Digital Sanskrit Buddhist Canon

48 hastakāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४८.हस्तकावदानम्
48 hastakāvadānam |



mattebhakumbhoccakucābhirāmāḥ

karpūrahārāṃśuvilāsahāsāḥ |

prītipradāḥ puṇyavatāṃ bhavanti

prauḍhā yuvatyaśca vibhūtayaśca ||1||



tathāgate bhagavati śrāvastyāṃ vanacāriṇi |

abhavatsuprabuddhākhyaḥ śrīmān gṛhapatiḥ purā ||2||



babhūva hastako nāma tasyātidayitaḥ sutaḥ |

pūrvārjitānāṃ puṇyānāṃ sākāra iva saṃcayaḥ ||3||



tasya janmadine jātaścāmīkaramayo mahān |

ekībhūta ivāścaryavrajaḥ pravarakuñcaraḥ ||4||



sa gajendraḥ kumāraśca tatpituśca manorathaḥ |

lokakautukakośāśca pūrṇatāṃ tyulyamāyayuḥ ||5||



sa śaśīva śiśuḥ kāle kalānilayatāṃ gataḥ |

ruruce rucimān sarvalokalocanabāndhavaḥ ||6||



sa śanaiḥ pūritābhogabhujastambhavibhūṣaṇam |

lebhe manobhavārambhabhavanaṃ navayauvanam ||7||



kadācidatha bhūbhartuḥ sa prasenajitaḥ sutām |

tanucīvaracihnena sahajena virājitām ||8||



kanyāṃ cīvarakanyākhyāṃ lāvaṇyalalitānanām |

udyānadarśanāyātāṃ dadarśāyatalocanām ||9||



akliṣṭarūpāmālokya tāmaparyuṣitadyutim |

vismayasmarayostulyamāyayau sahasā vaśam ||10||



so'cintayadaho kāntamidamatyadbhutaṃ vapuḥ |

yasmin bhāti mukhavyājādadoṣaviśadaḥ śaśī ||11||



lāvaṇyamapratimameva bibhati tanvī

bandhūkabandhuradharo madhurasvabhāvaḥ |

drohodyataḥ sarasavidrumapallavānāṃ

bimbaprabhāprasabhabhramavandhyakāraḥ ||12||



vakrkraṃ na kṣamate madaṃ śaśamṛtaḥ kleśnāti kāntiḥ sudhā-

mutphullotpalakānanasya kurute dṛṣṭiḥ prabhābhrtsanam |

manye manmathasaṃgamocitatanoḥ sāptnyabhītipradā

līlāyāsyāḥ sahasā vilāsalaharīśoṣaṃ vidhatte rateḥ ||13||



udvṛtte kaṭhine parodharayuge naśyadviveke ciraṃ

yasyā doṣamaye'pyaho guṇavatā hāreṇa baddhā sthitiḥ |

yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe

lolākṣyāḥ kimapi praśāntanayane līnaṃ munīnāṃ manaḥ ||14||



iti cintayatastasya vapuḥ puṣpaśaropamam |

vilokya bhūpatisutā babhūvāścaryaniścalā ||15 ||



hṛte lajjāṃśuke tasyāḥ smareṇa smitakāriṇā |

pratyagrapulakākīrṇaṃ vapuḥ spaṣṭamadṛśyata ||16 ||



ruddhā navābhilāṣeṇa vailakṣyeṇa nivartitā |

manastatraiva nikṣipya sā śūnyeva śanairyayau ||17 ||



rājadhānīṃ samāsādya lajjāvismayamanmathaiḥ |

mīliteva nilīneva proṣiteva babhūva sā ||18 ||



kumāro'pi svabhavane samudbhūtamanobhāvḥ |

tāmevendumukhīmagre saṃkalpairalikhanmuhuḥ ||19 ||



sa tāṃ mānasasarvasvaṃ smaravidyāmiva smaran |

pradadhyau kurlabhām matvā tanayām cakravartinaḥ ||20 ||



janmāntare tanuryasya tapaḥparicitā ciram |

dhanyaḥ sa tāmavāpnoti latāṃ sukṛtaśākhinaḥ ||21||



ramyapradānapuṇyena taddarśanamavāpyate |

na jāne tāni puṇyāni yeṣāṃ tatsaṃgamaḥ phalam ||22||



tadvakrkraśītakiraṇasmaraṇotsavena

tasyāśca durlabhatayā virahoṣmaṇā me |

no vedmi kiṃ dhṛtiriyaṃ kimayaṃ vimohaḥ

kiṃ jīvitaṃ kimasubhiḥ sahaḥ viprayogaḥ || 23||



tadvakrkrabjajitaḥ prasahra bhajate kṣaiṇyaṃ kṣapāvallabhaḥ

tadbhūvibhramalajjitaṃ ca vinatiṃ dhate dhanurmānmatham |

tasyāh pallavapeśaladyutimuṣā śoṣādhareṇārditaṃ

nūnaṃ prāpya parājayaṃ vanamahīṃ bimba samālambate ||24||



iti pūrṇenduvadanāvadanadhyānaniścalah |

niśāṃ nināya saṃtyaktaḥ serṣyayeva sanidrayā ||25||



kanyādarśanavṛttāntaṃ tatastena niveditam |

śrutvā pitāsya saṃkrantacintāparicito'bhavat ||26||



sa tamūce vayaṃ putra rājño'sya puravāsinah |

sa kathaṃ te duhitaraṃ cakravartī pradāsyati ||27||



aśakyaṃ naiva kurvanti samīhante na durlabham |

asaṃbhāvyaṃ na bhāṣante mānakāmā manīṣiṇaḥ ||28 ||



cūtacampakavallīṣu svādhīnāsu nirādaraḥ |

cintayan pārijātasya latām śuṣyati ṣaṭpadaḥ ||29 ||



tava tasyāśca saṃbandhaḥ prājganmavihito yadi |

tadavaśyaṃ bhavatyeva niṣprayatnaphalodayah ||30 ||



āśāpāśairanākṛṣṭaṃ vicārairakadarthitam |

prayatnabhārairaśrāntaṃ vidhatte bhavitavyatā ||31||



ityākarṇya piturvākyaṃ tattatheti vicintayan |

na cetaḥ kanyakānītaṃ samānetuṃ śaśāka saḥ ||32||



sa gatvā dantayugalaṃ yayāce hemakuñcaram |

navasaṃdarśane rāġyaḥ prītiyogyamupāyanam ||33||



puṇyabandhena kariṇā dattaṃ dantayugaṃ tataḥ |

sa hemamayamādāya draṣṭuṃ bhūmipatiṃ yayau ||34||



sa ratnaruciraṃ prāpya bhavanaṃ pṛthivīpateḥ |

praviśyaḥ praṇataḥ prītyai hemadantadvayaṃ dadau ||35 ||



bhūbhujā viśrutaguṇaḥ prasādenābhinanditaḥ |

varaṃ gṛhāṇetyuktaśca sa na jagrāha kiṃcana ||36 ||



tasyādīnadyuteścakre mānamabhyadhikaṃ nṛpaḥ |

aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ ||37||



sa sadā darśane rāġyaḥ kāñcanāṅgāni dantinaḥ |

punarjātanavāṅgena dattāṇi prīyate dadau ||38 ||



tamuvāca mahīpālaḥ sevāpraṇayayantritaḥ |

dūtīṃ manaḥprasādaya vadanadyutimudvahan ||39 ||



prabhūtahemasaṃbhārāṃ gurvīṃ sovāmimāmaham |

na sahe prauravārgo hi bhavaṇīyo mahībhṛtām ||40 ||



saṃvibhajya janānītaiḥ kā prītirmama kāñcanaiḥ |

tavānarghaguṇā mūrtiriyameva mama priyā ||41||



lobhaḥ puruṣaratneṣu bhūṣaṇārheṣu śobhate |

rājñāṃ kośeṣu sīdanti hemaratnāśmasaṃcayāḥ ||42 ||



samīhitatamaṃ tubhyaṃ kiṃ prayacchāmi kathyatām |

niḥśeṣakośadānena na nāmānuśayo'stu me ||43||



rājñṃ dṛkpātapātreṇa prāpyante yadi na śriyaḥ |

tadanarthaṃ gatārthinyā ko'thaḥ pārthivasevayā ||44||



ityuktaḥ kṣitipālena kumāraḥ kalitāñjaliḥ |

tamabhāṣata bhūpāla dātumarhati ko'paraḥ ||45 ||



anarthitena ratnāni vibudhebhyaḥ prayacchatā |

tadunnidraṃ samudrasya mudritaṃ bhavatā yaśaḥ ||46 ||



mahatāpi prayatnena pūryate na mahāśayaḥ |

alpakānāṃ tadairśvaryaṃ dāridyaṃ tanmahīyasām || 47 ||



kiṃ tu tvadbhujaguptānāṃ dharmamārgeṇa jīvatāṃ |

janānāṃ nāsti dāridyaṃ draviṇaṃ yena mṛgyate ||48 ||



dhanārthino na tu vayaṃ na ca sevādhikāriṇaḥ |

dhanaṃ dhanaṃ dhanadhiyāṃ māna eva manasvinām ||49 ||



mīladguṇena parameśvarasevanena

nurmūlatām sumanasāṃ sahasā gatānām |

dainyātpunaḥ kṛpaṇapaṇyapathe cyutānāṃ

na sparśamātramapi sādhujanaḥ karoti ||50 ||



arthitvānmaraṇam varaṃ tanubhṛtām dainyāvasannātmanām

arthī sarvajanāvamānavasatiḥ satkārayogyaḥ śavaḥ |

kumbhastāvadadhah prayāti guṇavān kūpāvatāre paraṃ

yāvanmohatamaḥpraveśavivaśaḥ prāpto'rthitā lambate ||51||



sāmānyā dhanasaṃpadaḥ krayakṛṣiprāpyā sadā dhīmatāṃ

saṃtoṣo yadi nāsti tatkimaparā bhūmirnidhānāvṛtā |

santyevātiśayaprasādaniratāstā hemaratnakriyāḥ

kasyeṣṭaḥ priyasaṃgamāya vapuṣāṃ sevāmayo vikrayaḥ ||52||



ityapāradhiyastasya vacaḥ śrutvā mahīpatiḥ |

gṝhyatāmaparaṃ kiṃcidityabhāṣata sādaraḥ ||53 ||



aucityacaturālāpaḥ karkaśo'pi nṛpāṃ priyaḥ |

kṛpaṇaścāṭukāro'pi karṇaśūlāya kevalaḥ ||54 ||



aurdāryaparituṣṭena sa rājñabhyarthitaḥ param |

tamūce yadu tuṣṭo'si sutā mahyaṃ pradīyatām ||55||



ityukte tena nṛpatiḥ saṃdehāndolitāśayaḥ |

prātarvaktāhamityuktvā kṣaṇaṃ kṣmātalamaikṣata ||56||



sa kumāraṃ visṛjyātha pradhānāmātyamabravīt |

prasādarabhasenaiva kṛtaṃ vākcāpalaṃ mayā ||57 ||



cakravartikulotpannā kanyā puṇyapaṇocitā |

kathaṃ sāmānyapaurāya guṇamātreṇa dīyate ||58 ||



dadāmīti pratiśrutya paścādanuśayākulaḥ |

kathaṃ sarādhano bhūtvā bhaviṣyāmyarthiniṣphalaḥ || 59 ||



kathaṃ prāptasya tasyāhaṃ prātardraṣṭ mukhaṃ puraḥ |

priyo'pyapriyatāṃ yātaḥ sa me durlabhayecchayā ||60 ||



nūnaṃ guṇopapanno'pi prakṛtyaiva śarīriṇām |

vakti yāvanna dehīti tāvadgavati vallabhah ||61 ||



iti bhūmipateḥ śrutvāḥ vaco dolāvalambinaḥ |

tamuvāca mahāmātyaḥ saṃcintyāvasarocitam ||62 ||



anālocitaparyantāḥ pratyagrasarasādarāḥ |

svabhāvarabhasā eva bhavanti prabhubuddhayaḥ ||63 ||



aśakyārthanayā tena lubdheneva guṇodayaḥ |

rājasevāpravṛttena hemahastī vināśitaḥ ||64 ||



vācyo'sau bhavatā svairaṃ kanyārthī punarāgataḥ |

hemahastinamāruhya prāptaḥ prāpsyasi me sutām ||65 ||



tenotkṛttaḥ svahastena kutastasya sa kuñjaraḥ |

na cāsau tadvirahitaḥ punarāyāti lajjayā ||66 ||



ityamātyasya vacasā nṛpatiryuktimāśritaḥ |

prāptaṃ kumāramanyedyustadevābhimukho'vadat ||67 ||



kumāro'pi gṝhaṃ gatvā vivāhocitamaṅgalaiḥ |

haumadviradamāruhya svajanena sajāyayau ||68 ||



svarṇavāraṇasaṃrūḍhaṃ tamāyāntaṃ mahīpatiḥ |

vilokyāścaryavibhavaṃ mene puṇyavatāṃ varam || 69 ||



kautukādatha bhūpālastaṃ gajaṃ hemavigraham |

āruroha mahotsāhaḥ sumerumiva vajrabhṛt ||70 ||



ārūḍhe pṛthivīpāle na cacāla sa kuñjaraḥ |

prasarsarpa kumāreṇa punaścālaṃkṛtāsanaḥ ||71||



taṃ jñātvā nṛpatirdevaṃ tatprabhāveṇa vismitaḥ |

dhanyo'smīti vadan kanyāṃ dadau tasmai smaraśriyam ||72 ||



abhyarcya kanyāratnena nṛpatiḥ puruṣottamam |

harṣotsavasamuddhūtaḥ sudhāsindhurivābabhau ||73 ||



tataḥ kumāre dayitāmādāya svagṛhaṃ gate |

saphalo'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ ||7a4 ||



nave vayasi bhogārhe navakāntāsamāgame |

tasyābhūdvibhavodāraḥ sadā navanavotsavaḥ ||75 ||



tataḥ kadācidbhūpālaḥ kṛtakṛtyaḥ prasenajit |

puṇyaprabhāvaṃ jāmātuḥ kalayan samacintayat ||76 ||



aho divyaḥ prabhāvo'sau kumārasya pradṛśyate |

na hi sāmānyapuṇyānāṃ pāko bhavati tadvidhaḥ ||77 ||



kulaṃ lakṣmīharmyaṃ hṛtaśaśimadā rūpalaharī

vayaḥ saṃbhogārhaṃ guṇaparicayo bhūṣaṇacayaḥ |

yaśaḥ puṇyodyānaprasṛtakusumollāsaruciraṃ

na vidmaḥ kasyāyaṃ kuśalapariṇāmasya vibhavaḥ ||78 ||



iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ |

sarvajñadarśanāvaddhamāruroha manoratham || 79 ||



sa jātātaramāhūya sutāṃ ca sacivaiḥ saha |

bhagavantaṃ yayau draṣṭuṃ manasā prathamaṃ gataḥ ||80 ||



yāte dṛṣṭipathaṃ jetavane saṃtyajya vāhanam |

upasṛtyaḥ nṛpaḥ padbhyāṃ bhagavantaṃ vyalokayat ||81 ||



sa taṃ praṇamya tatpādapadmabhūtiśikhāmaṇiḥ |

sutāṃ jāmātaraṃ cāsmai namro nāmnā nyavedayat ||82 ||



upaviṣṭeṣu sarveṣu praṇāmānatamauliṣu |

papraccha rājā sarvajñaṃ bhagavantaṃ kṛtāñjaliḥ ||83 ||



ayaṃ guṇagaopetaḥ kumāraḥ śrīmatāṃ varaḥ |

haimeva dantināyāto bhagavan kena karmaṇā ||84 ||



iyaṃ cīvarakanyā ca matsutāsya navā vadhūḥ |

kena puṇyaprabhāveṇa jīvitādadhivallabhā ||85 ||



iti pṛṣṭaḥ kṣitīśena sarvavidbhagavān jinaḥ |

tamūce bhūpate puṃsāṃ puṇyodbhūtā vibhūtayaḥ ||86 ||



yadudāro yaducito yad bhrājiṃṣṇu yadadbhutam |

spṛhaṇīyaṃ ca yalloke tattatpuṇyasamudbahvam ||87 ||



vipaśvī bhagavān pūrvaṃ sugataḥ saha bhikṣubhiḥ |

cacāra lokakṛpayā rājño bandhumataḥ pure ||88 ||



tasminnavasare tatra kumāryā saha dārakaḥ |

vikrīḍāvartmani puraḥ kṛtvā dārumayaṃ gajam ||89 ||



tau vilokya samāyāntaṃ dhmātajambūnadadyutim |

phullapadmadalākārakaruṇāsnigdhalocanam ||90 ||



bhagavantaṃ samudbhūtatadbhaktisarasonmukhau |

krīḍāgajaṃ nivedyāsmai praṇatau tasthatuḥ puraḥ ||91 ||



bhagavānapi sarvajñastayorjñātvā manoratham |

dayayā caraṇasparśaṃ vidadhe dārudantinaḥ ||92 ||



samyak cittaprasādena dṛṣṭau bhagavatātha tau |

praṇīdhānaṃ vivāhāya cakraturdārakau mithaḥ ||93 ||



kulaprabhāvavibhavairbhūyājjanma mamocitam |

vāhanaṃ hemadantī ca kumārasyetyabhūnmatiḥ ||94||



dṛṣṭvā bhagavataḥ kanyā saṃsaktre cārucīvare |

janmacīvarayuktāṃ syāmahametacintayat ||95 ||



sa eṣa praṇidhānena jātasteneha hastakaḥ |

iyaṃ cīvarakanyā ca tanucīvaralakṣaṇa ||96 ||



iti kṣrutvā kṣitipatistadvṛttaṃ sugato'ditam |

mukuṭaspṛṣṭatatpādapadmaḥ svabhavanaṃ yayau ||97 ||



yāte savismayaṃ rājñi kumāraḥ saha jāyayā |

kathyamānaṃ bhagavatā dharmaṃ śuśrāva śuddhadhīḥ ||98 ||



tatastau jātavairāgyau kṣīṇasaṃsāravāsanau |

pravrajyayā jitakleśau śuddhāṃ bodhimavāpatuḥ || 99 ||



vitatasukṛtapuṇyābhyāsayogena puṃsāṃ

bhavati kuśalabhājāṃ dharmakāmārthasaṃpat |

abhimatamatha bhuktvā tatphalaṃ sadārāste

vighanagaganakāntiṃ śāntimante bhajante ||100 ||



iti kṣemandraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

hastakāvadānamaṣṭacatvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project