Digital Sanskrit Buddhist Canon

Kuvalayeti 75

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version कुवलयेति ७५
kuvalayeti 75|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samaye rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam| tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyassaṃnipatati|| yāvaddakṣiṇāpathānnaṭācārya āgataḥ| tasya duhitā kuvalayā nāmābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|

sā nūpayauvanārogyamadamattā| yadā raṅgamadhyamavatarati tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate ye cāpratisaṃkhyānabahulāsteṣāṃ manāṃsyākarṣati|| tatra yadā parva pratyupasthitaṃ bhavati tadā pūraṇaprabhṛtayaḥ parṣatkā upasaṃkrāmatti|| tataḥ kuvalayā dārikā janakāyamuvāca| asti bhavatto rājagṛhe nagare kaścinmanuṣyabhūto yo me nūpeṇa samo viśiṣṭataro veti|| janakāyenoktā| asti śramaṇo gautamaḥ saparivāra iti|| kuvalayovāca| kimasau manuṣyabhūto 'thadeva iti|| manuṣyabhūtaḥ sa tu sarvajña iti||



tatastadvacanamupaśrutya kuvalayā sarvālaṅkārabhūṣitā bhagavatsakāśamupasaṃkrāttā| upasaṃkramya bhagavataḥ purastātsthitvā nṛtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati| ye sarāgā bhikṣavaste tayā saṃbhrāmitāḥ|| tato bhagavānrāgabahulānāṃ bhikṣūṇāṃ vinayanārthaṃ kuvalayāyāśca nūpayauvanamadāpanayanārthaṃ tadrūpānṛdyabhisaṃskārānabhisaṃskṛtavānyena kuvalayā jīrṇā bṛddhā palitaśiraskā khaṇḍadattā kubjagopānasīvakrā nirmitā| tatkālasamanattarameva kuvalayāyā ātmānaṃ bībhatsamabhivīkṣya yo 'sau nūpayauvanamadaḥ sa prativigataḥ rāgabahulāśca bhikṣavaḥ saṃvignāḥ|| tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā bhagavattaṃ vijñāpitavatī| sādhu me bhagavāṃstathā dharmaṃ deśayatu yathāhamasmātpūtikaḍevarādalpakṛcchreṇa parimucyeyeti|| atha bhagavānkuvalayāyāsteṣāṃ cāvītarāgāṇāṃ bhikṣūṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tathāvidhāṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā kaiścidviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇaṃ bhittvā srotāpattiphalaṃ sākṣātkṛtaṃ kaiścitsakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kuvalayāpi labdhaprasādā bhagavatsakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā| tairapi naṭaistena saṃvegena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavatā kuvalayā naṭadārikā nūpayauvanamadamattā jarayā saṃvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñajñānajñeyavaśiprāptena kuvalayā dārikā nūpayauvanamadamattā jarayā saṃvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā| yattu mayātīte 'dhvani sarāge<ṇa>sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ kuvalayā dārikā saṃvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ kārayati| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṃvṛttā| sāṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaṇaḥ saṃgatabhrūstūṅganāsassarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā kāśirājo 'yaṃ cābhinūpo darśanīyaḥ prāsādikastasmādbhavatu dārakasya kāśisundara iti nāma|| kāśisundaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| yadā mahānsaṃvṛttastadā yauvarājye 'bhiṣiktaḥ|| so 'nekadoṣaduṣṭamanarthamūlaṃ rājatvaṃ viditvā ṛṣiṣu pravrajitaḥ| sa ca himavatkandare prativasati phalamūlāmbubhakto 'jinavalkaladhārī agnihotrikaḥ|| yāvadapareṇa samayena phalānāmanyataraṃ parvatakandaramunapravṛttaḥ|| yāvattatra kinnaradārikā ṛṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati|| yāvatkāśisundareṇa ṛṣiṇā tasyā dārikāyā dharmadeśanā dattā| jīrṇāsi bhagini prathamaste svaro madhuraḥ snigdhaśca paścimaste jarjarībhūta iti| tatastena tasyā dharmadeśanā kṛtā yāṃ śrutvā kinnarakanyāyā yo 'bhūdrūpamadaḥ sa prativigataḥ| tayā prasādajātayā praṇidhānaṃ kṛtam| yasminsamaye 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyethāstadā te 'haṃ śrāvikā syāmiti||



bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣikumāro babhūvāhaṃ saḥ| kinnarakanyā iyameva kuvalayā| bhikṣavo buddhaṃ bhagavattaṃ pṛcchatti| kāni bhadatta kuvalayayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā saṃvṛttā kāni karmāṇi kṛtāni yenārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| kuvalayayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kuvalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa śobhāvatīṃ rājadhānīmupaniśritya viharati|| yāvaddakṣiṇāpathādanyataro naṭācārya āgataḥ| tatra śobhena rājñā bhagavataḥ sakāśātsatyadarśanaṃ kṛtvā naṭācāryāṇāmājñā dattā bauddhaṃ nāṭakaṃ mama purastānnāṭayitavyamiti| tairājñā śirasi pratigṛhītā evaṃ bhadatteti|| tataḥ sarvanaṭairbauddhaṃ nāṭakaṃ vicārya muninirjitaṃ kṛtam| yāvadrājño 'mātyagaṇaparivṛto naṭā nāṭayitumārabdhāḥ| tatra naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ pariśiṣṭā naṭā bhikṣuveṣeṇa| tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ|| tataste bhagavacchāsane labdhaprasādā dānapradānāni dattvā samyakpraṇidhānaṃ cakruḥ| anena vayaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatānbuddhānārāgayema mā virāgayemeti||



kiṃ manyadhve bhikṣavo ye te naṭā ime te kuvalayāpramukhā yadebhistatra praṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtama| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project