Digital Sanskrit Buddhist Canon

tṛtīyaḥ paricchedaḥ

Technical Details


 



tṛtīyaḥ paricchedaḥ



tattvajñānaiṣaṇā



 



yasya jñānamayaṃ cakṣuścakṣustasyāsti netarat |



yatastasmād bhaved dhīmāṃstattvajñānaiṣaṇāparaḥ ||1||



paśyatyandho'pi matimān didṛkṣurviprakṛṣṭakān |



sūkṣmavyavahitānarthāstrailokyāhatadarśanaḥ ||2||



sahasreṇāpi netrāṇāmanetro buddhivarjitaḥ |



svargāpavargasadbhūtamārgāmārgāsamīkṣaṇāt ||3||



dṛṣṭādṛṣṭaviśiṣṭeṣṭaphalāśāviṣakaṇṭake |



pravartate na dānādau prajñonmīlitalocanaḥ ||4||



trimaṇḍalaviśuddhe hi dānādāvabhiyujyate |



kāruṇyāt sarvavittvāya tatrāpyasthitamānasaḥ ||5||



prajñāmṛtaṃ tṛptikaraṃ dīpo'pratihataprabhaḥ |



mokṣaprāsādasopānaṃ kleśendhanahutāśanaḥ ||6||



sā ca satyadvayāpekṣā dvividhābhimatā matiḥ |



tathyasaṃvṛtibhūtārthapravivekānuguṇyataḥ ||7||



dānādipuṇyajñānākhyasaṃbhāraparipūraṇe |



taddhetuphalasaṃbandhalakṣaṇādiviniścaye ||8||



mahāmaitrīkṛpābhyāsasattvasaṃgrahapācane |



prajñā sāṃketikī jñeyā dvādaśāyatanāśrayā ||9||



aśeṣakalpanājālapratiṣedhavidhāyinī |



śāntapratyātmasaṃvedyanirvikalpanirakṣare ||10||



vigataikatvanānātve tattve gagananirmale |



apracārapracārā ca prajñā syāt pāramārthikī ||11||



tattvaprāsādaśikharārohaṇaṃ na hi yujyate |



tathyasaṃvṛtisopānamantareṇa yatastataḥ ||12||



pūrvaṃ saṃvṛtisatyena praviviktamatirbhavet |



tato dharmasvasāmānyalakṣaṇe suviniścitaḥ ||13||



abhiyujyeta medhāvī samādhānāya cetasaḥ |



tathā śrutamayajñāne tadanyajñānahetutaḥ ||14||



na paśyati yathā vaktraṃ kaluṣapracale jale |



tathāsamāhite citte tattvaṃ nivaraṇāvṛte ||15||



nibadhyālambanastambhe smṛtirajjvā manogajam |



unmārgacāriṇaṃ kuryāt prajñāṅkuśavaśaṃ śanaiḥ ||16||



anityatāmanaskārairuddhataṃ śamamānayet |



vipulālambanābhyāsāt saṃkṣiptaṃ vipulātmatām ||17||



vikṣiptaṃ saṃharet kṣiptanimittādīnavekṣaṇāt |



vīryānuśaṃsadarśitvāllīnamuttejayedapi ||18||



rāgadveṣamohapaṅkamalīmasamasaṃyatam |



kṣālayedaśubhāmaitrīpratītyotpādavāriṇā ||19||



viviktamacalaṃ śāntamālambanaparāyaṇam |



karmaṇyaṃ mṛdu ca jñātvā tatra samyagupekṣayet ||20||



samāhitamatiḥ paścāt prajñayaivaṃ parīkṣayet |



yo'yaṃ svabhāvo dharmāṇāṃ gṛhyeta vyavahārataḥ ||21||



vicāryamāṇastu dhiyā kimayaṃ paramārthataḥ |



yadi syāt tattvamevāyamato'nyaścet sa mṛgyate||22||



na pakṣapātasaṃtaptaḥ śāntimarhati ca kvacit |



saṃskṛtāsaṃskṛtā dharmāḥ skandhāyatanadhātavaḥ ||23||



kleśāvaraṇahānāya śrāvakāṇāṃ prakāśitāḥ |



kleśajñeyāvṛtimalaprahāṇāya kṛpātmanām ||24||



audārikatvāt prathamaṃ rūpaskandhaḥ parīkṣyate |



tatrāpi pūrvaṃ bhūtāni yathoktādeva kāraṇāt ||25||



atra bhūtasvabhāvaṃ hi norvyādi paramārthataḥ |



kṛtakatvād yathā jñānaṃ hetumattvādito'pi vā ||26||



kharasvabhāvā na mahī bhūtatvāt tadyathānilaḥ |



dhāraṇaṃ na bhuvaḥ kāryaṃ kṛtakatvād yathāmbhasaḥ ||27||



kharasvabhāvā yadyurvī tattvato'pyasatī matā |



yoginastatra yujyete nonmajjananimajjane ||28||



dhyāyināṃ dhyānasāmarthyānna yuktā dravatā kṣiteḥ |



svabhāvasyānapāyitvānna vāsyāḥ kaṭhinātmatā ||29||



evaṃ jalānilāgnīnāṃ na dravādisvabhāvatā |



yujyate nāpi tatkāryaṃ saṃgrahavyūhapaktayaḥ ||30||



na hi tulyaguṇā neṣṭāḥ saṃvṛtyā pavanādayaḥ |



kāyendriyopalabhyatvād bhūtatvād vāpi bhūmivat ||31||



dravyasanna pṛthivyādi sāmagryaṅgāgrahe'grahāt |



yad yathoktaṃ na tad dṛṣṭaṃ dravyasat tadyathā vanam ||32||



dravyasadviṣayā ceyaṃ na kṣityādimatirmatā |



sakāraṇatvānnāśād vā tadyathā kānanādidhīḥ ||33||



dravyābhidhāyako neṣṭo dhvaniḥ kṣityādivācakaḥ |



śrāvaṇatvād yathā neṣṭo dhvaniḥ senādivācakaḥ ||34||



nānaikāntikatā hetościttacaitasabuddhibhiḥ |



jāyate sādhyatulyatvaṃ tadvattatpratiṣedhataḥ ||35||



nārambhakā vanasyeṣṭāḥ palāśaspandanādayaḥ |



hetumattvādihetubhyastadyathā caraṇādayaḥ ||36||



palāśādibhirārabdho na vano'vayavī mataḥ |



pratyekamasamāptatvāt teṣu yadvat karādibhiḥ ||37||



ato dṛṣṭāntadoṣo'pi na pakṣa upapadyate |



dvitīye'pi yathā nāsti tathedamabhidhīyate ||38||



nānekāniyatadravyasaṃkhyāvṛttirvanadhvaniḥ |



viśiṣṭabuddhihetutvād ghaṭakuṇḍādiśabdavat ||39||



na cakṣurindriyagrāhyaṃ rūpaṃ hi paramārthataḥ |



saṃghātatvād yathā śabdo bhautikatvāt tathāpi vā ||40||



na cakṣuḥ prekṣate rūpaṃ bhautikatvāt svarūpavat |



sukhādyutpattihetutvād vācyatvād vā rasādivat ||41||



tathā na bhautikaṃ rūpamutpatterjvalanādivat |



hetumattvādihetubhyaścittavad veti lakṣayet ||42||



etena varṇasaṃsthānasaṃcitatvādilakṣaṇaḥ |



sūkṣmaudārikabhedaśca yāvān rūpasya kalpitaḥ ||43||



pratiṣiddho'vaboddhavyo yathāyogaprayogataḥ |



śabdagandharasasparśapratiṣedhe'pyayaṃ nayaḥ ||44||



na cakṣurindriyaṃ rūpamīkṣate paramārthataḥ |



cittacaitasikānyatvāt tadyathā rasanendriyam ||45||



na rūpamīkṣate cakṣurathavā paramārthataḥ |



avijñānasvabhāve satyanutpattestvagādivat ||46||



na varṇaviṣayo rūpaprasādaścakṣurindriyam |



kṛtakatvādihetubhyo dṛṣṭāntāśca tvagādikāḥ ||47||



na cakṣū rūpaviṣayaṃ svarūpāgrahaṇānmatam|



śravaṇādīndriyaṃ yadvad rūpitvād vā rasādivat ||48||



tadvad vācakṣuṣo draṣṭudarśanaṃ nānidarśanam |



kathaṃ vādraṣṭṛrūpasya yujyate rūpadarśanam ||49||



kathaṃ vādraṣṭṛrūpasya yujyate rūpadarśanam |



draṣṭaiva ced bhavecchrotā śrotṛtvaṃ tasya kiṃkṛtam ||50||



na cādeyaviśeṣatvādiṣṭe tajjñatvanityate |



na caikatvaṃ dvirūpatvād dehāntaraśarīravat ||51||



rūpopalabdhau karaṇaṃ neṣyate cakṣurindriyam |



amanastve sati draṣṭuranyatvācchravaṇādivat ||52||



na cāsya draṣṭṛtā yuktā cakṣurādivyapekṣaṇāt |



manovat pariṇāmitvāt pratibimbodayāt tathā ||53||



akṣāntareṇa vādṛṣṭermanovad draṣṭṛtā katham |



manasastattvato neṣṭamātmavad rūpadarśanam ||54||



adravyasattvāt sāmagryāstadvad vā nāsti darśanam |



dharmāntarābhinirvṛtterghaṇṭāvat kartṛtāstu vā ||55||



na cakṣū raśmivad yuktamakṣatvāditarākṣavat |



naktaṃcarākṣyadhiṣṭhānaṃ dṛśyaṃ dṛśyaṃ na hīkṣaṇam ||56||



na sukhādyātmakaṃ cakṣurvastutvāt tadyathā pumān |



nāpi sarvagataṃ cakṣuḥ sattvāt tadgolakādivat ||57||



athavāsarvagantrakṣi pārārthyāt tadyathā ghaṭaḥ |



rūpopalabdhihetutvād yathā rūpaṃ tatheti vā ||58||



na cakṣustejaḥsaṃyuktamindriyatvāt tvagādivat |



tejo'dhikaṃ mahābhūtaprasādādyātmakaṃ na ca ||59||



na prāptaviṣayaṃ cakṣurindriyatvād yathā manaḥ |



rūpavat kāraṇatvād vā hetumattvāt tathāpi vā ||60||



bāhyārthagrahaṇāt sākṣādatītānāgatāgrahāt |



na prāptaviṣayagrāhi ghrāṇādīṣṭaṃ yathekṣaṇam ||61||



sādhyatulyaniṣedhācca nānekāntastvagādibhiḥ |



nayenānena boddhavyaṃ pratyuktaṃ śravaṇādyapi ||62||



trayaṃ nāprāptaviṣayaṃ manaḥśrotrākṣilakṣaṇam |



indriyatvād yathā ghrāṇaṃ cittahetutvato'pi vā ||63||



darśanenaiva boddhavyā yathākathitavistarāt |



śravaṇaghrāṇarasanatvagindriyanirākriyāḥ ||64||



 



 sgra dang dri dang ro dang reg /



dgag pa'i tshul yang de yin te//



mkhas pas gzu bo'i blo dag gis/



ci rigs par ni shes par bya // 65 //



 



na yuktā paramārthena vedanānubhavātmikā|



vijñānasaṃprayuktatvāt tadanye caitasā yathā ||66||



 



sukhānugrāhikā neṣṭā sparśajatvāt tadanyavat |



yathoktahetorvijñeyā na duḥkhā pīḍanātmikā ||67||



neṣṭāduḥkhāsukhā tadvat tṛṭphalatvād yathetarā |



vivakṣitād vā vijñānasvabhāvapratiṣedhataḥ ||68||



 



etena saṃjñā vyākhyātā saṃskārāścobhayātmakāḥ|



 mkhas pas gzu boi blo dag gis/



ci rigs par ni shes par bya //69//



 



na vastuprativijñaptisvabhāvaṃ tattvato manaḥ |



sālambanatvāt saṃjñāvannāśitvād vā pradīpavat ||70||



 



phung po lnga po rnam dpyad pai/



sgrub paji skad bstan pa des //



skandhaistu dhātavo jñeyā jñeyānyāyatanāni ca ||71||



 



naibotpādādayo yuktāḥ saṃskṛtatvena lakṣaṇam |



saṃskṛtatvāddhi lakṣyasya bodhyatvācca tadanyavat ||72||



 



nāpi lakṣaṇasadbhāvād bhāvānāṃ sātmatā matā |



viruddho'pi hi hetuḥ syādasiddhārtho'pi vā yataḥ ||73||



 



kāṭhinyaṃ lakṣaṇaṃ mahyā na mahītvena yujyate |



kāyavijñānahetutvādagnitve lakṣaṇaṃ katham ||74||



 



blang gi mtshan nyid glang nyid kyis/



nog dang lkog shal songs mi 'dod//



khyad par can gyi blos brtag phyir /



dper na bong bu'i mtshan nyid bshin //75//



 



gcig na ji ltar mtshan nyid yin/



des ni de nyid mi mtshon phyir//



gshan na ji ltar mtshan nyid yin/



gshan gyis gshan nyid mi msthon phyir //76//



 



agate paramārthena na gatiḥ saṃpratīyate |



adhvatvād gatyabhāvād vā tadanyasmin yathā gate ||77||



 



gatāgatavinirmuktagamyamānānirūpaṇāt|



na gamyamāne gamanaṃ jñāyate paramārthataḥ ||78||



 



gatāgatatvāvācye'pi gamyamāne gatirna ca |



adhvatvāt tadyathātīte yathā vānāgate'dhvani ||79||



 



gatyasiddherna gantāsti nāgatirgacchatīṣyate |



aganturna gatiryuktā gatyayogād yathā purā ||80||



 



svato'rthāntarasaṃbandhe gantetīyaṃ matirmatā |



daṇḍivannānvayābhāvād buddhiśabdānuvṛttitaḥ ||81||



 



nirantaradigutpādisaṃskāraprasarāśrayā |



jvālādivad gatibhrāntiḥ sāṃvṛtī sā na tattvataḥ ||82||



 



adravyatvāt kalāpasya nirīhatvādathāpi vā |



na gantṛkalpanā nyāyyā kāpilaiḥ paramārthataḥ ||83||



 



dravyasan samudāyaścet samudāyyagrahe'grahāt |



tadātmavadayuktaṃ tat teṣāmadravyasattvataḥ ||84||



 



śeṣakriyāniṣedhe'pi digeṣā pratipāditā |



saṃsāramokṣasadbhāvādiṣṭā cet sasvabhāvatā ||85||



 



yathāvikalpitaṃ rūpaṃ yadaiṣāṃ nāvadhāryate |



tadā nirūpya rūpāṇāṃ bandhamokṣau kutaḥ katham ||86||



 



yujyete niḥsvabhāveṣu māyāsvapnopameṣu tu |



svahetupratyayavaśād viśiṣṭeṣvātmalābhiṣu ||87||



 



nāmarūpasya saṃsāro na yuktaḥ paramārthataḥ |



saṃskṛtatvāt pṛthivyāderyathā bāhyasya neṣyate ||88||



 



na mucyate nāmarūpaṃ kathaṃcit paramārthataḥ |



utpattimattvānnāśād vā yathā bāhyaṃ jalādikam ||89||



 



na pudgalaḥ saṃsarati mucyate na ca tattvataḥ |



prajñapyatvād yathā veśma vācyatvād vāpi gandhavat ||90||



 



niṣpudgalā vā saṃskārā hetumattvād yathā ghaṭaḥ |



utpattimattvānnāśitvājjñeyatvād vāpi loṣṭavat ||91||



 



dravyasannāpyavācyatvād gandhavat pudgalo mataḥ |



śyāmagauratayāvācyavandhyāputreṇa saṃśayet ||92||



 



evaṃ nirātmakāḥ skandhā nirjīvāḥ sattvavarjitāḥ|



mkhas pas gzu bo'i blo dag gis/



ci rigs par ni shes par bya //93//



 



śarīrendriyasaṃghāto nirātmā tattvato mataḥ|



hetumattvād yathā stambhaḥ pracayād vāpi nākuvat ||94||



 



smaraṇapratyabhijñānajñānotpādādihetubhiḥ |



ātmasattāpratijñāne hetūnāṃ syādasiddhatā ||95||



 



sendriyaḥ sātmako deha ityevaṃ cet prasādhyate |



asādhāraṇataivaṃ syād hetūnāmanvayādṛte ||96||



 



ātmaśabdo yathārtho'yaṃ kvacit tadupacārataḥ |



tadyathā siṃhaśabdaścennaivamātmā prasidhyati ||97||



 



atha vijñānaviṣayo yathārtho'nyatra sādhyate |



nityasarvagatatvādivirodhāt syād viruddhatā ||98||



 



bandhamokṣāvato neṣṭau kasyacit paramārthataḥ |



song dang ma song bgom pa yis/



de dshin semsla lhag ma bshad//99//



 



utpannaṃ hi yadā ceto vināśābhimukhaṃ tadā |



rañjanaṃ kasya keneṣṭaṃ raktaṃ naṣṭaṃ na ceṣyate ||100||



 



rajyate jāyamānaṃ cet tat kiṃ janmonmukhaṃ yadi |



nirāśrayakriyāyogāt tadajātasya neṣyate ||101||



 



skye bshin skyes dang ma skyes par /



brjod pa min la'ang chags pa med//



avācyamapyavācyatvāccittaṃ raktaṃ na rāgavat ||102||



 



saktyākāreṇa cejjātaṃ cittaṃ raktamitīṣyate |



raktasphaṭikadhīvat syāt tadbuddhiraktatā katham ||103||



 



tadevaṃ rañjanābhāvāt sāṃvṛtī rāgakalpanā |



 'dod chags bshin du chos rnams kun /



ci rigs par ni shes par bya //104//



 



bhāvo dravyāśrayo yuktaḥ sa ca tasmānna bhidyate |



rāgasyeva na te raktiścetaso'pi prasajyate ||105||



 



na rāgasyānyatā yuktā raktasyāgrahaṇe'grahāt |



raktātmavat pṛthaktve'pi nānyavat tena raktatā ||106||



 



na vastuprativijñapte rāgād bhedo'sti cetasaḥ |



ālambanāditulyatvānna cānyad bhedakāraṇam ||107||



 



tasmāt samudayasyeṣṭa ekena samudāyinā |



svotpattyapekṣo nirdeśo yathā kusumite tarau ||108||



 



tatprahāṇānna nirvāṇaṃ yujyate tadayogataḥ |



mya ngan 'das pa don dam du /



dngos dan dngos med



mtshan nyid min //109//



 



bhāvo hi yadi nirvāṇaṃ bhāvatvāt saṃskṛtaṃ hi tat |



saṃskṛtatvād vipakṣo'pi na saṃskṛtanirodhavat ||110||



 



abhāvo yadyabhāvatvānnāśitvād yaḥ parāśrayāt |



neṣṭaśca pratipakṣo'sau nāśitāvat parāśrayaḥ ||111||



 



asaṃskṛto'pyayukto'sau pūrvoktapratiṣedhataḥ |



citerviśeṣāḥ kaścāsya muktāt sāṃkhyaprakalpitāt ||112||



 



svarasakṣayinaḥ kleśā vikalpāraṇisaṃbhavāḥ |



teṣāmasaṃciteḥ keṣāṃ kṣayānmokṣo'stu te'kṣayaḥ ||113||



 



ajātānāṃ tathāsattvāt kalpanāyāḥ samo nayaḥ |



vada kasya kṣayānmokṣaḥ kṣayino'kṣayino'pi vā ||114||



 



svabhāvaśūnyatābodhānnivṛttestanmaterapi |



akṣayākṣayidharmatvaṃ prāpnotyaprāptiyogataḥ ||115||



 



nātmakāmāḥ śrayantīmā yathābhūtaparīkṣakāḥ |



kudṛṣṭyāmayadurgandhasaktodgārā girastataḥ ||116||



 



na viparyāsasadbhāvāt sadbhāvastasya yujyate |



rāgatulyavicāratvāt tatklṛptirapi sāṃvṛtī ||117||



 



prāgeva cittacaittānāṃ svabhāvapratiṣedhataḥ |



rāgo rāgasvabhāvena na ca yat tena rajyate ||118||



 



etena dveṣamūḍhādi pratyuktaṃ pratibhāvayet |



tataśca bandhanāsiddheracalā niḥsvabhāvatā ||119||



 



neṣṭā mahyātmano'nanyā pṛthivī paramārthataḥ |



hetumattvād yathā vāyurvastutvād vāpi bodhavat ||120||



 



nānyat pṛthivyā salilaṃ gṛhyate paramārthataḥ |



utpattimattvādurvyātmā yathorvyā na pṛthak tathā ||121||



 



nāpi taddhvanidhībhedāt kṣityādīnāṃ matānyatā |



kāryalakṣaṇabhedād vā sādhyadharmāsamanvayāt ||122||



 



rūpasyātmetyabhede'pi vyapadeśācca saṃśayaḥ |



parikalpyasya cāsiddherasiddhārtho bhavedasau ||123||



 



śabdādibhedabhinne'pi tasmāt te vyabhicāriṇaḥ |



viśeṣaṇābhidhāne'pi nivāryante virodhinā ||124||



 



ubhayatvaṃ virodhānna yathāgneruṣṇaśītate |



anyānanyatvapakṣoktaniṣedhād vā tadapyasat ||125||



 



dvyātmakatve'pi sarvasya prasiddho'śo nidarśanam |



dṛṣṭāntanyūnatā tasmānna paraṃ prati jāyate ||126||



 



āpekṣikī ca tatsiddhirmanorathavikalpitā |



dvayoranyatarasyāpi prāgasiddherna sidhyati ||127||



 



sarveṣūbhayavādeṣu pratiṣedhe'pyayaṃ nayaḥ |



evaṃ yathoktavidhinā niṣiddhā sasvabhāvatā ||128||



 



ityete saṃskṛtā dharmāḥ sāhasena vicāritāḥ |



asaṃskṛtā nirodhau dvāvākāśaṃ tathatā tathā ||129||



 



pratisaṃkhyānirodho hi na bhāvaḥ paramārthataḥ |



nityāvikṛtarūpatvād vandhyātanayamūrtivat ||130||



 



ajātatvādabhedatvādakāryatvādathāpi vā |



saṃskṛtāsaṃgrahād vāpi nirodhāsaṃbhavādapi ||131||



 



yacca kāryaṃ mataṃ yasya na hi tat tasya kāraṇam |



ajātatvādihetubhyo hastimastakaśṛṅgavat ||132||



 



ajātakāraṇaṃ neṣṭaṃ kāryamityavasīyate |



kāryatvāt tadyathā kṣudraṃ na khapuṣpādikāraṇam ||133||



 



etena vyomatathatādikkālātmādi buddhimān |



pratiṣiddhaṃ vijānīyād yāvat kiṃcidasaṃskṛtam ||134||



 



dravyapradhānajīvādi jñeyaṃ yat tīrthyakalpitam |



yathāyogaṃ niṣeddhavyaṃ yuktyāgamaviśāradaiḥ ||135||



 



iti svaparasiddhāntakalpitātmanirātmatām |



vidvān vibhāvya bhāvānāṃ tattvajñānāmṛtaṃ pibet ||136||



 



athavā kalpanājālaprasaro hyevamādikaḥ |



jātabhāvāśrayo bālamākulīkurute balāt ||137||



 



vidvān vidyāpradīpena yathābhūtaṃ parīkṣate |



jāterniṣedhāt tacchānteḥ prapañcopaśamastadā ||138||



 



tatra tāvat svato janma saṃvṛtyāpi na yujyate |



sātmakatvād yathā dadhnaḥ svato janma na vidyate ||139||



 



notpannāḥ svātmato bhāvā bhāvatvāt tadyathā pumān |



nāpi cātmāstyajātānāmajātatvāt khapuṣpavat ||140||



 



khapuṣpābhāvavācyaṃ hi khādi yadyapi te matam |



na khapuṣpaṃ tad ityasmāt pakṣe'pi nyūnatā na naḥ ||141||



 



kāryasya kāraṇaṃ svātmā tasya janma tato matam |



svato janma tato'bhīṣṭaṃ bhāvānāmiti cenmatam ||142||



 



svātmavat tadananyatvāt kāraṇaṃ syādakāraṇam |



ajātatvācca kiṃ kasya kāraṇaṃ syādakāraṇam ||143||



 



satyātmani ca bhāvasya vṛthā kāraṇakalpanā |



tasmādeva tadutpannaṃ caikyaṃ janakajanyayoḥ ||144||



 



dadhibhāvena payaso'vasthānāccedabādhakam |



putratvenānavasthānāt piturna hi na bādhakam ||145||



 



vipakṣāsaṃbhavādiṣṭā nāpi hetorviruddhatā |



evaṃ tāvat svato janma bhāvānāṃ nopapadyate ||146||



 



svabhāvāsaṃbhavāccāpi kaḥ kasmāt para iṣyate |



na gośṛṅgādriśṛṅgatvaṃ vājiśṛṅgaṃ paraṃ matam ||147||



 



na pare paramārthena pratyayāścakṣurādayaḥ |



cakṣurvijñānajanakāḥ paratvād vīraṇādivat || 148||



 



na vivakṣitanetrādikāraṇā rūpadhīrmatā |



paratvāt prāgasattvād vā yathā ghaṭapaṭādayaḥ ||149||



 



ajātasya paratvaṃ ca sāṃvṛtaṃ na tu tattvataḥ |



parasmādapi janmaivamayuktamiti gṛhyate ||150||



 



anirdeśyasya cotpattirutpannasya nirarthikā |



nāpi jātirajātasya khapuṣpavadajātitaḥ ||151||



 



jāyamānasya cotpattau tulyaparyanuyogitā |



avācyasyāpyavācyatvāt tadanyavadasaṃbhavaḥ ||152||



 



vikalpitātmanā śūnyāstattvataścakṣurādayaḥ |



kṛtakatvād vināśād vā yathā māyāmayaṃ payaḥ ||153||



 



sādhyatulyaniṣedhācca saṃśayo netarātmanā |



akalpito'pi māyātmā vitathastattvato mataḥ ||154||



 



svātmābhimatihetutvād yathāsau kalpitātmatā |



pratītāṃśena tatsiddherdṛṣṭāntanyūnatā na naḥ ||155||



 



svabhāvaśūnyā hyathavā tattvataścakṣurādayaḥ |



kṛtakatvād vināśād vā māranirmitabuddhavat ||156||



 



yaśca svabhāvo bhāvānāṃ svabhāvo'sau na tattvataḥ |



kṛtakatvād yathoṣṇatvam ambhasaḥ sthiratāpi vā ||157||



 



svātmanaiva hi bhāvānāmutpādo nopapadyate |



parabhāvena cotpādo na dṛṣṭo goḥ kharātmanā ||158||



 



hetvādipratyayebhyaśca parebhyo janma sāṃvṛtam |



nāto'bhyupetabādhitāstattvato hi na te yataḥ ||159||



 



na sato nāsato yuktaḥ pratyayaḥ sadasattvataḥ |



tadanyavadajātervā pratyayaḥ pratyayaḥ kutaḥ ||160||



 



na hetuḥ kāryajanakastacchūnyatvāt tadanyavat |



nāpi tajjanmatotpitsoḥ prāgasattvāt tadanyavat ||161||



 



nājātaṃ jāyamānaṃ vā jātaṃ vā janayatyayam |



uktadoṣādajāteśca tasmāddheturna tattvataḥ ||162||



 



jātasyālambanāyogo jāte jātirvṛthā yataḥ |



ajātasyāpyajātatvād yathānutpattidharmiṇaḥ ||163||



 



jāyamānasya yogaḥ syāt sa ca nālambanaṃ vinā |



janikriyāsamāveśo vikalāṃṅgasya neṣyate ||164||



 



athavā cittacaittānāṃ naivālambanamiṣyate |



tattvato jāyamānatvād grāhyatvād vāpi rūpavat ||165||



 



kiṃ ca sālambanasya syāt kālabhedāt sa cāpyasan |



evamālambanābhāvāt kiṃ kasyālambanaṃ bhavet ||166||



 



nājātasya nirodho'sti khapuṣpavadajātitaḥ |



na niruddhe nirodho'sti niruddhatvād yathā mṛte ||167||



 



nāniruddhe'niruddhatvād vartamānapradīpavat |



nirudhyamāne nāpīṣṭaḥ pūrvoktapratiṣedhataḥ ||168||



 



tulyakālastathāpi syād bhinnakālo'pi vā bhavet |



yukto nirudhyamānatvānnārhaccaramacittavat ||169||



 



tattvato jātyasadbhāvād bhāvasattā na yujyate |



vandhyātanayasattāvadato nādhipatirmataḥ ||170||



 



kāryeṇa śūnyo'śūnyo vā pratyayo'dhipatirbhavet |



na śūnyastena śūnyatvācchabdabuddheryathekṣaṇam ||171||



 



saṃvṛtyāpi na cāśūnyaḥ pratītirbādhikā yataḥ |



kārye ca na bhavet kāryamasat kāryaṃ ca te bhavet ||172||



 



kāryaśaktirhi kāryaṃ cet kimanyat kāraṇaṃ tataḥ |



ādhārādheyabhāvo hi tadananyasya neṣyate ||173||



 



kāryaparyāyamātraṃ vā vyomni vyomasthitau yathā |



yadāsau kāraṇaṃ kiṃ tad yenāśūnyaṃ tadiṣyate ||174||



 



sataśca saṃbhavābhāvāt kaḥ kasyādhipatirmataḥ |



asataḥ pratyayābhāvāt kaḥ kasyādhipatirmataḥ ||175||



 



jātā ghaṭādayo dṛṣṭā dṛṣṭe heturnirarthakaḥ |



dṛṣṭapratītibādhaivaṃ bādhikā bhavatīti cet ||176||



 



dṛṣṭaṃ janma ghaṭādīnāṃ bālasāmānyayā dhiyā |



pratiṣedhastathā nāyaṃ nāto doṣo yathoditaḥ ||177||



 



na rūpālambanā buddhiḥ svasaṃvedyāsti tattvataḥ |



yato no na hi tadbādhā bādhikā tadajātitaḥ ||178||



 



naiva pratyakṣadhīryuktā yathārthā paramārthataḥ |



bālabuddhiviśiṣṭatvādalāta iva cakradhīḥ ||179||



 



nāpi tadgocaraṃ vastu saṃskṛtatvād yathātmadhīḥ|



adravyatvācca rūpādeḥ pratyakṣaṃ no na bādhakam ||180||



 



vidvannītivicāraṃ ca na pratītiḥ prabādhate |



nāvidyāpaṭalāndhānāṃ tattve'dhikriyate vacaḥ ||181||



 



sato'pi janma nābhīṣṭaṃ sataḥ kiṃ janmanā bhavet |



sthaulyaṃ cenna ca satkāryaṃ sthaulyasyāsaṃbhavāt purā ||182||



 



kiṃ ca yaccakṣuṣaḥ sthaulyaṃ na tat tatpratyayaiḥ kṛtam |



prāgasattvād yathā kuṇḍaṃ jñeyatvād vāpi bhoktṛvat ||183||



 



sāmānyena ca saṃvṛtyā bhoktrādyabhimataṃ hi naḥ |



nāto dṛṣṭāntadoṣo'pi kvacidatropapadyate ||184||



 



abhivyakteradoṣaścet kiṃ kena vyajyate yathā |



yathā ghaṭaḥ pradīpena nābhivyaktiḥ sato yataḥ ||185||



 



saṃvṛtyāpi pradīpena prakāśasahito ghaṭaḥ|



kriyate tanmatirvāpi pratipakṣodayo'pi vā ||186||



 



vyajyate nānabhivyaktamavyaktatvāt khapuṣpavat |



svanītyā vā yathā bhoktā pradhānaṃ ceti nirdiśet ||187||



 



na vā sarvagato bhoktā nāhetuścetano na ca |



yadi tasyāpyabhivyaktiravyaktatvaṃ ca hīyate ||188||



 



kāryaṃ pariṇataṃ yacca pradhānaṃ vaḥ prasajyate |



vyaktipradhānarūpeṇa kāryatve'vikṛtiḥ katham ||189||



 



vyañjakā yasya ye ceṣṭā na te tadvyañjakā matāḥ |



kāraṇatvādihetubhyo dadhnastantvādayo yathā ||190||



 



tantvāderapi tacchakterdṛṣṭāntanyūnateti cet |



tanna tantvādibhāvena na te tadvyañjakā yataḥ ||191||



 



svaparasmānna janmeṣṭaṃ na ca sadasadātmanaḥ |



yato nobhayavādo'sti yuktitaḥ prāk parīkṣitaḥ ||192||



 



saṃvṛtyāpi na kāryasya pratyayairvyaktiriṣyate |



tadbhedānuvidhāyitvād ghaṭasyeva mṛdādibhiḥ ||193||



 



saṃvṛtyāpi hi nākasmājjātaṃ cakṣuritīṣyate |



sāmānyena ca tadyogād viśeṣeṇa ca kuṇḍavat ||194||



 



kāryatvāt kramajanmatvād vināśāt pariṇāmataḥ |



hetupratyayanaiyamyājjātitaśceti lakṣayet ||195||



 



jātyantaraniruddho hi notpannaḥ śivako mataḥ |



nāśitvāt tadyathā kuṇḍaṃ kāryatvād veti cenmatam ||196||



 



na kuṇḍaṃ kuṇḍarūpeṇa niruddhaṃ jāyate yathā |



tathā cecchivako'bhīṣṭa iṣṭameva prasādhyate ||197||



 



atha niruddhahetutvaṃ hetorevaṃ viruddhatā|



saṃtatyā cedanaṣṭasya syādevaṃ vyabhicāritā ||198||



 



asti garbhādibuddheḥ prāganantaraniruddhadhīḥ |



jñeyabhedena tadbhedād dhītvād vāpi tadūrdhvavat ||199||



 



caitrasya śabdabuddhiryā rūpabuddhiśca jāyate|



jñeyabhedāt tayoraikyaṃ bhinnasaṃtānayoryathā ||200||



 



dṛṣṭāntāsaṃbhavastasyā naikatvājjāyate dhiyaḥ|



dhītvānnāpi tadekatvaṃ vyabhicārād dhiyānyayā ||201||



 



bālasya cyuticittaṃ cet sādhyate'pratisaṃdhikam|



nāstikaiḥ cyuticittatvādarhaccaramacittavat ||202||



 



syādanaikāntiko heturatītacyuticetasā |



jātismarādisadbhāvāduktanītyāpi tacca sat||203||



 



cyuticittaṃ ca janakaṃ bhavatyevānyacetasaḥ |



sāvidyatvādanāryasya cittaṃ tajjanakaṃ yathā ||204||



 



svakarmajanitā neṣṭāḥ śarīrendriyabuddhayaḥ |



vināśitvād yathā kuṇḍaṃ paraloko'styato na cet ||205||



 



tenaiva tasyākaraṇāt tadanyenāpi cākṛteḥ |



nānyasvakarmajanito deha ityatra kiṃ hi naḥ ||206||



 



akarmajanitatve ca vidyate na nidarśanam |



shing la sogs padus skye ba /



sems can las kyi dban gis te //207//



 



sems dmyal gnas dang mtho ris na/



mtshon dang dpag bsam shing skye bshin //



bhūtebhyaśca kathaṃ buddhistadatyantavilakṣaṇā ||208||



 



acetanānāṃ bhūtānāṃ caitanyaṃ madaśaktivat  |



sūryakāntāgnivad vāpi jāyate jātimattvataḥ ||209||



 



madaśakteracaitanyād dṛṣṭāntanyūnatā hi te |



atulyajātihetutvāddhetoścāpi viruddhatā ||210||



 



nādhyātmikāni bhūtāni boddhṛṇīti pratīyate |



kaṭhinādisvabhāvatvād bhūtatvād hi tadanyavat ||211||



 



ato garbhādivijñānaṃ vijñānāntarapūrvakam|



vidvadbhiravaboddhavyaṃ grāhakatvāt tadūrdhvavat ||212||



 



vatsaḥ pūrvakṛtābhyāsājjātasyāhārameṣate |



āhārārthaṃ parispandād yathā pariṇatendriyaḥ ||213||



 



nānaikāntikatā hetorayaskāntopalādibhiḥ |



tadāhārābhyavahṛterdṛṣṭatvānnāpyasiddhatā ||214||



 



kasyacit prītihetutvālloko neśvarakartṛkaḥ |



vidadhāno yathā prītiṃ neśa īśvarakartṛkaḥ ||215||



 



ahetutvādajātervā neśo viśvasya kāraṇam |



yathākāśasya kusumaṃ neṣṭaṃ viśvasya kāraṇam ||216||



 



aśeṣasyāsya jagato neśvaraḥ kāraṇaṃ param |



cittavattvād yathā gopo na jagatkāraṇaṃ param ||217||



 



sāmagryā bhāvanirvṛtteḥ kaścinneko'sti neśvaraḥ |



na caikakartṛkaḥ kaścinnānaikāntikatāpyataḥ ||218||



 



seśvaraṃ cakṣurādīṣṭaṃ bahutvād yadi dāsavat |



ajātaikeśvarādiddherīśaḥ syāt tadviparyayaḥ ||219||



 



sakartṛkamathābhīṣṭaṃ racitatvād ghaṭādivat |



anirdiṣṭaviśeṣeṇa kartā cet siddhasādhanam ||220||



 



atha nityaikasūkṣmādiviśeṣeṇa na te'nvayaḥ |



anityamūrtajātatvadoṣāpattiśca tasya va ||221||



 



sattvabhājanasaṃkhyātalokavaicitryakāraṇam |



karmeśvaraścet saṃvṛtyā siddhameva prasādhyate ||222||



 



etena kālapuruṣapradhānaparamāṇavaḥ |



kāraṇaṃ nāsya jagato viṣṇurveti niṣedhayet ||223||



 



dṛṣṭyandhakāravidhvaṃso buddhotpādo yatastataḥ |



tadvadāyatanotpād iṣṭaścedasaduttaram ||224||



 



adhvābhāvādanutpāde kasya kā dṛṣṭiriṣyate|



tadabhūtasya bodhāya buddhotpādasya kartṛtā||225||



 



asuraścet surānnānyaḥ kathamevamaśāśvatam |



asuraścet surādanyo'nucchedo yujyate katham ||226||



 



avācyatve'pi ghaṭavat kathamucchedavarjanam |



sadasattve'pi nirvāṇe netarasyāstyatikramaḥ ||227||



 



yadyutpādo niruddhasya kathamevaṃ na śāśvatam |



anutpāde niruddhasya kathaṃ nocchedavāditā ||228||



 



saṃtānādravyasattvācca kasmāducchedaśāśvataḥ



tadabhāvādanutpādo yukto'nucchedaśāśvataḥ ||229||



 



anutpādāya duḥkhasya buddhānāṃ dharmadeśanā |



atastatphalasadbhāvādutpādo'bhimato yadi ||230||



 



pūrvavat tadanutpādāt kasyānutpāda iṣyate |



nānutpādaḥ phalaṃ tasya tatparijñā tu tatphalam ||231||



 



tenaiva tasyākaraṇāt svakṛtaṃ tanna yujyate |



anyenānyakriyāyogānna cānyakṛtamiṣyate ||232||



 



na svasaṃtānajaṃ duḥkhamiṣṭaṃ sattvādyasaṃbhavāt |



adravyatvādabhedācca duḥkhaṃ tannāpi saṃtateḥ ||233||



 



utpādinaḥ prasādyante saṃskārāścakṣurādayaḥ |



sattvasaṃjñābhidheyatvād buddhavad yadi tattvataḥ ||234||



 



notpādadharmo buddho no nātastadvat tadudbhavaḥ |



ātmavat tadasattvād vā māyāvad vāstu saṃbhavaḥ ||235||



 



rūpaṃ na buddho bodhyatvādudayād vāpi loṣṭavat |



parābhāsātmabhāsatvād vijñānaṃ nendrajālavat ||236||



 



na buddho rūpiṇaḥ skandhāḥ skandhasaṃgrahato matāḥ |



udayavyayadharmitvājjñeyatvād vāpi rūpavat ||237||



 



tannāśe nāśadoṣācca skandhā buddho na yujyate |



nānyo'nyalakṣaṇābhāvādātmavat sa kathaṃ ca naḥ ||238||



 



avācyo'dravyasanneṣṭaḥ pūrvavat tannirākṛteḥ |



ghaṭavad vāpyavācyatvāt kathaṃ tadbuddhatā matā ||239||



 



na pratītyasamutpādadṛṣṭeḥ saṃbuddhadarśanāt |



iṣṭa āyatanotpādaḥ pūrvavat tannirākṛteḥ ||240||



 



na san nāsan sadasato na nityānnāpyahetutaḥ |



nāpyasmānnāpyanasmācca śāśvatocchedavarjitaḥ ||241||



 



na san nāsanna sadasannutpādo'taḥ sakīdṛśaḥ |



darśanaṃ darśanāt tasya kathaṃ śāstuḥ pratīyate ||242||



 



svabhāvavādināṃ vādaḥ svasmādiṣṭavighāṭakaḥ |



māyotpādavadutpādo yasya tasya tu yujyate ||243||



 



uktadoṣamalāpāyāt saddharmolkāprakāśanāt |



kriyopakārarūpeṇa sāṃvṛtaṃ buddhadarśanam ||244||



 



māyopamasyābhūtatvāt tattvatastannidarśanam |



apratarkyamavijñeyamanirūpyānidarśanam ||245||



 



nirnimittaṃ nirābhāsaṃ nirvikalpaṃ nirakṣaram |



paśyato buddhiboddhavyaṃ taddarśanamadarśanāt ||246||



 



tadevaṃ paramārthena na svataḥ parato na ca |



nobhayasmādakasmād vā na sad vāsanna cānyathā ||247||



 



na keśaveśapuruṣapradhānāṇvādikāraṇāt |



jāyate vyajyate vāpi bhāvaḥ kaścit kathaṃcana ||248||



 



tatra svabhāvakāritvalakṣyalakṣaṇasaṃśrayaḥ |



ekatvānyatvasaṃkleśavyavadhānakriyāśrayāḥ ||249||



 



yathākāśe kaśāghāto vicitraṃ citrakarma vā |



bījāni vā na rohanti tathāsmin sarvakalpanāḥ ||250||



 



timirāpagame yadvad viśuddhāmalalocanaḥ |



nekṣate keśamaśakadvicandraśikhicandrakān ||251||



 



kleśajñeyāvṛtitamastimirāpagame tathā |



na paśyati budhaḥ kiṃcit samyagjñānāmalekṣaṇaḥ ||252||



 



yathā prasuptaḥ putrastrīvimānabhavanādikam |



paśyet siddhavaśāt tatra pratibuddho na paśyati ||253||



 



saṃvṛtyādhigatāṃstadvad unmīlitamatīkṣaṇaḥ |



ajñānanidroparamāt pratibuddho na paśyati ||254||



 



niśi bhūtānyabhūtāni yathā tamasi paśyati |



pronmīlitākṣo'bhyudite ravāvapi na paśyati ||255||



 



na paśyati tathā vidvāṃścittacaitasagocaram |



samyagjñānaravidhvastasamastājñānavāsanaḥ ||256||



 



svabhāvāpariniṣpatterajātervā svabhāvataḥ |



māyebhavanna bhāvānāmīkṣate satsvabhāvatām ||257||



 



utpattimattvāt saṃvṛtyā hetumattvādathāpi vā |



māyebhavanna bhāvānāmīkṣate satsvabhāvatām ||258||



 



na santi bhāvā iti vā yathārthā na matirmatā |



kalpanādvāranirvṛtteḥ sthāṇoḥ puruṣabuddhivat ||259||



 



asadbuddhyupalabhyo vā bhāvātmā vitatho mataḥ |



kalpanājñānagamyatvānmarīcyudakabuddhivat ||260||



 



sadasadbuddhiboddhavyaniṣedhādevameva tu |



jāyate'jātiyogena nirvikalpā matiḥ satām ||261||



 



śūnyatvāt sarvadharmāṇāṃ tadaśūnyatvato'pi vā |



na niṣkalpā matirneṣṭā prāgvat tatpratiṣedhataḥ ||262||



 



śūnyatādisvabhāvena yataḥ śūnyā hi śūnyatā |



na paśyati tato vidvāñchūnyatetyapi śūnyatām ||263||



 



nirābhāso'pi bhāvātmā niṣkalpamatigocaraḥ |



ālambyatvād yathārtho na jalendāviva candradhīḥ ||264||



 



nirvikalpārthaviṣayā nirvikalpāpi dhīrmṛṣā |



 anātmādisvabhāvatvāt tadyathā savikalpadhīḥ ||265||



 



jñeyasya sarvathāsiddhernirvikalpāpi yatra dhīḥ |



notpadyate tadatulyaṃ tattvaṃ tattvavido viduḥ ||266||



 



tadbodhāducyate buddho yo'sāvanudayo dhiyaḥ |



abodhabodhato mukhyo vikalpasvapnasaṃkṣayāt ||267||



 



abhijñeyādiniṣṭhātaḥ samatābodhato'pi vā |



nirmāṇairvāpi bhavyānāṃ budhyambujavibodhanāt ||268||



 



vilakṣaṇānāṃ dharmāṇāmanutpādyānirudhya vā |



samatvenāpi samatāṃ samaṃ vā svaparātmanoḥ ||269||



 



anālambyaiva saṃbodhālloke'smin sanarāmare |



ukto'saṃbodhasaṃbodhādeṣa saṃbuddha ityapi ||270||



 



aprakṣepānnirutkṣepād dharmāṇāṃ dharmatā yathā |



tathaiva sa gato yasmāt tasmāt sa ca tathāgataḥ ||271||



 



gantavyaṃ sarvathāśeṣamantapātavivarjyatā |



agatyāpi kāyagatyā sugataḥ sugato yataḥ ||272||



 



so'meyo'meyabodhyatvādasaṃkhyeyo'pi vāgrahāt |



acintyo'cittagamyatvādanidarśyo'nidarśanāt ||273||



 



anirūpyo'nirūpyatvādidaṃ taditi sarvathā |



nirañjano'ñjanābhāvācchivaścopadravātyayāt ||274||



 



sarvathāpyavikalpena nirābhāso'tadātmanaḥ |



nityatvānnitya ityuktaṃ nityaṃ cārthaprasādhanāt ||275||



 



śāntaḥ svabhāvaśūnyatvādanimitto'svabhāvataḥ|



nimittatvānupagamādanimittatayāpyayam ||276||



 



animitto nirābhāsānnirābhāsatayāpi hi |



ānimitto nirābhāso didṛkṣūṇāṃ kṛpātmanām ||277||



 



apratiṣṭho nirātmatvānnirvikalpo'pratiṣṭhiteḥ |



niṣprapañco'vikalpatvānnirālambastadagrahāt ||278||



 



nirutpādaṃ nirākāraṃ nirvikāraṃ prabhāsvaram |



samāsamamaparyantaṃ nirvikalpamalakṣaṇam ||279||



 



vyomavad ye mahātmānamīkṣante tamanīkṣaṇāt |



nirvikalpanirābhogavihārāmalalocanāḥ ||280||



 



namaskāramanaskāravyāhārādinirākṛtāḥ |



namasyanti hi ye nāthaṃ namastebhyo'pi bhāvataḥ ||281||



 



buddhādyuktisamāropāt pratipattyanuguṇyataḥ |



sarvathāpyavikalpatvādavācyastattvato mataḥ ||282||



 



atra vāco nivartante cittasyedamagocaraḥ |



nivartate ca saṃkalpo jñānamaunaṃ ca jāyate ||283||



 



anantapuṇyarāśīṇāmameyajñeyavedinām |



buddhānāṃ dharmakāyo'yaṃ prapañcopaśamaḥ śivaḥ ||284||



 



na māṃsacakṣuṣā dṛśyo na dṛśyo divyacakṣuṣā |



savikalpāvikalpena jñānenāpyeṣa durdṛśaḥ ||285||



 



pāpātmanāmiva svargaḥ saraṇānāmivāraṇā |



jātyandhānāmivādityaḥ tārkikāṇāmagocaraḥ ||286||



 



na sannāsanna sadasannānyastebhyo na cānyathā |



nāṇīyān na mahān naiko na dūre nāpi cāntike ||287||



 



kiṃcit kathaṃcinnāpyasmājjāyate vyajyate'pi vā |



nātrāvatiṣṭhate kaścinnāpi kaścit pralīyate ||288||



 



idaṃ tat paramaṃ brahma brahmādyairyanna gṛhyate |



idaṃ tat paramaṃ satyaṃ satyavādī jagau muniḥ ||289||



 



āryāvalokiteśāryamaitreyādyāśca sūrayaḥ |



anupāsanayogena munayo yad upāsate ||290||



 



tataḥ svabhāvāsaṃbhedāt tena bodhitatattvataḥ |



kāyastathāgatasyeṣṭo nānyasya tadabodhataḥ ||291||



 



etadabhyasyato hyasyānupalambhavihāriṇaḥ |



sajyate mānasaṃ kutra dviṣyate muhyate'pi vā ||292||



 



iṣṭāniṣṭaviyogādisaṃbhavo'sya kuto rujaḥ |



na lipyate lokadharmairvāriṇeva saroruham ||293||



 



na nirgataśca saṃsārāt saṃsārācca gatavyathaḥ |



asaṃprāptaśca nirvāṇaṃ nirvāṇa iva ca sthitaḥ ||294||



 



na ca kleśāgnisaṃtāpo vyomavat kleśavānapi |



acittako na cācittaḥ samāpattisamāśritaḥ ||295||



 



sa prajñāmeruśikharamāruḍhaḥ karuṇāvaśāt |



aśokaḥ śokasaṃtaptaṃ prekṣate duḥkhitaṃ jagat ||296||



 



sa tadā karuṇārdreṇa lokamālokya cakṣuṣā |



vikalpaśilpasaṃbhūtakalpanājālasaṃvṛtam ||297||



 



janmamṛtyujarārogaśokaśalyavraṇāturam |



dīnaṃ kṛpaṇamasvasthamanāthamaparāyaṇam ||298||



 



mahāduḥkhaughapatitaṃ duḥkhopaśamavāñchayā |



pravṛttaṃ mūḍhamanasaṃ duḥkhahetuvivṛddhaye ||299||



 



śive prapañcopaśame śaradgagananirmale |



tattvāmṛte nirālokadhīpracāramalocanam ||300||



 



pepīḍyamānaḥ kṛpayā taddhitādhānadīkṣitaḥ |



vajraśailamahāsārasattvaḥ sattvottamaḥ kṛtī ||301||



 



dānaśīlakṣamāvīryadhyānaprajñāniyogavān |



yathākālaṃ yathāśaktiḥ prajñāsmṛtipuraḥsaraḥ ||302||



 



dānādiśailaprabhavāḥ puṇyāmalajalāḥ śubhāḥ |



sarvasattvahitāyaiva pravartayani nimnagāḥ ||303||



 



sarvebhyaḥ sarvadā sarvabāhyādyātmikavastunā |



arthibhyaḥ sarvadāridryayācñāduḥkhānapohati ||304||



 



arthināṃ pūrayannāśāḥ pratikṣaṇamanoramaḥ |



sarvadā cākṣayaphalo dhanyaḥ kalpadrumāyate ||305||



 



sugatāveva janmāsya parasaukhyahitodayam |



icchayā vā tadanyatra parasaukhyahitoditeḥ||306||



 



bhaktaśuddhopadhānāntaparivāro gatau gatau |



samudravad bahumukhaiḥ puṇyaughaiḥ paripūryate ||307||



 



dakṣāvikṣiptacittaśca jñeyādhigamavijñayā |



yuktaḥ sahajayā buddhyā tiṣṭhet kalpān yathepsitān ||308||



 



samādhyāptyā ca dhīmattvamasaṃkhyeyāprameyayā |



anantalokadhātūnāmalaṃkārairalaṃkriyā ||309||



 



śilpakarmābhisaṃskārakarmapākapradarśanam |



yathābhīṣṭopapattiśca jagaddhitavidhitsayā ||310||



 



darśanaṃ lokadhātūnāṃ pūrṇānāṃ buddhavigrahaiḥ |



yatheṣṭakālāsaṃbodhabuddhakṣetrapradarśanam ||311||



 



darśanaṃ jñeyatattvasya sarvasya jñānacakṣuṣā |



dharmavyavasthāveditvaṃ nāmādīnāṃ ca lābhitā ||312||



 



prakampanamanantānāṃ lokānāmṛddhijṛmbhaṇāt |



yugapat kramaśo vāpi kāyajvalanavarṣaṇam ||313||



 



sarvāsāmapyanantānāṃ svābhayā sphuraṇaṃ diśām |



saṃvegāya surādīnāṃ nirayādipradarśanam ||314||



 



aprameyādbhutācintyaguṇaratnojjvalatviṣām |



darśanaṃ lokabandhūnāṃ buddhānāṃ caiva parṣadaḥ ||315||



 



suvarṇamaṇivaiḍūryamuktāvajrendranīlatām |



vāñchan mahāmahīdhrāṇāṃ karotyagneśca śītatām ||316||



 



udāreṇa śarīreṇa vajrādiṣvapyasaṅginā |



kṣaṇāt karoti sāścaryaṃ sarvadikṣu gatāgatam ||317||



 



svakāye paramāṇau vā saṃpraveśanadarśane |



anantalokadhātūnāṃ sattvapīḍāṃ vināpi ca ||318||



 



lokadhātūnaṇostulyānaṇorvā tatpramāṇatām |



saṃkṣepaprathane vāñchan karotyūrdhvamadho'pi vā ||319||



 



tatpramāṇaprabhāvarṇasvareryapathasaṃpadā |



brahmādyāḥ parṣado'bhyeti vineyavininīṣayā ||320||



 



āvirbhāvatirobhāvāvajñātastatra kenacit |



paravyabhibhavaṃ caiva karoti karuṇeritaḥ ||321||



 



gatisthānoktiṣu vaśaṃ jagat sthāpayatīcchayā |



pratibhānavihīnānāṃ pratibhānasukhapradaḥ ||322||



 



niraye duḥkhataptānāṃ śāntaye raśmimokṣaṇam |



karoti sa surendrādisabhāgāgamanāni ca ||323||



 



yathāvineyaṃ nirmāṇairnirmāṇaiḥ pūrayan diśaḥ |



karotyalaukikīṃ prītiṃ deśanāratnavṛṣṭibhiḥ ||324||



 



tryadhvāpramāṇakāyatvaṃ saṃbuddhakṣetrasaṃpadam |



ameyalokadhātūnāṃ saṃvartanavivartane ||325||



 



svakāye sugatakṣetraṃ tad vā svaṃ kāyamātmani |



svakṣetre saugataṃ kāyamicchayā cādhitiṣṭhati ||326||



 



raśmibhyo romakūpebhyasturyebhyo vāntarikṣataḥ |



nirmāṇebhyaśca niścārya śravaṇotsavabhūtayā ||327||



 



vyāptāparyantayā spaṣṭakalaviṅkamanojñayā |



gambhīrodāranādinyā lokānāpūrayan girā ||328||



 



adhimuktīndriyavaśāt praśamaikarasaṃ śivam |



vinayāya vineyānāṃ vakti dharmamanekadhā ||329||



 



kliṣṭaṃ sānuśayaṃ śuddhaṃ sukhaduḥkhādiyogi ca |



hīnaṃ madhyaṃ praṇītaṃ vā samyakpraṇihitādi ca ||330||



 



yeṣāṃ yatra yathā yāvaccittaṃ bhavati dehinām |



teṣāṃ tatra tathā tāvad bahūnāmapi vetti tat ||331||



 



divyanirmitasūkṣmāṇi tadviparyayabhāñji ca |



sarvatra sarvarūpāṇi divyacakṣuḥ sa paśyati ||332||



 



divyāryadhananirmāṇadivyāñchabdān samānuṣān |



dūrasthān viparītāṃśca divyaśrotraḥ śṛṇotyasau ||333||



 



pūrve nivāsaṃ sarvatra sattvānāṃ svātmano'pi vā |



smarati smārayatyanyān nāmagotrādibhedataḥ ||334||



 



nānāgatiṣvaniṣṭeṣṭacitrakarmaphalasthitān |



cyavamānāṃścyutān jātān vetti sarvatra dehinaḥ ||335||



 



lokadhātuṣvameyeṣu vineyān vinayatyayam |



tuṣitacyutyavakrāntisaṃbodhādipradarśanaiḥ ||336||



 



ākāṅkṣamāṇo'paryantalokadhāturajaḥsamān |



buddhakṣetreṣu tāvatsu svakṣetrādacalo'pi san ||337||



 



nirmāya svecchayā kāyānekaikasmiṃśca tāvataḥ |



pāṇīn mūrdhnaśca tajjihvāḥ pratyekaṃ cāpi tāvatīḥ ||338||



 



gandhapuṣpapuṭaiścitrairjāhnavīsikatopamaiḥ |



merumātraiḥ sphuradgandhasphītottamasugandhibhiḥ ||339||



 



saṃbuddhebhyo vibuddhebhyo jagaddhitavidhau pare |



pūjāṃ vidhatte bhaktyārdraḥ stutibhiḥ staiti cāsakṛt ||340||



 



ratnacchatravitānādyairmuktājālapariṣkṛtaiḥ |



apramāṇaiḥ sphuradratnakiraṇāṅkuradanturaiḥ ||341||



 



ramyaharmyojjvalastambhairmuktāhāravilambibhiḥ |



vicitrodāraratnaughaghaṭitaiścitrakarmabhiḥ ||342||



 



kūṭāgārairjvaladratnaprabhādīpaśatojjvalaiḥ |



abhraṃlihaiśca kurvadbhiḥ svaprabhāśavalā diśaḥ ||343||



 



sa tebhyo'nekaparyāyāṃ deśanāṃ cāsakṛt kṛtī |



śṛṇoti vakti cānyebhyo'nyūnādhikapadākṣarām ||344||



 



ameyakalpāsaṃkhyeyapuṇyajñānacayocchritaḥ |



gatvā pāramitāpāramityevaṃ puruṣottamaḥ ||345||



 



bhūtvā saṃbuddhasavitā bhavyabuddhyambujākaram |



bodhayatyuktikiraṇairamalairmalahāribhiḥ ||346||



 



tuṣārahāraśītāṃśucandanādhikaśītalaiḥ |



manaḥkleśāgnisaṃtāpaṃ dehināṃ hanti vāgjalaiḥ ||347||



 



janmāvartād duḥkhavīcermṛtyugrāhād bhavodadheḥ |



tārayatyāśu janatāṃ yānatrayamahāplavaiḥ ||348||



 



svasubhāṣitaratnaughairatyantaṃ tṛḍvighātibhiḥ |



nihanti guṇadāridryaṃ jagato'nādikālikam ||349||



 



dravantaṃ bhavakāntāramavidyādharmadeśikam |



janaṃ nayanti nirvāṇaṃ prajñonmīlitacakṣuṣam ||350||



 



saṃkleśāśīviṣairdaṣṭaṃ svahitādhāramūrcchitam |



cikitsati yathābhūtaṃ jñānavidyāgadairjagat ||351||



 



ciramajñānaśayitānanāthān prāṇino bhave |



prabodhayati kāruṇyād deśanāpaṭahasvanaiḥ ||352||



 



tṛṣṇānigaḍabaddhānāṃ ciraṃ saṃsāracārake |



karoti bandhanirmokṣaṃ caturmāraparājayāt ||353||



 



hutāśavadatṛptānāṃ viṣayairdivyamānuṣaiḥ |



karoti dehināṃ tṛptiṃ prajñāmṛtarasaiḥ śubhaiḥ ||354||



 



durdāntatīrthyamātaṅgajñānamānamadāpaham |



parṣatsu śūnyatāsiṃhamahānādaṃ nadatyapi ||355||



 



mahendracāpasaṃkāśavyomābhāpariveṣiṇā |



deśasthottaptasaṃpūrṇalakṣaṇavyañjanaśriyā ||356||



 



lakṣmyalaṃkārabhūtena manonayanahāriṇā |



rūpeṇāpratirūpeṇa sarvaśobhābhibhāvinā ||357||



 



saprātihāryayā caiva saṣaṣṭyākārayā girā |



surāsuranarādīnāmāvarjayati mānasam ||358||



 



sa cintāmaṇikalpena vapuṣā vacasāpi ca |



vineyārthavaśād datte viśveṣo viśvarūpatām ||359||



 



ityevamādyasaṃkhyeyāmeyādbhutaguṇākaram |



māhātmyaṃ labhate vidvānetāṃ pratipadaṃ śritaḥ ||360||



 



tattvajñānaiṣaṇā nāma tṛtīyaḥ paricchedaḥavyomābhāpariveṣiṇā |



deśasthottaptasaṃpūrṇalakṣaṇavyañjanaśriyā ||356||



 



lakṣmyalaṃkārabhūtena manonayanahāriṇā |



rūpeṇāpratirūpeṇa sarvaśobhābhibhāvinā ||357||



 



saprātihāryayā caiva saṣaṣṭyākārayā girā |



surāsuranarādīnāmāvarjayati mānasam ||358||



 



sa cintāmaṇikalpena vapuṣā vacasāpi ca |



vineyārthavaśād datte viśveṣo viśvarūpatām ||359||



 



ityevamādyasaṃkhyeyāmeyādbhutaguṇākaram |



māhātmyaṃ labhate vidvānetāṃ pratipadaṃ śritaḥ ||360||



 



tattvajñānaiṣaṇā nāma 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project