Digital Sanskrit Buddhist Canon

Divyabhojanam 20

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दिव्यभोजनम् २०
divyabhojanam 20



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ śrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe| tatrānyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratispardhī tīrthyābhiprasannaśca| sa āyuṣmatā mahāmaugdalyāyanenāvarjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ| sa ca gṛhapatirudārādhimuktaḥ| tenāyuṣmānmahāmaudgalyāyana uktaḥ| sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartumiti| adhivāsayatyāyuṣmānmahāmaudgalyāyanastasya gṛhapatestūṣṇībhāvena|| athāyuṣmānmahāmaudgalyāyanastaṃ gṛhapatimādāya yena bhagavāṃstenopasaṃkrātta upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇa āyuṣmānmahāmaudgalyāyano bhagavattamidamavocat| ayaṃ bhadatta gṛhapatirākāṅkṣati bhagavattaṃ saśrāvakasaṅghaṃ bhojayituṃ tadasya bhagavānadhivāsayedanukampāmupādāyeti| adhivāsayati bhagavāṃstasya gṛhapatestūṣṇībhāvena|| atha sa gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā śatarasamāhāraṃ samudānapati puṣpagandhamālyavilepanāni ca| āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatāmasya gṛhapaterupasaṃhāra iti|| tataḥ śakreṇa devendreṇa veṇuvanaṃ nandanavanamabhinirmitamairāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrā<ṇi> *********************************************** vālavyajanena vījayatti supriyapañcaśikhatumburuprabhṛtīni cānekāni gandharvasahasrāṇyupanītāni ye vicitrairvādyaviśeṣairvādyaṃ kurvatti divyañcasudhābhojanam|| tataḥ sa gṛhapatirdivyamānuṣairupakaraṇairbhagavattamupasthāya sarvāṅgena bhagavataḥ pādayornipatya praṇidhānaṃ kartumārabdho 'nenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti|



atha bhagavāṃstasya gṛhapaterhetuparamparāṃ karmaparamparāñca jñātvā smitaṃ prāviḥkārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ kakṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṃstrāyastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhaghvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyatti||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkrasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigatya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhi-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasādaḥ|| etacca prakaraṇaṃ rājā bimbisāro māgadhakāśca paricārakāḥ śrutvā paraṃ vismayamāpannāḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhagavanyāvadanena gṛhapatinā bhagavānsaśrāvakasaṅgho divyamānuṣībhirṛddhibhirabhyarcita iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni vāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carannasmākaṃ rājadhānīmanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāttaḥ| upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhrābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakairdharmaiḥ samādāpapati|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ purṇaṃ samyaksaṃbuddha saśrāvakasaṅghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupanimantritavān| adhivāsitaṃ ca pūrṇena samyaksaṃbuddhena rājastūṣṇībhāvena| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavānyatrānekaiḥ prāṇiśatasahasrairmahāprasādo labdhaḥ| taddhetu tatpratyayaṃ ca te parinirvṛtāḥ||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| yanmayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nattaṃ mukhamanubhūtaṃ tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project