanāya viśeṣataḥ||1||

 

dvādaśavarṣaparyantaṃ prāyaścittavidhirbhavet|

ekādaśaṃ tu varṣāṇi dhanadānena śudhyate||

 

ratnamuktāsuvarṇaṃ ca gogṛhadānabhūmikam||

puṣkariṇyādadikhātañca śāalādyutthāpanaṃ tathā||2||

 

nānālaṃkāravastraṃ ca kāṃsya tāmrādivastu ca||

śraddhayai tāni dānāni dadyācca pāpakṛnnaraḥ||3||

 

ācāryāya pravīṇāya śīlavate ca bhikṣave|

vedavide ca viprāya kāyavākcittabhaktitaḥ||4||

 

pratihatyāvimuktyarthaṃ sarvasvaṃ copapādayet||

evaṃ dhanavato dānaṃ nirdhanasya japādikam||5||

 

varṣaikaṃ tu prati yo hi kuryāt ca poṣadhaṃvratam|

tīrtheṣu snāyennityaṃ, kuryāccaityapradakṣiṇām||6||

 

gurugṛhe vasennityaṃ vihāre pāpaṃ prakāśayet|

dharmacintāparo vīro pratihāraṃ jitendriyaḥ||7||

 

mahāpātakanāśārthaṃ brahmacaryāṃ samācaret|

dānajapādipūjāṃśca pravartanavidhimācaret||8||

 

prāyaścittena ( tatpaścāt) apravartenānukramaṃ tathā||

syādvelāhāre ekāhe tārāhādinadvayam|

tridine'yācitāhāro nirāhāraścaturdinaiḥ||

 

icchet dinaiścaturbhiśca pravartemekamucyate|

prāyaścittaṃ pravartāni tāvattriṣu rātriṣu||10||

 

śrīcaityasthāpanaṃ kuryāt vratihā pāpaśāntaye|

pūjayecchuddhayā bhaktyā pañcopacāraiśca pūjayet||11||

triratnaśaraṇaṃ yasya śīlaṃ ca vratamuttamam|

 

(21)

 

tasya śuddhirbhavatyevaṃ ihaloke paratra ca||

kāmato vratighātāsau varṣaikaṃ vratamācaret||

 

varṣārddhaṃ tuṃ vrataṃ kuryātpratibaddhasya akāmataḥ||

arddhe pūrṇe tu homaṃ sa kṛtvā cāryāya dāpayet||

unmitā kaṅkaṇaṃ vastraṃ dakṣiṇāṃ caiva
bhojanam||14||

 

tato guṇavān bhikṣuḥ yathāvasaraṃ tatra akuśalaśāntyarthaṃ||

kalaśādipūjanaṃ samārabhet||

iṣṭadevatāmantreṇa tadanantaraṃ ca snāpayed||

pavitraṃ pañcagavyaṃ pradāpayet||

tatra ca yadi guṇavannāpiguṇavāścaiva

mṛtāni bāndhavāti.......... ||1||

tatra bhikṣuvadhasya daśavarṣaparyantaṃ prāyaścittavidhirbhavati|

dvimāsādhikanavavarṣāṇi dhanadānādviśuddhyati||1||

 

daśamāsastu bhikṣughna etatpoṣadhādimityā dikaṃ|

ataḥ parasarvavidhānaṃ pūrvoktavaditi||2||

 

tatra ca śivaliṃgabhagnavarṇaṃ kṣapaṇakavadhasya
aṣṭavarṣaparyantam

prāyaścitavidhirbhavati||3||

 

cartumāsādhikasaptavarṣādi dhanadānādinā śuddhayati|

aṣṭamāsaśivaliṃga- bhagnavarṇakṣapaṇakaghātaka
caret||

poṣadhavratamityādikam||

ataḥ paraṃ sarvavidhānaṃ pūrvoktavaditi||2||

 

evaṃ kavirvidanyadarśana vadhasyāpi nyūnādhika
prāyaścita viṣayabhāga kartavyamiti||2

tatra ca||

brahmavadhasya aṣṭavarṣaparyantaṃ prāyaścitavidhirbhavati||

 

(22)

 

caturmāsādhikasaptavarṣāṇi dhanadānādi śuddhayati||

aṣṭamāsabrahmaghātakavratahā caret||

poṣadhādivratamityādikam||

ataḥ paraṃ sarvavidhānaṃ pūrvoktavaditi||

tatra ca kṣatriyavadhasya ṣaḍvarṣaparyanta prāyaścittavidhirbhavati||

sārddhapañcavarṣāṇi dhanadānādviśuddhyati||

ṣaṇmāsāsāṃstu kṣatriyavadhahā caret||

poṣadhādivratamityādikam||

ataḥ sarvavidhānaṃ pūrvoktavaditi||1||

tatra ca vaiśyavadhasya caturvarṣaparyantaṃ prāyaścittavidhirbhavati||

aṣṭamāsādhikatrivarṣāṇi dhanadānāni śuddhyati||

caturmāsāṃstu vaiśyahā caret||

poṣadhādivratamityādikam||

ataḥparaṃ sarvavidhānaṃ pūrvoktavaditi||1||

tatra ca śūdravadhasya dvivarṣaparyantaṃ prāyaścittavidhirbhavati||

daśamāsādhikavarṣaikaṃ dhanadānādinā śuddhyati||

dvau māsau tu śūdrahā caret||

poṣadhādivratamityādikam||

ataḥ paraṃ sarvavidhaṃ pūrvoktavaditi||1||

tatra ca hīnakulavadhasya varṣaikaṃ prāyaścittavidhirbhavati||

ekādaśamāsān dhanadānādināśuddhyati||

dvātriṃśaddināni tu hīnakulaghātahā caret||

ṣoṣadhādivratamityādikam||

ataḥparaṃ sarvavidhānaṃ pūrvoktavaditi||

 

(23)

 

tatra ca||

nicakulavadhasya prāyaścittānñjātiśaktiguṇāvekṣayā

viṣayavibhāgakartavyamiti||

tatra||

idāniṃ strīvadhasya prāyaścittamucyate||

evaṃ brāhmaṇīvadhaprāyaścitta brāhmaṇāṃ prāyaścittavaditi||

evaṃ kṣatriṇīhatyā kṣatriyavadhaprāyaścittavatkartavyamiti||

evaṃ vaiśyastrīhatyā vaiśyavadhaprāyaścittavatkartavyamiti||

evaṃ śūdriṇīhatyā śūdravadhaprāyaścittavatkartavyamiti||

evaṃ hīnakulastrīvadhasya hīnakulaprāyaścittavidhivatkartavyamiti||

āhitāgnidvijāmasya hanyāpatnīṃ ca vanditām||

brahmahatyāvrataṃ kuryādatrayameva ca striyā||1||

bālahatyāṃ kṛtaghnaśca viśuddhāmapi dharmataḥ||

śaraṇāgatamagniśca strīhantā na samāmvaśet||2||

so daśamāsaṃ ca striyaṃ hatvā suhṛdayaṃ pāpakāriṇam||

viśvāsiroṣato martyaṃcara brahmavadhavrataḥ||3||

gambhiṇīṃ ca striyaṃ hatvā brahmacaryavrataṃ
caret||

bahutadviguṇāṃ vāsaḥ strīhatyāya naraye
iti||4||

svakriyāṃ cālobhena māmavāyātmadhogatim||

yasya vidhiṃ ........................ ||5||

atyantasarujadehe rājacaurabhayādiṣu||

gurudevāgnikāryaṃ ca mityahāmimadoṣakṛtā||6||

gṛhastho brahmacārī ca prāyaścittaṃ dvidhā
bhavet||
( ? )

sakāmākāmabhedena tāveva hi vidhau smṛtau||7||

ajñānāttu akāmasya dviguṇā śuddhimādiśet||

bhauvikādviguṇā jñeyaṃ prāyaścittaṃ tu
sarjanam||8||

 

(24)

 

aśīti yasya varṣāṇi bālamāsastu ṣoḍaśaḥ||

prāyaścittārghamahanti trayo vā vyādhipīḍitāḥ||9||

 

tatrāpi ca parikveśaṃ jñātvā dvārdhaṃ
pralokayan||

suduḥkarasvayaṃ kartuṃ akṣayā dviguṇānyataḥ||10||

 

deśakālaṃ ca yaḥ śaktijatibhaktikriyākramaḥ||

suvicārya pradātavyaṃ nopavāsānujā itaḥ||11||

 

prāyaścittasamarthasya pitṛbhrātādivāśvavaiḥ||

tadvibhajya pradātavyaṃ dviguṇā tvitaraiḥ ( ? ) janaiḥ||12||

 

adhunā

agamyāgamyagamanabhakṣyābhakṣyasparśanibhikṣamucyate||

durbale'nugrahakāryaṃ tathā vai bālavṛddhayoḥ|

anyathā tu bhaveddoṣe na syātteṣāṃ anugrahaḥ||2||

 

snehādvā yadi mohādvā bhayādajñānato'pi vā|

kurvantyanugrahaṃ ye tu kalyāṇaṃ teṣu gacchati
||3||

 

deśakālavayaḥśaktipāpañca vyaktaṃ yatnataḥ|

prāyaścitta tatprakalpasya dharmavyavasthitaḥ||4||

 

ākṛṣṭe cetkulālasya keśo bhājyanaduhyadā|

tripavartamapūtasyāstasatayā śīlavrataṃ
caret||1||

 

gatvāntyajāḥ striyo bhuktvā pītvā ca pratigṛhyatā|

patati yaḥ vrate śīle tripravartenena śuddhyati||2||

 

etāṃ gatvā striyaḥ śreṣṭhāḥ kuryuḥ śīlaṃ tathā
vratam|

brāhmaṇakṣatriyavaiśyastriyaḥ śūdreṇa saṃgatāḥ||

aprasūtāḥ viśuddhyanti prāyaścittena tāstadā||3||

 

mātāmātṛsvasāśvaśrūmātulānīpitṛṣvasā|

pitṛvyasakhiśiṣyastrī bhaginyāśca sakhī tathā||4||

duhitācāryabhāryā ca sagotrā śaraṇāgatā|

 

(25)

 

rājñāpavarjitāḥ dhātrā sādhvīstrīṇāṃ tu mā tathā||

āsāmanyatragāṃ gatvā gurutalpaḥ sa ucyate||

śiṣyaḥ syātkartanaṃ tatra nānyāraṇḍo vidhīyate||

athavā brahmacaryāṃ ca kuryādyo gurutalpagaḥ||8||

 

vratenetipravartanaṃ purobhavati sa dhruvam|

pratilomavadhapāradārikasya narasya ca ||9||

 

devasvadevatādravyadravyanaivepañcanivedakam|

candradravyañca nirmālyaṃ ṣaḍvidhaṃ smṛtam||10||

 

grāmādisvasya na dravyaṃ devadravyapaṭādikam||

naivedyaṃ kalpitaṃ tasmai devaśiṣṭanivedakam||11||

 

candradravyaṃ tu taṃ hūtaṃ nirmālyaṃ preritaṃ
bahiḥ||

piṇḍikāsthamanirmālyamapidevavivarjitaiḥ||

kuvyāṃ jāyate dānaṃ nātaje tasya bhājanam||12||

 

lepanaṃ siddhihāniśca gandhāyādānatovṛkaḥ|

cāṇḍālatvādyathā dāhe vikrame yo naro bhavet||

sparśane jāyate strībhiḥ nirmālyaṃ na hi saṃśayaḥ||13||

 

guruṣvapīmanirmālyaṃ vyākhyāsu pratimāsu ca|

patraṃ puṣpaṃ phalaṃ toyaṃ annapānanamauṣadham||

anaivedyastu bhuñjīta yathāhārāya kalpitam||

ahorātroṣitaḥ snātaḥ saṃpūrṇo ca vrataparaḥ|

pañcagavyaṃ sakṛtpītvā pūto bhavati nirmalaḥ||16||

 

rātrau pūjāṃ ca dānaṃ ca bubhukṣāṃ
parivarjayet|

vinācandroparāgeṇa vināsiddhisamohakam||17||

 

grahaṇodvāhasaṃkrāntiyātrārtiprasareṣu ca|

snānaṃ naimittikaṃ jñeyaṃ rātrāvapi tadiṣyate||18||

apayantu bhave toyaṃ rātrau madhyamayāmayoḥ|

 

(26)

 

snānaṃ tatra na kurvīta na vācamanakriyām||19||

candrasūryagrahe nāhyāt dadyātsnātvā vimuktayaḥ|

amuktāstaṅte tasmin snātvā dṛṣṭapare'hani||20||

 

snātvā cevāpanāvāpi spṛṣṭvā ca sapragṛhya ca|

praśasya svastirityuktvā mukta eva na saṃśayaḥ||21||

 

gṛhe dāhe mṛte caiva parivāre ca mānuṣe|

na prāṇināṃ vadhastatra kevalaṃ gṛhadīpanam||22||

 

devayātrāvivāheṣu yajñaprakaraṇeṣu ca|

utsaveṣu ca sarveṣu pṛṣṭāpṛṣṭirna duṣyati||23||

 

aśuciṃ saṃspṛśedyattu sa evaikaḥ pradūṣyati|

tatspṛṣṭvānyānyaduṣyebhiḥ sarva varṇāpayaṃ
vidhiḥ||24||

 

divākirtimudavyāya mṛtikaṃ sūtikaṃ tathā|

sarvāṃ tasyā śubhāṃ caiva spṛṣṭvā snānena śuddhyati||25||

 

yātrādāne vivāheṣu yajñaprakaraṇeṣu ca|

kākaiśca bhikṣubhiśca saṃspṛṣṭamanannaṃ
vivarjayat||

nityaṃ śuciḥ kāruhastaḥ paṇapahastaprasāritaḥ|

brahmacārigataṃ bhaktaṃ nityaṃ śuddhamiti
sthitiḥ ||26||

 

pituḥ pituḥ svasuḥ putrā piturmātuḥ svasuḥ
sutum|

pituḥ mātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ||27||

 

mātṛbhrātuḥ svasṛputrāḥ mātulapituḥ svasuḥ sutāḥ|

māturmātṛputrāśca vijñeyā mātṛbāndhavāḥ||28||

 

yatra caivaṃvidhasaṃbandhaḥ saṃbhavati tatraiva
tebhyaḥ

pitṛsambandhibhyo mātṛbandhubhyaśca saptamātyanta
ca vivāho draṣṭavyaḥ||30||

 

yatra caivaṃ yadi bhāviprakāśe na saṃbhavati||

yatra mātṛka-kuleneva mātṛbandhuśanena pitṛkulameva
pitṛbandhuśana draṣṭavyam|

tebhyo sapta eva saptamātya māviho draṣṭavya
iti||31||

 

(27)

 

nodvahet kapilāṃ kanyāṃ nādhigatarogiṇīm|

nālomikāṃ nātilomāṃ na vā jaṭāmapiṅgalām||32||

 

akṣaṃ vṛkṣaṃ nadīnāmnā nāpi parvatanāmikā|

na pakṣahipuṣpanāmnā na ca bhīṣaṇanāsikā||33||

 

na avyaṅgāgāṃ sosya nāmnā ha ( ? ) sacāragāminīm|

tanūdaśanakeśāñca mṛdvaṅgāmudvahet striyaḥ||34||

 

suvarṇasamarūpyaṃ ca kularūpavayaḥ śruteḥ|

sahadharmataste sa putraṃ cālpadadānaḥ|| 35||

 

aṣṭau bhikṣāmādāya samuciḥ sapta-pañca vā|

akhalitsādhayitvā tu tatosmayādvijottamā||36||

 

na bhikṣā parapākasya na vā bhikṣāpratigrahaḥ|

avadhūtācca pūtācca somapānaṃ dine dine||37||

 

antyajapatito vāpi nigūḍho yatra tiṣṭhati|

samyak jñātvā tu kālena tataḥ kurvīta śodhanam||38||

 

yaduktaṃ tatra pakvānnaṃ tasyoktavilakṣaṇam|

sarvānekopavāsena pañcagavyaṃ na bodhayet||39||

 

sarveṣāmanyajātīnāṃ sparśācamanaṃ viduḥ|

sa spṛṣṭvā yadā bhuṃkte tasya snānaṃ vidhīyate||40||

 

āmavān sa dhṛtaṃ telaṃ snehāśca phalasambhavāḥ|

mleṃcchabhāṇḍāsthitāḥ hyete saṃkrāntāḥ śucayaḥ
smṛtāḥ||41||

 

carmamāṃsagrahaṇaṃ ca śuddhiprajvālameva ca|

puṇāśrukaśrukāṇaṃ ca śuddhirutthānacāriṇaḥ||42||

 

vivāhotsavayajñeṣu antarāmṛtasūtake|

pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na dūṣyate||43||

 

bhayotsavādisambandhya yadyaśakto yathāsukham|

dānakāle tu śīlasya yasmāduktamupakṣanam||44||

 

(28)

 

cavṛ .... kartamāna .... tatotpanna vicintayet|

tadevatravinniṣpādyaṃ tadgatenāntarātmanā||45||

 

evaṃ hi sa kṛte sarve anyathā no bhayaṃ bhavet|

aśan vrajatyakeśo'pi vṛddhiścaiva gamiṣyati||46||

|| iti gamya-agamya bhakṣyābhakṣa (bhakṣya-abhakṣya) prāyaścittaṃ samāptam||

 

yathāśrutaṃ yathādṛṣṭaṃ nirbarddhagurubhiryathā|

svasiddhāntādirodhena tadvilaṃghyavilaṃghanam||13||

 

mātrāhireṇyapitrā vā tāḍitaputrānuttamaḥ|

tāḍanena mṛte tasmin pātakairna ca
lipyate||14||

 

so dāso hitakāryamvā dhanināpīḍitāpriyaḥ|

tāḍanācca mṛte tasmin pātakena na lipyate||15||

 

svapitā bhikṣuśāvarddhaṃ śīghraṃ gacchati
preritaḥ|

adyādyaca mṛte tasminmānānantaryaṃ
yayujyate||16||

 

suglānenohatā duṣṭaṃ svagalaṃ vinipīḍitam|

upasthāyakabhikṣusmiṃ mṛte tasminnadoṣabhāk||17||

 

anyasajñāna cātyantu pārayaṃ doṣamaśnute|

ityuktaṃ vinayavyaktaṃ na doṣo duṣṭacetasāmiti||18||

 

prāyaścittaśaucācāravidhau prāyaścittatyodayaprakaraṇamiti|

prāyaścittaśaucācāravidhau prāyaścitta-udayaprakaraṇamiti||

 

idānīṃ goghnaprāyaścittaviṣayavyavasthāpane|

govadhayā prāyaścittavidhāna-vaiśyavadhaprāyaścittaviṣayo
vyavasthāpyate|

govadhayā prāyaścittaṃ vaiśyavadhayā prāyaścittaṃ
na samamiti||2||

 

prāyaścittasaṃpūrṇāṃ te vṛṣabhaṅgāṃ vā dadyāt|

yo balivardaṃ hanyānme vṛṣabhaṃ dadyāt||

 

brahmacaryāvrataṃ gomaṃ kuryānmāsanirantaraḥ|

gosuvarṇādikaṃ datvā gohatyānena mucyate||3||

 

(29)

 

pañcagavyepi godhna māṣamesīvisaṃyate|

gonūgāmī vasaṃ goṣṭhe gopradānena śuddhyati||4||

 

vikaṭākārarūpeṇa nāśayanti yadā kvacit|

udvignā bhayatrastāsu mṛtāśca doṣamāpnuyuḥ||5||

 

tāḍitaḥ preraṇārthaṃ go gopālena kṛpātsare|

tatastasyā mṛtyāntasya govadhapātake||6||

 

godhnasāre vrataṃ kuryād hema vastraṃ ca
bhojanaṃ|

mucyante sārddhamāsena nakhakeśavisarjitaḥ||7||

 

dadyācca dakṣiṇāṃ gāñca purobhavati enasaḥ|

toṣaṇānāṃ bahūnāṃ tu bandhane rodhanepi vā||8||

 

ekaścedbahavaścaiva devāṅgāyate kvacit|

pādapādaṃ ca hatyāyāścareyuste pṛthak pṛthak||9||

 

ativāhābhiyohatyā sthātiyoktrabandhanāt|

nadikākṣārasaṃtāro dadaṃścaiva prapātanāt||10||

 

pādamekañcaredrodhe dvau pādau bandhyate tathā|

vyāñjanapādahīnasyāccarasarvavipātane||11||

 

yantraṇā gocikitsārthaṃ gūḍhagarbhavimocane|

yatne kṛte vipattiḥ syād prāyaścittaṃ na
vidyate||12||

 

auṣadhaṃ snehamākāraṃ dadaṃ gobrāhmaṇeṣu ca|

dīyamāne vipattiḥ syāt na sa pāpena
lipyate||13||

 

dāhacchedaśirobhedaṃ prayatnenupaparvatān|

narāṇāṃ gohitārthatve prāyaścittaṃ na
vidyate||14||

 

gavāṃ nipātaneścaiva garbhanāśo bhavedyadi|

ekaikasya bhavet kṛcchraṃ yathāpūrvaṃ tathāparam||15||

 

pādamutpannamātre tu dvau pādau gātrasaṃsthite|

pādau na vratamāceṣṭe hatvā gātre na cetanaḥ||16||

 

(30)

 

sarvakeśān samuddhṛtya chedavyaitadaṅgulīdvayam|

evameva ca nārīṇāṃ muṇḍā muṇḍāpanaṃ smṛtam||17||

 

devadāsyānnipāteṣu kūpeṣvāyataneṣu ca|

eṣu goṣu vipannāsu prāyaścittaṃ na
vidyate||18||

 

pāṣāṇena gude vāpi śastreṇāhatyavatāvarān|

viracanti ye pāpāsteṣāṃ kṛcchraviśodhanam||19||

 

so'yaṃ sagopanārthantu maduṣyai oghabandhanāt|

yallagnāni vivāheṣu prāyaścittaṃ na
vidyate||20||

 

mūrcchitaḥ pavito vāpi yadi vāṇuhataḥ|

paśu ruṃchitāṃ yadānveti pañcasaptadeśe'pi vā||21||

 

snānake yadi gṛhṇīyāt gṛhāmbhaṃ vipibet svayaṃ|

sarvavyādhivinaṣṭe'smin prāyaścittaṃ na
vidyate||22||

 

|| prāyaścittaśaucācāravidhau govadhaprāyaścittadvitīyaprakaraṇasamāptiḥ||

 

yadā sampannamaraṇaṃ upasa........ vabhavet|

nāśaucaṃ tatra kartavyaṃ sapiṇḍe sarvajātiṣu||48||

 

gṛhadāhe mṛte caiva gavi bāle ca mānuṣe|

prāyaścittaṃ kathaṃ tatra kena bhūmiśca śuddhyati||49||

 

tiṣṭha kṛtsnāyā yāvatsakhyaṃ prajāyate|

prarudhaṃ ca yadā satāṃ tadā bhūmiḥ viśuddhyati||50||

 

haste śūlī mṛṇmaye vāniśāsu kṣitiśāyinī|

rajasvalā catūrthe'hni snātvā śūddhimavāpnuyāt||51||

 

piturgṛhe tu yā kanyā rajaḥpaścāt sabhyasaṃskṛtā|

bhrūṇahatyā pitustayā sā kanyā vṛṣalī smṛtā||52||

 

yastāṃ vivāhayet kanyāṃ lobhamohitamānasaḥ|

asāvarddhamamaryādo taṃ vidyāt vṛṣalīpatiḥ||52||

 

(31)

 

mātā caiva pitā caiva jyeṣṭhadātā tathaiva ca|

sarve te narakaṃ yānti dṛṣṭvā kanyāḥ rajasvalāḥ||53||

 

tasmātatvivāhayetkanyāṃ yāvat ṛtumatī bhavet||

vivāhaṃ aṣṭavarṣāyāḥ kanyāyāḥ śasyate budhaiḥ||54||

 

yāvallajjāmajānāntī yāvat krīḍati bandhubhiḥ||

tāvadvivāhayet kanyāṃ munibhiḥ samprakīrtitām||55||

 

pāpamalavināśārthaṃ bhartari yajñasambhavet|

kanyakāpi vidhānena vimuhyāt svāminaṃ vinā||57||

 

yā patnī svāminaṃ tyaktvā putraṃ cānyāyayogataḥ|

tasmāttatra mṛtāyā hi śūnyaśuddhitrirātrataḥ||58||

 

utkṛṣṭāya abhirūḍhāya sadṛśāya varāya ca||

samprāptāya pitā tasmai dadyāt kanyāṃ yathāvidhi||59||

 

kanyāyā dattaśulkāyā vipadyedyadi tatpatiḥ|

devarāya pradātavyā yadi kanyā mumodate||60||

 

enāmuta tadā dravyaṃ samarpaṇīyamiti||61||

 

brāhmaṇakṣatriyāvaiśyaśūdrāṇāṃ ca parigrahaḥ|

svavarṇāśreyastāṃ bhāryāṃ suvarṇavadhaparikriyām||62||

 

sagotre miyate nārī vivāhetsaptame pade|

svāmigotreṇa kartavyāstasyāḥ piṇḍādikakriyāḥ||63||

 

vratotsavavivāheṣu tatkṣaṇāḥ mṛtasūtake|

aśrutavettathāhena kartavyaṃ sarvakarmasu||64||

 

sakāmā yāntu kanyāyā sarvarṇāsya patikramaḥ|

alaṃkṛtya yathānyāyaṃ sa eva nā
samuddharet||65|

 

ekapiṇḍoyuyādoyādāpṛtgdhāre niketanā|

janmanāṃ ca vipattau ca bhavatteṣāṃ tu sūtakaṃ||66||

 

yāvattatsutakaṃ gotre caturthe puruṣena tu|

 

(32)

 

dāyādye chedamāpnoti pañcamenānmajā.... ||67||

 

caturthe daśarātresyāvaśrisātsipañcame|

ṣaṣṭhe caturahāt śuddhirahorātraṃ tu
saptame||68||

 

maitreye atreye, atha rajāmātre dauhitre bhaginīsute|

sāluke tatsame caiva trirātreṇa śucirbhavet||69||

 

daśarātre cātirātraṃ ca trirātraṃ ca śuciriṣyate|

pūrvasūtakamutpannaṃ punaśca kulasūtakam||70||

 

atripekṣā trirātrasyātpatnī śālyakṣaṇo bhavet|

ataḥ saṃvatsarādūrdhvaṃ sadyaḥ snātvā śucirbhavet||71||

 

ajñātodaye bālā ye ca garbhādiniḥsṛtāḥ|

na teṣāṃ agnisaṃskārārnāśaucaṃ nodakakriyāḥ||72||

 

yadi garbho vipadyetastavate vāpi yoṣitā|

yāvanmāsasthito garbho tāvat dināni sūtakam||73||

 

daśavarṣāntare śīrṇe vratasaṃskārakarmaṇi|

tāvaddinemaśaucaṃ te dadvaṃsakṣāptaprakīrtitā||74||

 

yāvannachidyate nārī tāvannāpnoti sūtakam|

chinnatena tataḥ paścāt sutakaṃ tu vidhīyate||75||-76||

|| iti prāyaścittaśaucācāravidhau śaucaṃ
caturthaprakaraṇamiti||

 

idānīṃ śaucāśaucaprakaraṇamārabhyatehna

 

jñānavān ........... nityadevāgnipūjakaḥ|

vajrācāryāya ekāhā śuddhyate pretasūtake||1||

 

guṇavān śīlavān bhikṣuḥ nityadharmaparāyaṇaḥ|

snānena pretasūtake sadya eva viśuddhyati||2||

 

pravrajitasya sarvasya daśaśiṣyānvitasya vai|

gṛhadharmaprasaktasya saptāhaṃ sutukaṃ
bhavet||3||

 

(33)

 

śuddhyedvipro daśāhena dvādaśāhena bhūmipaḥ|

vaiśyo pañcadaśāhena śūdro māsena śuddhyati||4||

 

daśāhaṃ jāvanaśauca sapiṇḍeṣu vidhīyate|

arvākaṃ ca yamedasthyaṃ tvahamekādaśaucavam||5||

 

caturthe'hni saṃcayena kārjantagotraye mṛte|

tataḥ saṃcayanādvūrdhvamaṅgasya no vidhīyate||6||

 

athādhyayanādutthānayogena sahite śuddhyati|

adhyayanamātrayogena caturāhena śuddhyati||7||

 

ekāhā śuddhyate vipro yo'gnivedasamarcitaiḥ|

hīne hīnetare caiva ahaścacatuhastathā||8||

 

janmakarmaparidraṣṭā sadyopāsanavarjito|

nāmadhārakaviprāṇāṃ daśāhaṃ sutakaṃ bhavet||9||

 

kṣatriyāḥ vaiśyayāravi ( ? ) brāhmaṇā asya catvāraḥ pakṣā bhavanti|

asthisaṃcayadraṣṭavyaṃ caturthadivase'pi vā||4||

 

śāstrapūtāśca ye śūdrānnityadharmaparāyaṇāḥ|

śuddhyante te'rdhamāsena hyasaśūdrasamāsataḥ||5||

 

kṛṣako'pyevamaśūdro dvādaśāhena śuddhyati|

dvādaśāho'gnipūjāstutipekṣavidhireva ca||6||

 

yathedaṃ śāvamaśaucaṃ sapiṇḍeṣu vidhīyate|

jananyapyavamevasyānnipuṇā śuddhimicchatā||10||

 

sarveṣāṃ śrāvamāṣau ca mātāpitrostu sūtakaṃ|

sutakaṃ māturevasyād upaspṛśyetpitā śuciḥ||11||

 

putrajāte pituḥsnānaṃ sacailaṃ tu vidhīyate|

mātāśuddhyai daśāhena ācāryasya śanaiḥ pituḥ||12||

 

bāladeśāntarasthe ca pṛthakpiṇḍe susaṃsthite|

 

(34)

 

sarvāsājalamāplutya sadya eva viśuddhyati||13||

 

svamurayo bhaginyāśca mātulānāṃ ca mātule|

pituḥ śvasuri lepeta pakṣaṇi kṣapayenniśām||14||

 

divākīrtimamaladañca patitaṃ mṛttikāṃ tathā|

śavāntasya spṛṣṭiṃ ca spṛṣṭvā snānena śuddhyati||15||

 

rajasvalāyā pretāyā namaskārādikā kriyā|

urdvatrinātra saṃsnāpya sarvadharmeṣu jñāpayet||16||

 

anyagotrāpyasaṃvarddhaḥ pretāgniṃ tu dadāti yaḥ|

udakāgnipiṇḍadānañca daśāhaṃ sadyaḥ snāpayaḥ||17||

 

yathaitāni vākyāni sarveṣāṃ eva varṇānāṃ sādhāraṇāni

tathaiva ya viśeṣapratipādakāni api draṣṭavyāniti
viśeṣā pramāṇābhāvāditi||18||

 

antarddaśāhasyātāñca puna maraṇajukāmī|

tāvadekā śucirbhaktyā yāvannirayādanirdiśam||19||

 

mātaryagrapramātāyāmaśuddhyāśriyato'pi vā|

pituḥ śeṣaiḥ śuddhyeta mātuḥ kuryāñca yakṣiṇī||20||

 

maraṇe maraṇe naiva sutuke mṛtake na tu||

ubhayorapi yatpūrvaṃ tenāśaucena śuddhyati||21||

 

mṛtena ca śucirjātaṃ śavaḥ sūtyanna śuddhyati||

guruṇā laghuśuddhena na laghunāmaca gurum||22||

 

sutake mṛtake vā syānmṛtake sutakaṃ tathā|

śavena śuddhyate'śucirna śūddhyā śuddhyate śavaḥ||23||

 

vigataṃ tu videśasthaṃ śṛṇuyā dyojyanirdiśam|

tacchreyaṃ daśarātraṃ syāttāvadeva śucirbhavet||24||

 

nirdeśajñātimaraṇaṃ śrutvā putrasya janma ca|

sayāsājalamāsubhyaḥ śuddho bhavati māvati||25||

 

(35)

 

mahāgurunipāte tu ārdravastre pradhāya ca|

atīte ke'pi kartavyaṃ pretakāryaṃ yathāvidhi||26||

 

pita-paścācca atītāyāṃ mātṛvajraṃ tu mānavaḥ|

saṃvatsare vyatīte'pi trirātramaśucirbhavet||27||

 

kṣetriṇīcchudradāyādā yasya viprasya bāndhavāḥ|

teṣāmaśauce viprasya daśāhāt śuddhiriṣyate||28||

 

rājasya vaiśyavadhyatve hīnayoniṣu bandhuṣu|

svamavaśaucaṃ kuryāntā viśuddhayarthaṃ na saṃśayaḥ||29||

 

sarvavṛttamavarṇānāṃ śaucaṃ kuryācca mātṛvaḥ|

tadvarṇavidhidṛṣṭena svasvaśaucaṃ svayoniṣu||30||

 

yadyekajjātā bahavaḥ pṛthakakarṇānakarṇikaḥ|

teṣāṃ tu paitṛkaṃ śaucaṃ pituryuparatra pṛthak||31||

 

varṇānāmānupūrvyeṇa strīṇāṃ eko yadā patiḥ|

daśārhaṣaṭadehekāhātprasavetsutakaṃ
bhavet||32||

 

mṛte sute tu dāsānāṃ patnīnāṃ cānuromataḥ|

svāmimukhyā bhavecchaucaṃ mṛte svāmini
paunakam||33||

 

anyapūrvaviruddhāśca ahācchuddhyanti bāndhavāḥ|

tāsvatāsvanyaparvāsu pañcāhā śuddhiriṣyate||34||

 

ādiṣṭo modakaṃ kuryād āgatasya samarpaṇāt|

sapte bhūmodakaṃ kuryāttrirātramaśucirbhavet||35||

 

na rājñā madyadoṣāstrīvratīnāṃ na ca kṣatriṇām|

aindrasthānamupāsinabrāhmaṇā yadi te smṛtaḥ||36||

 

vyathā saṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām|

ātmanestyāgitāṃ caiva nivartatodakakriyā||36||

 

pāṣaṇḍāṇāśritāyāñca bhūbhṛghnāḥ kāmagāstathā|

surapya ātmatyāgibhyo nāsau codakabhojanā||38||

 

(36)

 

vidyugo nṛpaviprā hi śṛṃgī duṣyengighātitā||

vyathenyannātmajaklībo vratīnevodakorhakāḥ||39||

 

yadi kaścitprasādena śriyate'gnikādinā|

aśaucaṃ tasya kartavyaṃ kartavyaṃ codakakriyāḥ||40||

 

cāṇḍāladudakātsarpyā ................ brāhmaṇādapi|| ?

dṛṣṭibhyaśca paśubhyaśca maraṇasyāpakarmaṇām||41||

 

sarvaviprahatānāśca śṛgīdṛṣṭisarinṛpaiḥ|

svamātmātyāgināṃ caiva śā mepānnakārayet||42||

 

udakaṃ piṇḍadānaṃ ca gurubhyo yatpradīyate|

nopatiṣṭhanti tatsarvaṃ antarīkṣaṃ vilīyate||43||

 

avṛtte daśarātre tu pañcatvaṃ yadi gacchati|

mātu viprāvikaścaiva pitā snānena śuddhyati||44||

 

dāsādāsaṃ ca sarvādi yasya varṇasya yā bhavet|

tadvarṇasya ca vai śaucaṃ dāsyāmāśraśca sūtakam||45||

 

durbhikṣarāṣṭrasaṃpāte āpatkāle viśeṣataḥ|

upasargamṛtaṃ caiva sadyaḥ śaucaṃ vidhīyate||46||

 

jīvo jāto yadi preyāt mṛto vā jāyate yadi|

sutakaṃ tatra kartavyaṃ iti dharmavyavasthitiḥ||47||

 

daśāhābhyantare naṣṭe bāle tadīyabāndhavaiḥ|

sovā śaucaṃ na kartavyaṃ śuciḥ śaucena śuddhyati||48||

 

atha śrāddhavidhimārabhyahna

 

pituḥ putreṇa kartavyāḥ piṇḍadānodakakriyāḥ|

putrābhave tu patnī syād patnyābhāve ca sodaraḥ||1||

 

varṣe varṣe hi kartavyaṃ mātāpitrostu tāḥ kriyāḥ|

adevaṃ bhojayet śrāddhe piṇḍamekaṃ tu
nirvahet||2||

 

(37)

 

bhāryāpiṇḍaṃ patirdadyāt bharturbhāyā tathaiva
ca|

svasrādiṣu tathaiva syāt tadabhāve tu savratiḥ||3||

 

aputrāḥ ye mṛtāḥ kecit striyo vā puruṣā api|

teṣāmapi ca deyaṃ syāt eva koddiṣṭapārvaṇam||4||

 

nityaṃ naimittikaṃ kāryaṃ vṛddhiśrāddhe athāparam|

pārvaṇaṃ ceti vijñeyā śrāddhapañcavidhāḥ budhaiḥ||5||

 

palyurvāhnevikaṃ śrāddhe anarāhne ca paitṛkam|

eko diṣṭaṃ ca madhyāhne prātaḥvṛddhinimittakam||6||

 

kriyāvidhijñāmācāryasubhuktamapabhojayet|

na tu mūrkhanirāhāramathavā bhojayet
sukham||7||

 

śrāddhavighne samutpanne mṛtasya vidhitejine|

amāvāsyā tu kartavyā śuddho vāpi viśeṣataḥ||8||

 

snānaṃ caiva mahādānaṃ svādhyāyañcānyatarpaṇam|

abdamekaṃ na kurvīta mahāgurunipātane||9||

 

kalamāśca tilā nāgā dāśīkṣitirathāgṛham|

kanyā ca kapilāyā va mahādānāni yai daśa||10||

 

adhimāso na kartavyaḥ śrāddhasāṃvatsarādikam|

varṣavṛddhyābhiṣekādi kartavyaṃ tvadhikena
tu||11||

 

praśastānyapi māseṣu kartavyāni mahātmabhiḥ|

apraśastaṃ na kurvīta cātmānaṃ śeṣamicchatā||12||

 

tāmbūlañca payaḥpānaṃ puṣpamaṅgānulepanam|

upavāsena duṣyanti dantadhāvanamañjuno||13||

 

na mātuśca pṛthak śrāddhaṃ ācāryapravikīrtitam|

pitṛpiṇḍodake pātre sādhvī tatrāgrahāriṇī||14||

 

ye cāste vikule jātā aputrāya ca bāndhavāḥ|

virūpā ātmagarbhā ca jñātājñātakule mama||15||

 

(38)

 

bhūmau dattena tṛpyantu tatprayāntu parāgatim|

saṃskārahīnamārgasaṃśodhanāya kākādi kākasaṃskārādi

snānādi snānavikāle piṇḍaṃ dadāmityabhyasvadhāṅgam||

 

mṛtamuddiśca payaḥdattaṃ ācāryāya svabandhubhiḥ|

tasmai dattaṃ iti jñeyaṃ pāyeyaṃ svaryāntasya tat||17||

 

saptāhā prāk pradātavyaṃ ........ bandhubhiḥ|

tena dānena yāvasya sukhāvatyāṃ gṛhīyate||18||

 

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpikaśodakam|

nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ kāyaśodhanam||19||

 

nīlāyāścaiva gomūtraṃ kṛṣṇāyā gomayaṃ bhavet|

tāmravarṇāpayaścaiva śuklāyāḥ surabheḥ dadhi||

 

kapilāyāḥ dhṛtaṃ grāhyaṃ mahāpātakanāśanam|

abhāve sarvavarṇānāṃ kapilāyāḥ viśeṣataḥ||20||

 

kapilāyā ato vastu yathālabdhaṃ samācaret|

gomūtre sakalaṃ dadyāt aguṣṭārddhaṃ tu gomayam|

kṣiraṃ saptapalaṃ dadyāt dadhi pañcapalāni ca||

 

mṛtamekapalaṃ dadyāt ācamanaṃ tīrthodakam|

tāmrapatre sthite kṛtvā caitatsarvavidhānataḥ||

anyatrāpihna

evaṃ goghṛtagomayagomūtrapalamekaṃ prakīrtitam|

kṣīrasaptapalaṃ dadyāt dadhi pañcapalāni ca

maitre pañcapalāni ca maitre ravisthitaṃ kuryāt
kalyāṇavidhinā yathā||

bhavyāṃ gurūpadeśena dadyāttīrthāmbunā saha|

sarvapāpavināśāya pūjārthaṃ pavitāya ca||

 

mahākāruṇikānātha, dehi me gavyapañcakam|

kāyavākvittaśuddhyarthaṃ durgateḥ śodhanāya
ca||

 

(39)

 

mahākāruṇikānātha, dehi me gavyapañcakam|

aśeṣajinasaṃbhūtaṃ sarvadhātuviśodhanam|

mahākāruṇikānātha, dehi me mavyapañcakam||22||

 

gomūtrasyaikapalakaṃ aguṣṭārddhena gomayam|

kṣiraṃ 
saptapalaṃ dadyāt daghna stripalamucyate||

 

āpayasyaikapalaṃ dadyāt palamekaṃ kuśodakam|

sarpiśopamaścaiva pṛthaṅ miśreṇābhimiśrayet||

 

gaṇajyeṣṭhasya hastena dadyāt ca gavyapañcakam|

etena śuddhyate kāyaṃ mano'tha bhojya dātave||24||

 

tatpūjayedyathāśakti cīvarādi viśeṣataḥ|

pūjyaṃ pañcopacāreṇa kāyavākbhaktivetana
iti||25||

 

anena vai|| oṃ hruṃ hrāṃ hrīṃ aḥ||

mantrena aṣṭottaraśatavāraṃ japet||

ahorātropitatsnānaṃ prāṅmukhe tatsamaṃ pibet|

pañcagavyaṃ sakṛtpītvā sanmantrābhiṣṭitaṃ śubham||26||

 

sarvapāpavinirmuktaḥ śuddho bhavati mānavaḥ

|| iti prāyaścittavidhau śaucācāravidhe śrāddhaprakaraṇamiti
samāptam||

 



















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(40)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project