Digital Sanskrit Buddhist Canon

14 sūkarikāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १४ सूकरिकावदानम्
14 sūkarikāvadānam |



dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṃsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṃ kāyena niṣkrāmati, ubhābhyāṃ kakṣābhyāṃ khedaḥ prādurbhavati, cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate | athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate, saṃparivartyaivaṃ cāha-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana, iti karuṇakaruṇaṃ paridevate sma | adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam | dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ | upasaṃkramya taṃ devaputramidamavocat-kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase, saṃparivartase, karuṇakarūṇaṃ paridevase-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana iti karuṇakaruṇaṃ paridevase ? evamukte devaputraḥ śakraṃ devānāmindramidamavocat-eṣo'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti | atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat- ehi tvaṃ mārṣa, buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti | atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat-eṣo'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam | atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ ||



dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam | atha śakro devānāmindrastaṃ devaputramavalokayati-kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti | yāvat paśyatinopapannastiryakpreteṣu | narakeṣūpapanna iti paśyati | nopapannaḥ | manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati | nopapannaḥ | cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ | tatrāpi nādrākṣīt | atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat-ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam-hā mandākini, hā puṣkiriṇi, hā vāpi, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalāśilā, hā devasabhā, hā sudarśana iti | tamenamevaṃ vadāmi-kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti ? sa evamāha-eṣo'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagaere sūkarikāyāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati | tamenamevaṃ vadāmi-ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti | sa evamāha-eṣo'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam | ityuktvā sa devaputraḥ kālagataḥ | kutrāsau bhadanta devaputra upapannaḥ ? bhagavānāha-tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ | tatrāsau modate devo gatveha śaraṇatrayam | atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate -



ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||1||



ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||2||



ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||3||



atha bhagavān śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha-evametat kauśika, evametat |



ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||4||



ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||5||



ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyānupāsate ||6||



atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasaṃpuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ ||



idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||



iti śrīdivyāvadāne sūkarikāvadānaṃ caturdaśamam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project