Digital Sanskrit Buddhist Canon

Kusīda iti 3

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कुसीद इति ३
kusīda iti 3||



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na ḍuhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na ḍuhitā| mamātyayātsarvasvāpatepamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatāpācanaṃ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| tathā hyasau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścavaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubandhā api devatā āyācate sma| sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ puruṣaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādgarbho'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati|| sā āttamanāttamanāḥ svāmina ārocayati| diṣṭhyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| sopyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānapatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvī bhṛtaḥ pratibibhṛpāddāpādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni datvā kṛtyāni kṛtvā dakṣiṇāmādekṣyata idaṃ tayoryatratatropapannayorgacchatonugacchatviti|| āpannamatvāṃ caināṃ viditvopariprāsādatalagatāmayatnitāṃ dhārayati| śīteśītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātika-ṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharimāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasyaparipākāya|| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jātaḥ abhinūpo darśanīyaḥ prāsādiko janmani cāsyatatkulaṃ nanditam| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani sarvakulaṃ nanditaṃ tasmādbhavatu dārakasya nanda iti nāmeti| tasya nanda iti nāma vyavasthāpitam|| nando dārako'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenaottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||



yadā mahānsaṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdo necchati śayanāsanādapyutthātum| tena tīkṣṇaniśitabuddhitayāttargṛhasthenaiva śāstrāṇyadhītāni|| atha śreṣṭhina etadabhavat| yo'pi me kadācitkarhiceddevatārādhanayā putro jātaḥ so'pi kusīdaḥ paramakusīdaḥ śayanāsanādapi nottiṣṭhate tatkiṃ mamānenedagjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśuriva saṃtiṣṭhatīti|| sa ca śreṣṭhī pūraṇāprasannaḥ| tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛhamāhūtā api nāmāyaṃ dārakasteṣāṃ darśanādgauravajātaḥ śayanāsanādapi tāvaduttiṣṭhet| atha kusīdo dārakastāṃśchāstṝndṛṣṭvā cakṣuḥsaṃprekṣaṇāmapi na kṛtavān kaḥ punarvāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati|| atha sa gṛhapatistāmevāvasthāṃ dṛṣṭvā suṣṭhutarāmutkaṇṭhitaḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ||



atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ catuṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāghānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trīrātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ| kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvayodhipatye pratiṣṭhāpayeyaṃ| kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayāmi| kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



paśyati bhagavānayaṃ dārakaḥ kusīdo maddarśanāddīryamārapsyate yāvadanuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti|| tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yaistadgṛhaṃ samattādavabhāsitaṃ kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭāḥ yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam| sa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṃ prahlāditamiti| bhagavānbhikṣugaṇaparivṛtastadgṛhaṃ praviveśa| dadarśa kusīdo buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punaḥ paraṃ prasādamāpannaḥ sahasā svayamevotthāya bhagavato'rthe āsanaṃ prajñapayatyetraṃ cāha| etu bhagavānsvāgataṃ bhagavato niṣīdatu bhagavānprajñapta evāsana iti| athāsya mātāpitarāvattarjanaścādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayamāpannāḥ||



tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣito vīryāmbhasya cānuśaṃsaścandanamayīṃ cāsya yaṣṭimanuprayacchati imāṃ dāraka yaṣṭimākoṭayeti| sa tāmākoṭayitumārabdhaḥ|| athāsau yaṣṭirākoṭayamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati| tasyaitadabhavat| mahānbatāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryamārabheyeti|| sa śrāvastyāṃ ghaṇṭhāvaghoṣaṇaṃ sārthavāhamātmānamudghoṣya ṣaḍvārānmahāsamudramavatīrṇaḥ| tataḥ siddhapānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavānattarniveśane saśrāvakasaṅgho bhojito'nuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam||



atha bhagavānkusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghāte rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇānarakasteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārtha bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-

prasavānbṛhatphalānabṛhānatapānsudaśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|



ārabhadhvaṃ niṣkrāmata yu'yadhvaṃ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||

yo hyasmindharmāvinaye apramattaścariṣyati|

prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyatīti||



atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṃ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jñānunottardhoyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe'ttardhīyatte||



atha tā arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|



nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|

avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||

gāthāśca bhāṣate|

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|

nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||

tatkālaṃ svayamadhigamya vīra budhyā

śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|

dhīrābhirmunivṛṣa vāgbhiruttamābhiru-

tpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||

nākasmāllavaṇajalāgdirājadhairyāḥ

saṃbuddhāḥ smitamupadarśayatti nāthāḥ|

yasyārthe smitamupadarśayatti dhīrāḥ

taṃ śrotuṃ samabhilaṣatti te janaughā iti||



bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa ānanda kusīdo dārako'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho loke bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||



idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project