Digital Sanskrit Buddhist Canon

Prathamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमं कोशस्थानम्
abhidharmakoṣakārikā



prathamaṃ kośasthānam



om namo buddhāya



yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkājjagadujjahāra|

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmyabhidharmakośam||1||



prajñā'malā sānucarā'bhidharmaḥ

tatprāptaye yāpi ca yacca śāstram|

tasyārthato'smin samanupraveśāt

sa cā śrayo'syetyabhidharmakośam||2||



dharmāṇāṃ pravicayamantareṇa nāsti

kleśānāṃ yata upaśāntaye'bhyupāyaḥ|

kleśaiśca bhramati bhavārṇave'tra loka-

staddhetorata uditaḥ kilaiṣa śāstrā||3||



sāsravā'nāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ|

sāsravāḥ āsravāsteṣu yasmātsamanuśerate||4||



anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam|

ākāśaṃ dvau nirodhau ca tatrākāśamanāvṛtiḥ||5||



pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak|

utpādātyantavighno'nyo nirodho'pratisaṃkhyayā||6||



te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam|

sa evādhvā kathāvastu saniḥsārāḥ savastukāḥ||7||



ye sāsravā upādānaskandhāste saraṇā api|

duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te||8||



rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca|

tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ||9||



rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ|

ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam||10||



vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ|

mahābhūtānyupādāya sa hyavijñaptirucyate||11||



bhūtāni pṛthividhāturaptejovāyudhātavaḥ|

dhṛtyādikarmasaṃsiddhā kharasnehoṣṇateraṇāḥ||12||



pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā|

āpastejaśca vāyustu dhātureva tathāpi ca||13||



indriyārthāsta eveṣṭā daśāyatanadhātavaḥ|

vedanā'nubhavaḥ saṃjñā nimittodgrahaṇātmikā||14||



caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ|

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtai||15||



vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat|

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho mahaḥ||16||



ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ|

ṣaṣṭhāśrayaprasiddhayarthaṃ dhatavo'ṣṭādaśa smṛtāḥ||17||



sarvasaṃgraha ekena skandhenāyatanena ca

dhātunā ca svabhāvena parabhāvaviyogataḥ||18||



jātigocaravijñānasāmānyādekadhātutā|

dvitve'pi cakṣurādīnāṃ śobhārtha tu dvayobhdavaḥ||19||



rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ|

mohendriyarūcitraidhāttistraḥ skandhādideśanāḥ||20||



vivādamūlasaṃsārahetutvāt kramakāraṇāt|

caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau||21||



skandheṣva saṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ|

yathaudārikasaṃklesabhājanādyarthadhātutaḥ||22||



prāk pañca vārttamānārthyāt bhautikārthyāccatuṣṭayam|

dūrāśutaravṛttyā'nyat yathāsthānaṃ kramo'thavā||23||



viśeṣaṇārthaṃ prādhānyabdahudharmāgrasaṃgrahāt|

ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate||24||



dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ|

tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ||25||



śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ|

caritapratipakṣastu dharmaskandho'nuvarṇitaḥ||26||



tathā'nye'pi yathāyogaṃ skandhāyatanadhātavaḥ|

pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam||27||



chidramākāśadhātvākhyam ālokatamasī kila|

vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayāḥ||28||



sanidarśana eko'tra rūpaṃ sapratighā daśa|

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ||29||



tridhā'nye kāmadhātvāptāḥ sarve rūpe caturdaśa|

vinā gandharasaghrāṇajivhāvijñānadhātubhiḥ||30||



ārūpyāptā manodharmamanovijñānadhātavaḥ|

sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ||31||



savitarkavicārā hi pañca vijñānadhātavaḥ|

antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ||32||



nirūpaṇānusmaraṇavikalpenāvikalpakāḥ|

tau prajñāmānasī vyagrā smṛtiḥ sarvaiva mānasī||33||



sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ|

navānupāttā te cāṣṭau śabdaśca anye nava dvidhā||34||



spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ|

dharmadhātvekadeśaśca saṃcitā daśa rūpiṇaḥ||35||



chinatti chidyate caiva bāhyaṃ dhātu catuṣṭayam|

dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ||36||



vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ|

na śabdaḥ apratighā aṣṭau naiḥṣyandika vipākajāḥ||37||



tridhā'nye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ|

cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca||38||



dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ|

sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt||39||



daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā|

na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam||40||



cakṣuśca dharmadhātośca pradeśau dṛṣṭiḥ aṣṭadhā|

pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt||41||



cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam|

vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ||42||



ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt|

cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā||43||



tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam|

caramasyāśrayo'tītaḥ pañcānāṃ sahajaśca taiḥ||44||



tadvikāravikāritvādāśrayāścakṣurādayaḥ|

ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate||45||



na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ|

vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ||46||



tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam|

kāyavijñānamadharasvabhūmi aniyataṃ manaḥ||47||



pañca bāhyā divijñeyāḥ nityā dharmā asaṃskṛtāḥ|

dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ||48||



abhidharmakośabhāṣye dhātunirdeśo nāma

prathamaṃ kośasthānaṃ samāptamiti|



ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

likhāpitamidaṃ śrīlāmāvākeneti|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project