Digital Sanskrit Buddhist Canon

3 maṇicūḍāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३.मणिचूडावदानम्
3 maṇicūḍāvadānam |



asminnadbhutasarge makarākarajāyamānamaṇīvarte |

ko'pi prakaṭitasugatiḥ puruṣamaṇirjāyate (bhavyaḥ) || 1 ||



asti saubhiprabhāpūrakarpūraparipāṇḍuram |

sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ || 2 ||



sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ |

tīrthairiva sthitaṃ yatra pavitraḥ puṇyakartṛbhiḥ || 3 ||



yaśaḥkusumite yatra puṇyasaurabhanirbhare |

ramante sukṛtodyāne nandane puravāsinaḥ || 4 ||



tatrābhūd bhūpatirbhuriguṇaratnamahodadhiḥ |

bhīturyaśaḥśaśāṅasya mehacūḍa iti śrutaḥ || 5 ||



sadā sadāśrayārheṇa kalikālāpahāriṇā |

kṛtaḥ kṛtayugeneva yena dharmadharo janaḥ || 6 ||



mahīpatiḥ kṣamāśaktaḥ śrīvṛtaḥ karuṇārataḥ |

vallabho'bhūt prajānāṃ yaḥ prakhyāto vijitendriyaḥ || 7 ||



amarāsavasaṃpūrṇamahiṃsāsatradīkṣitaḥ |

dadau yaḥ sarvabhūtānāṃ puṇyāmabhayadakṣiṇam || 8 ||



nirmado yaḥ prabhāve'pi vibhave'pi priyaṃvadaḥ |

kṣamāśīlaḥ prabhutve'pi yauvane'pi jitendriyaḥ || 9 ||



gambhīreṇonnatimatā śūreṇa śaśikāntinā |

satpakṣeṇa kṣitibhṛtā yenātanyata vismayaḥ || 10 ||



rājñastasyādvitīyasya babhūvābharaṇadvayam |

tyāgapūrṇaṃ ca kāruṇyaṃ tārūṇyaṃ sukṛtaśriyaḥ || 11 ||



padmākarasya tasyābhūddevī kāntimatī priyā |

prabhātaśrīriva sadā nirdoṣābhyudayotsavā || 12 ||



nītiḥ prabhuguṇevena tyāgena śrīrivojjvalā |

rarāja rājacandreṇa sā śīleneva cārutā || 13 ||



sadānandanavikhyātayaśaḥprasarayā tayā |

merūstridivalakṣmyeva babhau bhūmibhṛtāṃ varaḥ || 14 ||



kāle kalyāṇanilayaṃ bhartuḥ sā garbhamādadhe |

bhūtyai bhuvanapadmasya divākaramivāditiḥ || 15 ||



araṇiḥ pāvakeneva velevābdheḥ sudhāṃśunā |

brahmābjeneva govindanābhirgarbheṇa sā babhau || 16 ||



tasyā garbhānubhāvena dohadābhimataṃ nṛpaḥ |

dadau sarvārthisārthebhyo vāñchitābhyadhikaṃ vasu || 17 ||



punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī |

sarasvatīva sā cakre svayaṃ saddharmadeśanām || 18 ||



pūrṇapuṇyamaṇirdharmanidhirvidhisamuddhṛtaḥ |

vupadvipuladuḥkhebhyaḥ sadā rakṣati rakṣitaḥ || 19 ||



kāntāradurgeṣu paricyutānāṃ

tāpāturāṇāṃ paralokamārge |

snigdhaḥ pravṛddhaḥ phalapūritāśaḥ

chāyātarurdharmasamo'sti nānyaḥ || 20 ||



ālokastimire vipadviṣamaṇiḥ pāte karālambanaṃ

yācñākalpatarurjagajjayarathaḥ pātheyamanthe pathi |

duḥkhavyādhimahauṣadhaṃ bhavabhayodbhāntāśayāśvāsanaṃ

tāpe candanakānanaṃ sthirasuhṛddharmaḥ satāṃ bāndhavaḥ || 21 ||



ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ |

dharmaikaśaraṇaḥ śrīmān babhūva bhuvane janaḥ || 22 ||



tataḥ kālena saṃpūrṇaṃ dyaurivāmṛtadīdhitim |

asūta dārakaṃ devī jagattimiradārakam || 23 ||



ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ |

prāgjanmāntarasaṃsakto viveka iva nirmalaḥ || 24 ||



sa babhau subhagastasya mūrdhni puṇyamayo maṇiḥ |

yasya prabhāprabhāveṇa yāminyo dinatām yayuḥ || 25 ||



soṣṇīṣasya maṇestasya pīyūṣasyandibindivaḥ |

nayanti hematām lohaṃ duritaṃ śamayanti ca || 26 ||



śiśorjātismarasyātha vacasā tasya bhūpatiḥ |

dadau hema sadārthibhyaḥ sarvaṃ maṇirasodbhavam || 27 ||



puṣparatnadhvajacchatrapatākāvyajanāṃśukaiḥ |

apūrayan puraṃ vyonmastasya janmani devatāḥ || 28 ||



suprakāśoditāśeṣavidyāvidyotitātmanaḥ |

maṇicūḍa iti khyātaṃ nāma tasyākaronnṛpaḥ || 29 ||



sa cakārāśayaṃ harṣapīyūṣocchalitaṃ pituḥ |

abhijātaḥ suto jātaḥ pārijāta ivodadheḥ || 30 ||



paulomīva jayanteṇa jananī pūjyajanmanā |

babhau tena kumāreṇa kumāreṇeva pārvatī || 31 |



tataḥ kālena sukṛtasopānaiḥ pṛthivīpatau |

divyadhāmasamārūḍhe maṇicūḍo'bhavannṛpaḥ || 32 ||



arthicintāmaṇestasya dānena paripūrite |

loke puṇyasukhāloke nārto'bhūnna ca yācakaḥ || 33 ||



tasya bhadragirirnāma babhūvaṃ gajapuṃgavaḥ |

prabhorivānukāreṇa dānārdrakarapuṣkaraḥ || 34 ||



taṃ kadācinmahāsthānasthitaṃ bhuvananāyakam |

bhavabhūtiḥ samabhyāyādbhṛguvaṃśabhavo muniḥ || 35 ||



divyakānyāṃ samādāya lāvaṇyalalitānanām |

mūrtāmiva prabhālakṣmīmakṣīṇasya kṣapāpateḥ || 36 ||



kucayoravivekena rāgeṇa caraṇābjayoḥ |

netrayoścāpaleneva sā jagatyatilajjitā || 37 ||



tapaḥśriyeva sahitaṃ taṃ kanyānugataṃ munim |

aoūjayat prajānāthaḥ kṛtāsanaparigraham || 38 ||



kanyāpi nṛpamālokya dhīraṃ gambhīrasundaram |

parapīḍāsu kāruṇyānnyastacāpamiva smaram || 39 ||



cūḍāratnasya kīraṇairduritakṣayakāribhiḥ |

likhantaṃ kuṅkumeneva dikṣu rakṣākṣarāvalim || 40 ||



vikṣepakṣiptamarutā cāmareṇa virājitam |

socchāseneva sattvena jagatsaṃtāraṇaṃ vinā || 41 ||



ratnodāreṇa hāreṇa hṛdayagrahakāriṇā |

pātālavipadāṃ śāntyai śaiṣeṇeva niṣevitam || 42 ||



vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām |

prayayau sābhilāṣasya vismayasya vidheyatām || 43 ||



gṛhītvā munirutsaṅge kuraṅgataralekṣaṇām |

jīvanīṃ tāmanaṅgasya jagād jagatīpatim || 44 ||



uditena jagannetraśatapatravikāśinā |

bhavatā bhāti loko'yaṃ devena ca vivasvatā || 45 ||



aho nu tava nāstyeva vibhūtisulabhodbhavaḥ |

sādhoriva guṇadveṣaḥ saṃmohopacito madaḥ || 46 ||



lokanāthasya te lokakāruṇyapūrṇacetasaḥ |

rājan maitrījuṣā kīrtiḥ sthirā pāramitā param || 47 ||



akhedasaralo dātā nirvyājasukṛto bhavān |

ata eva viśeṣeṇa mānanīyo manīṣiṇām || 48 ||



padmodarasamudbhūtā kanyā kamalalocanā |

homāvaśeṣapayasā vardhiteyaṃ mayāśrame || 49 ||



gṛhyatāmagramahiṣī patnītve bhavatā nṛpa |

viṣṇoḥ śrīiva yogyeyaṃ tavaiva puruṣottama || 50 ||



yajñapuṇyaphalaṃ pūrṇaṃ kālena mama dāsyasi |

ityuktvā vidhinā rājñe kanyāṃ datvā yayau muniḥ || 51 ||



priyāṃ padmāvatīṃ rājā ratiṃ prāpyeva manmathaḥ |

araṃsta rucirodyāne sukṛte puṇyavāniva || 52 ||



tataḥ kālena sā putraṃ vaṃśavalliva mauktikam |

asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ || 53 ||



śakrādibhirlokapālairanullaṅghyamahodayaḥ |

saṃstūyamānacaritaḥ svayaṃ kamalajanmanā || 54 ||



yaśaḥsaurabhasaṃbhārasaṃpūritadigantaraḥ |

sarvārthisārthakalyāṇakalanākalpapādapaḥ || 55 ||



smṛtvā munervacaḥ kāḻe kartuṃ vipuladakṣiṇām |

ahiṃsāvasusaṃpūrṇāmājahāra mahīpatiḥ || 56 ||



tasmin yajñe samājagmuḥ sarvakāmairanargale |

munayo bhārgavamukhā nṛpā duṣprasahādayaḥ || 57 ||



vartamāne makhe tasmin niḥsaṃkhyavasuvarṣiṇi |

rakṣorūpaḥ samuttasthau vahnimadhyāt sureśvaraḥ || 58 ||



upasṛtya sa bhūpālaṃ kṛśo vikṛtavigrahaḥ |

kṣuptipāsārdito'smīti yayāce pānabhojanam || 59 ||



śāsanādatha bhūbhartustasmai vividhabhojanam |

upaninyuḥ paricitāḥ pānaṃ ca paricārakāḥ || 60 ||



tataḥ kiṃcidvihasyaiva kṣitipaṃ prāha rākṣasaḥ |

nedamasmatpriyaṃ rājan vayaṃ hi piśitāśanāḥ || 61 ||



sadyohatasya māṃsena rudhireṇa ca bhūyasā |

tṛptirutpadyate'smākaṃ dīyatāṃ yadabhīpsitam || 62 ||



sarvakāmaprado'sīti tvamahaṃ samupāgataḥ |

dadāmīti pratiśrutya na niṣedhastavocitaḥ || 63 ||



iti rakṣavacaḥ śrutvā karuṇakulito nṛpaḥ |

ahiṃsāniyamenābhūdarthivaimukhyaduḥkhitaḥ || 64 ||



so'cintayattadā daivājjāto'yaṃ dharmasaṃśayaḥ |

na sahe duḥsahāṃ hiṃsāṃ naṃ naiṣphalyamarthinaḥ || 65 ||



na ca māṃsaṃ śarīrebhyo labhyate vaiśasaṃ vinā |

nāhaṃ pipīlakasyāpi kāyakleśalavaṃ sahe || 66 ||



datvāhaṃ sarvabhūtebhyaḥ puṇyāmabhayadakṣiṇam |

kathamasmai prayacchāmi māṃsaṃ prāṇivadhodbhavam || 67 ||



iti saṃcitya nṝpatistamūce karuṇākulaḥ |

svaśarīrasamutkṛttamasṛṅbhāṃsaṃ dadāmi te || 68 ||



ityukte bhūmipatinā babhūvākulitaṃ jagat |

na ca dehavyayotsāhaṃ sacivāstasaya sehire || 69 ||



praṇayādvāryamāṇo'pi bhūpālairmunibhistathā |

dadau svadehamutkṛtya tasmai māṃsamasṛgvasām || 70 ||



ākaṇṭhaṃ pītaraktena rākṣasena kṣitiprabhoḥ |

bhakṣyamāṇeṣu māṃseṣu kṣḥaṇaṃ khṣitirakampataḥ || 71 ||



tataḥ padmāvatī devī patiṃ dṛṣṭvā tathāgatam |

vilapantḻ nipatitā mohamūrcchākulābhavat || 72 ||



manujendrasya devendrastaddṛṣṭvā sattvamūrjitam |

rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ || 73 ||



aho nu karmaṇā rājan duṣkareṇa tavāmunā |

romāñcakañcukākīrṇaḥ kāyaḥ kasya na jāyate || 74 ||



aho puṇyamasāmānyamaho sattvamanuttaram |

aho dhariyamamaryādaṃ rājān virajasastava || 75 ||



duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca |

vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ || 76 ||



samunmiṣati ko'pyeṣa sattvotsāho mahātmanām |

trailokyaṃ karuṇārdrāṇāṃ yena yātyanukampyatām || 77 ||



uktveti divyauṣadhibhistaṃ kṛtvā svasthavigraham |

prasādya lajjāvanataḥ śakraḥ svanilayaṃ yayau ||78 ||



tataḥ samāpte vidhivadyajñe rājñāṃ mahīpatiḥ |

cakre munivarāṇāṃ ca pūjāṃ tridaśapūjitaḥ || 79 ||



sa ratnavarṣairyajñānte kanyāgrāmapurapradaḥ |

sahitaṃ tridaśārheṇa hariṇā hemamālinā || 80 ||



dadaru rājagajaṃ brahmarathākhyāya purodhase |

yojanānāṃ śataṃ tūrṇaṃ ekenāhnā prayāti yaḥ || 81 ||



tasmai samarpitaṃ dṛṣṭvā rājñā bnhadragiriṃ gajam |

abhūdduṣprasaho rājā tatspṛhākṛṣṭamānasaḥ || 82 ||



prayāteṣvatha bhūpeṣu vismiteṣu makhaśriyā |

samarpite yajñaphale bhārgavāya mahībhujā || 83 ||



tamuvāca samabhyetya svastivādapuraḥsaram |

marīciśiṣyo vāhīkaḥ prāptapūjāsano munoḥ || 84 ||



rājannadhyayanasyānte gururme gurudakṣiṇām |

īhate paricaryārthī sāmānyajanadurlabhām || 85 ||



ekastvameva vidhinā nirmito durlabhapradaḥ |

bahavo jātu jāyante na loke kalpapādapāḥ || 86 ||



devī padmāvatī putrasahitā gurave mama |

tapaḥkṛśāya vṛddhāya dīyatām paricārikā || 87 ||



ityukte muninā rājā dayitāviprayogajām |

rujaṃ saṃstabhya manasa tamūce dhairyabhūdharaḥ || 88 ||



prayacchāmi mune tubhyamīpsītām gurudakṣiṇām |

sahitāṃ yuvajārena jīvitābhyadhikāṃ priyām || 89 ||



ityuktvā sasutāṃ tasmai dadau padmāvatīṃ nṛpaḥ |

svajīvite vinisnehastyāgaḥ sattvamayātmanām || 90 ||



ādāya rājadayitāṃ virahakleśakātarām |

saputrāmāśramaṃ gatvā pradadau gurave muniḥ || 91 ||



atrāntare duṣprasahaḥ kururājaḥ kṣitīśvaram |

dṛpto yayāce dūtena bhūtyai bhadragiriṃ gajam || 92 ||



purohitārpitaṃ rājā na dadau d viradaṃ yadā |

tadā vipulasaunyena svayaṃ yoddhuṃ samāyayau || 93 ||



balinā kururājena ruddheṣu puravatmasu |

babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam || 94 ||



sa vīrakuñjarahariḥ śakto'pyarividāraṇe |

janakṣayabhayodvignaḥ kāruṇyāt samacintayat || 95 ||



aho'nukūlamitram me rājā duṣprasahaḥ param |

mātaṅgalobhamohena sahasā śatrutāṃ gataḥ || 96 ||



snehāntāḥ sujanaiḥ snehā niḥsnehāntāśca madhyamaiḥ |

durjanairghoravairāntā bhavanti prāṇahāriṇaḥ || 97 ||



aho bibhavalibhena kṣaṇakṣayiṇi jīvite |

samudyamo'yamasmākaṃ paraprāṇanipātane || 98 ||



hiṃsayāpapraśāntānām saktānāṃ kalikarmasu |

raṇaraktābhiṣiktānāṃ bhaktārtho'yaṃ samudyamaḥ || 99 ||



sevāvikrītajīvānāṃ caṇḍapiṇḍārthināmayam |

kalaho duḥsahaḥ kruryapiśunānāṃ śunāmiva || 100 ||



aho vibhavalubdhānām parasaṃtāpaśītalāḥ |

svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ || 101 ||



ye yudhi siddhisaṃnaddhā raktāntām bhuñjate śriyam |

kutaḥ kruratare teṣāṃ hṛdaye karuṇākaṇaḥ || 102 ||



eṣa duṣprahaso rājā lubdho vibahvamohitaḥ |

na vadhyaḥ sāparādho'pi kāruṇyāyatanaṃ mama || 103 ||



iti cintayatastasya kāuṇyāta kānanaiṣiṇaḥ |

pratyekabuddhāścatvāraḥ svayaṃ vyomnā samāyayuḥ || 104 ||



prātapūjāsanāḥ śrutvā sarvajñāstatsamīhitam |

rājñaḥ praśamaśīlasya prasannāstattvamūcire || 105 ||



saṃmohapaṭalāndheṣu saṃsāriṣu dayālutā |

śobhate tava bhūpāla sattvalokavivekinaḥ || 106 ||



kriyatāmīpsitaṃ rājan bodhau buddhirnidhīyatām |

saṃprati pratirodhe'smin vanameva vigāhyatām || 107 ||



svairanirjnarajnaṅkārakīrṇasaṃtoṣaśīkarāḥ |

viviktakānanoddeśāḥ śamināmeva vallabhāḥ || 108 ||



ityuktvānugrahadhiyā vidhāyāsya viyadgatim |

prabhāprasādhitadiśaste tena sahitā yayuḥ || 109 ||



yāteṣu svapadaṃ teṣu himavattaṭakānanam |

saṃprāpya pṛthivīpālaḥ prayatapraśamo'bhavat || 110 ||



vivekavimalāstasya dhiyaḥ sattvavatāmiva |

babhuḥ priyanivuḥ pūrṇanirvāṇyo (?)vanabhūmayaḥ || 111 ||



bhūdharāntarite tasmin sahasā bhūpabhāsvati |

śuśucurmohatimiraprāptaśokaprajāḥ prajāḥ || 112 ||



tatastatsacivā jagmurmarīcaṃ munimāśrame |

śaktaṃ rājyasya rakṣāyai rājaputraiṃ yayācire || 113 ||



muninā nirvikāreka dattamādāya mantriṇaḥ |

subhaṭāgresarah prāpa kururājaṃ raṇājire || 115 ||



sa tena hatavidhvastabhagnasyandnakuñjarah |

palāyanaparitrāṇaḥ prayayauḥ hastināpuram || 116 ||



balinā rājaputreṇa jite duṣprasahe yudhi |

mantribhistadbhujanyastā bhūmiḥ śeṣadhṛtiṃ yayau || 117 ||



rāġyo duṣprasahasyātha kālena kaluṣātmanah |

babhūvāvṛṣṭidurbhikṣamarakopalpavaḥ pure || 118 ||



sa vicintyānutāpārtastībrāṃ janapadāpadam |

na viveda paritrāṇaṃ viphalasvastikakriyaḥ || 119 ||



pṛṣṭhā vipatpratīkāraṃ tenāmātyāstamūcire |

duḥsaho'yaṃ mahārāja prajānāṃ vyasanodbhavaḥ || 120 ||



maṇicūḍasya bhūbharturyadi cūḍāmaṇiḥ prabho |

labhyate sa sudhāsyandī teneyaṃ tīryate vipat || 121 ||



cārebhyaḥ śrutamasmābhiḥ sa rājā himavattaṭe |

sthitaḥ saṃsāravaimukhyavivekavimalāśayaḥ || 122 ||



arthitaḥ sa dadātyeva viśvacintāmaṇirmaṇim |

putradāraśarīrādi nādeyaṃ tasya kiṃcana || 123 ||



iti mantrivacaḥ śrutvā tathetyādhārya cetasi |

sa dvijān maṇiyācñāyau visasarja tadantikam || 124 ||



asminnavasare rājā maṇicūṣaścaran vane |

marīcerāśramopāntamavāpa vipulaṃ muneḥ || 125 ||



devī padmāvatī tatra phalamūladhṛtavratā |

vrajantī vijane bhītā vipune muniśāsanāt || 126 ||



śabarairmṛgayāyātairdṛṣṭvā kaṣṭadaśāṃ śritā |

jughṛkṣubhiḥ kampamān ācukrośa karuṇasvaram || 127 ||



ākarṇya karuṇākrande kurarūīkūjitopamam |

hā rājan maṇicūḍeti trāyasveti suduḥsaham || 128 ||



sahasābhidrutaḥ kāntām dadarśa nṛpatirnijām |

rāhusaṃtrāsitasyendordyutiṃ nipatitāmiva || 129 ||



vītarāgāṅgavasanāṃ nirañjanaparigrahām |

vadantīmiva saṃbhogasaṃyogānāmanityatām || 130 ||



tāṃ rājahaṃsasugatām vihārastanamaṇḍalām |

aśrukāṣāyanayanāṃ vilokya karuṇāvanīm || 131 ||



saṃsāracaritāścaryavicāreṣvapi karkaśam |

kṛpākipāṇīnirlūnamivāsīrbhūpatermanaḥ || 132 ||



ekākīnaṃ vane devī vigatacchatracāmaram |

dṛṣṭvā nāthamanāthaiva lokanāthaṃ tathāgatam || 133 ||



tadviyogaviṣākrāntā taddarśanarasākulā |

śokaharṣasamākīrṇā babhūva bhṛśavihvalā || 134 ||



sā nītā śabarā rājñā śāpabhītāḥ pradurdruvuḥ |

na nāmābhyudaye bhānordṛṣṭaṃ sapratibhaṃ tamah || 135 ||



atrāntare śamadveṣī sar vabhūtāśayāśayaḥ |

māraḥ puruṣarūpeṇa sametya nṝpamabravīt || 136 |||



rājan rājīvanayanāṃ priyāṃ praṇayiṇīmimām |

na tyakrumarhasyajane vane vanajalocana || 137 ||



iyaṃ hi te manovṛttiriva niḥsukhatāṃ gatā |

varjitā rājyabhogena rājarāja na rājate || 138 || |



etadārkarṇya nṛpatistaṃ vijñāya manobhavam |

antarāyaṃ vivekasya pratyabhāṣata sasmitaḥ || 139 ||



jānāmi tvāmahaṃ kāmamakāmaṃ śamasaṃyame |

saṃtoṣavatām ko nāma bhavatā na vimohitaḥ || 140 ||



itivādini bhūpāle sahasāntarite smare |

babhūva viklavā devī taptā virahavahninā || 141 ||



duḥkhitāṃ tāmārtaduḥkhāṃ patibhogaviyoginīm |

uvācāśvāsayan rājā jāyāṃ jitamanobhavaḥ || 142 ||



devi dharmakriyāyuktā na śokaṃ kartumarhasi |

duḥkhāvasānī virasaḥ sarvo'yaṃ bhogacibhramaḥ || 143 ||



dehināṃ yaditāsaṅgāstaraṅgataralāyuṣām |

lolapadmapalāśāgraskhalajjalalavākulāḥ || 144 ||



imā muhūrtanartakyaḥ kālameghataḍillatāḥ |

saṃsārasarparasanā vilāsacapalāḥ śriyāḥ || 145 ||



bhogakṣaṇenaiva viyogarogo

vibhūtayaḥ svapnavivāhatulyāḥ |

vātāhatā dīpaśikhā sukhaśrī-

runmattanṝtyaṃ bhavavṛttametat || 146 ||



sarvopajīvyā karuṇā na lakṣmīḥ

dharmaḥ prakāśaḥ satataṃ na dīpāḥ |

yaśāṃsi ramyāṇi na yauvanāni

sthirāṇi puṇyāni na jīvitāni || 147 ||



satyavratastāmiti sāntvayitvā

visṛjya jāyāṃ nilaye maharṣeḥ |

cacāra saṃsāraparāṅbhukhānāṃ

saṃtoṣapuṇyeṣu tapovaneṣu || 148 ||



tadāgatāste tvarayā visṛṣṭāḥ

pañca dvijā duṣprasahena rājñā |

tamarthināmakamakālabandhuū

viśuddhasattvaṃ dadṛśurvanānte || 149 ||



te svastivādaṃ śanakaurvidhāya

viśastadhairyā iva sādhvasena |

tamūcire sūcitatīvratapāḥ

dīrghoṣṇaniśvāsasamīraṇena || 150 ||



rājan pure duṣprasahasya rājñaḥ |

krūropasargaurhataśāntavargaḥ |

janaḥ kṛtaḥ kṛttasamastakāmaḥ

prakāmamārtasvanamātraśeṣaḥ || 151 ||



aśoṣadoṣapraśamaikahetuḥ

trailokyarakṣāprathitaprabhāvaḥ |

cūḍāmaṇirdeva bhavadvitīrṇaḥ

karoti tasyopanipātaśāntim || 152 ||



dayāyuṣaścandanapallavārdrāḥ

svacchāśayāścandramaṇiprakāśāḥ |

saṃtāpakāle śaraṇaṃ janānāṃ

bhavadvidhā eva bhave bhavanti || 153 ||



ityarthitastairaviluptasattvaḥ

saṃpūryamāṇaḥ karuṇārasena |

uvāca saṃcintya janopatātaṃ

saṃkrāntamantaḥ śrutivartmaneva || 154 ||



aho sa rājā sahate kathaṃ nu

devopaghātena nipīḍitānām |

vidāritāntaḥkaraṇaṃ prajānāṃ

viyogaḥduḥkhodbhavamārtanādam || 155 ||



ayaṃ maṇirmastakamūlajanmā

niṣkṛttya tūrṇaṃ pratigṛhṛtāṃ me |

dhanyo'smi yadyarthijanasya duḥkha-

kṣaye kṣaṇaṃ kāraṇatāṃ vrajāmi || 156 ||



ityuktamātre vasudhādhipena

dharādharāmbhodhimahīdharitrī |

ciraṃ cakampe cakiteva tasya

śirastaṭotpāṭanatīvraduḥkhāt || 157 ||



tataḥ kṛpākomalacittavṛtteḥ

sutīkṣṇaśastrādapi tīkṣṇacittaḥ

svayaṃ śiraḥ pāṭayituṃ pravṛttaḥ || 158 ||



tadduṣkaraṃ karma nareśvarasya

vyomni vimānairnalināsanādyāḥ |

surāḥ savidyādharasiddhasākhyāḥ

samāyayudraṣṭumaluptasattvam || 159 ||



vipāṭyamāne śirasi prasahya

ratnaprabhāvibhramamādadhānaiḥ |

sa raktapūrairabhikṣiktakāyaḥ

sehe vyathāmarthisukhe pravṛttaḥ || 160 ||



vilpkya taṃ sattva nibaddhadhairyaṃ

tīvravyathāveganimīlitākṣam |

yayurvirāmaṃ na nṛśaṃsavṛtte-

rviprāḥ kṣaṇaṃ rākṣasatāmavāptāḥ || 161 ||



vicārya rājā śvaśarīraduḥkhaṃ

saṃsāriṇāṃ kleśamayaṃ śarīram |

evaṃvidhairduḥkhasahasralakṣaiḥ -

rākrāntamityārtataro babhūva || 162 ||



so'cintayaddehanibaddharatna-

dānena yatpuṇyphalaṃ mayāptam |

tenograduḥkhaṃ kalayāmi mā bhū-

dapuṇyapāke narake narāṇam || 163 ||



samuddhṛte rakravasavasikte

tasminmaṇau niścalatālumūlāt |

mūrcchākulo'pi prayayau saharṣaṃ

saṃpūraṇenārthimanorathasya || 164 ||



sa kampamānāṅgulipallavena

datvā svahastena maṇiṃ dvijebhyaḥ |

nimīlayan samtamasena lokaṃ

papāta tigmāṃśurivātiraktaḥ || 165 |



aluptasattve patite pṛthivyāṃ

tasmin surāṇāṃ saha puṣpavarṣaiḥ |

maṇiṃ samādāya yayurdvijāste

tūrṇaṃ puraṃ duṣprasahasya rāġyaḥ || 166 ||



sa ten asadyaḥ śamitopasargaḥ

svargocitāsāditabhogavargaḥ |

tadbodhisattvasya samastasattva-

saṃtāraṇārhaṃ praśaśaṃsa sattvam || 167 ||



atrāntare kiṃcidavāptasaṃjñaṃ

nareśvaraṃ viśrutaratnadānam |

samāyayurbhārgavagautamādyā

marīcimukhyā munayo vanebhyaḥ || 168 ||



marīcimevānugatā ca devī

padmāvatī vīkṣya parikṣataṃ tam |

saṃmohavegābhihatā papāta

kṣaṇaṃ kṣitau bālalateva lūnā || 169 ||



digantasaṃcāriṇī cāraṇānāṃ

nabhaścarāṇāṃ nṛpasādhuvāde |

sarājaputrāḥ saha mantrimukhyaiḥ

prajāḥ prajānāthamathopajagmuḥ || 170 ||



vīkṣyaḥ kṣitīśaṃ kṣatajokṣitāṅga-

makṣīṇasattvaṃ patitaṃ pṛthivyām |

pṛthavyathākleśajuṣaṃ janānā-

mabhūdabhūtārthavikalpajalpaḥ || 171 ||



kuṭhārikaiḥ kaiścidaho dayārdraḥ

sarvārthisevyaḥ saralaḥ suvṛttaḥ |

durātmabhiḥ svārthalavābhiyuktaiḥ

chāyātaruḥ kaṣṭamayaḥ nikṛttaḥ || 172 ||



aho parārthojjhitajīvito'yaṃ

parāṃ camatkāradaśāṃ prayātaḥ |

sasaurabhacchinnatanurgatātmā

bhavatyudāraḥ sahakāra eva || 173 ||



lubdhasya na svaḥ svajano'pi jantoḥ

na kāmakāmasya dhane'nurodhaḥ |

sarvātmanā sattvahitodyatasya

deho'pi na snehapadaṃ dayāloḥ || 174 ||



yeṣāṃ kṛte dainyamayaṃ prayāti

sarvātmanā cārthijano'rthibhāvam |

ta eva dīnoddharaṇavratānāṃ

prāṇāḥ paritrāṇapaṇe tṛṇāni || 175 ||



iti pravāde vividhānubhāve

vijṛmbhamāṇe munimaṇḍalasya |

bhūpālamabhyetya sabāṣpacakṣu-

rmunirmarīciḥ praṇayāduvāca || 176 ||



aho nu niṣkāraṇabandhubhāva -

mālambya rājan dayayā janasya |

prajāparitrāṇavidhānabhūmi-

stanustaveyaṃ tṛṇavadvitīrṇā || 177 ||



kṣayaḥ pravṛtto nirapekṣavṛtte-

stavārthibandhornijajīvite'pi |

yadeṣa kāmaṃ kamalānikāyaḥ

kāyastvayāpāyapade niyuktaḥ || 178 ||



apyasti rājan sukṛtavrate'smin

phalaspṛhā prāṇapaṇe'pi kācit |

asthārthihetostava pālubheda-

khedādvikāraṃ bhajate na cetaḥ || 179 ||



ityadbhutāviṣkṛtamānasena

munīndramadhye muninā sa pṛṣṭaḥ |

uvāca saṃstabhya rujaṃ prayatnā-

draktābhiṣiktaṃ vadanaṃ pramṛjya || 180 ||



phalaspṛhā nāsti mune mamānyā

kiṃ tveka eva pracuro'bhilāṣaḥ |

yaddhorasaṃsāranimagnajantu-

saṃtāraṇāyaiva bhave bhaveyam || 181 ||



arthipriye dehavidāraṇe'smin

naivāsti me ko'pi vikāraleśaḥ |

yadyeṣa satyaḥ samayo mayokta-

stadastu me svasthamidaṃ śarīram || 182 ||



ityuktamātre sahajānubhāve

sattvocite sa tyadhanena rājñā |

abhūdvapuḥ satyabalena tasya

rūḍhavraṇaṃ tatkṣaṇajātaratnam || 183 ||



tataḥ suraiḥ śakraviriñcimukhyai -

rnātapraharṣairmunibhiśca sarvaiḥ |

abhyarthito'pi kṣitipālanāya

bhogābhilāṣī na babhūva bhūpaḥ || 184 ||



avāptasaṃjñā muninā prayuktā

padmāvatī rājasutena sārdham |

patiṃ yayāve virahopaśāntyai

siṃhāsanākrāntisukhaṃ prajānām || 185 ||



tatastamabhyetya kṛpākulāste

pratyekabuddhā jagato hitāya |

dehaprabhāpūritadigvibhāgā

babhāṣire harṣamivodgirantaḥ || 186 ||



cirādavāpte virahāvasāne

punaḥ parityāgadaśāmasahyām |

na rājaputraḥ sahate na devī

duḥkhānubandho hyasamṛnnipātaḥ || 187 ||



svamarthine yaḥ radadāti deha -

māpannaduḥkhapraśamaikahetuḥ |

kathaṃ sa kuryāt svajane'pyupekṣāṃ

dharmo'pyayaṃ yasya parārtha eva || 188 ||



ityuktamākarṇya nareśvarastai-

statheti niścitya dhiyā kathaṃcit |

vyomnā vimānaiḥ svapurīmavāpya

bheje nijaṃ rājyapadaṃ saputraḥ || 181 ||



iti sa vipulasattvaḥ satyavān bodhisattvaḥ

suciravihitarājyaḥ saugataṃ dhāma bheje |

jinapuramaṇicaityacchatraratnapradīpa-

prakaṭitavividhaśrīrlakṣaṇābhyastabodhiḥ || 190 ||



ityāha bhagavān buddhaḥ svavṝttāntanidarśane |

dānopadeśe bhikṣūṇāṃ samyaksaṃbodhisiddhaye || 191 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

maṇicūḍāvadānaṃ nāma tṛtīyaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project