Digital Sanskrit Buddhist Canon

Avalokiteśvarastotram (carapatipādaviracitam)

Technical Details
avalokiteśvarastotram

carapatipādaviracitam



om namo'valokiteśvarāya



devamanuṣyāsuranutacaraṇaḥ pratihatajanmajarārujamaraṇaḥ |

lokeśa tvaṃ māmaśaraṇyaṃ rakṣa kṛpālo kuru kāruṇyam|| 1||



saṃsārodadhimadhyanimagnaṃ kleśamahormisamāhitabhagnam |

māmavadhāraya mā viruvantaṃ trāhi mahākṛpa naumi bhavantam || 2||



tṛṣṇātimiropadrutanetraṃ maraṇamahābhayavihvalagātram |

pālaya bhagavannavalokaya māṃ yāvadavīciṃ yāmi na viṣamām || 3||



kṛtamanyastrīgrahaṇamajasraṃ hatamajñeyaṃ prāṇisahasram |

nātha mayā kṛtapāpamaśeṣaṃ nāśaya saṃprati kāyikadoṣam || 4||



yajjovitasatkāranimittaṃ lokān nityaṃ bhaṇitamasatyam |

tallokeśvara śamaya samastaṃ vācikanarakaṃ ciramabhyastam || 5||



sattvānāmiha cintitamahitaṃ svayamanumoditamapi naravihitam |

adhunā tanmama mānasapāpaṃ sphoṭaya nātha karomi vilāpam || 6||



devamanuṣyāsurajātīnāṃ tiryaṅnārakapretagatīnām |

sattvā ye nivasanti sadā''rtā rakṣasi tāniti tava mayi vārtā || 7||



tena mamopari sṛja kāruṇyaṃ vīkṣya śarīragataṃ tāruṇyam |

iti śṛṇu bhagavan bhavati bhaṇāmi yāvannarakaṃ naiva viśāmi || 8||



kiṃ copetya karoṣi parārthaṃ muñcasi bhagavan māmakṛtārtham |

athavā prekṣya kṛpā tava puṇyaṃ janayasi dṛṣṭaṃ kathamavipannam|| 9||



smaraṇenāpi bhavasi parituṣṭaḥ kṣipasi ca kaluṣaṃ kimiti na dṛṣṭaḥ |

yasmād bhagavan parahitadakṣa kṣepaṃ mā kuru māmiha rakṣa || 10||



dantituraṅgamaputrakalatraṃ rājyamakaṇṭakaveśmavicitram |

asthiśiro'sṛṅmāṃsaparyantaṃ bhavatārthibhyo dattamanantam || 11||



añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ|

siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṃ lokeśa || 12||



ye karacaraṇavilocanahīnā vividhavyādhimahābhayadīnāḥ |

te tvayi tuṣṭe puṣṭaśarīrā vilasantyarujo guṇagambhīrāḥ || 13||



garalaṃ vyādhirgrahaḍākinyaḥ śāntiṃ yānti sadā yoginyaḥ |

sarati na tasya puro yamadūtaḥ proto yasya ca tvaṃ jinabhūtaḥ || 14||



iti lokeśvara kiṃ kriyamāṇaṃ muñcasi bhagavan māmatrāṇam|

raumyahamanudinamudyatapāṇirnāśaya trāsasamākulavāṇiḥ|| 15||



yadviṣayendriyacañcalamanasā kṛtabahupāpaṃ vyākulamanasā |

nītaṃ janma mayā'smin sakalaṃ jaṭharanimittaṃ bhramatā vikalam || 16||



tatkuru saṃprati mama lokeśa praṇato vividhāñjalirahameṣaḥ |

yenābhuktvāpāyikadoṣaṃ sugatiṃ bhavato yāmi na mokṣam || 17||



mohadveṣavināśanahetustvaṃ saṃsāramahodadhisetuḥ |

patitastrastotthāpitabāhustvaṃ guruduritaniśākararāhu ḥ|| 18||



deśitasugatānuttaratattvastvaṃ pālitabahuduḥkhitasattvaḥ|

nirjitadurjayamanmathamārastvaṃ saṃtīrṇabhavārṇavapāraḥ || 19||



sakalālānanikṛntanadehastvaṃ paribhāvitajagatasudehaḥ |

bhagavannanupamakaruṇāsindhustvaṃ janavidito'kāraṇabandhuḥ|| 20||



līlāvidalitakarmavibhaṅgastvaṃ parahitaviṣayavyāsaṅgaḥ |

divyadhyānasamāhitacittastvaṃ yācakasādhāraṇacittaḥ || 21||



paramapakurvaṃnnapi karuṇāvān mayi paritoṣaṃ na karoṣi bhavān|

kathamiha mohamahoragadaṣṭaṃ viṣayaśarīramakuśalaṃ bhraṣṭam || 22||



sakalajanārthaṃ prati yā karuṇā sā kiṃ bhavato niyataspharaṇā |

yena na rakṣasi kilviṣavantaṃ bhavataḥ purato māṃ viruvantam || 23||



nātha kṛpā te vyomaviśālā sattveṣu hi yathāmbudadhārā |

sthalajalanimnonnatabahudeśe sarati nirantaramaniśamaśeṣe|| 24||



iti bhagavatsmaraṇādyatpuṇyaṃ mama tenedaṃ jagadakṣuṇṇam |

labhatāṃ śrīpotalakācalavāsaṃ janayatu sundaravividhavilāsam || 25||



śrīmadāryāvalokiteśvarabhaṭṭārakasya carapatipādaviracitaṃ stotraṃ

samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project