Digital Sanskrit Buddhist Canon

Sthavira iti 92

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version स्थविर इति ९२
sthavira iti 92|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā na prasūyate| yāvadbhūyastayaiva sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| sa prathamagarbho yathāvasthita eva māturudare|| yāvattasyāḥ kramaśo daśa putrā jātāḥ| sa prathamagarbho māturudarastha eva|| yāvadasau gṛhapatipatnī glānyapatitā| sā upasthīyate mūlagaṇḍapattrapuṣpaphalabhaiṣajyena na cāsau vyādhirupaśamaṃ gacchati| yadā cāsyā maraṇāttikī vedanā prādurbhūtā nacireṇa kālaṃ kariṣyatīti tadā tayā svāmī uktaḥ| yatkhalvāryaputra jānīyā mamātra prathamagarbho 'vatiṣṭhate| yadāhaṃ mṛtā bhavāmi tadā dakṣiṇapārśvaṃ śastreṇa ghātayitvā tataḥ prathamasthitaṃ dārakamuddharethā ityuktvā|



sarve kṣayāttā nicayāḥ patanāttāḥ samucchrayāḥ|

saṃyogā viprayogān maraṇāttaṃ hi jīvitam||



ityuktvā kāladharmeṇa saṃyuktā||



tasyāḥ kālagatāyā nīlapītalohitāvadātairvastraiḥ śivikāmalaṅkṛtya śītavanaṃ śmaśānaṃ nītvā jīviko vaidyarāja āhūtaḥ| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ| evamamukastriyā iyatti varṣāṇi garbha sthitastasyāścānye daśa putrā jātā na cāsau prathamataramavasthito garbho nirgataḥ| adya jīviko vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṣyatīti| taṃ śabdaṃ śrutvā kutūhalādbahūni prāṇiśatasahasrāṇi śītavanaśmaśāne saṃnipatitāni pūraṇaprabhṛtayaśca ṣaṭ chāstṛpratijñāḥ|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda bhikṣūṇāṃ kathaya bhagavān śmaśānacārikāṃ gattukāmo yo 'dbhutāni draṣṭukāmaḥ sa āgacchatviti|| yāvadbhagavānājñātakauṇḍinyabāṣpamahānāmānirudvaśāriputramaudgalyāyanakāśyapānandarevataprabhṛtibhirmahāśrāvakaiḥ parivṛtaḥ śītavanaśmaśānaṃ gato janakāyena ca bhagavattaṃ dṛṣṭvā vivaraṃ kṛtam|| tatra jīvikena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ| tataḥ svayameva nirgato balipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo 'lpasthāmo nirgatamātraśca taṃ janakāyamavalokya vācaṃ niścārayati sma| mā bhavatto guruṣu garusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata mā haivaṃvidhāmavasthāmanubhaviṣyatha| yadahamāmāśayapakkāśayormadhye ṣaṣṭi varṣāṇyuṣitaḥ| ityuktvā tūṣṇīmavasthitaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| tṛpyata bhikṣavaḥ sarvabhavopapattibhyastṛpyata sarvabhavopapattyupakaraṇebhyo yatra nāma caramabhavikasya sattvasyeyamavasthā|| tatra bhagavāṃstaṃ dārakamāmantrayate| sthavirako 'si dāraka|| sthavirako 'haṃ bhagavan|| sthavirako 'si dāraka|| || sthaviraka iti saṃjñā jātā|| tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā saṃvignairbahubhiḥ sattvaśatairmahānviśeṣo 'dhigataḥ||



sa ca daśa varṣāṇi gṛhāgāramadhyāsya saptativarṣo bhagavacchāsane pravrajitaḥ| gṛdhrakūṭe parvate pañcaviṃśatyā bhikṣubhiḥ sārdhaṃ varṣā upagataḥ| tatra saṅghasthavireṇa kriyākāraṃ kārito na kenacitpṛthagjanena pracārayitavyamiti|| trayāṇāṃ māsānāmatyayāccaturviṃśatyā bhikṣubhirarhattvaṃ prāptaṃ sthavira ekaḥ pṛthagjana eva| tataḥ saṅghasthavireṇa pracāraṇāyāṃ vartamānāyāṃ subahu paribhāṣya gaṇamadhyānniṣkāsitaḥ| sa śastramādāya kuṭiṃ praviśya rudanbahuvidhaṃ paridevate| āha ca|



ādīptaṃ kānanaṃ sarvaṃ parvatā pi palīkṛtā|

athedaṃ pāpakaṃ cittamadyāpi na vimucyate||

śāttā girinadīśabdāḥ parīttasalilodakāḥ|

athedaṃ pāpakaṃ cittamadyāpi na vimucyate||

ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ|

athedaṃ pāpakaṃ cittamadyāpi na vimucyate||

pāṇḍupattraṃ vanaṃ hyetacchīrṇapattro vanaspatiḥ|

athedaṃ pāpakaṃ cittamadyāpi na vimucyate||

śastramārādhayiṣyāmi ko nvartho jīvitena me|

kathaṃ pṛthagjano bhūtvā śāstāramupasaṃkrama iti||



atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasya paripakkāni vimocayeyam| āha ca|



apyevātikramedvelāṃ sāgaro makarālayaḥ|

na tu vaineyavatsānāṃ buddho velāmatikramet||



yāvadbhagavatā samanvāhṛtya ṛdyā copasaṃkramya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā āyuṣmatā sthavirakeṇa idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



tata sthaviro 'rhattvaprāptaḥ samanvāhartuṃ pravṛttaḥ| mamāpi kaścidvineya iti| paśyati pañcamātrāṇi vaṇikchatāni kālikāvātavitrāsitāni apāyādyasanābhimukhāni| mayā tasmādbhayātparitrātavyānīti tena mama vineyā bhaviṣyattīti| tataḥ sthavirakeṇa ṛdyā gatvā tasmādbhayātparitrātāḥ|| tataḥ prasādajātāḥ sarva eva pravrajitā manasikāraścaiṣa dattaḥ| taiḥ sarvaireva yujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ teṣāṃ ca guṇeṣu na kaścitpratyakṣaḥ| ṣaḍvargikā avadhyāyituṃ pravṛttāḥ| mahallena bhūtvā pañca sārdhaṃvihāriṇāṃ śatāni upasthāpitāni| ete 'pyevameva vinītā bhaviṣyattīti||



tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛtta āyuṣmattaṃ sthavirakanāmānamudbhāvayitukāmo yenāyuṣmānsthaviranāmā tenopasaṃkrāttaḥ| upasaṃkramyāyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikātte niṣaṇaḥ| ekātte niṣaṇa āyuṣmānānandaḥ sthaviraṃ sthavirakanāmānamidamavocat| pṛcchema vayamāyuṣmattaṃ sthaviraṃ sthavirakanāmānaṃ kañcideva pradeśaṃ sacedavakāśaṃ kuryāḥ praśnasya vyākaraṇāya|| āyuṣmannānanda śrutvā te vedayiṣye|| araṇyagatenāyuṣmansthavira bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmābhīkṣṇaṃ manasikartavyāḥ|| [āha] araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatha sthavira āsevito bhāvito bahulīkṛtaḥ kamarthaṃ pratyanubhaviṣyati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra sthavira katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhātuśca nirodhadhātuḥ|| kasya nu sthavira prahāṇātprahāṇadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṃskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate||



athāyuṣmānānanda sthavirasya sthavirakanāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrāttaḥ| upasaṃkramya pañca bhikṣuśatānīdamavocat| araṇyagatenāyuṣmatto bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ|| araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatha āyuṣmatta āsevito bahulīkṛtaḥ kamarthaṃ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra āyuṣmattaḥ katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhāturyaśca virāgadhāturyaśca nirodhadhātuḥ|| kasya nvāyuṣmattaḥ prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṃskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate|



āyuṣmānānandaḥ pañcānāṃ bhikṣuśatānāṃ bhāṣitamabhinandyānumodya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| araṇyagatena bhadatta bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ|| araṇyagatenānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmābhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatho bhadatta āsevito bhāvito bahulīkṛtaḥ kamarthaṃ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha ānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra bhadatta katame dhātavaḥ|| yaścānanda prahāṇadhāturyaśca nirodhadhātuḥ|| kasya nu bhadatta prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| bhagavānāha| sarvasaṃskārāṇāmānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate|| āścaryaṃ bhadatta yāvacchāstuḥ śrāvakāṇāṃ cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ syandate sameti yadutāgrapadaiḥ| tatkasya hetoḥ| ihāhaṃ bhadatta yena sthaviraḥ sthavirakanāmā bhikṣustenopasaṃkrātta upasaṃkramya sthaviraṃ sthavirakanāmānaṃ bhikṣumetamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭavāṃstena mama eṣa evārtha ebhiḥ padairerbhivyañjanaiḥ praśnaṃ pṛṣṭena vyākṛtastadyathaitarhi bhagavatā| so 'hamāyuṣmataḥ sthavirasya sthaviranāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrātta upasaṃkramya pañca bhikṣuśatātamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭavāṃstairapi mama eṣa evārtha ebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭairvyākṛtastadyathaitarhi bhagavatā| tadidaṃ bhadatta āścaryaṃ yāvacchāstuḥ śrāvakāṇāṃ cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ||



kaṃ punastvamānanda sthavirakaṃ bhikṣuṃ saṃjānīyāḥ|| sthavirako bhadatta bhikṣurarhankṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ| tānyapi bhikṣuśatāni sarvāṇyarhatti kṣīṇāsravāṇi kṛtakṛtyāni kṛtakaraṇīyānyapahṛtabhārāṇyanuprāptasvakārthāni parikṣīṇabhavasaṃyojanāni samyagājñāsuvimuktacittāni||



yadā bhagavatā āyuṣmadānandena sthavirakaste ca bhikṣava udbhāvitāḥ prakāśitāśca tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta sthavirakeṇa karmāṇi kṛtānyupacitāni yena ṣaṣṭi varṣāṇi mātuḥ kukṣāvuṣitaḥ kāni karmāṇi kṛtāni yena dhandhaḥ saṃvṛttaḥ paramadhandhaḥ pravrajya cārhattvaṃ sākṣātkṛtam|| bhagavānāha| sthavirakeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| sthavirakeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyataraḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvattatra deśe parva pratyupasthitam|| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| dvirapi taruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṃ vākkarma niścāritam|| * * * * * * * * * * * *||



* * * * tasya karmaṇo vipākena ṣaṣṭi varṣasahasrāṇi mātuḥ kukṣāvuṣitaḥ| yadabhūddharmamātsaryaṃ tena duḥprajñaḥ kṛcchreṇendriyāṇi paripācitāni| yadanena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti sthavirakasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yastasyaivārhattvaṃ prāptasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project