Digital Sanskrit Buddhist Canon

Mahāmāyātantram [guṇavatīṭīkāsahitam]

Technical Details
mahāmāyātantram

guṇavatiṭikāsahitam

prathamo nirdeśaḥ

|| namaḥ śrīvajraḍākinibhyaḥ ||

namaḥ śrīvajraḍākinyai ḍākinīcakravatirne|
pañcajñānatrikāyāya jagattrāṇavidhāyine || 1 ||

guṇavati

[namaḥ] śrībhūtaḍāmarāya
kāyāḥ kṛtā yena jagaḍhitārtha
kulāni ḍhevyaḥ kulanāyakāśca|
tanmurtimuḍhrānusṛtaikatatva|
sa mṛgyatāṃ vajradharaḥ śivāya||
atilaghu mahāmāyātantraṃ girā guruṇā'rthato
jagati katicit tasyadāni nirantaravedinaḥ|
pratipadamatastatra jñāna śuci śrutaśālināṃ
nibhṛsitasulabhaṃ loke kartu mamaiṣa pariśramaḥ||

vividhaḥ sugatena bodhimārgaḥ
kathito bhinnaruci vilokya lokam|
rucito bahavaḥ svayaṃ pravṛtā
vivṛtirme guṇavatyatho'tra karma||
yaścaitā vajraḍākinyaḥ parikalpitabandhanān
vicichadha loka kāryeṣu praviṣṭāstadite ratāḥ||2|||

athāto vajraḍākinināṃ guhośvariṇāṃ paramaguptaṃ nama tantraṃ pravakṣye||3||

athetyādi| naitat tantraṃ muktakam. kiṃ tarhi. tantrantaraiḥ
samprayutam| tasmādayamathaśabdaḥ purvatantrāpekṣayā''nantaryamasya tantrasya
dhotayati| ata evo nasyādhau nidanavakyamevaṃ mayetyādikaṃ prayuktam
prāgeva prayuktatvāt| tadhathā śrivajraśekhare|

ata iti| yasmādatisaṃkṣeparucīnāmidameva bodherāśu sādhanam, ataḥ pravakṣye iti sambandhḥ| pravibhajya vakṣye pravakṣye| tantramiti prabandham| trividhaṃ tantram--hetutantram, phalatantram, upāyatantraṃ ca| tatra prakṛtiprabhāsvaramanādinidhanaṃ cittaṃ bodhicittam, sahetustadbījam| kasya bījam? bodheḥ| samyeksaṃbodhiḥ phalam, niruttaraphalatvāt| sā punastasyaiva prakritiprabhasvarasya cittasyāgantukasarvāvaraṇkṣaya lakṣaṇā viśudhiḥ| sā budhānāṃ dharmakāyaḥ, saṃbhoganirmāṇakāyasaṃgṛhitanamanantānāṃ budadhadhabha rmāṇāmāśraya ityatrthaḥ| saiva budadhānāṃ bodhirdharmakāyo mahāvajradharapadam| tasmadhetostasya phalasya pariniṣpattaye sādhanamupāyaḥ| sa punabodhisattvānāṃ trikalpasaṃkhyeya bhāvitaḥ saparikaro mārgaḥ| mantrāyane'tra tasyaivatimahato bodhimārgasya saṃkṣeparupaḥ, kṣiprataraṃ sukhataraṃ ca bodhisadhano maṇḍalacakrādhākāraḥ saparikaro mārga upāyaḥ| etān hetuphalopayanadhikṛtya ye deśanāprabandhasate yethākramaṃ hetutantraṃ phalatantramupāyatantraṃ vā| tadetatitravidhaṃ tantraṃ pravakṣye|

tattarhi tantraṃ kiṃ nāmetyāha--parama guptaṃ(guhyaṃ) nāmeti| nāmaśbdo'vyayaḥ prasiddhau vartateparamgupta(hya) mityanena nāmnā prasiddhamityarthaḥ| keṣāṃ paramgupta(hya)mityāha--vajra ḍākininām| ataśca sākalyena vajraḍākiniparamguhyaṃ namedāṃ tantram, purvapadalopāttu paramguhyaṃ nāma, satyabhāmā bhāmeti yathā | 'ḍai vaihāyasagamane' (968 bhvā.), ekārasyātvam| ḍānṃ ḍāḥ, ākāśagamanamityarthaḥ| ḍāśabdāt tṛtīyā| 'aka aga kutilāyāṃ gatau' (792-793bhvā.)| atra sarvato gamanaṃ kutilā gatiḥ| ḍā akituṃ śilamasyā iti ḍākini, sa hyākāśa koṭiniyutaśatasahasrairyugapat sarvato gāminityarthaḥ| tathā coktam--

ḍai vaihāyasagamane dhāturatra vikalpitaḥ|
sarvākāścara(rī) siddhiḍākinīti prasiddhayati||iti|

vajragrahaṇaṃ bāhyaḍākinivyavacchedārtham| vajramaśaniḥ, aprapañcajñāna mayatvāta, ḍākinyaśceti vajraḍākinyaḥ| tāsāṃ kirdṛśīnāmityāha--guhyeśvarīṇāmiti| atra pañcakulāni pañcaguhyāni, teṣāmīśvaryaḥ sṛṣṭisaṃhārakārikāḥ| tatra tathāgatakulasyeśvarī

yayā vyāptamidaṃ sarva brahmāṇḍaṃ sacarācaram|
utpatiḥ sarvadevānāṃ brahmādināṃ maharddhikā||4||

buddhaḍākini, vajrakulasya vajraḍākini, maṇikulasya ratnaḍākini, padhamakulasya padmaḍākini, karkulasyeśvari viśvaḍākini| tāsāmapiśvari mahāmāyā| yasmādasau tāsāṃ guhmātiguhmānāṃ guhmām, tasmāt paramaguhmā| tadabhidhāyakaṃ tantramapi tathocyate| sitāharaṇaṃ kāvyamiti yathā||3||

imameva nāmārtha daśiyatumāha--yayeṃtyādi| '' bṛha bṛhi vṛddhau'' (735--736bhvā.) , manin| nairukto varṇavikāraḥ| evaṃ brahmeti bhavati| iha tu sarvalokagurutvāt sarvato vṝddhā iti brahmāṇastathāgatāḥ saṃbhoganirmāṇakāyasaṃgṛhitāḥ| teṣāmaṇḍamutpattisthānam, dharmakāya ityarthaḥ| athavā mokṣātiśayatvād brahmā ca tat kāya ddhayotpattisthānatvādaṇḍaśceti brahmāṇḍaṃ dharmakāya ityarthaḥ| pariśuddheṣu buddhakṣetreṣu yaḥ satvalokaḥ, so'tra caraḥ,yasteṣu bhājanalokaḥ, so'tra'caraḥ| saha tābhyāṃ vartata iti sacarācara brahmāṇḍam | tadhayā vyāptamiti sambandhaḥ| sakalamiti sarvam, sarva tāthāgatamityāthaḥ| tatra kathaṃ brahmāṇḍaṃ tayā vyāptam? yasamāt tanmayameva sarvabuddhānāṃ brahmāṇḍam| kasmāccarācarau lokau tayā vyāptau? tadudbhavatvāt tayoḥ| etadevāha--utpattirityādinā| utpatiḥ kāraṇam| sarvadevānāmiti pañcānāṃ kulaḍākinīnām brahmādīnāmiti pañcānāṃ tathāgatānām, uta kulānāṃ ca pratyekamanantānām| maharddhiketi mahāprabhāvā||4||

tāsāṃ paramiyaṃ guhyāṃ mahāmāyā maheśvari|
mahāmāyā mahārau drā bhutasaṃhārakāriṇī||5||

kā'sāvityāha-- mahāmāyeti| mahāmāyāśabdena bhagavato| vajradharasya paramarahasyā murtirbhagavān heruka uktaḥ| maheśvarīti| brahmādayo hi devānā sṛstiṃ, atasttā riśvaryaḥ| tā apyasyā sṛṣṭaḥ,ata iyaṃ maheśvari| yata iyaṃ maheśvari, ata eva tāsāṃ paramiyaṃ guhyaṃ| tāsāmiti vajraḍākinīnām| paramaguhyāmiti paramṃ guhyām| iyamiti mahāmāyā| tathāhi-- sukṣmayamaudarikāṇāṃ rupāṇāṃ guhyāmucyate| tataśca pañcānāṃ kulānāṃ kuladhipāḥ pañca guhyāni, tanmayapañcakulānāṃ guhyānāmapi guhyāni pañḍākinyaṃ| tathāhi-- svakulavyapakaprakāśalakṣaṇāḥ kuleśaḥ| tena te audārikāḥ, bhāvāṃśapradhānatvāt| tasyaiva prakāśasya dvayaśunyatālakṣaṇā ḍākinyaḥ| tatastāḥ sukṣmāḥ, abhāvāṅgapradhānatvāt| tāsāṃ guhyātiguhyānāṃ guhyāṃ mahāmāyā| tathāhi--ekai kakuladharmatālakṣṇātvādaudārikyastāḥ, | iyaṃ tu pañcakulasādhāraṇī dharmatā pañcānāmapi tāsāṃ samatā, tatastāsāmapiyaṃ guhyāmiti paramaguhyāmeṣā| tadvācakatvāt tantra mapidaṃ paramaguhyāmucyate|

ucyatāṃ paramaguhyām| mahāmāyā tu kathamucyata ityāha--mahāmāyetyādi| sāhi mahāraudrā, paramahiṃsratvāt| kutaḥ? yasmād bhutasaṃhārakāriṇī| avidhāsaṃbhutatvād bhutaṃ buddhabodhaḥ sarvamāvaraṇam, tasya saṃhārakāriṇī pralayakartrī| sa hi pralayaḥ paro mokṣḥ| evaṃ manyate mīnātīti māyā, ''miñ hiṃsāyām'' (1477kryā.)| ātvaṃ ṇpratyaya iti||5||

yayā vayāpptaṃ ca sakalaṃ trailokyaṃ sacarācaram|
saiṣā saṃharate viśvaṃ sujate sā punaḥ punaḥ||6||

guhyākānāmiyaṃ mātā mahāmāyeti viśrutā|
trailokyasādhanī vidhā sarvakāmapradāyikā||7||

prakārāntaramāha-- yayetyādi| trailokyamiti pariśuddhaṃ buddhakṣetra sacarācaraṃ purvavat (pṛ. 4)vyāptam, tadudbhūtatvāt|| sa hi dharma kāyaḥ, tanniṣpandaṃ caitat sacarācaram.| evaṃ manyate nirrmimīta iti māyā| ''māṅ māne'' (1088 ju.) ṇāpratyaya iti|

prakārāntarampyāha--sā punarityādinā| punariti punaraparam, aparaḥ prakāra ityarthaḥ| saiṣeti herukarupā mahāmāyā| saṃharate trailokyamiti, dṛṣiṭapātena maheśvarādināṃ bhasmikaraṇāt| punaḥ paścāt sṛjate, tadeva nirdoṣīkṛtya mahādhvajaghaṇṭādhvanibhiḥ pratyujjivanāt||6||

tataḥ kimityāha--guhyākānāmityādi| bāhyāvajrakule devā riṣd guhyātvād guhyākāḥ| teṣāmiyaṃ mātā, mātrītyarthaḥ| ataśceyaṃ mahāmāyeti viśrutā khyātā| miño māṅśca ṇapratyayaṃ kritvā purvavaditi ( pṛ. 5-6)bhāvaḥ| āstāmiyaṃ svayamidṛśi, sādhakānāṃ tu kiṃ karotityata āha--trailokyetyādi| niruttarajñānasvabhāvatvād vidhā| iyaṃ mahāmāyākhyā vidhā sādhakānāṃ trailokyaṃ sādhayati| savakāmāḥ savībhi prāyā vidhādharatvādayaḥ, tāṃśca prakarṣeṇa dadātīti|

yayā vijñānamātreṇa sādhakeśvarividhayā|
devadānavagandharvā yakṣāsuranarāśca ye||8||

vidhādharā guhyākāśca kinnnarāśca mahodarāḥ|
rākṣasāśca piśācāśca siddha yante sādhakeṣu vai||9||

vaśyāni sarva bhutāni jalajasthalajāni ca|
prakṛtiprabhāsvarā dharmā ādiśuddhā hyānāvilāḥ||10||

idaṃ ślokārdhamudeśaḥ| tasyaiva nirdeśo 'yayā' (1|8) ityādiḥ, 'anena yogamāyāyāvidhena' (1|16) ityetatparyantaḥ||7

yayā vidhayā sādhakeśvarīti sādhakānāmiśāarya, vijñānamātreṇetyanuṣiṭhamātrayā, sādhakeṣu siddhayanta iti sambandhaḥke siddhayanta ityāha--devetyādi| devāḥ śakrādayaḥ, dānavaḥ pretamaharddhikāḥ, gandharvādhṛtarāṣtraprabhṛtayaḥ| saha yakṣādibhirvartanta iti tathoktāḥ| sādhakeṣivati sādhakānāṃ siddhayanta iti vidheyā bhavanti||8--9||

vaśyamiti vidheyatvam | bhutānīti satvāḥ| jalajāni makarādīni| sthalajāni vyāghradini| evaṃ tāvaddhāhyāsya trailokyasya sādhanānīti nirdiṣṭam| lokottarasyāpi trailokyasya sādhanānīti nirde ṣṭumāha--prakritītyādi| atra ślokārddhena saṃkṣepato hetutantramuktam, ''svayambhupañcajñāninām'' (1|11) ityanena ślokapādena phalatantram tṛtiyapañcamaṣaṣṭhaiḥ pādairupāyatantram|
prakṛtirnijaḥ svabhavaḥ, tayā prabhāsvarāḥ prabhāsanaśilāḥ, prakarṣeṇa nirmalā ityarthaḥ| ke punastā ityāha--dharmā iti| svalakṣaṇadhāraṇa dharmāḥ, sarvavastunītyarthaḥ| tāni punaḥ sarvavastuni citamātrāṇi, cittasyaiva tena tenākāreṇa pratibhāsanāt| tadhathā svapne bhavanodhānavāpīkarituragamanuṣyadirupeṇa hyānekānāmapi citaviśeṣatvāt| ukta ca daśabhumike "citamātramidaṃ yaduta traidhatukam'' (pṛ 32)iti| āryalaṅkāvatāre'pyuktam

bāhyo na vidhate hyārtho yathā bālairvikalpyate|
vāsanāluṭhitaṃ cittama rthābhāsaḥ prajāyate||iti|
(10.154-155)

vāsanāluṭhtamiti vāsanābhirupahatam, viplutamityartha |bhavantu citamātrā sarvadharmā, te tu ''kutaḥ prakrityaiva bhāsvaraḥ prabhāsvarāścetyata āha--ādītyādi| ā āderādiḥ, ādita prabhṛtityarthaḥ| sarvā varaṇamalābhāvācchuddhāḥ, malavāsanānāmabhāvā danāvilāḥ| hiśabdo yasmādarthe | yasamādādiśuddhāstasmāt prakṛti prabhāsvarāstribhiḥ kārya(yai)stasmāt prakritiprabhāsvarāḥ|

nanu vidhamāneṣu maleṣu tadvāsanāsu ca kathaṃ śuddhā anāvililāśca, ataḥ svabhāvānāṃ malānāṃ tatrāgantukatvāt, ākāśe tamastuhina dhumābhrarajasāmiva, tasmāt prakritiprabhāsvārāḥ| yadhevaṃ nasyāttadhā na kasyacibodhodhiḥ syāt, cittasvabhāvānāṃ malānāṃ sati cite kṣayyogāt |tasmāt prakritiprabhāsvaratvāṃ citasya bodherhetuḥ, bodhiḥ

tatropāyāḥ pragīyante svayambhupañcajñāninām|
yoginī yogamātā ca traidhātukamaśeṣataḥ||11||

phalam| sa(sā) punabodhiḥ savāsanasarvāvaraṇakṣayādātyantikī citasantānasya viśuddhiḥ, saiva dharmakāyaḥ| saṃbhoganirmāṇakāyasaṃgṛhitānāṃ dharmāṇāṃ kāyo vāsa āśraya iti kṛtvā||10||

tatra buddhā bhagavanto dharmakāyena svayaṃbhuvaḥ svayameva bhavanti, sarvāvaraṇarūpataḥ kaivalyāt svarūpeṇaiva prakhyāntīti kṛtvā pañcajñāninaḥ | pañcajñānānyeṣām-- ādarśanñānam, samatājñānam, pratyavekṣaṇajñānam, kṛtyānuṣṭhānajñānam, suviśuddhadharmadhātujñānaṃ ceti | tatrādarśajñānamādarśavannirmalamanantaṃ śāśvataṃ ca madhyavartino jñānatrayasyāśrayaḥ, sarveṣāṃ jñānāntarāṇāṃ pratibimbodayasthānam, yena pratibimbodayena tathāgatāḥ sarvākārasarvadharmadarśino bhavanti | samatājñānaṃ sarvasattveṣvātmanirviśeṣatājñānaṃ sadā mahāmaitrīmahākaruṇāsamprayuktam | pratyavekṣaṇājñānaṃ sarvajñeyeṣvavyāhataṃ sarvasamādhidhāraṇīnāṃ nidhānaṃ dharmamaṇḍāleṣu sarvāsāṃ svavibhūtīnāṃ nidarśakam, mahādharmadṛṣṭīnāṃ pravarṣakam | yena jñānena tathāgatāḥ sarvalokadhātuṣvanantaiḥ kāyavākcittanirvāṇaiḥ pratikṣaṇamanantānāṃ sattvānāmarthaṃ kurvanti, tadeṣāṃ kṛtyānuṣṭhānajñānam | yena jñānena tathāgatāḥ sarvadharmatathatāṃ suviśuddhāṃ paśyanti, tanmātradarśanāt, sarvanimittamalānāmatyantamaprakhyānāt, tadeṣāṃ suviśuddhadharmadhātujñānam | ādyāni trīṇi jñāni saṃbhogakāyaḥ | "caturthaṃ nirmāṇakāyaḥ | pañcamaṃ dharmakāyaikadeśaḥ | svayambhuvaśca te |

siddhayatyaśeṣaniḥśeṣaṃ sarva māyāvikurvitam|
harate sarvabuddhanāṃ bhuṅkte surāgrakanyakāḥ||12||

pañcajñāninaśceti tathoktāḥ, tathāgatā ityarthaḥ|teṣāṃ phalabhutānāmupāyāḥ pragiyante prādhānyena deśyante|

tatreti tasmin hetauprakṛtiprabhāsvaratve sati ṃahyotat phalaṃ satyapi hetau vinopayairbhavati, hetoranāditvena sarveṣāmādita evavodheḥ prasaṅgāt| tasmādupāyāḥ pragiyanteke ta ityāha--yoginītyādi| yoginīti pañcaḍākinyaḥ| yogamāteti mahāmāyā| traidhātukamaśeṣāta iti sarva traidhātukam| tānytra ca sambhutāḥ kuleśāḥ kulāni cakathametāni traidhātukam, triṣu vajradhātuṣu tathāgataguhyoṣvantarbhāvā kathamete upāyāḥ? hetau samptau bodhi bhavyatālakṣaṇāyaṃ satyameṣāmeva bhāvanayā jāyādiparicchadayā bodherāśu prāpteḥ, prāptāyāṃ ca tasyāmebhireva saṃbhoga nirmāṇakāryasaṃgṛhitaiḥ pareṣāṃ yathābhavyaṃ bodhitrayaprāpaṇāt||11||

siddhayatīti mārgarupeṇa phalarupeṇa ca sādhakānāṃ niṣpadhate yayā vijñātamātrayā| aśeṣāniḥśeṣamiti| etadeva yogīnyādirāśitrayam ekasyāpi rāśeeaparityagānniḥśeṣam, ekasyā [api] devatāyā aparityāgādaśeṣam, aśeṣaṃ ca tanniḥśeṣā ca| kasmāt siddhayati ? yasmāt sarva māyāvikurvitam| sarvamidaṃ mahāmāyādhinaṃ mārgaphalāvasthayorityarthaḥ|

yogā yogeśvarā vidhā indrajālam karotica|
mohanaṃ stambhanaṃ caiva māraṇoccāṭanādikam||13||

vaśyākarṣaṇakarmāṇi ākasaśagamanaṃ tathā|
parapurādikaryāṇi antardhānādikāni ca||14||

trailokyasādhanīti yat purvam (1|7) uddhiṣṭaṃ tannirdiṣṭam| sarvakāmapradāyiketi yadduddhiṣṭaṃ (1|7) tadapi nirdiṣṭaṃ (rdeṣṭu) māhaharata ityādi| harate ākarṣayati svārthāya parārthāya vā| buddhānāmiti buddhān| bhuṅkta iti ākṛṣyopabhuṅtte| surāgrāḥ surśreṣṭhāḥ śakrādayaḥ||12||

yogāḥ samādhayaḥ| teṣvaiśvarya vaśitvaṃ samāpatttaye vyutthānāya ca| vidhā mahāmāyā | indrajalaṃ sainyādināṇ nirmāpanaṃ (ṇam) darśanamantardhānaṃ ca yathāyogaṃ sadasatāma| mohanaṃ mūcchāsañjananam| stambhanaṃ niṣpandikaraṇam| māraṇām ratnatrayāderatyantāpakariṇām| uccāṭanaṃ sthānatyājanam| ādiśabdādaṅgabhaṅgajvaragraharākṣasagrahaṇādikam||13||

vaśaṃ gato vaśyaḥ| iha tu vaśyrth karma vaśyamuktam| ākarṣaṇe ddhe-- pādākarṣaṇaṃ pinḍākarṣaṇaṃ ca| prathamṃ bhumyā, ddhitiyaṃ ākaśena| triṇyetāni karmāṇi vaśyākarṣaṇakarmāṇi| parpure paraśarire praveśaḥ parapuraśabdenoktaḥ| ādiśabdena vyutkrāntyādīna gṛhyānte| tānyeva kāryāṇi parapuradikāryāṇi| antardhānāniti| adṛśyatvāni||14||

vidveṣāṇaṃ jambhanaṃ ca pātālgamanaṃ tathā|
vidhyādharacakravartitvamajarāmaratvaṃ tathā||15||

nivryādhitvaṃ ca bhavati yogamāyāvidhaḥ|
akṣraṃ mantrarupaṃ ca vikurvanti hi yaginaḥ||16||

anyonyamanurakatayorapi viddheṣaṇaṃ | jamabhanaṃ mukikaraṇam| patālgamanaṃ bilpraveśaḥ| vidhādharāṇāṃ cakravarti yaḥ , teṣāṃ nigrahānugrahakṣmo mahāvidhādharaḥ , tadbhāvastatvam| ajaratvamamaratvaṃ nivryādhitvamiti , trayamapi sugamam| cārtho gamyate nivryādhitvaṃ ceti| etanmohanādikaṃ sarvamanena yogamāyāvidhena , kriyata iti śeṣaḥ| māyeti mahāmāyā , vidhaiva vidhaḥ , sarvabuddhadharmāṇāmekarasatvaṃ yogaḥ , yagaścāsau māyāvidhaśca| vidhādharetyādi ślokārdha saptadaśākṣaram , nivryādhityādikaṃ caturdaśākṣaram| eteṣu sarvabuddhadharmaharaṇādikarmasu prayogāḥ kecidatraiva tantre (2|3 ni .) vaktavyāḥ | kecidanyantrānusāreṇa draṣtavyāḥ| vijñānamātreṇetyuktam (1|8) anuṣṭhimātrayetyarthaḥ| ato' nuṣṭhānaṃ darśayitumāha--akṣare ( rami) tyādi| akṣaraṃ ca mantrarupaṃ ca tena tāsāmityarthaḥ| vikurvanti vakriḍanti karmādisiddhibhiḥ| yoginaḥ sādhakāḥ ||15-16||

paṭhanti [te ] cintayanti bhāvayanti samādhinā|
paṭhitā kurute vidhā vidhāsiddhi ca karayet ||17||

na vrataṃ na tapo duḥsahamupavāsaṃ na saṃvaram |
sukhaharṣaiśca siddhyanti prajñopāyādibhiḥ sadā || 18 ||

akṣara kathamanutiṣṭhantityāha --paṭhanti cintayantīti| atra pāṭho vācā japaḥ| cintā citena japaḥ| mantramūrti kathamanutiṣṭhantityāha-- bhāvayantītyādi|| bhāvayantīti prābandhikena manovijñanena paśyanti , samādhineti tadālambanayā cittasthityā| paṭhitetyādinā yathānuṣṭhānaphalamāha --paṭhiteti| japtā vidhā mahāmāyā | kuruta iti| ākarṣaṇādini sarvakarmāṇi karoti| ddhitīyena vidhāśabdena bhāvanāmayi prajñocyate| sāpunarmūrttibhāvanāpariniṣpattirupaṃ svadevatākārasyātmanaḥ parisphuṭaṃ darśanam| siddhi karayeta sādhakasya mahāmudrāsiddhim , cakārāt karmāṇi ca sādhayet| svadevatārupasyaivātmano niṣpattiḥ svayaṃ paraiśca mahāmudrāsiddhiḥ ||17||

anuṣthāne saukaryamāha--netyādi| atra na-śabdeṣu kārayediti vartate na kuryādityarthaḥ| trisnānatricailaparivartādikaṃ niyamaḥ | śākayāvakādhāhāratvaṃ tapaḥ| '' duḥsahatvaṃ kaṣṭam| ayamaddeśaḥ| asyaiva nirdeśa upavāsaḥ saṃvaraśca| tatropavaso ' naśanam| saṃvarastīvrarāsyāpi gṛhiṇo brahyācaryaḥ ( ryam ) | anugrāhikā vedanāḥ panñcavijñāna sahajāḥ sukhāni manovijñāna sahajastā eva harṣāḥ , taiḥ

nābhimadhye sthito vīraḥ karnikāgudagocaraḥ|
cittamacittaṃ cidupaṃ jñānajñeyasvarupakam ||19||

sādhakāḥ siddhayanti| bhāvanāmayi mahāḍākinī tadupabhāvitā vā bāhyāstrī prajñāḥ tasyā upāya upaśamaḥ śriherukarupabhāvitenātmanā paribhogaḥ| ādiśabdāt pañcopahārāḥ pañcakāmaguṇāścā , taiḥ sadeti pratisāndhyam||18||

kathaṃ tāvat prajñopāyena sukhaharṣa ityāha--nābhītyādi | nābhipadmaḥ , tanmadhye sthītaḥ| ko' sāvityāha--vīra iti| niruttaraviryayogād viro vajrasatvaḥ | tatrāsau kasmin bhājane sthita ityāha--karṇiketyādi | nābhikamalasya karṇikāyāṃ gudgocaraḥ karnikāgudagocaraḥ | guhanaṃ gudaṃ guptiḥ , tadartho gocaraḥ pātraṃ gudagocaraḥ , raviśaśinoḥ saṃpuṭa ityarthaḥ | iyatā tasya sthāna bhājane ukte | svabhāvamāha--cittetyādinā | citaṃ vijñānam | santkapadānyavadhāraṇāni | taddhathā' mmātrabhakṣaḥ , vāyumātrabhakṣo vāyubhakṣa ityucyate ; evamihāpi vijñānavyatiriktasyārthasya grāhyāsyābhāvaccittamātraṃ viśvamiti cittaśabdasyārthaḥ | tadapi cittamacittam | kasmāccittam , grāhyābhāvāt | kasmācci (daci) ttaṃ ? grāhyābhāve grāhakasyāpyabhāvāt | atha grāhakaṃ hi loke vijñānaṃ prasiddham | vijñānameva ceha cittam | tasmāccittaṃ ca tadacittaṃ ceti cittācittam | yadi grāhakatvena cittalakṣaṇena viyogāttadacittam , katareṇa cittalakṣaṇena yogāccittaṃ tadityata āha--cidūpamiti | cetanaṃ cit , khyātiḥ prakāśaḥ , pratibhāsanaṃ sphuṭatvam , aparokṣateti yāvat | sā rupamasyeti ciddhupam | cidūpatvena cittvalakṣṇena yogāccittaṃ tadityarthaḥ |

nanu sarvameva vijñānamīdṛśam , tatra ko' tiśayo vīrasvabhāvasyetyata āha--jñānetyādi | svaṃ nijaṃ rupaṃsvarupam | jñānaṃ ca jñeyaṃ ceti dvandvaḥ | jñānajñeyaṃ svarupameva jñānajñeyamasyeti jñānajñeyasvarupakam | jñāyate' neneti jñānam , jñāyata iti jñeyam | tatra pṛthagjanajñānānāmsvarupamapi jñeyaṃ bhavati , grāhyāgrāhakayo rasatorapi taiḥ kalpanāt , avastunorapi grāhyāgrāhakākārayosteṣu pratibhāsāt | yacca nasti , na vastu vā , na tadvijñānasya nijaṃ rupam , ki tarhi bhrāntisamāropitam | ata evo bhrāntinimittaṃ taducyate , bhānticittatvāt | yeṣāmasvarupaṃ jñeyam , teṣāmasvarupamapi jñānaṃ bhavati , yaduta bhāntiḥ | tathāhi--bhāntivaśādasad avastu vāprakhyāti | tataḥ sāpi jñānam , prakhyātau kāraṇatvāta | sā tu bhrānti r buddhernijaṃ rupam , āgantukatvāda malānām | tasmādasvarupamapi teṣāṃ jñānam | pāramārthikaṃ tu bodhicittam niṣprapañcajñānātmakam | prapañco bhrāntiḥ | tataḥ sarvaprapañcānām tatrābhāvāt , svarupameva tasya jñānam na bhāntirapi , sarvaprapañcanimittānām tatrāstamayādapratibhāsāt | svarupameva tasya jñeyam , nāsadavastūnāmapi | tadanena ślokārdhena pāramarthikabodhicittalakṣaṇa niṣaprapañcajñānarupatvaṃ virasya svabhāvaḥ sākṣāduktaḥ | mahasukharupatvaṃ tu sāmathryāduktaḥ , nisprapanñcajñānasahajatvānmahāsukhasya | tathācoktamavikalpapraveśāyāṃ dhāraṇyām --

avikalpāśayo bhutvā saddharme' smin jinātmajaḥ |
vikalpadurga vyatītya kramānniṣkalpamāpnute ||

taṃ viraṃ kathayisyāmi gambhire buddhaśāsane |
ālikālisamāṃ kṛtvā tatra rekhātrisampuṭām ||20||

praśāntamacalaṃ śresṭhaṃ vaśarvarti samāsamam |
nirvikalpasukhaṃ tasmād bodhisatvo ' dhigacchti || iti||

[e] tasmin gāthāddhaye avikalpāśaya iti sthirāśayaḥ | saddharme '|sminniti mahāyāne | jinātmaja iti boddhisatvaḥ | vikalpa eva caturvidho durgaḥ , taṃ kramād vyatītya atikramya | niṣkalpamāpnuta iti nirvikalpaṃ nisprapañcajñānaṃ prāpnotīti | tasmādeva jñānānnirvikalpa sukhamāpnoti | praśāntam , niṣkleśatvāt | acalam , aparihāṇītvāt | śreṣṭham , sarvalaukikalokottarasukhotkṛṣṭatvāt | vaśavarti , yatheccha yāvadicchaṃ ca saṃmukhīkaraṇāt | samaṃ tulyaṃ tadanyasukhaiḥ sukhajātyā , asamamebhireva catubhirviśeṣaiḥ ||19||

tamidṛśaṃ vīraṃ kathayiśyāmi | kasmin yāne prasiddhamityāha--buddhaśāsana iti | yena yānena buddho bhavati taddhuddhaśāsanam , mahāyāne ityāthaḥ | nanu purvaślokena kathita evāyam ,kimucyate kathayiṣyāmiti ata āha--gambhira iti | gambhiramahāyāne , mantrayāna ityarthaḥ | pāramitānayavilakṣaṇo hi mantranaye bodhicittasya mudrākāraḥ paricchedaśca kṣiprataraṃ bodhisadhano bhāvyate | sa cādhāpi noktaḥ | tenāha--kathayiṣyāmīti | tamevāha ālikālītyādinā | tatreti ravicandrasampuṭe niyojiteti niyamanāya yojitā | ketyāha--rekheti | tasmādeva varāccandramadhya sukṣmarandhreṇotthitā abhedyā acchedyā mṛṇālatantusūkṣmā raśmirekhā | kathaṃ niyojitā--ālikālīsamāṃ tāmeva kṛtvā āliḥ kālī ca samā

jvalitodhrvamukhī rekhā tadādhaḥ srutikāriṇī |
śukrarupeṇa sravati amṛtaṃ bindurupiṇam ||21||

yasyaṃ sā tathokatā | tāḥ kathaṃ tasyām ? tasyāmeva muktāvaliyogena grathitā yataḥ | kathaṃ samāḥ ? yasmādardhakālī ddve kālīśabdenokte , kālyekadeśatvāt | te api ṣoḍaśākṣare , ṅñyorvarjanāt | atastāsāṃ sāmyam | sā ca raśmirekhā tribhirveṣṭaiḥ saṃpuṭāṃ veṣṭayati | tasyāmālitrayaṃ candrasyopari grathitaṃ yathāpāṭham | tatra madhye svarālī anayorardhakālyau | tathā cavakṣyati " divyamakṣarapaṅttibhiḥ '' (1|26) iti | śrisaṃvarottare coktam -

kakārādi dakārānta ṅañvarja niveśayeta |
dhakārādi kṣakārāntam alidvayaṃ samālikheta ||
madhyasthā tu akārālī nyastavyā śaśimaṇḍale || iti || 20 ||

jvalitetyādi | aparā raśmirekhā prajñārāgānalena jvalitā yadā virādudgacchati , tadāsau adhaḥ srutikāriṇī bhavati | atra hi sruterarthaḥ sravatiśabdenoktaḥ , srutirityarthaḥ | atha tasyāṃ srutau kaḥ sravatītyāha--amṛtamiti | muktatvādavināśitvānmahāsukhatvāccā mṛtam | kīdṛśamityāha--bindurupiṇamiti | mahāsukhacittarupaṃ sitabindu vīra ityarthaḥ | kathaṃ sravatītyāha--śukrarupeṇeti | viśuddhajñānarasaḥ sitamukhadravarupatvena śukrasādhamryāt śukraśabdenoktaḥ |

tena rupeṇa sravati , kṣarati , tatkṣaratīti yāvat | tadatrālikālītyādinā virasya sausithatyamuktam | jvalitetyādinā karma | amṛtamityanena svabhāvāntaram | bindurupiṇamityanena tasya mudrākāraḥ kathitaḥ | kathaṃpunariyamasya mudrā bhavati ? uccyate--yo'|sāvindurdhavalaḥ sukṣmabinduḥ , sa cittam , antaḥprakāśamānatvat | yā- punastanmātre cittasyāvasthitiḥ , sā cittavyatiriktārthānupalambhāccittamātratā | yā tasya grāhyā bhāvādagrāhakatā , sātasyācittatā | ata evāsau śunyarupaḥ | ya punastasya prakāśamānatā sā cidūpatā | yaḥ punastanmātre sthitacittasya sarvaprapañcanimittastamayaḥ , sā tasya jñānajñeyarupatā | aya cāsya vajradharasya sukṣmajñānamudrākāraḥ | śrisamāje 'pyuktam

ākāśadhātumadhyasathaṃ bhāvayeccandramaṇḍalam |
buddhabimbaṃ bibhāvitvā sukṣmayogaṃ samārabhet ||
nāsāgre sarṣapaṃ cintet sarṣape sacarācaram |
bhāvayejjñānapadaṃ ramyaṃ rahasya jñānakalpitam || iti ||

śrivajāmṛte 'pyayamasya sūsmayogaḥ sādhāraḥ sakarmaka ukata

tiṣṭhate niścalaṃ vidyā amṛtaṃ dhyānamārabhet |
dhyāyate paramaṃ tatvamamṛtaṃ bindurupiṇam ||
khamadhye śaśisaṃkāśaṃ śunyatattvamudāhyatam |
akṣayamavyayaṃ sukṣmaṃ vajrasattvamanāhatam ||
nābhimadhye sthito devaḥ karṇikāgudagocare |
sravate śukrarupeṇa bhagaliṅgāntare sthitaḥ || iti |

tasmādyādṛśaḥ paṭhayate , tādṛśa evāyamatra yogaḥ karma ca |

yadyadindriyamārgatva yāyāt tttatsvabhāvataḥ |
paramāhitayogena sarva buddhamayaṃ yataḥ ||22||

nanviha tantre caturṣu sthāneṣu catvāri cakrāṇi dhyayāni , na candali ? na tayā jvalantyā cakracatuṣṭayaṃ yāpayitvā niḥsṛtya sphāritvā sarvabuddhānāṃ catuścakraṃ tāpayitvā tata āgatya mahasukhacakre praviśya haṃkārādamṛtasrāvaṇam | yatpunaḥ sarvametadanyato dṛṣṭaṃ kaiśicadāniyate , tadayuktam , vācakābhāvāta , sarvatantrāṇāṃ ca nānābhiprāyatvāta , susaṃkṣiptatisamayatvāccāsya tantrasya ||21||

yadyadityādinā karmāntaramāha | indrayāṇi cakṣurādīni , teṣāṃ mārgatvaṃ viṣayatvaṃ yāyāt prāpnuyāt | yadyadvasatu yatkiñca dṛśyeta , śruyeta , ghrāyeta , āsvādhyta , spṛśyeta ; etadeva sarva buddhamayaṃ pratyekamaśeṣābuddhasvabhāvaṃ nici (ści) nuyāt | kathaṃ sarvabuddhamayam ? svabhāvataḥ svabhāvena , prakṛyeti yāvat | tathā hyānādinidhano dharmadhātuḥ sarvadharmāṇāṃ prakritiḥ | sa eva ca dharmadhātuḥ sarvabuddhānāṃ paramṃ rupam | tasmāt tena svabhāvena sarvabuddhamayaṃ tattanna kevalaṃ svabhāvena paramahitayogena ca | vināpi tena carthagateḥ param mucyate | lokottaraṃ jñānaṃ niṣprapañcaṃ virakhyam , tenāhitasādhanaṃ janitatvaṃ paramāhitaṃ virniṣprapandatvamityarthaḥ | tasmin yogo' dhimokṣaḥ , tena darśanādau pratibhāsamānaṃ dṛśyādikaṃ virasyaiva niṣpanda ityanena cādhimokṣeṇetyarthaḥ ||22||

mahāsamayasiddhistu mahāgulikāsādhanam |
mahāmāyāprayogaiśca yogasaṃvaraṃ kārayet ||23||

pañcapujopahāraiśca pañcakāmaguṇaistathā |
siddhendrādibhirjñātavyaṃ siddhiḥ śāśvatā' vyayā ||24||

mahāsamayetyādinā karmāntaramāha | samayo devatā | samaṇḍalo maṇḍalādhipatirmahāsamayaḥ | tasya siddhirniṣoattiḥ | tiśabda ,pādapūraṇārthaḥ | sā siddhirmahāgulikāsādhanaṃ jñānavindurgulikā , caturbindu parivāraḥ , madhyabindurmahāgulikā , tyā sādhanaṃ niṣpādanam , mahāsamayasya siddhiḥ | siddhe maṇḍāle ki kuryādityāha mahāmāyetyādi | maṇḍaladhipatiḥ śriheruko mahāmāyā , tadvidyāpi buddhaḍākinī mahāmāyā , tayorekasvabhāvatvāt | tayoḥ prayogaiḥ karmībhirāśleṣacumbanādibhiryogasaṃvaraṃ kāryet | yagaśca saṃvaraṃ ca yogasaṃvaram | tatra nābhikamalakarṇikāravisomasampuṭagata sitasūkṣmbjnduryogaḥ | saṃvaraṃ sukhavaraṃ mahāsukhaṃ prativedhavicāraṇānantraṃ karma , jvalitetyādinā ślokena yatpūrvamuktam (1|21) ||23||

kiṃ kevalameva ? netyāha--pañcetyādi | ebhirdaśabhiḥ sahitamityarthaḥ | tasmādeva jñānaretaso ḍākinīkamalodaragatān (nā)pratyekaṃ gaganavyāpināṃ puṣpādimeghānāṃ daśānāṃ krameṇa sphuraṇāt | upahriyanta ityapahārāḥ puṣpadhūpadipagandhani (nai) vedyāni | aprāptāḥ kāmyante' bhilaṣyanta iti kāmāḥ , prāptā guṇyante punarbhujyanta iti guṇāḥ , kāmāśca te guṇāśceti kāmaguṇāḥ , praṇitā

yena jñānena siddena tridaśālayamāśviyāt |
tadahaṃ kathayiṣyāmi devati satyamahaṃ śape ||25||

tadahaṃ tvā mahāmāyāṃ vidyāṃ trailokyasādhanim |
viraṃ mahāyoginām hi divyamakṣarapaṅttibhiḥ ||26||

rupaśabdagandharasasparśāḥ | tatra saṃvara guhyāpūjā ratnapujā ca | śeṣā bāhyāpujā | etasmin devatārādhane phalamāha jñātavyamityādinā | jñātavyaṃ niścetavyam | avyayatvādatyantā , akṣayatvācchāśvatī mahamudrāsiddhiḥ | tā prāpsyāmīti śeṣaḥ ||24||

evaṃ samāsataḥ sānuśaṃsāṃ bhāvanāmuktvā idānī bhāvanā sādhāraṇairanuśasaiḥ sahitaṃ jāpamāha--yanetyādinā | jñāneneti vidyayā | siddhenetyanuṣṭhitena | tridaśā devāḥ , teṣāmālayaṃ bhavanam | devatīti buddhaḍākinyāḥ sambodhanam | kimidaṃ satyaṃ na vetyāha satyamityādi | avadhāraṇaṃ gamyate | satyamevāhaṃ vadāmi na kadācinmṛṣetyarthaḥ ||25||

tattarhi jñānaṃ katamā devatā kiṃprabhāvā kisvabhāvā cetyata āha--tadahamityādi | tvāmityādau ddhitiyā , vakṣyāmītyanena sambandhāt | katamā devatetyatrotaram--tvāṃ mahāmāyāṃ vidyāmiti | kiṃprabhāvetyatrottaram--trailokyasādhanīmiti | kisvabhāvetyatrottaram mahāyogināṃ divyamiti | ṣāṣṭhīsamāso' yam | divyatyasminniti divyaṃ guhyām , ravisomasaṃpuṭa mityarthaḥ | taddhi tāsāṃ samatā | tatastadeva yogināṃ ratisthānam | akṣarapaṅttibhiriti tisṛbhiḥ svaravyañjanapaṅttibhiḥ , bhūṣitamiti śeṣaḥ | tanmadhyavartī viraḥ śriherukaḥ | sa tu saṃpuṭo buddhaḍākinītyarthaḥ ||26||

ena cintitamātreṇa siddhayate sacarācaram |
sarvakāmopabhogaiśca sevyamāno yathecchayā ||27||

vikriḍan hi mahāyogi siddhayate sarvadā śubhe) |
vibhinnākārarupeṇa yogātma darśayanti ca ||28||

dadāti ca mahāsiddhi kurute tāthāgatiṃ śriyam |
sattvārtha kurute sadā vibhinnaistu rasāyanaiḥ ||29||

sukramāhatya madyaṃ ca mahāpiṇḍāṃ tathaiva ca |
mahāmāṃsaṃ yoginībhirāhatya saha caryate ||30||

yeneti virādhiṣṭhitena ravindusaṃpuṭena svaravyañjanālitraya bhuṣitena | cintitamātreṇeti japtamātreṇa | yathā tu jāpaḥ kartavyastad dvitīyanirdeśe vakṣyati (2|12) | sacarācaramiti bahyā trailokyam | siddhayate vidheyibhavati | sevyamāno yogi | kai vajrayoginībhiḥ , yathecchayeti yādṛśānicchnti , darśayantīti tasmai darśanaṃ dadati | yogātmeti mantradevatāḥ ||27-28||

dadātīti dadati | mahāsiddhimityaṣṭavidhāṃ khaṅgāñjanā dikām | tāthāgatīmiti , tathātādhigamāt tathāgatā buddhabodhisattvāḥ , teṣāmiyaṃ tāthāgatī | śriḥ sampat | kuruta iti sa eva yogi ||29||

madyamiti madyākarṣaṇam | āhatyeti ākṛṣya | āyurjīvitam | viryamutsāhaḥ | tejaḥ prabhāvaḥ | divyaṃ cakṣuśca cakṣurvijñānam ,

mahāyuśca mahāvīrya mahātejo balaṃ tathā |
divyaṃ cakṣuśca ṛddhi ca sompānaṃ dine dine ||31||

sa gacched vipulamāyurmahākalpāvasānakam |
prātihārya darśayati asecanakavigraham ||32||

manojalpanamātreṇa svarupaparivartanam |
vidyeśvarī mahaddhidā paṭhitasiddhā' moghinī ||33||

ṛddhi ceti ṛddhayabhijñāṃ ca | sompānamamṛtapānam | dine dine pratidinam | prāpno (tī) ti ślokaśeṣaḥ ||30-31||

mahāyurityuktam (1|31) | tasyaiva nirdeśaḥ-sa ityādi | sa yogi vipulam vistīrṇamāyurgacchet prāpnuyāt | mahākalpo ' vasānam paryanto ' syeti yathoktam | darśayatīti yogī | prati prati hhriyante āvajryante ' nena satvā iti pratihāryam svārthe ' ṇa prātihāryam | tacca trvidham--ṛddhipratihāryam , ādeśanāpratihāryam , anuśāsanī prātihārya ca | yathā kramaṃ tisro '| bhijñāḥ-- ṛddhiḥ , paricittajñānam , āśra (śra) vakṣayajñānaṃ ca | asecanakavigrahaṃ darśanairatṛptikaraṃ śarīraṃ darśayatīti pūrveṇa sambandhaḥ ||32||

svarupamātmasvarupaṃ tasya parivartanaṃ pararupaparigrahaḥ | manasā cintitaṃ manojalpamātram , evarupo ' haṃ syāmiti | stutimukhenopa

vidhe te sadṛśi nāsti triṣu lokeṣu kācana |
tantrāṇāmāgamaḥ so' yaṃ kathitastava śobhane ||34||

|| iti yogeśvarīmahāvidyāsiddhinimittanirdeśaḥ ||1||

saṃharannāha-- vidyeśvarītyādi | paṭhitasiddhheti vartamāne ktaḥ | jāpamātreṇa siddhayatityarthaḥ | amoghaprabhāvayogādamoghinī , siddhāyāṃ satyāmavaśyaṃ yathoktaphaladānāt ||33||

vidye ta iti | he vidye | te sadṛśi tvayā tulyā nāsti me' nyā vidyā | triṣu lokeṣviti | triṣu tathāgatavajrapadhnakuleṣu | āgamaḥ sādhanam | śobhane iti sambodhanam ||34||

upāyāṅgena yogeśvarī , prajñāṅgena mahāvidyā | kā cāsau ? mahāmāyā | tasyāḥ siddhiranuṣṭhānam , tasyā nimitta cihnam , vividhaḥ prabhāvaḥ , tasya nirdeśaḥ kathanam ||

|| guṇavatvāṃ śrimahāmāyātantraṭīkāyāṃ prathamo nirdeśaḥ ||

dvitīyo nirdeśaḥ

athāto mahāyogeśvarīṇāṃ divyaṃ yogasiddhiphalapradaṃ guhyākṣyāmi ||1||

yena cintitamātreṇa prārthitaṃ dadate varam |
ādimākṣarayogena ucchvāsaṃ kurute sadā ||2||

athāta ityādi | iyamekapadī gāthā dvādaśākṣarā | athaśabdaḥ samagra japaprastāvanārthaḥ | ata iti devatāmūrtibhāvanā dūdhrvam | mahāypgeśvarīṇāṃ divyamiti | savīraṃ virbhājanam nābhikamalakarṇikāyāṃ cintayediti śeṣaḥ | tasmin ki japyamityāha guhyotyādi | guhyāmaprakāśyatvāt | guhyāte ' nena devatātattvamiti vā guhyām | guhyāṃ ca tadakṣaraṃ ca | yogo devatasamādhiḥ , tasya siddhirniṣpattiḥ , phala tasyā eva niṣpattermahāmudrāsiddhiḥ | te dve prakarṣeṇa dadātitī yogasiddhiphalapradam ||1||

cntitamātreṇeti vināpi yogasiddhi japamātreṇa prārthitaṃ vidyādharatvādikaṃ varam | saṃputagarte guhyākṣaraṃ dṛṣṭavā tacchīrṣe viramutthāpya japediti bhāvaḥ | kathaṃ japedityāha--ādimetyādi | atrādimamakṣaraṃ praṇavaḥ , prāyeṇa mantrāṇamādau tasya dṛṣṭatvāt | tasya yogena śanairuccāreṇa | kurute , yogīti sambandhaḥ | ki kurute ? ucchvāsam , prāṇavāyorudhrvagamanam ||2||

aṣṭāntena ca saṃyuktamūkāratilakena hi |
niḥśvāsaṃ kurute yogī bhāvābhāvavivarjitam || 3 ||

aṣṭānteneti aṣṭamavargāntena,hakāreṇetyarthaḥ | niḥśvāsaṃ kuruta iti sambandhaḥ | kathaṃ kurute ? ukāreṇa hakārasyādhastāt samāyuktaṃ yathā bhavati, hakāraṃ śīrṣe ca sabindukaṃ yathā bhavati | hūṃkāreṇeti samudāyārthaḥ | kīdṛśamucchvāsaniḥśvāsaṃ kuruta ityāha -- bhāvābhāvavivarjitamiti | yathākramamiti śeṣaḥ | jñānamātratā hi praṇavārthaḥ, "omkāraṃ jñānadvayam" (11.2) iti śrīguhyasamājavacanāt | nirābhāsatvena kāyavākcittasamatā hūṃkārārthaḥ, "hūṃkāraṃ kāyavākcittaṃ trivajrābhedyasamāvaham" (11.3) iti tatraiva vacanāt | ata oṃkārasūcitāyā viśvasya cittamātratāyā darśanād bhāvavarjitam | tadeva cittamātraṃ viśvamabhāvaḥ, cittavyatiriktānāṃ bhāvānāmasattā, tasyāpi cittamātrasya viśvasya yā samatāpattirnirābhāsībhāvo hūṃkāraḥ sūcitaḥ | taddarśanādabhāvavarjitam | evaṃ bhāvābhāvavivarjitam | tattarhi cittamātratāyāḥ samatāpatteśca darśanaṃ kīdṛśam ? atropadeśaḥ -- praṇavamuccārayanneva vīrāducchvāsena saha jñānaraśmirekhāmudgacchantīṃ paśyet | tayā sphuritvā viśvasya buddhamayīkaraṇaṃ bījākṣaramuccārayan svadevatākāreṇa tasya viśvasya vibhāvanaṃ cittamātratādarśanam | tato hūṃkāraniḥśvāsena viśvasya vīre saṃśāraḥ samatāpattidarśanam | etadubhayaṃ śanaiḥ [śanaiḥ] punaḥ punastāvat kuryādyāvat khedo na bhavatītyayamatra tantre jāpaḥ || 3 ||

na tasya vratādiniyamo yantraṇādhāraṇādikam |
homayāgādikarmāṇi nivartante ' parāparam ||4||

mantrasaṃsthānadharmātmā yogastrividha ucyate |
trividhena tu jñānena bhavadoṣairna lipyate ||5||

evaṃ yogaparo nityaṃ satatābhyāsatatparaḥ |
vajrasattvasamaḥ so ' pi māsenaikena siddhayate ||6||

atrānuṣṭhanasaukaryamāha--na tasyetyādinā | tasyeti japataḥ , vrataṃ maunasnānabhakṣyādiniyamaḥ , yantraṇā dhāraṇā ca prāṇavāyoḥ | nivartanta iti tantrāntarebhyo nānuvartante | aparāparamiti cārtho gamyate . ebhyo ' nyadapi bāhyākarma sarva nivartata ityarthaḥ ||4||

nanu jalpanaṃ japaḥ | tadatra japatā kiṃ kavala eva jalpaḥ karaṇīyaḥ , kiṃ vā mūrtijñānayorapi bhāvanetyata āha--mantretyādi | tttvālambanasamādhiryogaḥ | sa yogastrividhastriprakāraḥ | kutaḥ ? yasmānmantrasaṃsthānadharmātmā | tattvadyotakaṃ vacanaṃ mantraḥ ,devatāmūrtiḥ sasthānam , mantrārthajñānaṃ dharmaḥ | trividhena tu jñāneneti | anantaroktena yogatrayeṇa , na tu jalpamātreṇa | bhavadorṣairna lipyata iti saṃsāradosaiḥ pāpādibhirvimucyata ityarthaḥ ||5||

evamiti yagatrayam | nityamiti pratyaham | satatamiti pratisandhyam | sidhayata iti sampadyate | vajrasattvaḥ

indravarṇasamprayuktāmādimakṣrabhāvanām |
sa vidyayā sampuṭitaṃ tamākarṣayati kṣaṇāt ||7||

dvitīyāksaraprayuktayā cintayā hi vibhāvanam |
sarvamapi ca trailokyaṃ samastaṃ vaśamānayet ||8||

śriherukaḥ , tena samaḥ sadṛśāḥ | apiśabdād vajraḍākinīsamaḥ | sa iti yogi | tadatra herukasya jñānaḍākinīnā mūrtistadahaṅkāreṇa bhāvanīyā | mantraḥ praṇavahuṃkārau śanairuccāryamāṇau , tanmadhye ca śanairuccāryamāṇo mūlamantraḥ | mantrārthajñānaṃ ravisomasampuṭodaragata vidhyākṣara śīrṣe virabindumutthāpya tadutthitena raśminā sarvabhāvānāṃ buddhamayikaraṇaṃ virabindau ca saṃharaṇaṃ veditavyam | evaṃ mantrasaṃsthānadharmayogaiḥ ṣaṇmāsajape kṛte sadṛśasiddhau labdhāyāmalabdhāyāṃ vāsamyak prayuktāni vidhyākṣaraṇi yathāsvamavaśya karma sādhayanti ||6||

vidhyākṣarani tatprayogāṃśca sūcayitumāha--indravarṇetyādi | indragopa indraśabdenoktaḥ | ādimākṣaraṃ praṇavaḥ | tasya bhāvanāṃ yasyākarṣaṇāya prayuñjīta | vidhyeti vidhyāyogi | sa yogi taṃ sādhyaṃ kṣipramānayati | kṣipramityasya nirdeśaḥ-- kṣaṇāditi | etaduktaṃ bhavati--buddhaḍākinyādiyogaṃ kuṅkumāruṇaṃ kṛtvā virabhājane kuṅkumāruṇaṃ praṇavaṃ vicintya taddhindau viraṃ vinyasya praṇavaraśmibhirviramaruṇīkṛtya virādaruṇaraśmirekhādvayaṃ niḥsārya ekasyā agreṃ pāśaṃ dvitīyasyā aṅkaśaṃ vicintayet | sādhyaṃ pāśena kaṇṭhe baddhvā aṅkaśena hṛdi viddhvā kṣipramākṛsyamāṇaṃ vicintayet | muhūrtādākṛṣṭo bhavatīti ||7||

dvitīyetyādi | ālipāṭhe dvitīyamakṣaramākāraḥ , tasmin

brahmā viṣṇuśca viśnuśca rudraśca indraḥkāmeśvarastathā |
ākṛṣyante sapatnīkājñānākṣareṇa coditāḥ ||9||

ākārākṣarasaṃyuktāḥ kāyavākcittasaṃsthitam |
trisaṃyogabhāvanayā piṇḍākṛṣṭiśca uttamā||10||

prayuktastastacchirṣamutthāpito viraḥ | tena bhāvayanti paramāṇuśo rañjayanti svadevatāyoginaḥ | vibhāvanamiti vidhisādhyabhāvanam | sarvamapi ceti sādhyāṅgasamastamityādi | apyartho gamyate | trailokyamapi samastaṃ vaśamānayati , kiṃ punaḥ praṇiśataṃ praṇisahasraṃ vetyarthaḥ | kimuktaṃ bhavati--ṣaṇṇāmanyatamayogaṃ javāruṇāṃ kṛtvā ākāraṃ javāruṇāṃ sampuṭe vinyasya tacchirṣe ca viraṃ tenaiva rañjitaṃ tadraśminā sādhyān prati paramāṇuṃ rañyitvā vaśikṛtān pādatale nipatitāṃścintayet | sarve te vaśamāyāntīti ||8||

brahmotyādi | kāmeśvaro māraḥ | ete brahmādaya ākṛṣyante | akṣayatvādakṣaraścittavajrastasya guhyākṣaram akṣarā kṣaram | akṣarajñāneti kvacit pāṭhaḥ | tatra jñānaṃ bijākṣaram , ubhayasthāyihuṃkāra ityarthaḥ | sa cākṛṣṭau javāruṇaḥ , tena coditāḥ preritāḥ santaḥ | kathaṃ ceditāḥ ? prathamākṛṣṭi prayogavat | huṃkāraniśvāsenātrākṛṣṭirityapare | virotthitaraśmiśuṇḍābhiratra tantre sarvākṛṣṭiprayogā iti kecit ||9||

uttamāṃ piṇḍākṛṣṭimāha--ākāretyādinā | ākāraścākṣaraṃ ca tābhyāṃ yuktāḥ , ākareṇa huṃkāreṇa vā samyag yuktāḥ , sādhakā

khekārasaṃyutaṃ raktaṃ śvetaṃ dhyātvā caturmukham |
kapālahastamātmānaṃ śukrākṛṣṭiśca uttamā ||11||

cikāreṇa samāyuktaṃ pītavarṇa prabhāsvaram |
dhyātvātmānaṃ hayamukhaṃ madhyākṛṣṭiśca utamā ||12||

ityarthaḥ | tribhiḥ saṃyogastrisaṃyogaḥ | kāyavākacittasaṃsthitamiti sādhyasya kāye kaṇṭhe hyadaye cāvasthitamiti | kimuktaṃ bhavati ṣaṇṇāmanyatamayogaṃ javāruṇaṃ kṛtvā sampuṭagarbhe ākārasya śirṣe hūṃkārasya vā bindau viraṃ vinyasya yaṃkārajaṃ vāyumanḍalārudaṃ sādhyaṃ vīrāruṇaraśmirekhādvayamukhapāśāṅkuśābhyāṃ yathākramaṃ kaṇṭhe baddhvā hyadi viddhvā ca drutamantarikṣeṇākṛṣyamāṇaṃ cintayet | kṣaṇādākṛṣṭo bhavati ||10||

khekāretyādi | etaduktaṃ bhavati--khekāreṇa--śvetaṃ caturmukhaṃ kapāla pāśahastamātmānaṃ raktacittaṃ vibhāvya khekāraśiraḥ sthita virotthitaraśminalikayā sādhyaguhyāpraviṣṭayā tadiyaṃ śukramākṛṣya kapāle kriyamāṇaṃ cinayet | kṣaṇādākṛṣṭaṃ bhavatīṭi ||11||

cikāretyādi | hrasvacikāreṇa pītavarṇa pītapramātmānaṃ hayamukhaṃ dhyātvā cikāraśiraḥ sthitavīraśmiśuṇḍayāpātrasthaṃ madyamākaṣya bhājanaṃ puryamāṇaṃ cintayet | kṣanāt pūritaṃ bhavatīti ||12||

rakāreṇa samāyuktaṃ raktavarṇa mahādyutim |
caturbhujaṃ caturmukhaṃ jambuvaktraṃ ca susthitam ||13||

vibhāvya kuddhamātmānaṃ raktākṛṣtiśca uttamā |
ṣaḍakṣarasamāyuktaṃ ṣaḍabhiḥ sthāneṣu saṃyutam ||14||

siddhayanti vajrayiginyo yogaśca ḍākinīgaṇaḥ |
cakṣurdvayaṃ ca karṇo ca nāsikā hṛdayaṃ tathā ||15||

rakāreṇetyādi | repheṇa raktavarṇa caturbhujaṃ caturbhujaṃ caturmukhaṃ jambuvaktraṃ mahādhutiṃ kuddhamātmānaṃ vibhāvya raśmijalūkayā sādhyaśarīrād rudhiramākṛṣyamāṇaṃ cintayet pūrvavaditi ||13--13 1/2||

svadevatāyogeṣu ṣaḍaṅganyāsa eṣāmeva vidhyākṣarāṇām | ataḥ prastāvāt tamapyāha --ṣaḍityādinā | anantaroktāni ṣaḍ vidhyākṣarāṇi ṣaḍ varṇāḥ , taiḥ samāyuktaṃ citayediti sambandhaḥ | svadevatādehamiti śeṣaḥ | kva samāyuktamityāha--ṣaḍbhiḥ sthāneṣviti | ṣaṭsu pradeśeṣvityarthaḥ | evaṃ sati vajrayoginyaḥ siddhayanti , nānyathā | vajro herukaḥ , yoginyaḥ pañcaḍākinyaḥ | yogaḥśriherukaḥ , tasya ḍākinī gaṇaḥ | saṃvare tābhireva yoginībhiḥ saha sukhavare sati ṣaṭ sukhasthāneṣvityuktam | tānyeva sthānānyāha-- cakṣurityādinā | mānasaṃ hyadayam | cakārājjihvā kāyaśca || 14-15 ||

siṃhavikriḍitāṃ mudrāṃ yogino bandhayanti hi |
prāṇāyāmaṃ suyantritvā dhyātvā jvalati tatkṣaṇāt ||16 ||

akaniṣṭhabhuvanaparyante saptaloke carācare |
sarve tato bhāvayanti na ca taṃ buddhayanti hi ||17 ||

yogāntaramāha--siṃhetyādi | siṃho vīraḥ , tasya vikrīḍitaṃ yasyāṃ sā tathoktā | mudrāmiti ravisomasampuṭām , bandhayantīti baddhāṃ cintayanti , tisubhirakṣarapaṅkti bhiḥ purvavat (1|26) | yogina iti caturdevīparivṛtaśriherukayoge sthitāḥ | prāṇāyāmamiti ucchvāsa niśvāsau | suyantritveti suṣṭhu yantritvā , krameṇa sukṣmīkṛtyetyarthaḥ | dhyātveti | tatraiva śaśivivaradvāradṛśye manaḥ samathāya jvalati tatkṣaṇāditi ||16 ||

vire sthirīkṛtacittasya dhagiti jñāna zvalati , avabhāsa karoti | kiyati dūre zvalatītyāha--saptaloka iti | pātālaṃ bhū svargaḥ prathamṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ catuthimiti sapta lokāḥ , teṣa samāhāraḥ saptalokam , napuṃsakaṃ tribhuvanavat | trīṇi dhyānāni pratyekaṃ tribhūmikāni , caturthamaṣṭabhūmikam | tasyāṣṭamī bhūmirakaniṣṭham | tenāha-- akaniṣṭhabhuvanaparyanta iti | tatra carāḥ satvāḥ , acarā vimānabhuvanādayaḥ | tenāha-- carācara iti | idānī tasya vīrasya sarvasattvairdṛśyatāṃ ca darśiyatumāha--bhāvayantītyādi | sarva iti sarvasattvāḥ , bhāvayantītbhyasyanti , svacittasyaiva tathā

yadi sarve buddhayanti jagatkriḍā vinaśyati |
tasmād guptamidaṃ jñānamaprakāśyamanakṣaram ||18 ||

buddhayanti hi saṃbuddhā yoganidrāsamāgatāḥ |
dhyāyanta ekarupāṇi piṇḍaṃ tadratamānasāḥ ||19||

tathā darśanāt | na ca taṃ buddhayantīti tatvādarśanāt , abhutaireva rupaistasya bāleṣu prakhyānāt ||17||

jagatkriḍti viśvasya kriḍā taistairākārairdvayakalpanā vinaśyatīti purvameva naṣṭā syāt | na cādhyāpi naṣṭā | yata evaṃ tasmāt | idaṃ jñānamiti jñānatattvamadvayaṃ virākhyam , guptamiti bāleṣu gopitam | kena (kabhiḥ) ? abhutarupasandarsinībhibhrintibhiḥ | kidṛśam ? avāggocaratvādaprakāśyam | manajalpāviṣayatvā dankṣaram ||18||

ke tarhyonaṃ parmārthataḥ paśyantītyāha--buddhayantītyādi | hiśabdo' vadhāraṇe bhinnakramaśca , saṃbuddhā hīti | tathāgatā evetyarthaḥ | tathāgatānāmapi taddarśanaṃ yadhin prakritisiddhaṃ syāt , tadā' nyeṣāmagatireva syāta | atha yogādhīnam , tadā tenaiva yoganānye' pi taṃ paśyeyurityata āha--yogetyādinā | ekāntanirvikṣepatvena nidrāsādhamyīnnidreva nidrā , ca yoganidrā tayā samāgatāḥ saṃgatāḥ santaḥ | tasyaiva nirdeśo dhyāyanta ityādi | rupāṇiti sarvadharmāt | ekaiti nirābhāsaprakāśamātraikarasān |

bhāvayanti navadvārodbha vān buddhātmakān hi te |
bhakṣayennirvikalpena niḥsvabhāvena dhimatā || 20||

aṅguṣṭhānāmikādvāre cintāmaṇiravasthitaḥ |
amṛtātmakaṃ saṃvṛttaṃ nityasiddhiravāpyate ||21||

iti yogeśvarimahāvidhyāyoganirṇayo nāma dvitīyo nirdeśaḥ || 2 ||

pindamiti tānyevātyantapiṇḍanāt susūkṣmīkaraṇāt piṇḍaṃ bindumātraṃ sarṣapasūkṣmamityarthaḥ | etena virasya mudrārupaṃ prasādhitam | tadratamānasā iti | tatraiva piṇḍe sthitacittāḥ | etena yoganidrārthaḥ sucitaḥ ||19 ||

evavidhānā yogānāṃ niṣpattikāraṇaṃ samayamāha--bhāva yantītyādinā | bhāvayantītyadhimuñcedityarthaḥ | kānadhimuñcet ? navadvārodbhavā ye'rthāstān | kidṛśānadhimuñcet ? buddhātmakān śāśvatā' kṣobhyatneśalokeśāmoghasvānityarthaḥ | bhakṣayet tāneva vikalpabhakṣaṇārtham | nivikalpeneti niḥśaṅkena | niḥśvabhāveneti grāhyāgrāhakanirābhāsena | dhimateti prakāśamātratāniṣṭhena , cetaseti śeṣaḥ || 20 ||

aṅgaṣṭhetyādi | dvāre cintāmaṇiriti | aṅguṣṭhānāmi kayormukhe cintā maṇiravasthita ityarthaḥ | tatastenaiva tān bhakṣayediti bhāvaḥ | kadetyāha-- amṛtetādi | yadā tasrvamamṛtātmakaṃ saṃvṛttam , vakṣyamāṇavidhinetyarthaḥ | tataḥ kiṃ syādityāha--siddhirityādi || 21 ||
yogeśvarī mahāvidhyeti vyākhyātam (pṛ|24) | tasyāyogo ravisomasampuṭe binduyogaḥ , sayena prakāreṇa nirupyate siṃhavikriḍitamityādinā (2|16) tasya nirṇayaḥ , tasya nirdeśaḥkathanam |

|| guṇavatvā mahāmāyātantraṭīkāyāṃ dvitīyo nirdeśaḥ ||

tṛtīyo nirdeśaḥ

athāparān sampravakṣye samayottamasādhanān |
dravyagaṇān bhakṣyamāṇān sarvajñaphaladāyakān || 1 ||

yena bhakṣaṇamātreṇa siddhyante gūḍhamātaraḥ |
dantino nusturaṅgasya tathā goḥ kukkurasya ca || 2 ||

mahāpalasamāyuktaṃ pañcajñānāmṛtaṃ tathā |
aṣṭamithaścaturdaśī yāvadasaha bhāvitāḥ || 3 ||

saptadināni jambūke sthāpitā atha coddhṛtāḥ |
tāni siddhārthamānā vai gulikāḥ pañca kārayet |
gopitaṃ cānyatantreṣu samyag buddhvā mahāphalam || 4 ||

aparāniti anantaroktebhyo navabhyo'nyān | dravyāṇi ca tāni gaṇāśca gaṇaikadeśatvāt pratyekamiti dravyagaṇāḥ, [tān] | sarvajñeti sarvajñatvam, tadeva phalam, taddāyakān || 1 ||

yeneti yena dravyagaṇena | gūḍhamataro vajraḍākinyaḥ || 2 ||

mahattvena samāyuktaṃ mahāguṇena bhūṣitaṃ mahāpalam | tathāśabdaḥ samuccaye | caturdaśī[mi]tyādi | aṣṭamihrasvo pañcāmṛtena liptaśoṣitāni kṛtvā, saptadināni || 3-4 ||

yāvat tathā cāṣṭamitaścadurdaśī |
jambūkamadhye'saha samprayojya |
śivāṅgamadhye tvatha bhūtarātrau |
sthāpyāni siddhārthaphalāni tāni || 5 ||

dravyāṇi vai pañca tathā pramāṇaṃ |
yathā mayaiva tviha tantra uktam |
anyeṣu tantreṣu ca noktasarvaṃ |
saṃgopitaṃ buddhya mahāphalāni || 6 ||

kṛṣṇāṣṭamīmārabhya yāvatkṛṣṇacaturdaśīmiti | evaṃ kṛte paścāt saṃprayojyeti ekīkṛtya | bhūtarātrau śvāṅgamadhye sthāpyānīti sthāpanīyāni tānīti | tathā bhāvitasthāpitāni dravyāṇi siddhārthaphalānīti sarṣapapramāṇāni || 5 ||

kāni punastāni dravyāṇītyāha - pañceti | pañcapalalānītyarthaḥ | tathā pramāṇamiti | upalakṣaṇatvāt tathāvidhānaṃ ca | tantreṣu cetyādi | noktasarvamiti na sarvamuktam | tataḥ kimityāha - saṃgopitamiti | kiṃ kṛtvā gopitamityāha - buddhvā mahāphalānīti | mahāphalāni tāni jñātvetyarthaḥ | kuto mahāphalāni ? pañcānāṃ skandhānāṃ pañcajñānabhāvitānāṃ śivāṅgasthitānāṃ sapuṭapātre sthitānāṃ vīrasārūpyagamanāt || 6 ||

athātra sādhanaṃ yena cittapadmaṃ vibhāvayet |
caturdevīsamāyuktaṃ raktavarṇasamaprabham || 7 ||

nīlotpalaprabhaṃ pūrve buddhabimbopaśobhitam |
dakṣiṇe pītavarṇaṃ ca paścime tu sitaprabham || 8 ||

athetyādi | atheti anantaram | atra tantre yat sādhanam | yena karmaṇā bhagavān samaṇḍalaḥ sādhyate ārādhyate, tadbhavati tatprabhūyata ityarthaḥ | vibhāvayet padmamiti | nirābhāsabodhicittabhāvanayā gaganasamīkṛte jagati vajramayī bhūmi vicintya ghoraśmaśānāṣṭakamadhyasthakūṭāgārāntarālakamalamaṣṭadalaṃ caturdalaṃ vā cintayet | raktavarṇasamaprabhamiti raktaṃ raktaprabhaṃ ca | manaseti vīrākhyena suviśuddhamanobindunā karṇikāvasthitena sphuritvā ca caturṣu digdaleṣu sthitena saṃlakṣitam | caturdevīsamāyuktamiti | pūrvadalādibindubhyo yathākramaṃ vajramaṇipadmakarmakuleśānāmutkulānāṃ ca pratyekamanantānāṃ sphuraṇe sati tatra saṃhārajanitābhirvajraratnapadmaviśvaḍākiṇibhisteṣveva daleṣvadhyāsitam || 7 ||

buddhabimbopaśobhitamiti | buddho vajradharaḥ, tasya bimbaṃ mūrtiḥ śrīherukaḥ, tena maṇḍalanāyakenopaśobhitam | tābhireva devībhirvakṣyamāṇagītisaṃcoditād mūlamanobindorbījadvayākārapariṇatāt pañcakuleśa-utkūlasphuraṇavyāptāsu dikṣu tatsaṃhārocchvasita bījadvayapariṇāmena buddhaḍākīnīparirabdhena bhagavatā śrīherukeṇa upaśobhitam | tatpunarbuddhabimbaṃ kīdṛśamityāha - pūrvetyādi | caturvaktramiti caturmukham | caturbhujaṃ trinetramiti sugamam |

uttare raktavarṇaṃ tu jvālāmālākulaṃ tathā |
trinetraṃ sundaraṃ dhyāyeccaturvaktraṃ caturbhujam || 9 ||

pūrve devīṃ trinetrīṃ vāme khaṭvāṅgaghaṇṭe dakṣiṇatastathā vajrakapālahastāmiti bhāayet | dakṣiṇe devīhaste triśūlaṃ ca ratnaṃ ca patākā ca jambukaśca | paścimena devīhaste dhanuśce bāṇaśca viśvapadmaṃ ca kapālaṃ ca | uttare devīhaste khaḍgaśca pāśaśca ḍamaruśca kapālaṃ ca || 10 ||

kasmin mukhe ki varṇamityāha - pūrvamukhe nīlotpalavarṇam, dakṣiṇamukhe pītam, paścimamukhe sitam, uttaramukhe raktavarṇamityarthaḥ | yaśca mūle mukhe varṇaḥ, sa eva dehe iti prasiddhametat | jvālāmālāmukalamiti | pralayānalasamānāṃ jvālānāṃ mālā ākulā asyeti tathoktam || 8-9 ||

vāma ityādinā devīnāṃ cihnamāha - vāme khaṭvāṅgaghaṇṭe asyā iti vāmakhaṭvāṅgaghaṇṭām, dakṣiṇatastathā vajrakapālahastāmiti, vajraṃ ca kapālaṃ ca te hastayorasyā iti tathoktām | pūrva iti pūrvadale | devīmiti | etaduttaratrāpi sarvatra sambandhanīyam | iha tāvad vajraḍākinīm | uttaratra yathākramaṃ ratnaḍākinī padmaḍākinī viśvaḍākinīṃ ca | dakṣiṇa ityādi | triśūlaṃ ca ratnaṃ ca patākā ca jambukaśca haste yasyā iti tathoktām | paścimeneti | saptamyarthe tṛtīyā | dhanuśca bāṇaśca viśvapadmaṃ ca kapālaṃ ca, tadyogād dhanurbāṇaviśvapadmakapālinīm | khadgetyādi | khadgaśca pāśaśca ḍamaruśca kapālaṃ ca, tāni

kāyavākcittāvajraṃ taṃ tatra madhye vicintayet|
kapālamatha khaṭvāṅgaṃ dhanurbāṇadharaṃ tathā||11||
ādimantreṇa saṃyuktaṃ dhyātvā jvalati tatkṣaṇāt|
tathā yogī sādhayate dravyaṃ siddhiphalapradam||12||
hasteṣvasyā iti tathoktām| etā api jvālāmālākulāścaturvaktrāścaturbhujāstrinetrāḥ, pradhānānuvartitvād guṇānām| ata eva bhagavanmukhānusāreṇa pūrvā nīlavarṇā, dakṣiṇā pītā, paścimā sitavarṇā, uttarā śyāmā| mukhamapyāsāṃ tathaiva, kintu mūlamukhamāsāṃ dehavarṇam|
dehavarṇasya bhagavanmukhasya sthāne nīlamukhamāsām||10||
bhagavataḥ sthānacihnānyāha- kāyetyādinā| kāyavākcittavajraḥ śrīherukaḥ, taṃ vicintayet| tatreti raktakamale| madhya iti karṇikāyām| kapālamityādi| tasya hasteṣviti śeṣaḥ| yathaiva śrīherukastathaiva buddhaḍākinī, kintu raktavarṇā raktamūlamukhā ca| sā cāsya saṃmukhī bhujadvayena gāḍhamāśliṣṭakandharā||11||
samayaṃ vinā na siddhayaḥ, tataḥ samayaprajvālanamākhyātumāha ādītyādi| ādimantraḥ praṇavaḥ tena saṃyuktaṃ samayadravyaṃ jvalatīti sambandhaḥ| dhyātveti yathopadeśaṃ dhyāte sati| dravyamiti samayadravyam| sādhayata iti niṣpādayati| kīdṛśaṃ niṣpādayati? siddhiphalapradam| uktaṃ ca śrīmati guhyasamāje- ' ūkāraṃ sarvamantrāṇāṃ dhyātvā jvalati tatkṣaṇāt' ( 16.38) iti||12||
yogāśca siddhayogāśca sahasā''sthā pravartate|
antadhārnādadṛśyo'sau sāhasraikāvabhāsakaḥ||13||
harati sarvasiddhānāṃ prabhuṅkte devakanyakāḥ|
gaṅgāvālusamān buddhān savajrālasaṃsthitān||14||
svahastathāmalakavāt paśyati vajracakṣuṣā|
gaṅgāvālusamān kṣetrān kāyavākcittalakṣaṇam||15||
bhāvayanti hi sarvātma sthitaṃ cittākhyanāṭakam|
tattvānuttarasaṃsiddhaṃ buddhabodhisthitaṃ śivam||16||
jvālānānuśaṃsāmāha- yogā ityādi| atra yogina eva yogāḥ| yogino yoginyaśca siddhāḥ santīti pratyayo lokasya pravartate, prabhāvadṛṣṭāntasya jvālanasya darśanādityarthaḥ| antardhānādisiddheḥ prabhāvamāha- antarityādinā| sāhasraikāvabhāsaka iti| caturdvīpakānāṃ lokadhātūnāṃ sahasraṃ sāhasro lokadhātuḥ, tasyaikasyāvabhāsakaḥ, ādhipatyena parārthakriyayā ca||13||
sarvasiddhānamiti vidyādharādinām, kanyāmiti yojyam| vajrālayasteṣāmeva buddhānāṃ buddhakṣetraṃ saṃsthitam, teṣāmeṣā parṣat| saha tāsāmiti savajrālayasaṃsthitān||14||
cakṣurvajraṃ vajracakṣuḥ, dviyacakṣurabhijñetyarthaḥ| svahaste tyādi| svahaste sthitamekamāmalakaṃ yathetyarthaḥ| kāyavāk- atra śloka-
rūpaṇi mudrāṇi ca nyāsacihnaṃ
dravyāṇi dhyānāni ca bhāvanāni|
nānāvidhā upāyaśca nidarśitāni
uktāni devīmanaīpsitāni||17||
cittalakṣaṇamiti| kāyacittani indriyajñānāni, vākcitāni manovijñānani, sajalpatvāt| teṣāṃ lakṣaṇaṃ svarūpam, bhāvayantīti manasā paśyanti| kathaṃ paśyanti ? sarvātma, sarvātmanetyarthaḥ| kimetadityāha- cittetyādi| cittakhyāmiti vajracittam, paracittajñānamityarthaḥ| ātmanaḥ svadevatākāreṇa bhāvanaṃ yogatantre tadiha nāṭakam, nāṭakasārdhamyāt| tasmādudbhavo'syeti| yathoktam, samayadravyasādhāne stokamuktam|
ayaṃ.....
śrāvakapratyekabuddhānāmapīdṛśaṃ śivamasti, tato viśinaṣṭitattveti| sarvaprapañcarahitaṃ jñānamityarthaḥ| bodhisattvānāmapīdṛśaṃ jñānamasti, tattu buddhajñānena sottaram| tato viśeṣaṇārthamāha- anuttaramiti| nāsmāduttaramastītyanuttaram||15-16||
atra śloka iti| yathokte tantrārthe saṃgrahaślokaḥ|
rūpāṇīti devatādīnāṃ varṇasaṃsthānāni| mudrāṇīti mudrāṇāni| ṣaḍaṅganyākuliśābjaśodhanādīni, tasyaiva cihnamiti
tantraṃ gṛhe yasya bhaveta nityaṃ
dhāreta vāceta vibhāvayeta|
na tatra rogā na jarā na mṛtyu-
vighnāni devyaḥ parirakṣayanti||18||
iti mahāvajraḍākinīnāṃ mataṃ mahāguhyaṃ samāptaṃ sopacāram|
|| iti tṛtīyo nirdeśaḥ||
|| iti mahāmāyātantraṃ samāptam||
kapālakhaṭvāṅgādi| dravyāṇi samayavastūni| dhyānānīti| ' dhyai cintāyām', japā ityarthaḥ| bhāvanāni maṇḍalacakrādisamādhayaḥ| nānāvidhā upāyāḥ karmaprasarahīnāsiddhyādayaḥ| etāni sarvāṇi nidarśitāni sūcitāni| iyatā sarveṇā kiṃ kṛtamityāha- devītyādi| devyā mahāmāyayā yāni manaīpsitāmi hṛdayepsitāni tānyuktāni||17||
tantraparigrahe'nuśaṃsāmāha- tantramityādinā ślokena| tantraṃ mahāmāyākhyam| gṛhe yasyeti yasya gṛhe| bhaveta nityamiti nityaṃ tiṣṭhate| dhāreteti dhārayeta| vāceteti vācayeta, paṭhedityarthaḥ| vibhāvayeteti vibhāvayet| vighnānīti vighnāḥ||18||
mahatyaśca tā vajraḍākinyaśca tāsām, matam uparigṛhītaḥ siddhāntaḥ, samastaṃ yoginītantramityarthaḥ, tasya rahasyaṃ sāram| kiṃ tadityāha- mahāguhyamiti| ādau paramaguhyamityuktam, ante tadeva mahāguhyamiti paryāyāntareṇoktaṃ mahāmāyākhyaṃ tantramityarthaḥ| tat samāptaṃ niṣṭhitam| sopacāramiti| sādhyasādhanartho vidhirupacāraḥ, saha tena vartata iti sopacāram, na tena śūnyamityarthaḥ|
mahāmāyātantre vivṛta( ti)miti kṛtvā guṇavatī-
mavāptaṃ yatpuṇyaṃ pariṇatamṛgāṅkadyuti mayā|
jinānāmātmaikaḥ kuliśadharabhāvo bhavatu me
tato'tyantaṃ duḥkhakṣayamakhilalokaṃ ca labhatām||
iti guṇavatyāṃ mahāmāyātantraṭīkāyāṃ tṛtīyo nirdeśaḥ|
guṇavatīnāma mahāmāyātantraṭīkā
mahāpaṇḍitaratnākaraśāntipādānāṃ samāpteti|

yo naiko nāpyanekaḥ svaparahitamahāsampadādhārabhūto
naivābhāvo na bhāvaḥ svamiva samaraso durvibhāvyasvabhāvaḥ|
nirlepam nirvikāraṃ śivamasamasamaṃ vyāpinaṃ niṣprapañcaṃ
vande pratyātmavedyaṃ tamahamanupamaṃ dharmakāyaṃ jinānām||
mahāmāyāsādhanam
mahāmāyāhvayaṃ devaṃ caturmukhaṃ caturbhujam|
aṅke yasya tathā devī catasro dikṣu cāpārāḥ||
mahāvajradharasyaiva kṛpayā bhīṣaṇākṛte|
mahāmāyābhidhānasya sādhanaṃ sādhu kathyate||
iha bhāvanādhikṛto mantrī caturdevīgīticodanāvibuddhaḥ prātarutthaya svahṛtsūryasthaṃ hukāraraśmibhirātmānaṃ viśodhya kṛtamukhaśaucādiko huṃ phaḍiti sthānatmayogarakṣāṃ kṛtvā dhyānālayaṃ praviśya huṃkāreṇa arghyaṃ parijapya sukhāsanopaviṣṭaḥ purastādantarikṣe bhagavantaṃ saparivāramālokya hṛnmantrakiraṇodbhavaiḥ pañcopahārameghaiḥ sampūjya pāpadeśanādikamiti kuryāt- deśayāmyahamātmanaḥ pāpam, anumode sarvapuṇyāni, sarvabuddhabodhisattvāryapṛthagjanānāṃ pariṇāmayāmi sarvamātmanaḥ kuśalamanuttarāyāṃ samyaksaṃbodhau, ābodhestrīṇi ratnāni śaraṇaṃ gacchāmi, buddharatnaṃ dharmmaratnaṃ saṃgharatnam, aho batāhamanuttarāṃ samyaksambodhimadhigaccheyaṃ sarvasattvānāmarthāya hitāya yāvadeteṣām atyantaniṣṭhe nirvāṇe niruttare ca tathāgatajñāne pratiṣṭhāpanāya| tadanu cittamātramevedaṃ sarvamasatyeva tena tenākāreṇa prakhyāti| tadyathā svapna ityadhimucya sarvakārān parityajya nirmalanabhonibhaṃ nirābhāsamanantaṃ prakāśamātraṃ paśyet, ū śūnyatājñānavajrasvabhāvātmako'hamiti cādhitiṣṭhet| anantaraṃ purastādantarikṣasūrye hukāreṇa viśvavajraṃ vicintya taddīptaraśmisphuraṇairadho vajramayīṃ bhūmiṃ tiryagvajraprākāramupari vajrapañjarāṃ madhye ghoraśmaśānaṃ vibhāvya tanmadhye kūṭāgāramekapuṭaṃ sarvaratnamayaṃ paśyet-
caturasraṃ caturdvāraṃ catustoraṇabhūṣitam|
hārādyairapsarobhiśca bhāsvadvedīcatuṣṭayam||
tanmadhye raktakamalamaṣṭadalaṃ dhyātvā tatkarṇikāyāmanādinidhanaṃ tāramuktāphalanibhaṃ jñānāmṛtabinduṃ dhyāyāt|
ityayamanādiyogo nāma prathamaḥ samādhiḥ|
madhyabinduta eva caturo bindūnaṣṭadigdaleṣu saṃsphārya bījākārapariṇatān paśyet, yathākramaṃ huṃ svā ā hāḥ| yathākramaṃ tebhyo vajramaṇipadmakarmakuleśān tatkulāni ca saṃsphārya punasteṣveva saṃhṛtya tatpariṇatāścatasro yoginīḥ paśyet| pūrvadale vajraḍakinīṃ nīlavarṇāṃ nīlapītasitaharitavadanāṃ vajrakapālaghaṇṭākhaṭvāṅgadhāriṇīm, dakṣiṇadale ratnaḍākinīṃ pītavarṇāṃ pītanīlasitaharitavadanāṃ ratnacchaṭātriśūlagrīvānipīḍītajambūkapatākādhāriṇīm, paścimadale padmaḍākinīṃ sitavarṇā sitapītanīlaharitavadanāṃ viśvakamalaśarakapālacāpadharām, uttaradale viśvaḍākinīṃ haritavarṇāṃ haritapītasitanīlavadanām asiḍamarupāśakapāladharām| candrāsanaprabhāḥ sarvāḥ| śeṣamāsāṃ prabhumiva nāthamutthāpayeyustā vajragītikayā'nayā-
hale sahi vi asia kamalu pabohiu vajjeṃ|
alalalalaho mahāsuheṇa orihiu ṇacceṃ||
ravikiraṇeṇa paphulliu kamalu mahāsuheṇa|
alalalalaho mahāsuheṇa orihiu ṇacceṃ||
atha gītikānubhāvena bhagavān bindurūpatāṃ hitvā bījadvayākāreṇāvirbhavati| ū hu|| tataḥ ūkārād vairocanaṃ tatkulaṃ ca saṃsphārya saṃharet, hukārāt pañcajinān tatkulāni ca| tataḥ ūkārodbhavayā buddhaḍākinyā sahaiva bhagavān heruko hukārādutpadyate|
bhasmanoddhulītaḥ kṛṣṇo lalitārkāsanaprabhaḥ|
kapiśordhvajvalatkeśaḥ kapālāmakuṭotkaṭaḥ||
nīlapītamahāśvetaharitādyacaturmurkhaḥ|
kapālaśarakhaṭvāṅgacāpadhāriturbhujaḥ||
pañcabuddhaviśuddhyā tu pañcamudrāvibhūṣitaḥ|
cakrī kuṇḍalakaṇṭī ca haste rucakamekhalām||
naracarmāmbaradharo dvādaśāruṇalocanaḥ|
jvālāmālākulakrodhaḥ paramānandasundaraḥ||
ardhaparyaṅkanāṭyastho navanāṭyarasairyutaḥ|
antakaraṇodgīrṇaiśca janaughairjagadarthakṛt||
priyatulyāyudhā raktā tatkaṇṭhāśleṣidordvayā|
śrībuddhaḍākinī raktapītaśvetaharinmukhī||
budhābhiṣekā śabarī hevajre gīyate yathā|
tatheha buddhaḍākinyā herukaḥ saṃprapūjyate||
buddho rakto'tra sattvānāṃ buddhakāyena rañjanāt|
śuddhā dharmāḥ prakṛtyeti vāgīśasyaiva śuklatā||
tadanu bhagavataścakṣurindriye ūkāraṃ raktaṃ śrotrendriye hukāraṃ nīlaṃ ghrāṇendriye cīkāraṃ pītaṃ jihvendriye āḥkāraṃ sitam uṣṇīṣsthāne rephaṃ haritaṃ manasi khakāraṃ sitaṃ cintayet| iti ṣaḍindriye ṣaḍakṣaranyāsaḥ|
kavacam- ū āḥ hu iti kāyavākcittādhiṣṭhānaṃ yathākramaṃ śiraḥkaṇṭhahṛdayeṣu| stānāntare sūrye svadevatābījaṃ tajjñānasvabhāvaṃ dṛṣṭvā tatkiraṇāṅkuśairjñānamaṇḍalamākṛṣya hukāreṇa vighnānutsārya arghya dattvā jaḥ hu va hoḥ ityākṛṣya praveśya baddhvā vaśīkṛtya tena sahaikalolībhūtaṃ samayamaṇḍalaṃ paśyet| tato jñānabījaraśmicodita tathāgatapreṣitāḥ pañcayoginya āgatya pañcajñānāmbupūrṇai ratnakalaśairbhagavanto yoginyaścābhiṣiñceyuḥ| abhiṣicyamānānāṃ śirasi svakuleśa utpadyate| bhagavatokṣo'bhyaḥ, buddhaḍākinyādīnāṃ yathākramaṃ śāśvatākṣobhyaratneśavāgīśāmoghasiddhayaḥ| tato jñānabījaraśmimukhasphāritābhiḥ pañcopahārapañcakāmaguṇapūjābhirbhagavantaṃ bhagavatīṃ ca pūjayet| tato bhagavantaṃ devīnāṃ mukhaiḥ stūyāt-
daṃṣṭrotkaṭamahābhimamuṇḍasragdāmabhūṣitam|
bhakṣamāṇaṃ mahāmāṃsaṃ śrīherukaṃ namāmyaham|| iti|
tato digdevyaḥ sphuraṇayogena buddhaḍākinyāmantarbhaveyuḥ| tato'syāḥ śirasī hṛdi nābhau guhye ūrvośca yathākramaṃ ū hu svā ā hā ityetān vibhāvya tairanyonyāvadhisphuradbhirasyāḥ śarīramabhivyāpya tayā hrīḥkārajaraktakamalayā akārajamuktākarṇikayā tadvad hukārajakuliśa ūkārajamaṇiḥ prārabhet ratimanurāgaṃ yāmītyanena mantreṇa| tato maṇidvayaraśmicoditāstathāgatā āgatya mukhe praviśya vilīya kamaladale pateyuḥ| tat pañcajñānāmṛtaṃ jihvāgralalitena gṛhyamāṇaṃ cintayediti|
śrīmaṇḍalarājāgrīnāma dvitīyaḥ samādhiḥ|
tato bhagavaccoditā buddhaḍākinyādayaḥ pañcabhagavatkāyameghasphuraṇaiḥ sattvānāmarthaṃ yathākramam ādarśajñānaṃ suviśuddhadharmadhātujñānaṃ samatājñānaṃ pratyavekṣaṇājñānaṃ kṛtyānuṣṭhānajñānaṃ mahāvajradharapadaṃ cotpādya svakāyameghān mūlakāye saṃhareyuriti|
karmajāgrīnāma tṛtīyaḥ samādhiḥ|
yadi punaryogī cittaṃ sthirīkartumicchet, sarvasādhīnāmagraniṣpattaye, tadā samāsataḥ samādhitrayaṃ vibhāvya nābhikamalakarṇikāyāṃ ravisomasampuṭaprānteṣu niḥsandhi dhyātvā tanmadhye sarṣapasūkṣmasitasvachajñānaṃ bindurūpaṃ mahāsukhamayaṃ vīraṃ vicintya tadraśmirekhāṃ mṛṇālatantunibhāṃ candramadhyena nirgatya sampuṭaṃ tiryyak tribhirveṣṭaiḥ saṃyamya sthitāṃ dṛṣṭvā candropari sthiteṣu triṣu veṣṭārdheṣu grathitān pratyekaṃ ṣoḍaśa varṇān paśyet| uktaṃ hi saṃvarottare-
kakārādidakārāntaṃ ṅñāvarjaṃ niveśayet|
dhakārādikārāntaṃ ālidvayaṃ samālikhet|
madhyasthena tvakārālirnyastavyaḥ śaśimaṇḍale|| iti|
ihāpyuktam- " divyamakṣarapaṅktibhiḥ" ( 1.26 ) iti| evaṃ nābhimadhye kamalakarṇikāravisomasaṃpuṭagarbhe vīraṃ bhāvayan bhāvanāparipākamadhimucya tasmādeva dvitīyasūkṣmarekhājvalitaikajvālāvadavasthitāṃ paśyet| tasyā prabhāve(ṇa) sravadamṛtapūraplāvito vīraḥ sā ca raśmirekhā sitībhavet| tato vīre niyamitacittastaṃ paśyet, yāvat cetasaḥ sthairyalābha nimittairupalakṣayet| upalakṣite sthairye tasyā raśmirekhāyāḥ sphuṭamālokamanantaṃ viśvamavabhāsayantaṃ vicintya sarvaṃ karatālāmalakavat paśyet, sarvasamādhīṃścāśu niṣpādayet|
iti binduyogaḥ|
japtavidyasya siddhiriti japa ucyate| tathaiva ṣaḍdevatācakraṃ yogī nābhikamalakarṇikāvasthitaravisomasampuṭagarbhe ciraṃ vicintya tathaiva ca tadraśmirekhayā varṇāvalītrayagrathitayā veṣṭatrayasaṃyute mantraṃ japet| iha tantre a(trya )kṣarā mantrāḥ| tatra bhagavato mantraḥ, ū hu hu| buddhaḍākinyādīnāṃ yathākramam- ū ū hu, ū hu hu, ū svā hu, ū ā hu, ū hā hu| kathaṃ japet ? saṃpuṭagarbhe japyaṃ bījākṣaraṃ vinyasya tacchīrṣe vīramutthāpya ūkāramuccārayan vī(vi)rāṭraśmirekhāmucchvāsavāyunā sahotthāpya tayāvabhāsya jagad buddhamayaṃ kuryāt| bījākṣaramuccārayan teṣu sarvabuddheṣu svadevatāsvabhāvatāmadhimuñcet| anta[ḥ] hukāraṃ uccārayan niśvāsavāyunā samākṛṣya tadbuddhamayaṃ jagad vīre saṃharet| evaṃ punaḥ punaḥ kuryāt, yāvat khedo na bhavati| sati khede viśramya sarvamidaṃ kuśalamanuttarāyai samyaksambodhaye'bhimataphalasiddhaye ca pariṇamayya pūrvavat pūjāṃ kṛtvā svahṛdbījākṣare maṇḍalamantarbhāvya, tata utthāya svadevatātmakamātmānamadhimucya sarvaṃ kurvīta| sarvaṃ ca bhojyaṃ pañcabhirbījaiḥ pañcajñānāmṛtamayaṃ kṛtvā svahṛdaye ca devatācakramadhimucya vicintya ca tajjihvāsu tadamṛtaṃ juhuyāt| snānaṃ kurvan devatābhiṣekavidhiṃ dhyāyāt|
madhyāhnasāyāhnasandhyayostu maṇḍalagṛhaṃ praviśya svahṛdbījaraśmibhirādhāramaṇḍalaṃ nirmāya [ tasmā ]deva bījaccatasro yoginīḥ krameṇa saṃsphārya yathāsthānaṃ niveśya pūrvavadabhiṣekādikaṃ sarvavidhimanuṣṭhāya maṇḍalamantarbhāvya tata utthāya pūrvavat samāhitayogaṃ kuryāt|
ardharātrasandhyāyāṃ tvayaṃ viśeṣaḥ- saṃpūjyārghyaṃ dattvā ū vajra muriti jñānamaṇḍalamutsṛjya svajñānabīje samayamaṇḍalamantarbhāvya nirābhāsaṃ sambodhicittamadhimucya supyāt| evaṃ dinānatareṣvapi devīsaṅgīticodanotthāpitaḥ sarvaṃ pūrvavat kuryāt| evaṃ pratyahaṃ yāvat siddhinimittāni labhate| tatra maṇḍaleśvarasya mantro lakṣajāpena siddhyati, śeṣāṇāmayutajāpena| mālāmantrāśca tantrāntarādānetavyāḥ| tān svahṛtsūrye hṛccandre vā yathāyogaṃ maṇḍalīkṛtya pradīpamālāvajjvalataścetasā'bhilikhya manasā vācayanniva japediti|
bruvataivaṃ mahāmāyāsādhanaṃ yanmayārjitam|
kuśalaṃ tena buddhaḥ syāṃ vaśī viśvārthasādhane||
|| mahāmāyāsādhanaṃ samāptam||

mahāmāyāsādhanopāyikā
kukkurīpādānām
namo vajraḍākāya|
prathamaṃ mukhaśaucādikaṃ kṛtvā mṛduviṣṭiropaviṣṭaḥ svahṛdi sūryamaṇḍale huṃkārabījaṃ dṛṣṭvā purataḥ karuṇācalavajraṃ vakṣyamāṇakavarṇabhujāyudhaṃ vicintya pūjāpāpadeśanāpuṇyānumodanāpuṇyapariṇāmanātriśaraṇagamanadipraṇidhiṃ ca kṛtvā svakāyavākcitte nāmākṣaraṃ bhāvayet| tacca nāmākṣaram- he iti hetvapagatāḥ sarvadharmāḥ, ha iti hānyutpāditāḥ sarvadharmāḥ, e iti paryeṣaṇavimuktāḥ sarvadharmāḥ, ru iti pratiśrutkopamāḥ sarvadharmāḥ, ra iti ratisamāyuktāḥ sarvadharmāḥ, u iti utpādavyayadharmiṇaḥ sarvadharmāḥ, ka iti sarvasaukhyasamāyuktāḥ sarvadharmāḥ, a iti akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt| iti kṛtvā śūnyatāṃ vibhāvya mantramuccārayet- ū śūnyatājñānavajrasvabhāvātmako'ham| hukāreṇa vighnamutsārya vajrapañjaraṃ vibhāvya śmaśānāṣṭakamadhye raktacaturdalakamalapadmavaraṭakasūryamaṇḍale hukārabījaṃ dṛṣṭvā maitrīkaruṇāmuditopekṣāsvabhāvātmikāścaturdevyaḥ sañcodayanti śrīvajragītyā abhyantarasādhane-
hale sahi vi asia kamalu pabohiu vajje|
alalalalaho mahāsuheṇa ārohiu nṛtyeṃ||
ravikiraṇeṇa paphullia kamalu mahāsuheṇa|
alalalalaho mahāsuṇeha ārohiu nṛtye||
[ vajraḍākinīnṛtyena vajrasattvaṃ niveśayet|| ]
iti gītisamanantaraṃ māyābaddhavastusaṃvittyā manasā hukārodbhūtaṃ karuṇācalavajraṃ nīlapītasitaśyāmacaturmukhaṃ caturbhujaṃ dakṣiṇe bhuje kapālaśaradharaṃ vāme khaṭvaṅgadhanurdharaṃ raudrāsanasthaṃ trinetraṃ sārdramuṇḍasragdāmamālinaṃ kapālamālābhiḥ śirasi bhūṣitam asthyalaṅkāravibhūṣitam īṣaddaṃṣṭrākarālavadanaṃ piṅgalordhvakeśam kāye cīkāraṃ pītaṃ cakṣuṣoḥ ūkāraṃ sitaṃ śrotayoḥ hukāraṃ raktaṃ nāsikāyāṃ khakāraṃ sitaṃ kaṇṭhe āḥkāraṃ sitaṃ hṛdaye rephaṃ rephaṃ ṣaḍaṅganyāsalakṣitaṃ svabhaprajñāliṅgitaṃ vyomāvakāśinaṃ vajradharāviśe( bhiṣe )kinaṃ kāyavākcittādhiṣṭhitaṃ suviśuddhadharmadhātujñānasvabhāvamātmānaṃ vibhāvya tatra pūrvadale vajraḍākinī nīlavarṇā nīlapītaraktaśyāmacaturmukhā caturbhujā vāmabhuje khaṭvāṅgaghaṇṭāṃ dakṣiṇe vajrakapālahastā pṛthivīdhātvādarśajñānasvabhāvā, dakṣiṇadale ratnaḍākinī pītavarṇā pītanīlaraktaśyāmacaturmukhā caturbhujā vāmabhuje patākāṃ kañcukaṃ ca dakṣiṇe triśūlaratnahastā abdhātusamatājñānasvabhāvā, paścimadale padmaḍākini sitāruṇavarṇā raktapītanīlaśyāmacaturmukhā caturbhujā vāmabhuje dhanuḥ kapālaṃ dakṣiṇe śaraviśvapadmahastā tejodhātupratyavekṣaṇājñānasvabhāvā, uttaradale viśvaḍākinī śyāmavarṇā śyāmapītaraktanīlacaturmukhā caturbhujā vāmabhuje pāśakapālaṃ dakṣiṇe khaṭvāṅgaḍamaruhastā vāyudhātukṛtyānuṣṭhānasvabhāvā| devyaḥ sarvā raudrāsanasthāḥ kapālamālābhiḥ śirasi vibhūṣitāḥ sārdramuṇḍasragdāmamālinyastrinetrā īṣddaṃṣṭrākarālavadanā jvalitordhvapiṅgalakeśāḥ sphuradraśmimālinyaḥ| evaṃ caturdevīsamāvṛtamātmānaṃ karuṇācalavajraṃ dhyātvā śirasi hṛdi nābhau guhye vāyumāhendravaruṇāgnimaṇḍaleṣu yathopadeśaṃ vibhāvya napuṃsakajāpaṃ kuryād mantrī| khinne sati mantrajāpaṃ kṛtvā ū āḥ hrīṃ huṃ phaṭ evaṃ bhavasamasarvabhāvasvabhāvamantrasaṃsthānadharmātmā yogī sarvaviṣayādikṛtya kuryāt prākṛtakalpamuktaye iti|
|| mahāmāyāsādhanopāyikā samāptā||
kṛtiriyaṃ kukkuripādānāmiti|

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project