Digital Sanskrit Buddhist Canon

Pānoyamiti 43

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पानोयमिति ४३
pānoyamiti 43|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṃ caranpretīmadrākṣīddagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā upari savisphuliṅgāṅgāravarṣaṃ patati|| dṛṣṭvā tāmāyuṣmānmahāmaudgalyāyana āha| kiṃ tvayā kṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkhamanubhavasīti|| pretī āha| pāpakāriṇyahaṃ bhadatta mahāmaudgalyāyana etamarthaṃ bhagavattaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ kathayiṣyati yāṃ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṃsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||



tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyaniñjamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāḥ tatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīmārtasvaraṃ krandattīṃ tṛṣāṃrtā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadāsyā upari savisphuliṅgamaṅgāravarṣaṃ patati|| bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|



bhūtapūrvaṃ maudgalyāyanātīte 'dhvani asminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyatamo bhikṣuradhvānaṃ pratipannaḥ|| sa tṛṣārtaḥ kūpamupasṛptaḥ| tatrānyatarā dārikā pānīyaghaṭaṃ pūrayitvā sthitābhūt|| sā bhikṣuṇoktā tṛṣārto 'haṃ bhagini pānīyamanuprayaccheti|| tasyā mātsaryamutpannam| sāgṛhītapariṣkārā bhikṣumuvāca| bhikṣo yadi mriyase na te dadāmi pānīyaṃ ghaṭo me ūno bhaviṣyatīti|| tato 'sau bhikṣustṛṣārto nirāśaḥ prakrāttaḥ|| tato 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā evaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate|| tasmāttarhi maudgalyāyana evaṃ śikṣitavyaṃ yanmātsaryaprahāṇāya vyāyaṃsyāmaha ityevaṃ te maudgalyāyana śikṣitavyam||



idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project