Digital Sanskrit Buddhist Canon

Daśamodhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमोधिकारः
daśamodhikāraḥ

uddānam|
ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||

eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ|
adhimuktiprabhedalakṣaṇavibhāge ślokau|

jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||

jātā atītapratyutpannā| ajātā anāgatā| grāhikā ādhyātmikā[kī] yayālambanamadhimucyate| grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate| mitrādāttā audārikī| svātmataḥ sūkṣmā| bhrāntikā hīnā viparītādhimokṣāt| abhrāntikā praśāntā [praṇītā]| āmukhā antike samavahitapratyayatvāt| anāmukhā dūre viparyayāt| ghoṣācārā śrutamayī| eṣikā cintāmayī| īkṣikā bhāvanāmayī pratyavekṣaṇāt|

hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā 'nāvṛtā ca|
yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ||3||

hāryā mṛdvī| vyavakīrṇā madhyā| avyavakīrṇā vipakṣairadhimātrā| hinā 'nyayāne| udārāmahāyāne| āvṛtā sāvaraṇā viśeṣagamanāya| anāvṛtā nirāvaraṇā| yuktā sātatyasatkṛtyaprayogāt| ayuktā tadvirahitā| saṃbhṛtādhigamayogyā| asaṃbhṛtā viparyayāt| gāḍhaṃ viṣṭā bhūmipraviṣṭā| dūragā pariśiṣṭāsu bhūmiṣu|

adhimuktiparipanthe trayaḥ ślokāḥ|
amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ|
kumitraṃ śubhadaurbalyamayoniśomanaskriyā||4||

jātāyā amanasikārabāhulyaṃ paripanthaḥ| ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt| mitrādāttāyāḥ kumitram, viparītagrāhaṇāt| svātmato'dhimukteḥ kuśalamūladaurbalyam| abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt|

pramādo'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||

āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt| ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt| eṣikāyāḥ śrutamātrasaṃtuṣṭatvamalpacintāsaṃtuṣṭatvaṃ ca| īkṣikāyāścintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaśca| hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ|

anudvegastathodvega āvṛttiścāpyayuktatā|
asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||

hīnāyā anudvegaḥ saṃsārāt| udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ| yuktāyā ayuktatā| saṃbhṛtāyā asaṃbhṛtiḥ paripanthaḥ|

adhimuktāvanuśaṃse pañca ślokāḥ|
puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat|
avipraṇāśaḥ sthairyaṃ na viśeṣagamanaṃ tathā||7||

dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ||8||

jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat| atītāyāmakaukṛtyamavipratisārāt| grāhikāyāṃ grāhyabhūtāyāṃ ca mahatsaumanasyaṃ samādhiyogāt| kalyāṇamitrajanitāyāmavipraṇāśaḥ| svayamadhimuktau sthairyam| bhrā[abhrā]ntikāyāmāmukhāyāṃ śrutamayādikāyāṃ ca yāvat madhyāyāṃ viśeṣagamanam| adhimātrāyāṃ dharmābhisamayaḥ| hīnāyāṃ svārthaprāptiḥ| udārāyāṃ parārthaprāptiḥ paramā| anāvṛtayuktasaṃbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṃsaḥ|

kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām||9||

yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṃkucitakaḥ| yathā bhṛtyo nityamupacakitamūrtirvicarati| yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati|

tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṃ
bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||

api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṃ kūrmaprakhyāsvārthavatāṃ bhṛtyopamā| rājaprakhyā parārthavatām| etamevārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati|

adhimuktilayapratiṣedhe ślokāḥ [kaḥ]|
manuṣa[ṣya]bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṃ nāto'dhivāsayet||11||

tribhiḥ kāraṇairlayo na yuktaḥ| yato manuṣa[ṣya]bhūtā bodhiṃ prāpnuvanti| nityaṃ prāpnuvanti| aprameyāśca prāpnuvanti|

adhimuktipuṇyaviśeṣaṇe dvau ślokau|
yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat|
na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ||12||

sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||

yathā bhojanaṃ dadataḥ puṇyamutpadyate parārthādhikārāt| na tu svayaṃ bhuñjānasya svārthādhikārāt| evaṃ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāllabhyate| na tu svārthāśrayadeśitāt śrāvakayānadharmāt|

adhimuktiphalaparigrahe ślokaḥ|
iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan ?] sadā
matimānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca||14||

yatra yādṛśyādhimuktyā yo yatphalaṃ parigṛhṇāti| vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṃ phalaṃ parigṛhṇāti| vipulapuṇyavṛddhiṃ tasyā evādhimuktervṛddhiṃ taddhetukāṃ cātulyaguṇamahātmatāṃ buddhatvam|

|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project