Digital Sanskrit Buddhist Canon

Lekuñcika iti 94

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version लेकुञ्चिक इति ९४
lekuñcika iti 94|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśrava<ṇa>dhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto durvarṇo durdano 'vahoḍimako jātamātrasya cāsya mātuḥ stanābhyāṃ kṣīramattarhitam| yāvattena brāhmaṇena tasyānyā dhātrī ānītā| tasyā api kṣīramattarhitaṃ tasya dārakasya karmavipākataḥ yadāsya kṣīrasaṃbhavaḥ sarvairapyupāyairna saṃbhavati tadāsau lehenoddhṛtaḥ| tasya lekuñcika iti nāmadheyaṃ kṛtam|| so 'lpeśākhyo 'lpapuṇyaśca||



yadā mahānsaṃvṛttastadā udarapūraṇamapi nāsādayati| paśyati ca kṣūnsunivasitānsuprāvṛtānbhramarasadṛśāni pātrāṇi gṛhītvā śrāvastīṃ piṇḍāya praviśatastāṃśca pūrṇahastānpūrṇapātrānpratiniṣkrāmataḥ| tasya dṛṣṭvā bhagavacchāsane pravrajyābhilāṣa utpannaḥ| sa mātāpitarāvanujñāpya bhagavacchāsane pravrajito 'pyudarapūraṇaṃ nāsādayati| tena tenaiva saṃvegena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



yāvadasāvapareṇa samayena bhagavato gandhakuṭīṃ saṃmārjituṃ pravṛttaḥ| sa tāṃ saṃmṛjya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat| tatastena prabhūtaḥ praṇītaśca piṇḍapāta āsādito yenāsya saṃtarpitānīndriyāṇi mahābhūtāni| tatastena saṃtarpitendriyeṇa kṛtsnārātrirdhyānavimokṣasamāpattibhiratināmitā| tato 'sya buddhirutpannā| śobhano 'yamupāyo yannvahaṃ bhikṣusaṅghaṃ vijñāpayeyamiti| tena sarva eva bhikṣusaṅgho vijñāpitaḥ| ahaṃ bhadattālpapuṇyo yadā gandhakuṭīṃ saṃmṛjya piṇḍapātaṃ praviśāmi tadā tṛptiṃ labhe| tanme saṅghaḥ kāruṇyaṃ karotu nānyena bhagavato gandhakuṭī saṃmrāṣṭavyeti|| tataḥ saṅghena kriyākāraḥ kṛto na kenacidbhagavato gandhakuṭī saṃmrāṣṭavyeti| sa visrabdho gandhakuṭīṃ saṃmṛjya paścācchrāvastīṃ piṇḍāya praviśati||



tasmiṃśca samaye āyuṣmāñchāradvatīputraḥ pañcaśataparivāro janapade varṣoṣitaḥ śrāvastyāmabhyāgataḥ| tataḥ śāsturgauravajāto gandhakuṭīṃ saṃmārṣṭumārabdhaḥ| sa āyuṣmatā lekuñcikena lakṣitaḥ| tenocyate| sthavira udare mama prahāro datto yatte gandhakuṭī saṃmṛṣṭeti|| sthaviraḥ prāha| kathamiti|| lekuñcikaḥ kathayati| sthavira yadāhaṃ gandhakuṭīṃ na saṃmārjitavāṃstadā piṇḍapātaṃ nāsādayāmīti|| tataḥ sthaviraśāriputreṇoktam| yadyevamahamanyatranimantritaḥ alpotsukastvaṃ bhava ahaṃ tatra tubhyaṃ piṇḍapātaṃ dāsyāmīti|| tataḥ sthaviraśāriputraḥ pañcaśataparivāro nimantraṇakaṃ prasthitaḥ| lekuñciko 'pi tenaiva sārdhaṃ saṃprasthitaḥ|| yadā gṛhapatergṛhasamīpaṃ gatastadā lekuñcikasya karmavipākena tasmingṛhe mahānkalahaḥ samutpannaḥ| tata āyuṣmato lekuñcikasyaitadabhavat| samālpapuṇyatayā tatra kalaho jāta iti| tataḥ pratinivṛtya vihāraṃ gatvā bhaktacchedamakarot|| tato dvitīye divase sthaviraśāriputreṇocyate| kimarthaṃ tvaṃ na gata iti|| tenoktam| sthavireṇa nāvagataṃ mamālpapuṇyatayā yādṛśastatra kalaho jāta iti|| tataḥ sthaviraśāriputreṇānyatra divase taṃ puraskṛtya tadgṛhaṃ praveśitaḥ| saṅghamadhye copaviṣṭasya sataḥ dakṣiṇaścāhāro dīyate| tatra pariveṣakajano vismarati| tena saṅghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ||



yāvadiyaṃ pravṛttiḥ sthavirānandena śrutā| śrutvā ca lekuñcikamuvāca| tena hi tvamihaiva jetavane tiṣṭhāhaṃ te piṇḍapātamāneṣyāmīti|| sthavirānandasyaivaṃvidhā smṛtiḥ| yadā bhagavato 'ttikādaśītirdharmaskandhasahasrāṇyudgṛhītāni* * * *| lekuñcikasya ca karmāvaraṇena sthavirānandena vismṛtam| tatrānena tṛtīyo bhaktacchedaḥ kṛtaḥ| caturthe divase sthavirānāsthāṃ kṛtvā piṇḍapāto dattaḥ so 'pi nirgacchataḥ śvabhirapahṛtaḥ| tatrānena caturtho bhaktacchedaḥ kṛtaḥ|



pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyārthāya piṇḍapātaṃ gṛhītvā ṛddyā saṃprasthitam| lekuñcikasya karmavipākena suparṇinā pakṣirājena pakṣaiḥ parāhatya mahāsamudre pātitaḥ| tatrānena pañcamo bhaktacchedaḥ kṛtaḥ||



ṣaṣṭhe divase śāriputreṇa śrutam| tasyaitadabhavat| yannvahaṃ * * * * * * * * * * *lekuñcikasya kuṭikādvāre 'vasthitaḥ| tato lekuñcikasya karmavipākena tadapi dvāraṃ śilābhirāvṛtam| tataḥ śāriputreṇa ṛddyā mokṣyāmīti tatpātraṃ pṛthivyāṃ sthāpitam| tadapi lekuñcikasya karmavipākenāthāśītiṣu yojanasahasreṣu kāñcanamayyāṃ pṛthivyāmavasthitam| tato 'pi sthaviraśāriputreṇa ṛddyā samuddhṛtya tatpiṇḍakaṃ mukhadvāraśleṣite piṇḍapāte tasya karmāvaraṇena tanmukhamekadhanaṃ saṃvṛttam| tata āyuṣmāñchāriputro lekuñcikasyābhavyatāṃ jñātvā saṃvignastena ca bhadattena ṣaḍbhaktacchedāḥ kṛtāḥ|



tataḥ saptame divase āyuṣmāllekuñcikaḥ sattvānāmudvejanārthaṃ karmaṇāṃ cāvipraṇāśasaṃdarśanārthaṃ karmabalodbhāvanārthaṃ ca bhasmanā pātraṃ pūrayitvā buddhapramukhasya bhikṣusaṅghasya purastānniṣadya udakenāloḍya pītvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ|| tamabhivīkṣya bhikṣavaḥ saṃvignāstasya śarīre śarīrapūjāṃ kṛtvā saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta lekuñcikena karmāṇi kṛtāni yenārhattvaprāpto 'pi ṣaḍbhaktacchedānkṛtvā saptame divase nirupadhiśeṣe nirvāṇadhātau parinirvṛta iti|| bhagavānāha| lekuñcikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| lekuñcikena karmāṇi kṛtāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamā gṛhapatipatnī śrāddhā bhadrā kalyāṇāśayā| sā abhīkṣṇaṃ śramaṇabrāhmaṇakṛpaṇavanīpakapācanakebhyo dānāni dadāti|| tasyā apareṇa samayena bhartā kālagataḥ| yāvadasyāḥ putraḥ svagṛhe svāmī saṃvṛttaḥ| sa ca matsarī kuñcaka āgṛhītapariṣkāraḥ kākāya baliṃ na pradātuṃ vyavasyati| sa śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati| tasya mātā tenaiva pūrvakrameṇa <śramaṇa>brāhmaṇakṛpaṇavanīpakebhyo dānapradānānyanuprayacchati| tasyāḥ putro mātsaryābhibhūtaḥ kathayati| amba na me rocyate mā dānamanuprayaccheti|| sā kathayati| putraka iha kule eṣa kuladharma iti|| tatastena pṛthagbhaktena sthāpitā| tathāpyasāvupārdhāddānamanuprayacchatyupārdhamātmanā paribhuṅkte|| tatastena mātsaryābhibhūtena krodhenāvṛtabuddhinā bhūyo nivāryata eva| yadā sarvāvasthāyāṃ na śakroti vārayituṃ tadā mātaramuvāca| amba kiñcitkaraṇīyamastyavavarakaṃ praviśeti|| sā ṛjusvabhāvatayā avavarakaṃ praviṣṭā| tatastena dvāraṃ baddhvā ekaṃ bhaktacchedaṃ kāritā|| sā kathayati| putra bubhukṣitāsmīti| tatastena kharaṃ vākkarma niścāritaṃ bhasma khādeti|| yāvattenāsau kṛcchrasaṃkaṭasaṃbādhaprāptā sakaruṇakaruṇaṃ vikrośamānā ṣaḍbhaktacchedānkāritā tathāpi na pratimuktā kālagatā| tadāsya mātsaryeṇāvṛtasya mātṛviyogādvipratisāro jātaḥ||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiputro 'yaṃ sa lekuñcikaḥ| yadanena māturapakāraḥ kṛtastasya karmaṇo vipākena kalpamavīcau mahānaraka utpannaḥ| tenaiva hetunā idānīmapyarhattvaprāptaḥ ṣaḍbhaktacchedānkṛtvā bhasmādanāhāra eva parinirvṛtaḥ| anyānyapi bhikṣavo lekuñcikena karmāṇi kṛtānyupacitāni| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamo brāhmaṇo devatārcikaḥ sarveṣāṃ vārāṇaseyānāṃ brāhmaṇagṛhapatīnāṃ satkṛto gurukṛto mānitaḥ pūjito 'bhimataśca sarvajanasya|| dharmatā caiṣā yadasati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho vārāṇasīṃ piṇḍāya praviṣṭassa ca tatra pūrṇahastaḥ pūrṇapātro nirgacchati| tena brāhmaṇena dṛṣṭaḥ| tasya mātsaryamutpannam| kathayatyānaya yāvatpātraṃ paśyāmīti| asamanvāhṛtya ca śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti| tena bhadattenopanāmitam| tatastena pṛthivyāmutsṛjya pādenābhimṛditam| tatastena pratyekabuddhena bhaktacchedaḥ kṛtaḥ| na ca tasya brāhmaṇasya vipratisāro jātaḥ||



kiṃ manyadhve bhikṣavo yo 'sau brāhmaṇo 'yamevāsau lekuñcikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṃ karmaṇāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project