Digital Sanskrit Buddhist Canon

40 udrāyaṇāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४०.उद्रायणावदानम्
40. udrāyaṇāvadānam |



tulyameva puruṣeṇa bhujyate

kāyabhājanagataṃ śubhāśubham |

dehināṃ vividhakarmajaṃ phalaṃ

na hyabhuktamupayāti saṃkṣayam ||1 ||



bhagavān sugataḥ pūrvaṃ pure rājagṛhābhidhe |

kalandakanivāsākhye vijahāra vanāntare || 2 ||



bimbisāraḥ kṣitipatistatrābhūdviśrutaḥ śriyā |

ākaraḥ saravratnānāṃ ratnākaram ivāparaḥ || 3 ||



babhūva samaye tasmin raurukākhye pure nṛpaḥ |

śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ || 4 ||



tasya candraprabhā nāma patnī candrānanābhavat |

śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ || 5 ||



hiruko bhirukaśceti tasyāmātyau babhūvatuḥ |

gaṇanīyau na vinaye yayuḥ śukrabṛhaspatī || 6 ||



jātā bhūmibhujaḥ prītirlekhakhatviṣastayoḥ |

raverdūrasthitasyāpi kamalākarayoriva || 7 ||



apūrvaratnanicayapreṣaṇairbahuśastayoḥ |

paripūrṇaṃ paraṃ prāpa sakhyaṃ prema vidhānataḥ || 8 ||



dūrasthāpi paraṃ prītiḥ satāṃ kīrtirivākṣayā |

saṃsaktāpi khalaprītistṛṇajvāleva na sthirā || 9 ||



kadāciddivyaratnāṅkaṃ kavacaṃ kāñcanojjvalam |

prāhiṇod bimbisārāya sāramudrāyaṇo nṛpaḥ || 10 ||



viṣahsastrāgnirakṣārhaṃ vicitraratnakaṃ ca tat |

suhṛtpreṣitamādāya provāca saciavān nṛpaḥ || 11 ||



idaṃ me prahitaṃ tena saujanyamiva bhūbhujā |

sarva rakṣākṣamaṃ varma gāḍhapremanivedakam || 12 ||



na paśyāmyasya sadṛśaṃ pratideyaṃ tathādhikam |

alpapratikriyā śalyamupakārāpakārayoḥ ||13 ||



ucitaṃ cintyatāṃ kiṃcit preṣaṇīyamato'dhikam |

sarvairbhadbhirityuktvā nṝpaścintākulo'bhavat || 14 ||



atha dhīmān mahāmātyaściraṃ dhyātvā tamabravīt |

varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ || 15 ||



ato bahuguṇaṃ rāgannekamevāstyupāyanam |

tasya saṃpreṣane yatnaḥ kriyatāṃ yadi śakyate || 16 ||



ya eṣa bhagavān buddhaḥ sthitastvadviṣayāntike |

devānāmādarasthānaṃ paṭastatpratimānvitaḥ || 17 ||



aśeṣalokakalyāṇakalikākalpapādapaḥ |

citre svapne'tha saṃkalpe pṛthupuṇyaiḥ sa dṛśyate || 18 ||



iti mantrivacaḥ śrutvā tathetyuktvā mahīpatiḥ |

gatvā bhagavate namrastamevārthaṃ nyavedayat || 19 ||



anujñātastatastena nṛpaścitrakarān varān |

ādideśāśu bhagavatpratimollekhakarmaṇi || 20 ||



jinasyālokayantaste mūrti rūpavśīkṛtāḥ |

yayuḥ pramāṇagrahaṇe pragalbhā apyaśaktatām || 21 ||



saṃkrāntāṃ nimalapaṭe chāyāṃ bhagavatastataḥ |

suvarṇabhāvanābhikhyāṃ te śanaiḥ samapūrayan || 22 ||



prāḥiṇodatha bhūpālastaṃ buddhapratimāpaṭam |

jagannayanapuṇyānāṃ mūrtānāmiva saṃcayam || 23 ||



bimbisārasya hastāṅkalekhāmudrāyaṇo nṛpaḥ |

paṭasya purataḥ prāptām hṛṣṭaḥ svayamavācayat || 24 ||



sugatacaraṇapadmanyāsapuṇyopakaṇṭhāt

tridaśapuraviśeṣānmāgadhodāraradeśāt |

kuśalakalitamūrtirbhūpatirbimbisāraḥ

kṣititalatilakaṃ tvāṃ dharmabandhurbravīti || 25 ||



etatte prahitaṃ hitaṃ bhavamahāmohāmaye bheṣajaṃ

rājadveṣaviṣāpahaṃ bhagavato bimbaṃ śaśāṅkatviṣaḥ |

tṛṣṇāpacchamanaṃ prasannamadhuraṃ tvannetrapātrārpitaṃ

dhanyaḥ puṇyarasāyanaṃ piba haṭhādākaṇṭhamutkaṇṭhitaḥ || 26 ||



sanmārge viniyojanaṃ sguṇagaṇādhāne sadādhyāpanaṃ

durvyāpāranivāraṇam thirasukhaprāptau paripreraṇam |

nirvyājopakṛtau nirantaratayā sarvātmanā vartanaṃ

kartavyaṃ kimataḥ paraṃ priyahitaṃ kalyāṇamitraiḥ satām || 27



iti lekhārthamāsvādya suhtpremāmṛtocitam |

rājā gajādhirūḍhasya paṭasya prayayau puraḥ || 28 ||



abhinandya tamānandāt sāmātyaḥ sapurohitaḥ |

hemasiṃhāsanotsaṅge sa prasārya nyaveśayat || 29 ||



lāvaṇyapuṇyanilayaṃ dṛṣṭvā tatsaugataṃ vapuḥ |

namo namah prabuddhāyetyavadajagatījanaḥ || 30 ||



buddhābhidhānaṃ śrutvaiva pulakālaṃkṛtākṛtiḥ |

puṣpavarṣe surairmukte vismito'bhūnmahīpati || 31 ||



puṇyaṃ bhagavataḥ śrutvā sa tatra caritāmṛtam |

payodānādasotkaṇṭhanīlakaṇṭhatulāṃ yayau || 32 ||



dvādaśāṅgaṃ paṭasyādha sānulomaviparyayam |

pratītyasamutpādaṃ ca dṛṣṭvā mohaṃ mumoca saḥ || 33 ||



srotaḥprāptiphalenaivaṃ dṛṣṭasatyo'tha bhūpatiḥ |

dideśa pratisaṃdeśaṃ sakhyurbhikṣurvisarjanaiḥ || 34 ||



bimbisārastatastasmai kṛtvā bhagavato'rthanām |

kātyāyanaṃ ca vyasṛjat śailākhyām cāpi bhikṣuṇīm || 35 ||



udrāyaṇasya nṝpaterāryaḥ kātyāyano'tha saḥ |

pūjāvidhāyinastatra vidadhe dharmadeśanām || 36 ||



dharmadeśanayā tasya saṃgataḥ sumahān janaḥ |

srotaḥsakṛdanāgāmiphalārhatpadamāptavān || 37 ||



tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau pure |

śāntyai pravrajya tasyāgre parinirvṛtimāpatuḥ || 38 ||



kālena vihitai stūpau dehānte jñātibhistayoḥ |

tannāmacihnāvadyāpi vandante caityavandakāḥ || 39 ||



devyāścandraprabhāyāśca śaolākhyā sāpi bhikṣuṇī |

krameṇāntaḥpure cakre satataṃ dharmadeśanām || 40 ||



kadācidatha bhūpālah krīḍagāragatāṃ priyām |

tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām || 41 |



jñātasaṃsāracaritastatastāṃ vaśudhādhipaḥ |

anujajñe śubhapadaṃ prātuṃ pravrajyayā puraḥ | 42 ||



svākhyāte dharmavinmaye bhikṣukyā nṛpatergirā |

devī pravrajitā dehaṃ dine tatyāja saptame || 43 ||



cāturmahārājikeṣu deveṣu sahasaiva sā |

prayātā devakanyātvaṃ jagāma jinakānanam || 44 ||



tatra pūrṇenduvadanā divyābharaṇabhūṣitā |

dṛṣṭvā śākyamuniṃ hṛṣṭā sā papātāsya pādayoḥ || 45 ||



prakīrṇadivyapuṣpāyāstasyāścakre tathāgataḥ |

dharmopapādanaṃ yena dṛṣṭasatyā jagāma sā || 46 ||



sā gatvā nagaraṃ patyurvyomnā mūrtirivaindavī |

vibodhya niśi suptasya cakre bodhiprakāśanam || 47 ||



yātāyāṃ svapadaṃ tasyāṃ prabhāte vasudhādhipaḥ |

pravrajyābhimukhaḥ putramabhiṣicya śikhaṇḍinam || 48 ||



prajātrāṇāya nikṣipya taṃ mahāmātyayostataḥ |

nṛpaterbimbisārasya suhṛdaḥ sa yayau puram || 49 ||



bimbisārastamāyātaṃ vigatacchatracāmaram |

nṛpopacāraiḥ praṇataḥ prītipūtairapūjayat || 50 ||



viśrāntamāsanāsīnaṃ sa tamūce savismayaḥ |

hṛṣṭhaḥ saṃdarśanenāsya śrīviyogena duḥkhitaḥ || 51 ||



rājannanantasāmantamauliviśrāntaśāsanaḥ|

pākaśāsanatulyastvaṃ kathamevamupāgataḥ || 52 ||



abhinnavakrkraprakṛterguptamantrasya dhīmataḥ |

pareṇa rājyaharaṇaṃ vīra saṃbhāvyate na te || 53 ||



iti pṛṣṭaḥ sa suhṛdā sasmitastamabhāṣata |

rājan vṛddhivibhūtirme na priyā sarvagāminī || 54 ||



viṣayāsvādavaimukhyād vitṛṣṇena mayā svayam |

utsṛṣṭamiva saṃtyaktamaiśvaryaṃ bhogabhājanam ||55 ||



tvayā kalyāṇamitreṇa sugatapratimāpaṭaḥ |

yo'sau hitāya prahitaḥ s avairāgyagururmamaḥ || 56 ||



adhunā tvatprasādena gatvā bhagavato'ntike |

icchāmyavāptuṃ pravrajyāmagārādanagārikaḥ || 57 ||



iti sakhyurvacaḥ śrutvā tattatheti vicintya ca |

sādarastadvivekena bimbisārastamabravīt || 58 ||



dhanyo bahumataścāsi satāṃ tvaṃ pṛthivīpate |

kathaṃ saṃsāravimukhī jātā te matirīdṛśī || 59 ||



saṃtoṣavibhavo bhogasubhagaḥ śobhase param |

lakṣaṇaṃ śuddhasattvānāṃ vairājyābharaṇaṃ manah || 60 ||



kiṃ sāmrājyamahaujasā sarajasā duḥsādhanaiḥ sādhanaiḥ

kiṃ bhogaiḥ kṣaṇabhojanaiḥ kulaṣadaiḥ kiṃ sattvaduḥkhaiḥ sukhaiḥ |

saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ

vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham || 61 ||



yena prāṇamanaḥpriyā vasumatī saṃtyajyate līlayā |

trailokyābhimate'pi yaḥ smarasukhe vaimukhyadīkṣāguruḥ |

saṃmohavysanāturaṃ jagadidaṃ yenānukampāspadaṃ

puṇyaiḥ ko'pi sa jāyate matimatāṃ saṃsāravāmaḥ śamah || 62 ||



ityuktvā bimbisārastaṃ nītvā veṇuvanāśramam |

sapraṇāmaṃ bhagavate tadvṛttāntaṃ nyavedayat || 63 ||



udrāyaṇo'pi sugatākāraṃ suciracintitam |

vilokya harṣādātmānaṃ kṛtakṛtyamamanyata || 64 ||



parṇāmavyagraśirasā saṃsāracchedini tanau |

papāta bhagavaddṛṣṭistasya pravrajyayā saha || 65 ||



bhikṣubhāvamathāsādya pātrapāṇiḥ sa cīvarī |

nagare piṇḍapātārthī cakāra janavismayam || 66 ||



prajāḥ śikhaṇḍī dharmeṇa pālayitvā prasannadhīḥ |

yātaḥ kālena kāluṣyamadharmābhirato'bahvat || 67 ||



kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī |

na kasya kurute lakṣmīrmeghamāleva mānasam || 68 ||



anāyattaṃ mahāmātyau hiruko bhirukaśca tam |

adharmakarmanirataṃ kruddhau tatyajatuḥ prabhum || 69 ||



tatpade vihitau rājñā sacivau daṇḍamugdarau |

cittānuvṛttikuśalau svairaṃ saktaṃ tamūcatuḥ || 70 ||



prajārañjanasaṃsaktā rājadaurjanyavādinaḥ |

svayaśaḥkhyāpanāyaiva jāyante dhūrtamantriṇaḥ || 71 ||



na dharmaṃ na sukhaṃ nārthaṃ na kīrti na ca jīvitam |

gaṇayanti prabhorarthe te bhṛtyā bhavyabhaktayaḥ || 72 ||



nākhaṇḍitā nākṣayitā nātaptā nāpyapīḍitāḥ |

kurvantyarthakriyā rājñastilatulyāḥ kila prajāḥ || 73 ||



iti bruvāṇau tau rājñā niyuktau rājyacintane |

lobhāt pravṛttau durnītau hantuṃ niḥśaraṇāḥ prajāḥ || 74 ||



nirvicāre durācāre kumatau pṛthivīpatau |

luptasatye mahāmātye prajānāṃ jīvitaṃ kutaḥ || 75 ||



udrāyaṇo'thācireṇa kadācid vaṇijaṃpathi |

nijadeśāgataṃ vārtāṃ papraccha nṛparāṣṭrayoḥ || 76 ||



so'vadaddeva kuśalī sutastava mahīpatiḥ |

kiṃ tu sanmantrirahitaḥ kumantrivaśamāgataḥ || 77 ||



tatra prajānāṃ vitatopatāpaḥ

ko'pi pravṛttaḥ prabhuśāsanena |

yenādya tatkutsitadeśajanma

divāniśaṃ śocati pauralokaḥ || 78 ||



yatra dhvāntaṃ sṛjati taraṇiryatra candro'gnivarṣī

yatrodeti prakaṭamamṛtādutkaṭaḥ kālakūṭaḥ |

yatra trātā harati nṛpatirjīvavṛttiṃ prajānāṃ

tatrākrandaṃ prasṝtavipulopaplavaṃ kaḥ śṛṇoti || 79 ||



ityāsaktanṛpāyāsakhinnasyārtimayaṃ vacaḥ |

duḥsahaṃ vaṇijaḥ śrutvā sa tamūce kṛpānidhiḥ || 80 ||



dadgirā tvamito gatvā tūrṇamāśvāsaya prajāḥ |

sthāpayiṣyāmyahaṃ dharme svayametya śikhaṇḍinam ||81||



ityuktastena sānandaḥ svadeśaṃ śanakairvaṇik |

gatvā prajānāṃ vidadhe svairamāśvāsanaṃ puraḥ || 82 ||



pravāde prasṛte tasminnamātyau daṇḍamudgarau |

atītabhūpāgamanatrastau bhūpatimūcatuḥ || 83 ||



sarvatra śrūyate deva pravādaḥ sādhuninditaḥ |

vṛddhaḥ pravrajito rājā rājyārthī yatnavāniti || 84 ||



tīvravrataparikliṣṭaḥ saṃbhogābhimukhādaraḥ |

lajjāṃ pravrajyayā sārdhaṃ tyaktvā sa punareṣyati || 85 ||



rājannapakkavairāgyāstyajanti sahasaiva yat |

tat pūrvābhyadhikaṃ teṣāṃ prayāti priyatāṃ punaḥ || 86 ||



lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ |

spṛhā saṃjāyate jantorapathyeṣviva rogiṇaḥ || 87 ||



sukhotsekātparityaktaṃ prahastamupāgatam |

prāyaḥ sarvaṃ bhavatyeva jaḍasyāmramiva priyam || 88 ||



tasmādbhavantamutsārya pratāpanidhimāsanāt |

kṣīṇaḥ śaśīva sthaviraḥ sa rājyaṃ bhoktumicchati || 89 ||



cīvarodvignagātrasya varavastrābhilāṣiṇaḥ |

jātāsya muṇḍite mūrdhni ratnāṅkamukuṭaspṛhā || 90 ||



ratnaharmyeṣu navatāsaṃbhogavibhavodbhavam |

tyaktvā vilāsamāyāsaṃ vanavāsaṃ saheta kaḥ || 91 ||



mṛduśayanasukhārhā ye kathaṃ śerate te

hariṇakharakhurodyatkatkaṇṭakāsu sthalīṣu |

madhu vidhukaraśītaṃ yairnipītaṃ kathaṃ te

vanajagajamadoṣṇaṃ tiktamambhaḥ pibanti || 92 ||



adhunaiva tavāsannapraveśaviṣamasthiteḥ |

ādyaṃmataṃ nyāyavidāṃ rājaputra nipātanam || 93 ||



tasmādanāgato rājā pūrvaṃ vadhyastava prabho |

dīpaṃ hanti pataṅgo hi na dagdhaścetsamāpatan || 94 ||



tayoriti girā kṣipramabhūd bhūpatirākūlaḥ |

khalameghaiḥ kaluṣatāṃ nītaṃ kasya na mānasam || 95 ||



sa tau babhāṣe sāśaṅkaḥ krakacakrūratāṃ gataḥ |

bādhaḥ sādhāraṇaścāyaṃ yuvayormama cāgrataḥ || 96 ||



bhavadbhyāmeva vinayopāyaviśrāntayā dhiyā |

vicārya kāryatātparyaṃ yad yuktaṃ tadvidhīyatām || 97 ||



iti rājñā kṛtotsāhau tau visṛjyāśu ghātakān |

udrāyaṇasyāgrapathaṃ vadhāyaiva babandhatuḥ || 98 ||



so'piprajñāparitrāṇe niyoktuṃ putramudyataḥ |

bhagavantaṃ samabhyetya vrajāmīti vyajijñapat || 99 ||



sarvajñenābhyanujñātaḥ svakṛtaṃ bhujyatāmiti |

karmapāśasamākṛṣṭaḥ sa yayau rorukaṃ puram || 100 ||



tasmādvrajantaṃ nirvyājamācāramiva durjanāḥ |

duṣṭāmātyaprayuktāste jagnurvartmani ghātakāḥ || 101 ||



tasya cāīvarapātrādīn gṛhītvā nihatasya te |

vyadevayan kṛtaṃ prītyau rājākāryamamātyayoḥ || 102 ||



tataḥ pāpaprahṛṣṭābhyāṃ nṛpastābhyāṃ pradarśitam |

dṛṣṭvā mumoha sahasā raktāktaṃ cīvaraṃ pituḥ || 103 ||



sa labdhasaṃjñaḥ śanakaiḥ śuśoca na tathā gurum |

yathā patitamātmānaṃ ghore narakagahvare || 104 ||



so'vadadvatsa saṃprāptaṃ phalaṃ khalajanānmayā |

aiśvaryamadhulubdhena pāpapātamapaśyatā || 105 ||



aho bata nirālambe ghore narakasaṃkaṭe |

unnatārohiṇāṃ sadyaḥ pātakaṃ khalasaṃgatam || 106 ||



kṛtametanmahatpāpaṃ duṣṭāmātyadhiyā mayā |

patitasya mamedānīṃ pāvako'pi na pāvakah || 107 ||



tulyaṃ pituścārhatasya vadhe kā mama niṣkṛtiḥ |

pītaṃ yatra mayaikasmin pātre sadahanaṃviṣam || 108 ||



vṛddhe pitari niḥsaṅke śamaṃ pravrajyayāśrite |

svacitta niśitaṃ śastraṃ lobhādvyāpāritaṃ mayā || 109 ||



yatsaṃcintitameva kampajanakaṃ śrotuṃ nayat śakyate

dṛṣṭaṃ yacca karoti śokakalanāṃ niścetanānāmapi |

yatra krairyamapi prayāti mṛdutāṃ tīvrānutāpāgninā

tatrāpi prasaranti nirghṛṇadhiyām nistriṃśatīkṣṇāḥ kriyāḥ || 110 ||



ityuktvā duḥkahsaṃtaptaḥ pralāpamukharānanaḥ |

nyavārayattayoḥ kopātpraveśaṃ duṣṭamantriṇoḥ || 111 ||



guṇāntaraṃ parijñāya bhirukaṃ hirukaṃ ca saḥ |

ānināya prasādyāśu purāṇau sacivau pituḥ || 112||



tataścintākṛśe rājñi śokāt pāṇḍuratām gate |

svairaṃ tajjananīmetya duṣṭāmātyāvavocatām || 113||



devi tvatanayaḥ śrīmān svabhāvasaralāśayaḥ |

rājyarakṣāṃ na jānāti svajanocchedakarkaśām || 114||



pitā pravrajito'pyasya rājyaṃ hartumupāgataḥ |

āvābhyāṃ praśamaṃ nītastatra kā nāma vācyatā || 115 ||



nīcatantropapannaścet kramo'yamaśubhakramaḥ |

rājyābhilāṣiṇo bhikṣostasyāpi sa kathaṃ kramaḥ || 116 ||



āvāṃ pitṛvadhakridhād vāritau bhūbhujā padāt |

svayamadyāpi śokena kiṃ mithyā pariśuṣyate || 117 ||



sukṛtaṃ kṛtamāvābhyām prabhorduḥkhakṛśāṅgatā |

bhavanti sarvabhāveṣu bhṛjyā evāparādhinaḥ || 118 ||



gataṃ śocati kiṃ rājā yatkṛtaṃ kṛtameva tat |

upekṣyate tvayā devi kasmāccintākṛśaḥ sutaḥ || 119 ||



tābhyāmityuditaṃ śrutvā sā rājajananī śanaiḥ |

ūce taralikā nāma tadvākyavihitādarā ||120 ||



ānantaryamidaṃ karma dvayornarakapātakam |

yuṣmanmatādupanataṃ rājñaḥ pūrvakṛtena vā ||121||



ahaṃ tu vārayāmyasya śokaṃ pitṛvadhodbhavam |

arhadvadhodbhavaṃ duḥkhaṃ bhavadbhyāmapi vāryatāṃ || 122||



iti tau svairamādiśya sā gatvā pārthivāntikam |

tamuvāca śucākrāntaṃ parikṣīṇamivoḍupam ||123||



dharmādharmamayaṃ putra rājyaṃ rājñāṃ bahucchalam |

pāpānāṃ śaṅkayā tasmin kiṃ śucā pariśuṣyasi ||124||



piturvadhāt pratapto'si yadi nāma gurupriyaḥ |

tatrocyate samutsṛjya lajjāṃ tvadduḥkhasaṃkaṭe ||125||



svairaṃ jātastvamanyena na sa taddharmataḥ pitā |

svecchāhārasukhāḥ putra striyo hi nirapatrpāḥ || 126 ||



ityapriyamapi śrutvā rājā tadvacanaṃ rahaḥ |

pitṛvaiśasapāpograduḥkhasaṃtāpamatyajat | 127 ||



prakurvantyastādrerudayagiriṇā kleśakalanāṃ

kṣaṇāt kṣoṇīkṣmābhṛdvighaṭanavonodaṃ vidadhati |

sṛjantyetā vahniṃ sapadi salilāttacca dahanā-

daśādhyaṃ nārīṇāṃ na hi bhavati kiṃcitrtribhuvane || 128 ||



atha so'rhadvadhenaiva śalyatulyena pīḍitaḥ |

nṛpaḥ papraccha dharmajñānniṣkṛtiṃ tasya karmaṇaḥ || 129 ||



tatastau duṣṭasacivau tiṣyapuṣyākhyacaityayoḥ |

mārjārapotau dhṛtvāntaḥsaktāvāmiṣaśikṣayā || 130 ||



niṣiddhāvapi dhāṣṭaryena praviśya nṛpateḥ sabhām |

tamūcatustīvratāpasaṃtāpapraśamārthinam || 131||



deva mithyaiva bhavatā cittamāyāsyate bhṛśam |

sarvakalyāṇā loke'smin nārhantaḥ santi te matāḥ || 132||



yadi satyaṃ bhaveyuste nabhaso rājahaṃsavat |

ṛddhimantaḥ kathaṃ teṣāmanyena vadhasaṃbhavaḥ || 133||



na santi tasmādarhantaḥ kutastadvadhapātakam |

sīmāvivādaḥ kastatr yatra grāmo na vidyate || 134||



tiṣyapuṣyau gṛhapatī yāvarhatpadamāpatuḥ |

mārjārāvantare jātau tāvevādy asvacaityayoḥ || 135 ||



prakaṭau tau ca dṛśyete pratyakṣaṃ kasya saṃśayaḥ |

pratyayo yadi nāstyeva svayaṃ kiṃ na nirīkṣyate || 136||



ityuktvā bhūpateḥ kṛtvā khalau dolākulaṃ manaḥ |

jagmatuḥ sahitau tena caityasaṃdarśanāya tau || 137 ||



apūrvakautukāveśāt tatra saṃghaṭite jane |

vilokanodyate rāġyo sāmātye duṣṭamantriṇau || 138 ||



āmiṣābhyāsasaṃbaddhatiṣyapuṣyābhidhānayoḥ |

dhūrtau cakraturāhvānaṃ śanairbālabiḍālayoḥ || 139 ||



tau tiṣyapuṣyāvarhantau mārjārau stho yuvāṃ yadi |

pradakṣīṇaṃ vā kriyatāṃ tena satyena caityayoḥ || 140 ||



māṃsadānakṣaṇe tābhyāmiti vācamudīritau |

tūrṇaṃ nirgatya mārjārau cakratustau pradakṣiṇam ||141||



taddṛṣṭvā sahasāvāptapratyaye sānuge nṛpe |

yāte durjanamāyaiva jagajjayamahīṃ yayau || 142||



muṣṭau vāyuṃ dṛṣadi kamalaṃ citramākāśadeśe

jihvāgre ca pracuraracanāsṛṣṭisaṃhāralīlāḥ |

kiṃ vā nānyat paśuśiśudhiyāṃ mohanāyendrajālaṃ

mūrtaṃ dhurtāḥ kṣaṇaparicitapratyayaṃ darśayanti || 143 ||



niṣpratyayaparo rājā tataḥ saugatadarśane |

āryakātyāyanasyāgre śraddhāpūjāmavārayat || 144 ||



rājadhānyāṃ niṣiddho'tha bahireva sasānugaḥ |

vineyakṛpayā tatra tasthau śailā ca bhikṣuṇī || 145||



tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ |

nṛpatiṃ janasaṃpātādavamānabhayād yayau || 146 ||



preṣitaṃ pūrvamantribhyāṃ vrajantamavalokya tam |

duṣṭāmātyau narapatiṃ dīghavairāvavocatām || 147 ||



rājannamaṅgalanidhirmuṇḍo'yaṃ viśiraḥ pathi |

dṛṣṭo'dya bhikṣurasmābhirna vidmaḥ kiṃ bhaviṣyati || 148 ||



na paśyāmi mukhaṃ rājñaḥ pāpasyeti bhaṇatyasau |

tathā hi kṣaṇamekānte gatvā dūramitaḥ sthitaḥ || 149 ||



śrutvaitaddurjanāmarṣāduvācānucarān nṛpaḥ |

eṣa dūrasthitaḥ pāṃśumuṣṭibhiḥ pūryatāmiti || 150 ||



pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ |

divyāṃ kuṭīṃ praveśena parihārāya nirmame || 151 ||



amarṣakopitāḥ sarpāḥ vyāghrā vā pītalohitāḥ |

śānterāyānti mṛdutāṃ nat u bhūpaticeṭakāḥ || 152 ||



tataḥ prayāte nṛpatau pāṃśurāśiśatāvṛtam |

duḥkhādūcaturabhyetya hiruko bhirukaśca tam || 153 ||



ārya kṛcchramavāpto'si rājñā krūreṇa duṣkṛtaiḥ |

locanāni dhigasmākaṃ yairidaṃ dṛśyate pureḥ || 154 ||



mohāndhaḥ pātakaśvabhre durjanaiḥ pātito nṛpaḥ |

karmaṇo vayamapyasya darśanāt pāpabhāginaḥ || 155 ||



bhūriyam bhūripāpārtā tyājyā prājyamatestava |

duḥsahaḥ khalasaṃvāsaḥ tyāgaḥ kasya na saṃmataḥ || 156 ||



prayāti na śamaḥ śamaṃ kṣayamupaiti naiva kṣamā

bhavanti na ca buddhayaḥ paruṣaroṣadoṣaspṛśaḥ |

vasanti na vimānanā manasi śalyatulyāḥ satāṃ

na duṣṭajanavarjanādaparamāsti loke sukham || 157 ||



aiśvaryaṃ guṇināmadhonipatanāyāsaprayāsapradaṃ

gāmbhīryaṃ timirākāraṃ praviśatāṃ prāṇāpahaṃ prāṇinām |

naṣṭā sāpi nikṛṣṭduṣṭkuṭilavyālairupādeyatā

kūpasyeva khalasya nāsti tadaho doṣāliyuktaṃ yataḥ || 158 ||



tayoriti vacaḥ śrutvā mahākātyāyano'vadat |

na nikāre'pi me kopaḥ karmaṇo gatirīdṛśī || 159 ||



etāvadeva me duḥkhaṃ yanmūḍhasya mahīpateḥ |

khalasaṃgamadoṣeṇa bhayaṃ mahadupasthitam || 160 ||



prathame hi mahāvāyuḥ pureasya nipatiṣyati |

dvitīye puṣpavṛṣṭiśca vastravṛṣṭistataḥ pare || 161 ||



rūpyavṛṣṭiścaturthe ca hemavṛṣṭiśca pañcame |

ratnavṛṣṭistataḥ ṣaṣṭhe pāṃśuvṛṣṭiśca saptame || 162 ||



tayā sabandhurāṣṭro'say na bhaviṣyati bhūpatiḥ |

tasmād bhavadbhyāṃ gantavyaṃ ratnānyādāya bhūyase | 163 ||



iti tadvacanaṃ śrutvā viniścitya tatheti tau |

hirukaḥ śyāmakaṃ putraṃ tasyopasthāpakaṃ vyadhāt || 164 ||



bhirukaśca sutāṃ śyāmāvatīmādāya pāṇinā |

abhyetya bhikṣukīṃ śailāṃ praṇayādidamabravīt || 165 ||



ārye bhavatyā me kanyā ghoṣilasya gṛhaprabhoḥ |

gṛhe samarpaṇīyeyamāsannapratipannayā || 166 ||



evamuktvārpayitvā tāvamātyau jagmaturgṛham |

śailāpi kanyāmādāya prayayau ghoṣilālayam || 167 ||



tataḥ krameṇa tadabhūdyathoktaṃ bhikṣuṇā pure |

jñānadīpavatī prajñā yathātattvaṃ hi paśyati || 168 ||



ṣaṣṭhe'hni ratnavarṣe'tha patite ratnapūritām |

yayaturnāvamādāya tāvamātyāvalakṣitau || 169 ||



tau dakṣiṇāṃ diśaṃ gatvā cakraturnagaradvayam |

hiruko hirukākhyānaṃ bhirukākhyaṃ tathāparaḥ || 170 ||



pare'hni pāṃśuvarṣeṇamahatā patatā nṛpaḥ |

sabandhurāṣṭraḥ pralayṃ prayayau narakātithiḥ ||171 ||



sadaṇḍimudgare rāġyi yāte kilbiṣaśeṣatām |

taṃ mantriputramādāya vyomnā kātyāyano yayau || 172 ||



tamevānugatā prītyā nabhasā puradevatā |

tadāġyayā khavacanīkarvaṭe vidadhe sthitim || 173 ||



bhikṣupuṇyānubhāvena bhāgyairmantrisutasya ca |

adhiṣṭhānena devyāśca śrīmattadabahvat puram || 174 ||



tatrātha devatā cakre caityaṃ kātyāyanasya sā |

suravatyāṃ yadadyāpi vandante caityavandakāḥ || 175 ||



mantrisūnumathādāya lagnaṃ cīvarakarṇike |

lambanaṃ sa yayau vyomnā deśaṃ kātyāyanaḥ param || 176 ||



lambate lambate ko'yamityukte vismayājjanaiḥ |

babhūvuste janāstatra lambakā iti viśrutāḥ || 177 ||



atrāntare divaṃ yāte tatrāputre mahīpatau |

sa kṛtaḥ śyāmako rājā lakṣaṇajñistadājñayā || 178 ||



gatvā bhokkānakaṃ nāma diśā kātyāyanastataḥ |

jananyāstatra saṃśuddhāṃ vidasdhe dharmadeśanām || 179 ||



sā dṛṣṭasatyā putrasya yaṣṭīmādāya sādaram |

vandyamādyapi mahatī yaṣṭicaityamakārayat || 180 ||



śrāvastīmatha sotkaṇṭhaḥ prāpya kātyāyanaḥ śanaiḥ |

jinaṃ vilokya sānandaścakre tatpādavandanam || 181 ||



udrāyaṇasutakathām tatra tena niveditām |

ākarṇya bhikṣubhiḥ pṛṣṭaḥ sarvaġyastānabhāṣata || 182 ||



lubdhakah kālapāśākhyaḥ nidadhe vāgurām puraḥ || 183 ||



yantraṃ pāśāvṛtaṃ datvā yāte tasmin yadṛśchayā |

pratyekabuddhastaṃ deśaṃ prāpya viśrāntimāptavān || 184 ||



tasya puṇyānubhāvena bandhaṃ na viviśurmṛgāḥ |

na hi śuddhātmanāmagre prāpnotyakuśalaṃ janah || 185 ||



lubdhako'pi tato'bhyetya pāśānālokya nirmṛgān |

pratyekabuddhaṃ krodhāndho viṣadigdheṣuṇāvadhīṭ || 186 ||



tasya sāyakaviddhasya jvalajjvalanatejsaḥ |

prabhāvamadbhutaṃ dṛṣṭvā pādayornipapāta saḥ || 187 ||



akāryakaraṇodvegasaṃtāpādatha lubdhakaḥ |

nininda śocannātmānaṃ saṃtyajya śaravāgurāḥ || 188 ||



parinirvāṇamāptasya tasyāsthīni nidhāya saḥ |

chatradhvajādisaṃbhāraiḥ stūpaṃ cakre sadārcitam || 189 ||



lubdhakastena puṇyena babhūvodrāyaṇo nipaḥ |

vadhāt pratyekabuddhasya bahuśo vadhamāptavān || 190 ||



nandanāmno gṛhapatermadalekhābhidhā sutā |

babhūva dhanadhanyādisphūtiḥ karvaṭavāsinaḥ || 191 ||



sā kadācinmadotsiktāḥ gṛhamārjanareṇubhiḥ |

pratyekabuddhamāyāntaṃ pathi mohādavākirat || 192 ||



tasminneva dine tasyāściracintābhirarthitaḥ |

varaḥ stanabharārtāyā varaṇārthī samāyayau || 193 ||



mūdhni pratyekabuddhasya pāṃśumuṣṭiunipātanāt |

pratyāsannavivāhāhamiti bhrātaramāha sā || 194 ||



tatastasyāh pravādena cikṣipurvaraṇāptaye |

mūrdhni pratyekabuddhasya rajāṃsi prauḍhakanyakāḥ || 195 ||



guṇākārapravṛttena prayayena vimohitāḥ |

nirvicārya pravartante viruddheṣvapi vastuṣu || 196 ||



pravṛttapātakācāre tasmin buddhabudhābhidhau |

nivāraṇaṃ gṛhapatī karmaṇastasya cakratuḥ || 197 ||



saiva kanyā narapatiḥ śikhaṇḍī pāpabhāgabhūt |

pravādakartā tadbhrātā bhikṣuḥ katyāyano'pyayam || 198 ||



jātau gṛhapatī rūḍhaduṣṭācāranivāraṇāt |

puripatāpānnirmuktau hiruko bhirukaśca tau || 199 ||



iti bhagavataḥ śrutvā vākyaṃ vicārya ca bhikṣavaḥ

phalapariṇatiṃ jñātvā citrām śubhāśubhakarmaṇām |

khalajanavacastulyaṃ śatruṃ vicārasamaṃ guruṃ

sukṛtasadṛśaṃ bandhuṃ loke na kiṃcana menire || 200 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyā-

mudrāyaṇāvadānaṃ catvāriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project