Digital Sanskrit Buddhist Canon

Rājeti 10

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version राजेति १०
rājeti 10



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena rājā prasenajitkauśalo rājā cājātaśatrurubhāvapyetau parasparaṃ viruddhau babhūvatuḥ|| atha rājā 'jātaśatruścaturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalamabhiniryāto yuddhāya||



aśrauṣīdrājā prasenajitkauśalo rājā ajātaśatruścaturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca * * * * rājānamajātaśatruṃ pratyabhiniryāto yuddhāya|| atha rājñā 'jātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ| rājā prasenajitkauśalo jito bhīto bhagraḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ| evaṃ yāvatrirapi||



atha rājā prasenajitkauśalaḥ śokāgāraṃ praviśyakare kapolaṃ dattvā cittāparo vyavasthitaḥ| tatra ca śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena śrutaṃ yathā rājā prasenajitkauśalo jito bhagnaḥ parāpṛṣṭhīkṛta ekaratheneha praviṣṭa iti śrutvā ca punaryena rājā prasenajitkauśalastenopasaṃkrātta upasaṃkramya rājā prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvovāca| kimarthaṃ deva śokaḥ kriyate 'haṃ devasya tāvatsuvarṇamanuprayacchāmi yena devaḥ punarapi yatheṣṭapracāraṇaṃ kariṣyatīti| tena tasya mahānsuvarṇarāśiḥ kṛto yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam||



atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samattata utsṛṣṭāḥ śṛṇuta janapravādāniti| yāvajjetavane dvau mallāvanyonyaṃ saṃjalpaṃ kurutaḥ| asti kesarī nāma saṃgrāmaḥ tatra ye kātarāḥ puruṣāste saṃgrāmaśirasi sthāpyatte ye madhyāste madhye ye utkṛṣṭāḥ śūrapuruṣāste pṛṣṭhata iti|| tataste rājñe iti veditavattaḥ śrutvā rājā prasenajitkauśalastathā caturaṅgabalakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānamajātaśatrubhiniryāto yuddhāya|| tato rājā prasenajitā kauśalena rājño 'jātaśatrorvaidehīputrasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryasto rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣīdatti| ekāttaniṣaṇṇo rājā prasenajitkauśalo bhagavattamityavocat| ayaṃ hi bhadatta rājā ajātaśatrudīrgharātramavairasya me vairī amapatrasya sapatno na cecchāmyenaṃ jīvitādyaparopayituṃ yasmādvayasyaputro 'yaṃ bhavati muñcāmyenamiti|| muñca mahārājetyuktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate|



jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ|

sukhaṃ śete hitvā jayaparājayam||



atha rājñaḥ prasenajitaḥ kauśasyaitadabhavat| yanmayā rājyaṃ pratilabdhaṃ tadasya śreṣṭhinaḥ prasādāt| yannvahamenaṃ vareṇa pravārayeyamiti|| atha rājā prasenajitkauśalastaṃ śreṣṭhinaṃ vareṇa pravārayati|| sa kathayati| ākāṅkṣāmi varaṃ saptāhaṃ me yathābhirucitaṃ rājyamanuprayacchateti|| tato rājā sarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritaṃ dattaṃ me śreṣṭhine saptāhamekaṃ rājyamiti|| yāvattena śreṣṭhinā buddhapramukho bhikṣusaṅghassaptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajitsaparivāraḥ yāvattaśca kāśikośaleṣu janakāyāḥ prativasatti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam| saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata kiṃcidāgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṅghaṃ ca māmakañca bhojanaṃ bhuñjānāstathāgataṃ paryupāsadhvamiti|| tena saptāhaṃ bhagavānsaśrāvakasaṅgho mahatā satkāreṇā satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni|| saptāhasyātyayena bhagavataḥ pādayornipatya cetanāṃ puṣṇāti praṇidhiṃ cakāra| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūpāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||



atha bhagavāṃstasya śreṣṭhino hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ ni rbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītibhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṃsrayastriṃśānyāmāṃstuṣitānirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmavinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyātaṃ kariṣyati iti||



atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra buddhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiru-

rutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalādrirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasi tvamānandānena śreṣṭhinā tathāgatasya saśrāvakasaṅghasyaivaṃvidhaṃ satkāraṃ kṛtaṃ mahājanakāyaṃ ca kuśale niyuktam|| evaṃ bhadatta|| eṣānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūryābhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project