Digital Sanskrit Buddhist Canon

14 mahāsukhaprakāśaḥ

Technical Details


 



14 | mahāsukhaprakāśaḥ |



 



vajrasattvaṃ namaskṛtya prajñopāya[sva]rūpiṇam |



mahāsukhādvayaṃ vakṣye vastutattvaṃ samāsataḥ ||



 



utpattibhāvanā caikā dvitīyotpannabhāvanā |



ubhayorbhāvanā tasmāt tādātmya[mi]ha kathyate ||



 



apratityodayo nāsti dharmmāṇāmiti niścitam |



pratītyoditarūpatvāt hūjamājau tathā na kim ||



 



śūnyatābodhito bījaṃ bījādvimbaṃ prajāyate |



bimbe ca nyāsavinyāsau (sa)tasmāt sarvvaṃ pratītyajam ||



 



bāhyadvandasamāpattiriti yā deśanā muneḥ |



sa'vāntaraprabodhāya spaṣṭaṃ tantreṣu budhyate ||



 



sukhābhāve na bodhiḥ syāt matā yā sukharūpiṇī |



astitve ca mahān saṅgaḥ saṃsārodayahetukaḥ ||



 



ādisāntasukhaṃ viddhi yatsukhaṃ pratyayodbhavam |



avastukamato brūmo na sukhamato nāsti ca ||



 



tattvaṃ tāvadanutpādo dharmmānāṃ paramārthataḥ |



śātālīkaprakāśāt tu vijñeyā śuddhasambṛtiḥ ||



 



satyadva[ya]midaṃ śuddhaṃ śūnyatā yogisambṛtiḥ ||



dvayoradvayatā sādhyā kṛtvānarthavisarjjanam ||



 



mantrasaṃsthānayogātmā śāto majjati dhīdhanaḥ |



māyopamaṃ tato'dbaitaṃ viśvaṃ paśyati tādṛśam ||



 



bhūtakoṭiṃ tato viṣṭvā yuganaddhapadaṃ gataḥ |



yuganaddhasthito yogī sattvārthaikaparo bhavet ||



 



śātacit devatākāraṃ viśvacakramupāyakam |



prajñā ca śūnyatā proktā sādhyatādātmyamiṣyate ||



 



prajñopāyātmyakaṃ tattvaṃ bāhyābhyantaraśuddhitaḥ |



buddhā samāsato mantrī sukhito'sthānayogataḥ ||



 



pratītyotpādamātratvāt naiva sattvaṃ na śūnyatā |



sphūrttiśca devatākārā niḥsvabhāvā svabhāvataḥ ||



 



yathā yathā bhavet sphūrttiḥ sā tathā śūnyatātmikā |



dvaitādvaitamano yacca tatra tadvāsanāphalam ||



 



herukā'haṅkṛti ryogī herukārthe pratiṣṭhitaḥ |



bhāvāṃścāsau gurūn kṛtvā keśarīva bhramenmahī ||



 



śuddhaṃ śuddhyā jinānāṃ parita iha sadā viśvamābhāti yasya jātaṃ nādau na ruddhaṃ svaparavigaṇanākalpakoṭiprahīnam |



 



śātālīkaṃ prakāśaṃ bhavasamasamatā'dvaitarūpaṃ hi nūnaṃ cakre cakrādhipo'sau jinaguṇanilayo vajraḍāko munīndraḥ ||



 



|| mahāsukhaprakāśaḥ samāptaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project