Digital Sanskrit Buddhist Canon

32 rūpāvatyavadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३२ रूपावत्यवदानम्
32 rūpāvatyavadānam|



evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ| satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikai rājñā rājamātrairnānāvaṇikchramaṇabrāhmaṇaparivrājakanaigamajanapadairnāgairyakṣairgandharvairasuragarūḍakinnaramahoragaiḥ| lābhī ca bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ ca manuṣyāṇāṃ ca, taiśca bhagavānanupaliptaḥ padmamiva vāriṇā| tena khalu punaḥ samayena ayameva bhagavato'nurūpa udāraḥ kalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṃstathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpanna sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa imāṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ svayamabhijñāya sākṣātkṛtvopasaṃpadya viharati| sa dharmaṃ deśayatyādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ| svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma| tatra bhagavān bhikṣūnāmantrayate sma-evaṃ ca bhikṣavaḥ sattvā jānīyuḥ-dānaṃ dānaphalaṃ dānasaṃvibhāgasya ca vipākam, apīdānīṃ yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nāsaṃvibhajya pareṣvātmanā vā paribhuñjīran, na cotpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭheyuḥ| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamevādattvā imamasaṃvibhajya pareṣvātmanā vā paribhuñjate, utpannaṃ caiṣāṃ mātsaryamalaṃ cittaṃ paryādāya tiṣṭhati||



bhikṣavaḥ sarvasaṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantamapṛcchan-āścaryaṃ bhadanta yāvacca bhagavata etarhi yāvakāḥ priyāḥ| na bhikṣava etarhi mama, yathā atīte'pyadhvani yācanakāḥ priyāḥ| tacchrūyatām||



bhūtapūrvaṃ bhikṣavo'tīte'dhvanyuttarāpatheṣu janapadeṣu utpalāvatī nāma nagarī rājadhānī babhūva ṛddhā ca sphītā ca kṣemā ca ākīrṇabahujanamanuṣyā ca| athāpareṇa samayena utpalāvatyāṃ nagararājadhānyāṃ durbhikṣamabhūd durjīvaṃ durlabhapiṇḍaṃ nasukaramapatāne pragrahaṇe yāpayitum| tena khalu samayenotpalāvatyāṃ rājadhānyāṃ rūpāvatī nāma strī babhūva abhirūpā darśanīyā prāsādikā śubhavarṇapuṣkalanayā samanvāgatā| atha rūpāvatī strī svānniveśanānniṣkramya utpalāvatyāṃ rājadhānyāṃ jaṅghāvihāramanukrāmati| anyataradapavarakaṃ prāviśat| tasmin khalu samaye tasminnapavarake strī prasūtā, dārakaṃ prajātā abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhavarṇapuṣkalatayā samanvāgatam| taṃ sā strī kṣutkṣāmaparītā raukṣacittā dārakaṃ gṛhṇāti, icchati ca svāni putramāṃsāni bhakṣayitum| tāṃ dṛṣṭvā rūpāvatī strī etadavocat-kimidaṃ bhagini kartukāmāsi ? sā āha-jighatsitāsmi bhagini| icchāmi svakāni putramāṃsāni bhakṣayitum| rūpāvatī āha-tena bhagini niveśane kiṃcitsaṃvidyate'nnaṃ vā pānaṃ vā bhojanaṃ vā svādanīyaṃ vā lehyaṃ vā ? durlabhaḥ putraśabdo lokasya| na me bhagini kiṃcitsaṃvidyate niveśane annaṃ vā pānaṃ vā khādyaṃ vā bhojanaṃ vā svādanīyaṃ vā lehyaṃ vā| durlabhaṃ jīvitaṃ lokasya| rūpāvatyāha- tena hi bhagini muhūrtamāgamaya, yāvadahaṃ niveśanaṃ gatvā tavārthāya bhojanamānayiṣyāmi| sā āha-yatkhalu bhagini jānīyāḥ kukṣirbhe lupyati, pṛthivī me sphuṭati, hṛdayaṃ me dhūmāyati, diśo me na pratibhānti| na tāvattvaṃ dvāraśālāyā nirgatā bhaviṣyasi yāvanme vāyava ākramiṣyanti| yathā rūpāvatyā etadabhavat-yadi dārakaṃ gṛhītvā gamiṣyāmi, eṣā strī kṣutkṣāmaparītā kālaṃ kariṣyati| atha dārakamapahāya yāsyāmi, niyataṃ dārkaṃ bhakṣayiṣyati| yathākathaṃ punarmama kurvantyā dvayorjīvitalābhaḥ syāt ? tasyā etadabhavat- anaparādhyāśayavati saṃsāre bahūni duḥkhānyanubhūtāni asakṛnnarakeṣvasakṛttiryakṣvasakṛd yamaloke'sakṛnmanuṣyalokeṣu hastacchedāḥ pādacchedāḥ karṇacchedā nāsācchedāḥ karṇanāsācchedā aṅgapratyaṅgacchedāstathānyāni vividhāni bahūni duḥkhānyanubhūtāni| ko mayā tenārtho'nuprāpto yadā ahamātmanaḥ sthāmaṃ ca balaṃ ca vīryaṃ ca saṃjanayitvā imāṃ striyaṃ svena rudhireṇa māṃsena saṃtarpya imaṃ dārakaṃ parimocayeyam| rūpāvatī pṛcchati-asti te bhagini niveśane śastram? sā strī āha-astīti| tena hi yatra bhavati, tadupadarśaya| sā taṃ pradeśamupadarśayāmāsa| tato rūpāvatyā svayameva śastraṃ tīkṣṇaṃ gṛhītvā tau stanau chittvā tāṃ striyaṃ svakena māṃsarudhireṇa saṃtarpayati sma| saṃtarpya ca tāṃ striyametadavocat- yatkhalu bhagini jānīyāḥ-ayaṃ dārako mayā svakena māṃsarudhireṇa krītaḥ| sāhaṃ tava nikṣepamanuprayacchāmi-mā bhūyo dārakaṃ bhakṣayiṣyāsi, yāvadahaṃ niveśanaṃ gatvā tvārthāya bhojanamānayiṣyāmi| sā āha- adya tāvanna bhūyaḥ| atha rūpāvatī strī rudhireṇoddharatā pragharatā yena svaṃ niveśanaṃ tenopasaṃkrāntā| adrākṣīdrūpāvatyāḥ striyāḥ svāmī rūpavatīṃ strīṃ rudhireṇoddharatā pragharatā dūrata evāgacchantīm| dṛṣṭvā ca punā rūpāvatīmetadavocat-kenedamevaṃrūpaṃ rūpavati viprakāraṃ kṛtam ? saitāṃ prakṛtiṃ vistareṇārocayati sma| ārocayitvā etadavocat-prajñapaya āryaputra tasyā striyā bhaktam| sa āha-prajñapaya āryaduhitastasyā bhaktam| api tu satyavacanaṃ tāvatkariṣyāmi| yenāryaduhitaḥ satyena satyavacanena ayamevaṃrūpa āścaryādbhuto dharmo na kadācid dṛṣṭo vā śruto vā, tena satyena satyavacanena ubhau tava stanau yathāpaurāṇau prādurbhavetām| sahakṛtenāsminnevaṃrūpe satyavacane tasyā asminneva kṣaṇe ubhau stanau yathāpaurāṇau prādurbhūtau||



atha śakrasya devānāmindrasyaitadabhavat-atityāgo'tityāgagauravatā yā rūpāvatyā striyā kṛtaḥ| mā haiva sā rūpāvatī strī ataḥ śakrabhavanāccyāvayet| yānnvahamenāṃ mimāṃseyam| atha śakro devendra udārabrāhmaṇarūpamātmānamabhinirmāya sauvarṇadaṇḍakamaṇḍalumādāya suvarṇadaṇḍena maṇivālavyajanena vījyamānastadyathā balavān puruṣaḥ saṃmiñjitaṃ bāhuṃ prasārayet prasāritaṃ saṃmiñjayet, evameva śakro devānāmindro deveṣu trāyastriṃśeṣvantarhita utpalāvatyāṃ rājadhānyāṃ pratyasthāt| atha śakro devānāmindra utpalāvatyāṃ rājadhānyāṃ bhaikṣyamanvāhiṇḍan yena rūpāvatyāḥ striyā niveśanaṃ tenopasaṃkramya dvāri sthitvā bhaikṣyamutkrośate| tato rūpāvatī strī bhaikṣamādāya yena sa brāhmaṇaveṣadharaḥ śakraḥ, tenopasaṃkramya bhaikṣamupanāmayate| atha sa śakro devānāmindro rūpāvatīṃ striyametadavocat- satyaṃ te rūpāvati dārakasyārthāyobhau stanau parityaktau ? sā āha - āryam brāhmaṇa satyam| sa tāmāha- evaṃ te rūpāvatī ubhau stanau parityajāmīti parityajantyāḥ parityajya vā abhūccittasya vipratisāraḥ ? sā āha-na me ubhau stanau parityajantyā abhūccittasya vipratisāraḥ| śakra āha-atra kaḥ śraddhāsyati ? rūpāvatyāha- tena hi brāhmaṇa satyavacanaṃ kariṣyāmi| yena satyena brahman satyavacanenobhau stanau parityajāmīti parityajantyāḥ parityajya vā nābhūccittasyānyathātvam, nābhūccittasya vipratisāraḥ, api ca brahman yena satyena mayā dārakasyārthāyobhau stanau parityaktau, na rājyārthaṃ na bhogārthaṃ na svargārthaṃ na śakrārthaṃ na rājñāṃ cakravartināṃ viṣayārthaṃ nānyatrāhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhya adāntān damayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mama strīndriyamantardhāya puruṣendriyaṃ prādurbhavet| tasyāstasminneva kṣaṇe strīndriyamantarhitam, puruṣendriyaṃ prādurbhūtam| atha khalu śakro devendrastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ tata eva ṛddhyā vaihāyasamabhyugdamyodānamudānayati-rūpāvatyāḥ strīndriyamantarhitam, puruṣendriyaṃ prādurbhūtam| rūpāvatyāḥ striyaḥ rūpāvataḥ kumāra iti saṃjñā utpāditā||



athāpareṇa samayenotpalāvatyāṃ rājadhānyāṃ nagaryāṃ rājā aputraḥ kālagataḥ| tatra paṇḍitajātīyānāṃ mahāmātrāṇāmetadabhūt- yannu vayamutpalāvatyāṃ rājadhānyāṃ rājānaṃ sthāpayema| teṣāmetadabhūt-nānyatra rūpāvatakumārātkṛtapuṇyātkṛtakuśalāt| te rūpāvataṃ kumāramutpalāvatyāṃ rājadhānyāṃ rājānaṃ sthāpayanti| atha sa ṣaṣṭivarṣāṇi rājyaṃ kārayati| dharmeṇa rājyaṃ kārayitvā kālamakārṣīt| kāyasya bhedāttasyāmevotpalāvatyāṃ rājadhānyāmanyatamasya śreṣṭhino gṛhapateragramahiṣyāḥ kukṣāvupapannaḥ| sā pūrṇānāmaṣṭānāṃ vā navānāṃ vā māsānāmatyayāddārakaṃ janayati abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhavarṇapuṣkalatayā samanvāgatam| tasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā prabhayā candrasya prabhā niṣprabhīkṛtā| athānyatarā strī yena sa śreṣṭhī gṛhapatistenopasaṃkrāntā| upasaṃkramya śreṣṭhinaṃ gṛhapatimetedavocat-yatkhalu gṛhapate jānīyāḥ-te dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasya tādṛśīkāyātprabhā pramuktā, yayā candrasya prabhā niṣprabhīkṛtā| atha sa śreṣṭhī gṛhapatistuṣṭa udagra āttamanāḥ prītisaumanasyajātaḥ tasyā eva rātryā atyayādye jānanti brāhmaṇā lakṣaṇyā naimittikā vaipañcikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacaritajñāḥ, sa tān saṃnipātya dārakamupadarśayati- yatkhalu brāhmaṇā jānīdhvam-ayamagramahiṣyā dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| etasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā candrasya prabhā niṣprabhīkṛtā| tadasya brāhmaṇā dārakasya lakṣaṇāni prekṣya nāma avasthāpayata| tasye ta brāhmaṇā lakṣaṇanaimittikā vipañcikā bhūmyantarīkṣamantrakuśalā nakṣatraśukragrahacariteṣu kovidā dārakamupagatāḥ| te saṃlakṣya vadanti-ayaṃ te gṛhapate dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| asya jātamātrasya tādṛśī kāyātprabhā muktā yayā candraprabhā niṣprabhīkṛtā| tadbhavatvasya candraprabha iti nāma| atha śreṣṭhī gṛhapatistān brāhmaṇān bhojayitvā visarjya candraprabhasya dārakasya catasro dhātrīranuprayacchati aṅkadhātrī maladhātrī stanadhātrī krīḍāpaṇikā dhātrī| aṅkadhātrītyucyate yā dārakamaṅkena parikarṣayati, aṅgapratyaṅgāni ca saṃsthāpayati| maladhātrītyucyate yā dārakaṃ snapayati, cīvarakānmalaṃ prapātayati| stanyadhātryucyate yā dārakaṃ stanyaṃ pāyayati| krīḍāpanikā dhātryucyate yāni tāni dārakāṇāṃ dakṣakāṇāṃ taruṇakānāṃ krīḍāpanikāni bhavanti, tadyathā-akāyikā sakāyikā vitkoṭikā (?) syapeṭārikā agharikā vaṃśaghaṭikā saṃghāvaṇikā hastivigrahā aśvavigrahā balīvardavigrahāḥ kathayanti dhanurgrahāḥ kāṇḍakaṭacchupūrakūrcabhaiṣajyasthavikāśca purataḥ parikṛṣyante| sa ābhiścatasṛbhirunnīyate vardhyate mahatā śrīsaubhāgyena| yadā candraprabho dārako'ṣṭavarṣo jātyā saṃvṛttaḥ, tadainaṃ mātāpitarau susnātaṃ suviliptaṃ sarvālaṃkāravibhūṣitaṃ kṛtvā saṃbahulairdārakaiḥ parivṛtaṃ lipiṃ prāpayante| tena khalu samayena tasyāṃ lipiśālāyāṃ pañcamātrakadārakaśatāni lipiṃ śikṣanti| atha candraprabho dārakastān dārakānetadavocat-etaddārakā vayaṃ sarve'nuttarāṃ samyaksaṃbodhimabhisaṃbodhau cittamutpādayema| te āhuḥ- kiṃ candraprabha bodhisattvena karaṇīyam ? sa āha- ṣaṭ pāramitāḥ paripūrayitavyāḥ| katamāḥ ṣaṭ ? tadyathā- dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| tadahaṃ dānaṃ dadāmi, yannvahaṃ tiryagyonigatebhyo'pi dānaṃ dadyām| sa tīkṣṇaṃ śastramādāya madhusarpiśca yenānyataraṃ mahāśmaśānaṃ tenopasaṃkrāntaḥ| śastreṇātmanaḥ kāyaṃ kṣaṇitvā madhusarpiṣā mrakṣayitvā tasmin sa mahāśmaśāne ātmānaṃ vadhāyotsṛjati| tena ca samayena tasmin mahāśmaśāne uccaṃgamaḥ pakṣī prativasati| sa candraprabhasya dārakasyāṅge sthitvā dakṣiṇaṃ nayanaṃ gṛhītvā utpāṭayati, punarmuñcati| dvirapi trirapi uccaṃgamaḥ prāṇī candraprabhasya dārakasya dakṣiṇaṃ nayanaṃ gṛhītvā utpāṭayitvā punarmuñcati| atha candraprabho dāraka uccaṃgamaṃ pakṣiṇamidamavocat- kimidaṃ pakṣi mama nayanaṃ gṛhītvā utpāṭayitvā punaḥ pramuñcasi ? sa āha- na mama candraprabha kiṃcidevamiṣye (?) yathā manuṣyākṣi| taṃ manye candraprabha vārayiṣyasi ? candraprabha āha- sacenmama pakṣī sahasrakṛtvo nayanaṃ gṛhītvā utpāṭayatu, punarmuñca (?), na tvevāhaṃ vārayeyam| ityuktvā tāvantaḥ pakṣiṇaḥ saṃnipatitāḥ| yena candraprabho nirmāṃso'sthiśakalīkṛtaḥ| sa kālamakārṣīt| tasyāmevotpalāvatyāṃ rājadhānyāmanyatarasya brāhmaṇamahāśālasyāgramahiṣyāḥ kukṣau upapannaḥ| sā pūrṇānāṃ navānāṃ māsānāmatyayāddārakaṃ janayati, abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhayā varṇapuṣkalatayā samanvāgatam| tasya sahajātamātrasya tādṛśī kāyātprabhā muktā, yayā brahmaprabhā niṣprabhīkṛtā| tasya matāpitarau brahmaprabha iti nāma sthāpitavantau|yadā brahmaprabho nāma māṇavako'ṣṭavarṣajātīyaḥ saṃvṛttaḥ, tena sarve brāhmaṇakā mantrā adhītāḥ| yadā brahmaprabho māṇavako dvādaśavarṣajātīyaḥ saṃvṛttaḥ, sa pañcamātrāṇi māṇavakāni svayameva mantrān vācayati| yadā brahmaprabho māṇavakaḥ ṣoḍaśavarṣo jātyā saṃvṛttaḥ, tadainaṃ mātāpitarau āhatuḥ-brahmaprabha, tavārthāya niveśanaṃ kariṣyāvaḥ| sa āha- amba tāta, na tāvanmama niveśanena prayojanam| tau āhatuḥ -kiṃ punastvaṃ brahmaprabha kariṣyasi ? sa āha- icchāmyahaṃ sattvānāmarthāya tapastaptuṃ duṣkaraṃ caritum| tau āhatuḥ-yasyedānīṃ brahmaprabha kālaṃ manyase| brahmaprabhamāṇavako mātāpitroḥ pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya utpalāvatyā rājadhānyā niṣkramya yenānyataradvanaṣaṇḍaṃ tenopasaṃkrāntaḥ| tena khalu samayena tasmin vanaṣaṇḍe dvau vrāhmaṇarṣī prativasataḥ| apaśyatāṃ tau brāhmaṇarṣī brahmaprabhaṃ māṇavakaṃ dūrata evāgacchantam| dṛṣṭvā ca brahmaprabhaṃ māṇavakametadavocat-ehi brahmaprabha, svāgatam, mā śrānto'si, mā klāntaḥ| kimarthamidaṃ vanaṣaṇḍamabhyāgataḥ ? sa āha- icchāmyahaṃ sarvasattvānāmarthāya tapastaptuṃ duṣkaraṃ caritum| tau āhatuḥ- evamastu, bhavatu, ṛddhyantāṃ saṃkalpāḥ, paripūryantāṃ manorathāḥ||



atha brahmaprabho māṇavako'nyatarasmin pradeśe kuṭīṃ kārayitvā caṃkramaṃ pratiṣṭhāpya sattvānāmarthāya tapastaptavān| athāpareṇa samayena brahmaprabhasya kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tāṃ brahmaprabho māṇavako'drākṣīt| tāṃ dṛṣṭvā ca yena punastau dvau brahmarṣī tenopasaṃkrāntaḥ| upasaṃkramya tau ca brahmarṣī etadavocat- yatkhalu ṛṣī jānītām-iha me kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tasyāḥ ka utsahate bhaktaṃ dātum ? tau āhatuḥ-āvāṃ tasyā bhaktaṃ dāsyāvaḥ| athāpareṇa samayena vyāghrī prasūtā kṣutkṣāmaparītā icchati svakau potakau bhakṣayitum| ekaṃ potakaṃ gṛhṇāti dvitīyaṃ muñcati, na bhakṣayati| tāṃ brahmaprabho māṇavako'paśyat| dṛṣṭvā ca punaryena tau brahmarṣī tenopasaṃkrāntaḥ| upasaṃkramya punaryena tau dvau brahmarṣī tenopasaṃkrāntaḥ| upasaṃkramya dvau brahmarṣī etadavocat-yatkhalu brāhmaṇau jānītām- sā vyāghrī prasūtā kṣutkṣāmaparītā svakau potakau bhakṣayitumicchati| ekaṃ potakaṃ gṛhītvā dvitīyaṃ muñcati na bhakṣayati| tasyāḥ ka utsahate bhaktaṃ dātum ? tau āhatuḥ-āvāṃ tasyā bhaktaṃ dāsyāvaḥ| atha tau brahmarṣī yena sā vyāghrī tenopasaṃkrāntau| apaśyatsā vyāghrī brahmarṣī dūrata evāgacchantau| dṛṣṭvā ca kṣutkṣāmaparītā abhidravitukāmā| tayoretadabhūt-ka utsahate tiryagyonigatasyārthāya jīvitaṃ parityaktumiti ? tau tata eva ṛddhyā vaihāyasamabhinirgatau| brahmaprabho māṇavako'drākṣīt| dṛṣṭvā ca punastau brahmarṣī etadavocat-nanu brāhmaṇau, yuvābhyāmetaduktam-āvāmasyā bhaktaṃ dāsyāva iti| etatkhalu brāhmaṇau yuvayorbrāhmaṇajātyoḥ satyam ? tau āhatuḥ-ka utsahate tiryagyonigatasyārthāya jīvitaṃ parityaktum ? brahmaprabho māṇavaka āha-ahamutsahe tiryagyonigatasyārthāya jīvitaṃ parityaktum| atha sa brahmaprabho māṇavako yena sā vyāghrī tenopasaṃkrāntaḥ| tasyā vyāghryāḥ purata ātmānamavasṛjati sma| brahmaprabho māṇavo maitrīvihārī babhūva| sā taṃ na śaktābhidrotu(gdhu) m| atha brahmaprabhasya māṇavasyaitadabhavat-iyaṃ mama vyāghrī savijñānakaṃ kāyaṃ na bhakṣayati| sa itaśvetaśca vilokitavān| tatastīkṣṇaṃ ca veṇupeśīṃ tīkṣāṃ gṛhītvā idamevaṃ rūpaṃ satyavacanamakarot- samanvāharantu me ye'smin vanaṣaṇḍe'ghyuṣitā udārā devā nāgā yakṣā asurā garuḍāḥ kinnarā mahoragāḥ, te'pi sarve samanvāharantu| ayamahaṃ tyāgaṃ kariṣyāmi, atityāgaṃ tyāgātityāgaṃ svayaṃ galaparityāgam| api tu yenāhaṃ satyena satyavacanena parityajāmi, na rājyārthaṃ na bhogārthaṃ na śakrārthaṃ na rājacakravartiviṣayārtham, anyatra kathamahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya adāntān damayeyam, atīrṇān tārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mā me parityāgo niṣphalo bhūditi kṛtvā svayameva galaṃ chittvā tasyā vyāghyāḥ purata upanikṣipati|



vyāghrīnakhāvalivilāsavilupyamānā

vakṣaḥsthalī kṣaṇamalakṣyata vīkṣatārā (?)|

romāñcacarcitatanostuhināṃśuśubhra-

sattvā prakāśakiraṇaṅkurapūriteva||1||



tasyāmiṣāharaṇaśoṇitapānamattāṃ

vyāghrīṃ sahasramavalokayataścakāra|

dīrghapravāsasamayākulitā muhūrtaṃ

kaṇṭhāvalamdanadhṛtiṃ nijajīvavṛttiḥ||2||



sahaparityakte khalu bhikṣavo brahmaprabheṇa māṇavena svake gale, ayaṃ trisāhasramahāsāhasro lokadhātuḥ kampati saṃkampati saṃprakampati, calati saṃcalati saṃpracalati, vedhati saṃvedhati saṃpravedhati, pūrvā digunnamati paścimā avanamati, paścimā digunnamati pūrvā digavanamati, dakṣiṇā digunnamati uttarā digavanamati, uttarā digunnamati dakṣiṇā digavanamati, madhyamunnamati, anto'vanamati, anta unnamati, madhyamavanamati, sūryacandramasau na tapato na bhāsato na virājataḥ||



syādyuṣmākaṃ bhikṣavo'nyā sā tena samayenottarāpatheṣu janapadeṣūtpalāvatīnāma nagarī rājadhānī babhūva| na hyevaṃ draṣṭavyam| puṣkalāvataṃ tena kālena tena samayenotpalāvataṃ nāma nagaraṃ rājadhānī babhūva| syādbhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā-anyaḥ sa tena kālena tena samayenotpalāvate nagare rājadhānyāṃ rūpāvatī strī babhūva| na hyevaṃ draṣṭavyam| ahaṃ sa tena kālena tena samayena rūpāvatī nāma strī babhūva| syādbhikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā anyā sā tena kālena tena samayenāparavarake strī prasūtā| na caivaṃ draṣṭavyam| candraprabhamāṇavikā tena kālena tena samayenāpavarake strī prasūtā| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyastena kālena tena samayena dārako babhūva| na hyevaṃ draṣṭavyaṃ| rāhulaḥ kumāraḥ sa tena kālena tena samayena dārako'bhūt| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena candraprabho nāma dārako babhūva| na hyevaṃ draṣṭavyam| ahameva sa tena kālena tena samayena candraprabho nāma dārako babhūva| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena pañcamātrāṇi dārakaśatānyabhūvan| na hyevaṃ draṣṭavyam| imāni tāni pañca etadbhadrikaśatāni tena kālena tena samayena pañcamātrāṇi dārakaśatāni abhūvan| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatīrvā-anyaḥ sa tena kālena tena samayena tasmin mahāśmaśāne uccaṃgamo nāma pakṣī babhūva| na hyevaṃ draṣṭavyam| kauṇḍinyo bhikṣustena kālena tena samayenoccaṃgamo nāma pakṣī babhūva| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| na haivaṃ draṣṭavyam| ahameva sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām| na haivaṃ draṣṭavyam| rājā śuddhodano māyādevī tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūvatām| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyaḥ sa tena kālena tena samayena vanamabhūt|..... syābhdikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena dvau brahmarṣī abhūtām| na haivaṃ draṣṭavyam| maitreyo bodhisattvaḥ suprabhaśca buddhastena kālena tena samayena tasmin vanaṣaṇḍe dvau brahmarṣī abhūtām| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā -anyaḥ sa tena kālena tena samayena vyāghrī babhūva| na haivaṃ draṣṭavyam| kauṇḍinyo bhikṣuḥ sa tena kālena tena samayena (vyāghrī) babhūva| syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau potau tena kālena tena samayena dvau vyāghratopau babhūvatuḥ| na haivaṃ draṣṭavyam| nando bhikṣuḥ rāhulaśca tena kālena tena samayena vyāghrapotakau abhūtām| tadā me bhikṣavaścatvāriṃśatkalpasaṃprasthito maitreyo bodhisattva ekena galaparityāgena paścānmukhīkṛtaḥ| tadanena bhikṣavaḥ paryāyeṇa veditavyam| evaṃ sacet sarve sattvā jānīyuḥ-dānasya phalaṃ dānasaṃvibhāgasya ca vipākaṃ yathā ahaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nādattvā nāsaṃvibhajyāpareṣvātmanā nopabhuñjīran, nāpyutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapyadattvā aṃsavibhajya apareṣāmātmanā paribhuñjate, utpannaścaiṣāṃ mātsaryamalaścittaṃ paryādāya tiṣṭhati||



purākṛtaṃ na paśyati no śubhāśubhaṃ na sevitam|

na paśyati paṇḍite jane na nāśametyāryagaṇe||3||



śubhāśubhaṃ kṛtaṃ kṛtajñeṣu na jātu naśyati|

sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ cāpyaśobhanam|

ubhayasya vipāko'sti hyavaśyaṃ dāsyate phalam||4||



idamavocadbhagavān| āttamanaso bhikṣavo bhikṣuṇya upāsakā upāsikā devanāgayakṣāsuragaruḍakinnaramahoragāḥ sarvāvatī ca pariṣadbhagavato bhāṣitamabhyanandan||



rūpāvatyavadānaṃ dvātriṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project