Digital Sanskrit Buddhist Canon

Tripiṭa iti 84

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रिपिट इति ८४
tripiṭa iti 84|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati| yāvadasau devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jātaḥ kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa jātamātraḥ pṛcchati kiṃ bhagavānihaiva śrāvastyāṃ śāriputramaudgalyāyanakāśyapānandaprabhṛtayo vā mahāśrāvakā iti| tato 'sya mātā vismayaharṣapūrṇā kathayati| putraka bhagavānihaiva śrāvastyāṃ mahāśrāvakāśceti|| yāvadeṣo 'rtho rājñaḥ prasenajito niveditaḥ| kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa bhagavato mahāśrāvakāṇāṃ ca pravṛttimanveṣata iti|| tato rājñā prasenajitā tasyānugrahārthaṃ bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājñaḥ prasenajito bhaktābhisārastenopasaṃkrātta upasaṃkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| tato rājā prasenajitkauśalaḥ putramutsaṅghe kṛtvā bhagavato darśayati| ayaṃ me bhagavanputro jātamātra eva bhagavattaṃ smarati mahāśrāvakāṃśceti|| tato bhagavāṃstaṃ kumāramāmantrayate| ārogyaṃ te tripiṭeti|| sa kathayati| vande tathāgatamarhattaṃ samyaksabuddhamiti|| tato rājā prasenajitparaṃ vismayamāpannaḥ||



yadā saptavarṣo jātastadā bhagavacchāsane pravrajitastaireva kāṣāyaiḥ prāvṛtaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta tripiṭena karmāṇi kṛtāni yena kāṣāyavastraprāvṛto jātaḥ śramaṇaveṣadhārī jātismaraḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| tripiṭenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| tripiṭena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadrājñaḥ kṛkiṇaḥ putra ṛṣipatanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya prasādo jātaḥ| sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā rājānaṃ vijñāpayāmāsa| anujānīhi māṃ tāta bhagavacchāsane pravrajiṣyāmīti|| rājovāca| na śakyametanmayā kartuṃ yasmātte yuvarājābhiṣeko nacireṇa bhaviṣyatīti|| kumāraḥ kathayati| alaṃ me rājyena bahudoṣaduṣṭadharmasaṃpannenāvaśyamevāhaṃ bhagavacchāsane pravrajiṣyāmīti|| sa pitrā nānujñātaḥ| tenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvatṣaḍbhaktacchedāḥ kṛtāḥ|| tato 'sya vayasyakai rājā vijñaptaḥ| deva anujānīhi kumāraṃ pravrajituṃ mā haiva kālaṃ kariṣyatīti|| tato rājñā putraḥ pratijñāṃ kāritastāvatte 'smākaṃ darśanaṃ na deyaṃ yāvattrayaḥ piṭakā adhītā iti|| yāvadasau pitaramanujñāpya bhagavacchāsane pravrajitaḥ||



tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa trayaḥ piṭakā adhītāḥ| yuktamuktapratibhānī dhārmakathikaḥ saṃvṛttaḥ|| tasyaitadabhavat| yannvahaṃ pūrvikāṃ pratijñāṃ niryātayeyamiti| sa pituḥ sakāśaṃ gataḥ| sa pṛṣṭaśca kiṃ putrāsti kiñcidadhītamiti|| tenoktaṃ trayaḥpiṭakā iti|| tatastena pitustādṛśī dharmadeśanā kṛtā yāṃ śrutvā rājā āttamanāḥ saṃvṛttaḥ| tataḥ prasādajātaḥ kathayati| putra kena te prayojanamiti|| tenoktam| icchāmyahaṃ bhagavattaṃ saśrāvakasaṅghamupanimattrya ṣaḍbhiḥ pariṣkārairācchādayitumiti|| rājā kathayati| yatheṣṭaṃ kuruṣva vistīrṇaṃ rājakulamiti|| tatastripiṭena bhagavānviṃśatisahasraparivāraḥ praṇītenāhāreṇa saṃtarpita ekaikaśca bhikṣuḥ ṣaḍbhiḥ pariṣkārairācchāditaḥ|| tataḥ pādayornipatya praṇidhānaṃ kṛtam| yanmayā idānīṃ kṛcchreṇa pravrajyā pratilabdhā tathāgate ca śrāvakasaṅghe kārāḥ kṛtā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṣāyavastraprāvṛta eva śramaṇaveṣadhārī jātismaraśca syāmiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kṛkiṇaḥ putro 'yaṃ tripiṭaḥ| tenaiva hetunā āḍhye rājakule putro jāto 'bhinūpo darśanīyaḥ prāsādiko jātismaraśca saṃvṛttaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project