Digital Sanskrit Buddhist Canon

Pañcamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः सर्गः
pañcamaḥ sargaḥ

trayo mahāprāsādāḥ

tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ|
ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān||1||

sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ|
vinodyamāno varavārayoṣitāṃ vilāsanṛttairvijahāra hāribhiḥ||2||

babhūva varṣāsamayo'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ|
aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ||3||

payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ|
śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ||4||

tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṣaṇaḥ|
pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṃ tapātyayam||5||

itaḥ sarojākṣi ! vilokayāmbudānudanvadambhobharapaśyatoharān|
viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān||6||

ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva|
natabhru ! navyaiḥ śakalaiḥ payomucāṃ nabhaḥsthalī pātramiyaṃ vibhāvyate||7||

payodakālena cirapravāsinā samāgatenābhinavaṃ priye ! diśām|
vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktayaḥ||8||

tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ|
vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam||9||

purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṣakāḥ|
samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt||10||

mṛgākṣ i! vidyullatikākarambimbitairnabho'vakāśo jaladairvirājate|
payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva||11||

śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām|
vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyadaḥ||12||

kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ|
gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ||13||

suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare|
nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane||14||

malīmasaṃ kevalamaṅgamantaraṃ viśuddhamantaḥkaraṇaṃ tu māmakam|
iti sphuraccañcaladīdhiticchalād vibhidya taṃ darśayatīva vāridaḥ||15||

samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ|
kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṃktayaḥ||16||

vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucā'munā|
samucchritānāṃ taralākṣi ! vidyuto jayadhvajānāṃ janayanti saṃśayam||17||

sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe ! vilasanti vidyutaḥ|
dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva||18||

śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam|
payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṃ vidaghāti medinīm||19||

bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ|
pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ||20||

śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale|
patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ||21||

‘viyatpṛthivyoḥ kiyadantaraṃ bhavet’ iti pramātuṃ prathamena vedhasā|
prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām||22||

iyaṃ cakorākṣi ! payodamālikā prakāmavācāṭabakoṭamaṇḍalī|
upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe||23||

vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ|
namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ||24||

kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ|
payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate||25||

vigāhamānasya nabhaḥsthalīgṛhaṃ nidādhajiṣṇorṛtucakravartinaḥ|
ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṃ cakāsati||26||

prakampitāyāṃ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā|
viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ||27||

payaḥpravāhaiḥ samameva vāridaḥ paraṃ samādāya mahāpayonidheḥ|
punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau||28||

yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ|
tathā tathā pānthamṛgīdṛśāṃ dhruvaṃ vijṛmbhate cetasi manmathānalaḥ||29||

nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram|
mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam||30||

vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ|
haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṃ tāṇḍavajaṃ pariśramam||31||

viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastataḥ|
pratāyamānā iva pādapāṃsavaḥ patanti mandaṃ paritaḥ payaḥkaṇāḥ||32||

vighuṣyamāṇe taḍitā'bhramaṃḍale vidhāya sākṣye navavaidyutānalam|
ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam||33||

anena kālena vinā'mṛtadravairnikāmamāpāditasarvasampadā|
aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam||34||

iti praśaṃsāmukhare sakautukaṃ svavṛttimuddiśya narendranandane !
upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ||35||

digaṅganāvarṇaghṛtānulepanaṃ sitacchadasvaiavihāravīthikā|
sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo'tha śāradaḥ||36||

taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ|
viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṃ payodharāḥ||37||

kadarthitātmīyaguṇaprakāśane kṣayaṃ prapanne sati vāridāgame|
pramodahāsā iva diṅmṛgīdṛśāṃ samudbabhūvuḥ kalahaṃsamaṇḍalāḥ||38||

sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām|
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam||39||

anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ|
marālavṛndairvalamānapakṣakairapūri sarvaṃ haridantakandaram||40||

vikāsināṃ saptapalāśabhūruhāṃ vijṛmbhamāṇāḥ parito rajobharāḥ|
harinmukhānāmadhivāsacūrṇaṃkabhramaṃ vitenuḥ prathamānasaurabhāḥ||41||

pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe|
gate'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ||42||

kalādhināthaḥ karajālamujjvalaṃ prasārayāmāsa haritsu nirbharam|
cirotsukānāṃ kumudākaraśriyāṃ dṛḍhāṅgapālīmiva kartumunmanāḥ||43||

vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ|
vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ||44||

pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṣaṇḍasampadām|
marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṃktayaḥ||45||

visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram|
taraṅgabhaṅgaiḥ kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadherdyutim||46||

kṛtābhiṣekāḥ prathamaṃ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ|
viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām||47||

kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṃ rucirāmbaratviṣām|
śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ||48||

vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ|
śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ||49||

vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindavaḥ|
sarojaṣaṇḍāḥ śaradaṃ samāgatāḥ vilokya vismeramukhā ivābabhuḥ||50||

vikāsabhājāmabhitaḥ saroruhāṃ vilīyamānairmakandanirjharaiḥ|
agādhatāṃ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ||51||

vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ|
udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām||52||

vipākabhūmnā'bhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ|
karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva||53||

ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire|
upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam||54||

vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ|
muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire||55||

atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe|
ayaṃ janaḥ putra ! tavāstraśikṣāvilokanaṃ pratyabhivāñchatīti||56||

śrutvā tu tatsūryakulāvataṃsaḥ pratyujjagāda prathamaṃ nṛpāṇām|
ālokyatāṃ tāta ! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti||57||

athāgate saptamavāsarānte prajāpatirbandhujanena sārdham|
tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa||58||

ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam|
samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ||59||

kiṃ puṣpadhanvā pratimabdhamūrtiḥ, kiṃ vā'vatīrṇo madhavān sadhanvā !
evaṃvidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām||60||

adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ|
bahuprakārāṃ piturastraśikṣāṃ sandarśayāmāsa sa vīravaryaḥ||61||

dṛṣṭvā'straśikṣāṃ jagadekabandhorabhūtapūrvāmavanītaleṣu|
ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma||62||

itthaṃ dhīro darśayitvā'straśikṣāṃ
dhānuṣkāṇāmagragaṇyastarasvī|
āgopālaṃ stūyamānāpadāno
lokairuccairāsasādātmageham||63||

saṅgītamaṅgalamahotsavasaṅginībhiḥ
sākaṃ vadhūbhiranurāgataraṅgitābhiḥ|
krīḍāgṛheṣu viharan kṣitipālasūnu-
rvarṣāṇi kānicidasau kṣapayāñcakāra||64||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project