Digital Sanskrit Buddhist Canon

23 viśvaṃtarāvadānam

Technical Details
23 viśvaṃtarāvadānam |



cintārantādadhkarucayaḥ sarvalokeṣvanindyā

vandyāste'nyaiḥ puruṣamaṇayaḥ ke'pyapūrvaprabhāvāḥ |

yeṣāṃ naiva priyamapi paraṃ putradārādi datvā

sattvārthānām bhavati vadanamlānatā dainyadūtī ||1 ||



bhagavān bhikṣubhiḥ pṛṣṭaḥ purā śākyapure jinaḥ |

jagāda pūrvavṛttāntaṃ devadattakathāntare ||2 ||



purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ |

viśvopakārasaktasyasukṝtasyeva janmabhūḥ || 3 ||



saṃjayākhyo'bhavat tasyāmamitratimirāṃśumān |

netrānandasudhāsūtirvicitracarito nṛpaḥ || 4 ||



tasya viśvaṃtaro nāma vadānyastanayo'bhavat |

apūrvatyāginā yena hṛtaṃ kalpatayoryaśaḥ || 5 ||



īrṣyāvirahitāstulyaṃ vidagdhena prsādhitāḥ |

satyena bhāratī yena dānena śrīḥ śrutena dhīḥ || 6 ||



adyāpi yasya dikkāntākarṇābharaṇatām gatam |

vibhāti ketakīgarbhapalāśaviśadaṃ yaśah || 7 ||



sa kadāciddadau divyaratnālakāramarthine |

athaṃ vijayasāmrājyamanorathaharaṃ tviṣā ||8||



datte rathavare tasmin vismayenākhilo janaḥ |

babhūvākrāṇtahṛdayaścintayā ca nareśvaraḥ || 9 ||



mahāmātyānathāhūya harṣahīno mahīpatiḥ |

uvācopacitodvegacintākrāntamanorathah || 10 ||



datto rathaḥ kumāreṇa sa jaitraḥ śatrumardanaḥ |

yatprabhāvārjitā seyaṃ mahārathavarūthinī ||11 ||



lakṣmī sukhaniṣaṇṇā me yātā niścalatām tayā |

rathe sauryapathe tasmin jayakuznje ca kuñjare || 12 ||



iti rājavacaḥ śrutvā tamabhāṣanta mantriṇaḥ |

rājan doṣastavaivāyaṃ vātsalyena pramādyataḥ || 13 ||



dharmaḥ kasya na harṣāya dānaṃ kasya na saṃmatam |

kiṃ tu mūlahatādvṛkṣānnivartante palārthinaḥ || 14 ||



vikrītaḥ paradeśe ca rathastena dvijanmanā |

ityuktvā mantriṇaḥ sarve śalyaviddhā ivābhavan || 15 ||



atha kālena saṃprāpte vasante madanotsave |

vipāke sukṛtasyeva hṛdayānandadāyini || 16 ||



svayaṃgrahopajīvyasya madhormadhukarārthinaḥ |

lokaḥ puṣpavanairyāto yaśobhiriva śubhratām || 17 ||



aśokaṃ lokasacchāyamupakārodyataṃ drumam |

madhu vidhūtaṃ saṃnaddhe kalikālaṃ kṛtaṃ jagat || 18 ||



rājaputraḥ samāruhya kuñjaraṃ rājavardhanam |

yayau phullān vane druṣṭumarthikalpatarustarūn || 19 ||



vrajantaṃ prati sāmantaprayuktātaṃ dvijāḥ pathiḥ |

babhāṣire samabhyetya svastivādapuraḥsarāḥ || 20 ||



cintāmaṇirgīyase tvaṃ ślāghyo jagati jaṅgamaḥ |

yasya saṃdarśanenārthī gāḍhamāliṅgyate śriyā || 21||



dvāveva viśrutotkarṣavideṣau bhadrajanmani |

dānārdrahastastvaṃ loke gajaścāyaṃ sthironnatiḥ || 22 ||



asmabhyaṃ sukṛtpdāra kuñjaro'yaṃ pradīyatām |

tvadanyena vadānyena dātumeṣa na śakyate || 23 ||



ityarthitastaiḥ sotsāhaḥ sa tebhyastu dadau dvipam |

sajīvamiva sāmrājyaṃ saśaṅkhadhvajacāmaram ||24||



datvā bodhipradhānena śuddhadhīḥ |

ratharatnaṃ dvipendraṃ ca so'bhūdānandanirbharaḥ || 25||

śrutvaiva nṛpatirdattaṃ viśrutaṃ jayakuznjaram |

rakṣāprakārarahitāṃ rājalakṣmīmamanyata || 26 ||



sa rājyabhraṃśabhītena kupitena mahībhujā |

niṣkāsitaḥ kumāro'tha pratasthe praṇipatya tam || 27 ||



mādrīdayitayā sārdhaṃ jālinaṃ nāma dārakam |

kṛṣṇābhidhāṃ tathā kanyāmādāya sa yayau vanam || 28 ||



vane'pi śeṣa ṃ sa dadau vāhanādikamarthine |

samaṃ hi mahatāṃ sattvaṃ saṃpatsu ca vipatsu ca || 29 ||



mādyrāṃ kadācidyātāyāṃ puṣpamūlaphalāptaye |

brāhmaṇaḥkaścidabhyetya rājaputramabhāṣata ||30 ||



paricārakāhīnāya caturau bālakāvimau |

dehi mahyaṃ mahāsattvaṃ sarvado hyasi viśrutaḥ || 31 ||



śrutvaitadavicāryaiva dārakau dayitau param |

datvā sa tasmai sahasā sehe tadvirahavyathām || 32 ||



dhanaputrakalatrādi loke kasya navallabham |

dānādanyadvadānyānāṃ na dayāvatām || 33||



atha mādrī samabhyetya bālakau bālavatsalā |

apaśyantī puraḥ patyuḥ patitāpannamūrcchitā || 34 ||



sā labdhasaṃjñā dīptena vyāptā śokakṛśānunā |

śiśupradānavṛttāntaṃ śrutvaivābhūtpalāpinī || 35 ||



tasyāścetasi duḥkhāgnirapatyasnehaduḥsahaḥ |

priyapremānusṛtyaiva prayayau puṭapākatām || 36 ||



atrāṇtare samabhyetya viprarūpaḥ sureśvaraḥ |

bhṛtyārthī dayitām patnīṃ rājaputramayācata || 37 ||



yācitastena sahasā śucaṃ jāyāviyogajām |

dhiyā saṃstabhya sattvābdhiḥ sa tasmai vitatāra tām || 38 ||



sadyaḥ pradānataralāṃ saṃtrastāṃ hariṇīmiva |

so'vadaddayitāmantaḥ kalayan bodhivāsanām || 39 ||



samāśvāsihi kalyāṇi na śokaṃ kartukarhasi |

svapnapraṇayakalpo'yamasatyaḥ priyasaṃgamaḥ || 40 ||



śuśrūṣayā dvijasyāsya dharme te ramatām matiḥ |

vilolalokayātrāyāṃ dharmaḥ sthirasuhṛt satām || 41 ||



dṛṣṭvā sarve svajanasujanā bāndhavāścānubhūtāh

nyastā kaṇṭhe kṣaṇaparimalamlāyinī mitrālā |

dāre putre kṣapitamaniśaṃ yauvanaṃ jīvitaṃ ca

prāpto nāptaśtiraparicayaḥ ko'pi dharmādṛte'nyaḥ || 42 ||



ityuktvā vallabhāṃ lobhaparityāgāduvāha saḥ |

dyutiṃ vadanapadmena dhairyavṛttiṃ ca cetasā || 43 ||



viyogaśokavikalāṃ mādrīṃ dṛṣṭvā kṛpākulaḥ |

nijarūpaṃ samādhāya śacīpatiruvāc atām || 44 ||



viṣādaṃ mā kṛthāh putri devo'haṃ tridaśeśvaraḥ |

arthibhyastvā dadātyeṣa tasmādasi mayarthitā || 45 ||



adhunā saiva patyustvaṃ nyāsībhūtā mayārpitā |

taṃ dadātyeṣa nānyasmau dīyate katham || 46 ||



kariṣyāmi tavāvaśyaṃ dārakābhyāṃ samāgamam |

ityudīrya sahasrākṣaḥ sahasāṇtaradhīyataḥ || 47 ||



atha tau dārakau vipraḥ samādāyārthalipsayā |

viśvāmitrapuraṃ gatvā lobhādvokretumudyatah ||48 ||



viśyāmitraḥ parijñāya rājaputrasya dārakau |

jagrāha mahatārthena bāṣpasaṃruddhalocanaḥ || 49 ||



kālena tridivaṃ yāte viśvāmitramahīpatau |

bheje viśvaṃtaro rājyaṃ paurāmātyagaṇārthitaḥ || 50 ||



rājye viraktasya tasya dānavyasaninaḥ param |

sattvena vardhamānarddhirna kaścid yācako'bhavat || 51 ||



tadvittapūrṇavibhavo brāhmaṇaḥ so'pi jambukah |

kṛtaghnaḥ svaprabhāvānme saṃpadityabhyadhājjanam || 52 ||



viśvaṃtaraḥ sa evāham devadattaḥ sa ca dvijaḥ |

uktveti cakre bhagavān bhikṣūṇāṃ dānadeśanām || 53 ||



ālambanaṃ śvabhraśatāvapāte

ghorāndhakāre suciraprakāśaḥ |

āśvāsanaṃ duḥsahaduḥkhakāle

dānam narāṇāṃ paralokabandhuḥ || 54 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyāṃ

viśvaṃtarāvadānam nām atrayoviṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project