Digital Sanskrit Buddhist Canon

Aupapāduka iti 86

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version औपपादुक इति ८६
aupapāduka iti 86|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ deveṣu trayastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṃ deśayatyanyeṣāṃ ca devānām| tena khalu samayenāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāṃ varṣā upagato jetavane 'nāthapiṇḍadasyārāme| atha catasraḥ parṣado yenāyuṣmānmahāmaudgalyāyanastenopasaṃkrāttā mahāmaudgalyāyanapādau śirasā vanditvā ekātte niṣaṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmakathayā saṃdarśayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṃ praṇamayyāyuṣmattaṃ mahāmaudgalyāyanamidamavocan| kaccitte bhadatta mahāmaudgalyāyana śrutaṃ kutra bhagavānetarhi varṣā upagata iti||

mahāmaudgalyāyana āha| śrutaṃ me bhavatto bhagavāndeveṣu trayastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṃ deśayatyanyeṣāṃ ca devānāṃ trayastriṃśāmiti|| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya bhāṣitamabhinandyānumodya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||



atha catasraḥ parṣadastrayāṇāṃ vārṣikāṇāmatyayādyenāyuṣmānmahāmaudgalyāyanastenopasaṃkrāttāḥ| upasaṃkramyāyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekātte niṣaṇṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmyayā kathayā saṃpradarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṃ praṇamayyāyuṣmattaṃ mahāmaudgalyāyanamidamavocan| yatkhalu bhadattamahāmaudgalyāyano jānāyācciradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo vayaṃ bhagavato darśanena ichāmo vayaṃ bhagavattaṃ draṣṭum| sacedbhadattamahāmaudgalyāyanasyāguru sādhu bhadattamahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāmet| upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṃ ca pṛcchālpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca evaṃ ca vada| jambūdvīpe bhadatta canasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṃ cāhuḥ| nāsti khalu bhadatta jambūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhirvā anubhāvo yena jambūdvīpakā manuṣyā devāṃstrayastriṃśānabhiroheyurbhagavattaṃ darśanāyopasaṃkramaṇāya paryupāsanāya| asti khalu devānāṃ trayastriṃśānāṃ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṃśā jambūdvīpamavatareyurbhagavattaṃ darśanāyopasaṃkramaṇāya paryupāsanāya| sādhu bhagavāndevebhyastrayastriṃśebhyo jambūdvīpamavataredanukampāmupādāyeti|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaścatasṛṇāṃ parṣadāṃ tūṣṇībhāvena| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya tūṣṇībhāvenādhivāsanāṃ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||



athāyuṣmānmahāmaudgalyāyano 'ciraprakrāttāścatasraḥ parṣado viditvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayetprasāritaṃ vā saṃkuñcayedevamevāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāmattarhito deveṣu trayastriṃśeṣu pratyaṣṭhātpāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre|| tena khalu samayena bhagavāna nekaśatāyā devaparṣadaḥ purastānniṣaṇaṃ dharmaṃ deśayattaṃ dṛṣṭvā ca punaḥ smitaṃ prāvirakārṣīt| ihāpi bhagavānākīrṇo viharati tadyathā jambūdvīpe catasṛbhiḥ parṣadbhiriti|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya cetasā cittamājñāyāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| na khalu maudgalyāyana svairatvame<ṣāṃ> api tu yadā me evaṃ bhavati āgacchattviti tadā āgacchatti yadā me evaṃ bhavati gacchattviti tadā gacchatti| iti me cetasā cittamājñāya āgacchatti ca gacchatti ca||



athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| āyuṣmānmaudgalyāyanaḥ sarvāṃ devaparṣadamavalokya bhagavattamidamavocat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametanmaudgalyāyana evamevametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇā saṃnipatitā| sattya syāṃ devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||



atha śakro devānāmindro bhagavata āyuṣmataśca mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe sattyāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||



athānyatamo devaputro bhagavata āyuṣmataśca mahāmaudgalyāyanasya śakrasya devānāmindrasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe| * * * * vayamāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannā iti||



tatrānekāni devatāni anekāni devatāsahasrāṇyanekāni devatāśatasahasrāṇi bhagavataḥ purastātpratyekaṃ pratyekaṃ srotāpattiphalaṃ sākṣātkṛtya tatraivāttarhitāni||



athāyuṣmānmahāmaudgalyāyanaḥ praviviktāṃ devaparṣadaṃ viditvā ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavattamidamavocat| jambūdvīpe bhadatta catasraḥ parṣado bhagavataḥ pādau śirasā vandatte alpābādhatāṃ ca pṛcchattyalpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca|| bhagavānāha| sukhino maudgalyāyana bhavattu jambūdvīpe catasraḥ parṣadastvaṃ ca|| mahāmaudgalyāyana āha| jambūdvīpe bhadatta catasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṃ cāhuḥ| nāsti bhadatta jāmbūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhirvā anubhāvo vā yena jāmbūdvīpakā manuṣyā devāṃstrayastriṃśānabhiroheyurbhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| asti tu bhadatta devānāṃ trayastriṃśānāṃ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṃśā jambūdvīpamavatareyurbhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| sādhu bhagavāndevebhyastrayastriṃśebhyo 'vataredanukampāmupādāya|| bhagavānāha| tena hi tvaṃ gaccha maudgalyāyana jambūdvīpaṃ gatvā catasṛṇāṃ parṣadāmārocaya| avatariṣyati bhavatto bhagavānitassaptame divase devebhyastrayastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udambaramūla iti||



athāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pādau śirasā vanditvā tadrūpaṃ samādhiṃ saṃpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṃkuñcitaṃ bāhuṃ prasārayedevamevāyuṣmānmahāmaudgalyāyano deveṣu trayastriṃśeṣvattarhito jambūdvīpe pratyaṣṭhāt|| athāyuṣmānmahāmaudgalyāyano jambūdvīpamāgatya catasṛṇāṃ parṣadāmārocayati| avatariṣyati bhavatto bhagavānitaḥ saptame divase devebhyastrayastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūla iti||



avatīrṇo bhagavāṃstataḥ saptame divase devebhyastrayastriṃśebhyaḥ sāṃkāśye nagare āpajjure dāve udumbaramūle| yadā bhagavānsāṃkāśyaṃ nagaramavatīrṇastadānekāni prāṇiśatasahasrāṇi bhagavato darśanāya saṃnipatitāni|| tatropapāduko bhikṣuḥ prādurbhūtaḥ| tena bhagavānsaśrāvakasaṅghaste ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritāḥ|| yāvadgaṇḍīdeśanākāle sahacittotpādāddivyānyāsanānyudārapaṭācchāditāni prādurbhūtāni divyāni ca bhakṣyabhojyāni| tata upapādukena bhagavāndivyenāhāreṇa saṃtarpitaste ca devāsuragaruḍakinnaramahoragāḥ samyagupasthitāḥ| tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvopapādukena bhikṣuṇā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta upapādukena karmāṇi kṛtāni yenopapādukaḥ saṃvṛttaḥ sacittotpādāccāsya yaccittayati yatprārthayate tatsarvaṃ samṛdhyatīti|| bhagavānāha| upapādukenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| upapādukenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi api kalpaśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadanyarasmingrāmake 'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ| tatraikena bhikṣuṇā caturṇā bhikṣūṇāṃ vaiyāvṛtyaṃ kṛtam| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| pañcamena pādayornipatya praṇidhānaṃ kṛtam| yathaibhirmāmāgamyārhattvaṃ sākṣātkṛtamanena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṣairavaikalyaṃ syāditi||



kiṃ karma kṛtaṃ yenopapādukaḥ saṃvṛttaḥ|| bhagavānāha| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrānyataraḥ śreṣṭhī| tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati| sa taṃ śabdaṃ śrutvā paraṃ saṃvegamāpannaḥ| sa śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| yannvahaṃ bhagavacchāsane pravrajya praṇidhānaṃ kuryā yena na kadācidgarbhaśayyāṃ pratyanubhavāmīti|| sa tenaiva saṃvegena bhagavataḥ kāśyapasya pravacane pravrajitaḥ| tena praṇidhānaṃ kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatropapāduko bhaveyaṃ mā kadācidgarbhaśayyāṃ pratyanubhaveyamiti||



kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṃ sa upapādukaḥ| yatpraṇidhānaṃ kṛtaṃ tenopapādukaḥ saṃvṛttaḥ| yattatrānenendriyāṇi paripācitāni tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project