Digital Sanskrit Buddhist Canon

15 cakravartivyākṛtāvadānam

Technical Details
15 cakravartivyākṛtāvadānam |



buddho bhagavān śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme | dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānāṃ yāpayatāṃ keśanakhastūpā bhavanti | yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti, tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti, keciddhyānavimokṣasamādhisamāpattisukhānyanubhavanti | tena khalu samayena buddho bhagavān pratisaṃlīno'bhūt | athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati-ityapi sa bhagavāṃstathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti | atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam ? evaṃ bhadanta | anena bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvantyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| atha teṣāṃ bhikṣūṇāmetadabhavat-puruṣamātrāyāṃ yāvadgartāyāṃ na śakyate vālukā gaṇayitum, kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti | kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti | atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ | atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma-anavarāgro bhikṣavaḥ saṃsāro'vidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām | pūrvā koṭirna prajñāyate duḥkhasya | āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha-yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti, kutra bhadanta iyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati ? nāhamupālin ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo'ntike | tatropālin imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | tasmāttarhi te upālin evaṃ śikṣitavyam, yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye ||



idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||



iti śrīdivyāvadāne anyatamabhikṣuścakravartivyākṛtaḥ pañcadaśamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project