Digital Sanskrit Buddhist Canon

Caturtha adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थ अध्यायः
caturtha adhyāyaḥ

śrīsvayambhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartano nāma



athāsautha mahāsattva maitreya sugatātmajaḥ|

bhagavantantamānaṃmya prāhaivaṃ sāñjalimudrā||1||



kadātra bhagavān grāma nagarapaṅaktādayaḥ|

pravarttitā mahārāṣṭrāḥ tatsamādeṣṭumarhati||2||



iti saṃprārthite tena maitreyena niśasya sa|

bhagavāntaṃ mahābhijñaṃ samālokyaivamādiśat||3||



sādhu śṛṇu mahāsattva maitreya tvaṃ samāhitaḥ|

tatkālaṃ saṃpravakṣyāmi yadātra vasatirabhūt||4||



yadāyuṣnṛṇāṃ varṣacatvāriśatsahasrake|

dharmmarājo jagannāthaḥ krakuchando munīśvaraḥ||5||



sarva vidyādhipaḥ śāstā traidhātuka vināyakaḥ|

sarvajño'ha mābhijñestathāgato jino'bhavat||6||



ma saṃbuddhā jagallokahitārthena sasāṃdhikaḥ|

kṣemāvatyā mahāpuryyādupārāme manorame||7||



vihāre saugatāvāse saddharmmasamupādiśat|

ādimadhyāntakalyāṇaṃ vijahāra prabhāsayan||8||



tadā saṃbodhisattvo'haṃ jyotipālābhidhaḥ sudhīḥ|

śāstārantaṃ krakucchandaṃ samārādhya sadābhajaṃ||9||



tadā sa bhagavāñchāstā krakucchando jagaddhite|

janapadeṣu saddharmmaṃ samupādeṣṭumaicchataḥ||10||



tataḥ sa bhagavān śāstā sarvasaṃghaiḥ samanvitaḥ|

sarvatra bhadratāṃ kṛtvā saṃbhāṣayansamācarat||11||



evaṃ sa sañcarañchāstā sarvatra dharmmamādiśat|

krameṇehasamātaḥ sandadarśa samantataḥ||12||



dṛṣṭvemaṃ dharmmadhātuṃ saṃprajvalita jinālayaṃ|

sasaṃgha samupāśritya prābhajadvidhinā mudā||13||



tataḥ sa prasthitotraiva śaṃkhabhidhe śilāccayaṃ|

mahachuddhaśilāyāṃ ca vijahāra sa sāṃdhikaḥ||14||



tatra taṃtri jagannāthaṃ krakuchando munīśvaraṃ|

sabhāmadhyāsanāsīnaṃ bhikṣusaṃghaiḥ puraskṛtaṃ||15||



samālokya mahāsattvā jinātmajāḥ|

tatsaddharmmāmṛtaṃ pātuṃ saṃharṣitāḥ samāgatāḥ||16||



bhikṣuṇyāpi śuśīlādyā ścailakāścāpyupāsakāḥ|

cailakā vratinaścāpi sarve upāsikā api||17||



bodhisattvā mahāsattvā saddharmma guṇalālasāḥ|

tatsaddharmmāmṛtaṃ pātuṃ sarve te samupāgatāḥ||18||



bhagavantantaṃ samabhyarcya kṛtvā pradakṣiṇānyapi|

natvā sāṃjalayastatra paśyantaḥ samupāśrayan||19||



tathā brahmādayaścāpi maharṣayastapasvinaḥ|

yatayo yoginaścāpi munayo brahmacāriṇaḥ||20||



evaṃ śakrādayo davāḥ sarve lokādhipā api|

grahāstārāgaṇāḥ siddhāsādhyā vidyādharā api||21||



gandharvā kinnarā yakṣā guhyakā rākṣasā api|

dānavā garuḍā nāgāstathānyeha samāgatāḥ||22||



bhagavantaṃ sasaṃghantaṃ samabhyarcya pramoditāḥ|

natvā dharmmāmṛtaṃ pātumupatasthuḥ samāhitāḥ||23||



evaṃ ca brāhmaṇā vijñā rājānaḥ kṣatriyā api|

vaiśyāśca mantriṇo'mātyāḥ sainyā bhṛtyā janānyapi||24||



gṛhasthe| dhaninaḥ śreṣṭhāḥ sādhavaśca mahājanāḥ|

śilpino vanijaścāpi sārthavāhaśca paurikāḥ||25||



prajā jānapadāśrāmyāḥ kārpaṭikāśca śailikāḥ|

evaṃmanye'pi lokāścasarvadigbhyaḥ samāgatāḥ||26||



bhagavantantamālokya praṇatvā samupāgatāḥ|

yathākramaṃ samabhyarcya kṛtvā pradakṣiṇānyapi||27||



kṛtvāṣṭāṃga praṇāmañca kṛtāṃjali puṭo mudā|

tatsaddharmmāmṛtaṃ pātuṃ tatsabhāyāṃ samantataḥ||28||



parivṛtya puraskṛtya samāśritya samāhitāḥ|

gurukṛtya munīndrantaṃ samudvīkṣya niṣedire||29||



tataḥ sa bhagavāndṛṣṭvā sarvāstānsamupasthitān|

āryasatyaṃ samālakṣya saddharmmaṃ samupādiśat||30||



tatsaddharmmāmṛtaṃ pītvā sarve'pi te pravodhitāḥ|

bodhicaryā vrataṃ dhartuṃ samecchanta prasāditāḥ||31||



tadāśayaṃ parijñāya bhagavān sa munīśvaraḥ|

bodhisattvātma mārmetyaḥ sampaśyannevamādiśat||32||



kulaputra mudāyepi śraddhayā saugatevṛṣe|

pravrajituṃ samīcchanti tatra pravrajitādritāḥ||32||



atra ye hyupachando'ha sarva dharmmārthasiddhide|

pravrajyā śāsane bauddhe caranti bodhisaṃvaraṃ||34||



te sarve pātakā muktāḥ pariśuddha trimaṇḍalāḥ|

niḥkleśā vimalātmāno bodhisattvā jitendriyāḥ||35||



jitvā māragaṇānduṣṭān hantā brahmacāriṇaḥ|

trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||36||



iti matvātra saṃsāre ye vāṃchanti sunirvṛtiṃ|

tatra pravrajyā sānbauddhaṃ carantu śraddhayā vrataṃ||37||



ityādiṣṭaṃ munīndreṇa niśamya te pravodhitāḥ|

sabhāsīnā mahāsattvāḥ pravrajintu samīchire||38||



tato guṇadhvajādīnāṃ brāhmaṇānāṃ catuḥśataṃ|

tathā bhayaṃ dadānāma kṣatriyāṇāṃśatatrayaṃ||39||



tathāneka mahāsattvā vaiśyāśūdrāśca sajjanāḥ|

sarve'pi suprasannāste pravrajituṃ samīcchire||40||



tataste sarva utthāya sāñjalayaḥ purāgatāḥ|

bhagavantaṃ tamānamya prārthayannevamādarāt||41||



bhagavannātha sarvajña dhṛtvājñā bhavatāṃ vayaṃ|

pravrajyaśāsana bauddhecartumichāmahe vrataṃ||42||



bhagavansta bhavānasmān sarvān paśyan kṛpā dṛśā|

samanvāgatya saddharmma niyojayitumarhati||43||



iti taiḥ prārthite sarvairbhagavānsa munīśvaraḥ|

sarvānstān sanmatin paśyan samāmanbhyaivamādiśat||44||



yadyatra saugate dharmma pravrajituṃ samīcchatha|

etat pravrajya sarvatra caradhvaṃ saugataṃ vrataṃ||45||



ityādiśya sa saṃbuddhaḥ pāṇinā tacchiraḥspṛśan|

tānsarvānsaugate dharme samanvāharadādarāt||46||



tato'vatārya te keśān rakta cīvara prāvṛtāḥ|

khikhirī pātramādhāya sarve'pi bhikṣuvo bhavan||47||



tataḥ sa bhagavāntebhyoḥ yatibhyo saṃmyak saṃbodhipākṣikān|

saddharmmānsamupādiśya pradadau bodhisamvaraṃ||48||



tataste vimalātmāno niḥkleśā vimalendriyāḥ|

satkāraṃ lābha niḥkāṃkṣā vītasaṃgā niraṃjanāḥ||49||



svaparātma samācārāḥ saṃsāragatiniḥspṛhāḥ|

māracaryā nirāsaktāḥ samaloṣṭa suvarṇṇikāḥ||50||



kleśā nirmalātmāno pariśuddha trimaṇḍalāḥ|

arhanta bhadrakā cārā babhubu brahmacāriṇaḥ||51||



tatassarve'pi te bauddhā yatayo bodhicāriṇaḥ|

sarvasattva hitaṃ kṛtvā saṃpracāransadāśubhe||52||



tataste ti viśuddhātmāḥ pañcābhijñā maharddhikāḥ|

vandyāḥ pūjyāḥ sadevānāṃ lokānāṃ guravo bhavan||53||



tasmiṃśca samaye tatra gireḥ śaṃkhasya mūrddhani|

vajrasattva karāṅguṣṭhānniścacārāmbu nirmmalaṃ||54||



tademānvadbhuti spandaṃ puṇyatīrthamahatsarit|

yadabhūt sarvalokānāṃ catuvargaphalapradā||55||



bhūyo'pi sādadī tasyaḥ krakuchanda spatāyinaḥ|

saddharmma deśanā vākyāvabhūvā ti pavitratā||56||



tenāsau sarvatīrthāgrā vāgmatītiprasiddhitā|

bhadraśrī guṇa saṃbhartrī sarvapāpa viśodhanī||57||



ye tatra vidhinā snātvā pitṛ devāditarpaṇaṃ|

kṛtvā dānādikaṃ datvā vrataṃ cāpi prakurvate||58||



te saṃghavimalātmāno bhadraśrīsadguṇānvitāḥ|

yathākāmaṃ sukhaṃ bhutvā saṃprayānti jinālayaṃ||59||



iti matvā sadā tatra snātvā pitrāditarppaṇaṃ|

dānādi saṃvaraṃ kṛtvā sacarantāṃ jagaddhite||60||



tasyā darśanamātreṇa pītāmvu vimātrake|

sparśanādapi naśyante sarvāṇi pātakānyapi||61||



prakṣālyāpi ca tatrāsyaṃ gaṃgā snāna phalaṃ labheta|

śilasiṃ ca mātreṇa śuddhānte indriyāni ṣaṭ||62||



evaṃ mahattaraṃ puṇyaṃ vāgmatī bhajanodbhavaṃ|

sarve tīrthottamākhyātaṃ te nāsau vāgmatī jinaiḥ||63||



iti matvātra saṃsāre icchanti ye sadāśubhaṃ|

vāgmatī śrī sukhādhārāṃ bhajantu sarvadāpi te||64||



bhūyopyanyā sarijjātā tasyaiva karasaṃbhavā|

sāpi pavitritā bhūtā krakuchandasya vākyataḥ||65||



tatra pravrajitānāṃ yat śmaśrukeśanakhāni ca|

kṛtvā bhāgadvayaṃ tatra bhāgamekaṃ pracikṣipuḥ||66||



tadā keśāvatītyāsītprasiddhā sā mahānadī|

eka bhāgantu tatraiva saṃsthāpitaṃ śilātale||67||



yāvanti śmaśru keśāni tāvantyapi śilātale|

prādurbhūtāni caityāni tāṃnyadyāpi vasaṃti hi||68||



sāpi nadī mahātīrtha vāgmatī va prasīddhatā|

teṣāṃ pravrajitānāṃ hi mahatpuṇyānubhāvataḥ||69||



teṣāṃ pravrajitānāṃca bhikṣuṇāṃ brahmacāriṇāṃ|

tadāpuṇya mahākīrti śabda sarvatra prāsarat||70||



tadanantaramaṣṭau ca vītarāgā nirāśrayāḥ|

jyotirūpā nirākārāḥ prādurbhūtā jagaddhite||71||



ekaḥ śaṃkhagireḥ pārśve maṇicūḍāśramāntike|

maṇiliṃga iti khyātaḥ so'dyāpi saṃpratiṣṭhitaḥ||72||



dvitīyo bhucca gokarṇa sthale jyotirṣayākṛtiḥ|

cārugirau tṛtīyaśca kumbhatīrthe caturthakaḥ||73||



paṃcamaḥ phaṇiśailaśca ṣaṣṭhaśca gartakasthale|

saptamo gandhavatyāṃ ca aṣṭamo vikramasthale||74||



ete'ṣṭau mahādevāḥ vītarāgā niraṃjanāḥ|

jyotirūpā nirāṃkārāḥ prādurbhūtā jagaddhite||75||



atraiṣāṃ vītarāgānyanubhāvāt samantataḥ|

manoramāmahī jātā sarva pīṭhoktamāvanau||76||



tadāyobhū mahāsvo mahāsaṃmata vaṃśajaḥ|

kṛpākāruṇya bhadrātmā bodhisattvo nṛpo'bhavat||77||



tatra sa nṛpa rājendraḥ krakuchandena tāyinā|

sahātra draṣṭumāyātaḥ svayaṃbhuvaṃ khagānanāṃ||78||



dūrātsa yenamālokya svayaṃbhuvaṃ jinālayaṃ|

praṇatvā samupāgatya cakre pradakṣiṇātrayaṃ||79||



tato'bhyarcye mahotsāhaireṇaṃ pañcajinātmakaṃ||80||



aṣṭāṃgaiśca praṇatvā ca prābhajaccharaṇāśritaḥ|

tatastathā ca rājendro mañjudevaṃ ca saṅguruṃ||81||



yathāvidhi samabhyarcya prābhajatsaṃpramoditaḥ|

tatastathā sa rājendraḥ khagānanāṃ jineśvarīṃ||82||



yathāvidhi samabhyarcya mahotsāhairmudābhajat|

tato'ṣṭau vītarāgāśca sarvānatā tsvayaṃbhuvaḥ||83||



dṛṣṭvā samudito rājā mahotsāhaistathā bhajat|

etatpuṇyānubhāvaiḥ sa mahatpuṇyāśayaḥ kṛtī||84||



sarvadharmmādhi rājendraḥ sarvalokādhipo vabhau|

sarva vidyādhipo rājā bhadraśrī sadguṇāśrayaḥ||85||



tena dharmākaro nāmno prasiddhau'bhūdvirājiteḥ|

tataḥ so'tra mahārājaḥ saṃsthāstuṃ kāma ātmanā||86||



krakuchandaṃ munīndrantaṃ praṇatvaivaṃ nyavedayat|

bhagavanyaha vāṃchāstā vijānīyāt mamecchitaṃ||87||



tadanujñāṃ padatvāmenugrahaṃ kartumarhati|

iti saṃprārthite tena bhagavānsa munīśvaraḥ||88||



dharmmākaraṃ narendraṃntaṃ sampaśyannevamādiśat|

sādhu rājan mahāsattva yadevaṃ tvaṃ samīcchasi||89||



tathātvamiha san sthitvā pālayaṃ bodhayan prajāḥ|

tathātrasakaralāllokān saṃsthāpya saṃprabodhayan||90||



bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|

dharmmeṇa pālayan sarvāllokān svayaṃ samācaran||91||



yathākāma sukhaṃ tu prāsacarasva jagaddhite|

dharmmanītyā samādhāya kṛtvā lokahitaṃ sadā||92||



sādhayanvodhi sambhāraṃ sadeha nivasāśritāḥ|

sadāsya śaraṇe sthitvā dharmmadhātoḥ svayambhuvaḥ||93||



śraddhayā bhajanaṃ kṛtvā saṃcarasva jagaddhite|

asyāḥ khagānanāyāśca devyāḥ śaraṇa āśritaḥ||94||



sarvadā bhajanaṃ kṛtvā carasva bodhisaṃvaraṃ|

asyāpi mañjudevasya sadguroḥ samupāśritaḥ||95||



buddhānuśāsanaṃ dhṛtvā saddharmme saṃcaraṃsva sa|

eṣāṃ ca vītarāgānāmaṣṭānāmapi sarvadā||96||



śraddhayā bhajanaṃ kṛtvāḥ sādhaya dharmmamuktamaṃ|

vāgmatī pramukhānāñca tīrthānāṃ samupāśrayena||97||



snāna dānādikaṃ kṛtvā pittṛndevāñca toṣayan|

labdhā trikāya saṃśuddhiṃ dhṛtvā saṃbodhimānasaṃ||98||



sarvasattvā hitaṃ kṛtvā nivasasva yathāsukhaṃ|

evaṃ rājendra lokāṃśca sarvānapi pravodhayaṃ||99||



eteṣāmapi sarveṣāṃ saṃsthāpya śaraṇe sadā|

pūjā bhakti mahotsāhaiḥ cārayitvā samādarāt||100||



bodhimārge pratiṣṭhāpya cārayasva sadā śubhe|

evaṃ kṛtvā mahārāja saṃbodhi nihitāśrayaḥ||101||



bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite|

etatpuṇyābhiliptātmā bhaviṣyasi jinātmajaḥ||102||



bodhisattva mahābhijñā bhadraśrī sadguṇāśrayaḥ|

kadācidapi naivatvaṃ durgatau ca kvacitsareḥ||103||



sadāsadgati saṃjātoḥ samṛddhi siddhimānsudhīḥ|

śrīmānsarvaguṇādhīśaḥ sarvalokādhipaḥ kṛti||104||



krameṇa bodhisaṃbhāraṃ pūrayitvā samāhitaṃ|

triratna bhajanotsāha mahānandasukhaṃ sadā||105||



bhuṃjānā nirmmalācāraścaturbrahma vihāriṇaḥ|

niḥkleśo nirjayan mārān sarvānarhantvamāptavān||106||



trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyāḥ|

lokāḥ sarve'pi caivaṃhi pariśuddhatrimaṇḍalāḥ||107||



bodhisattvā mahāsattvāḥ sadā sadgati saṃbhavāḥ|

bodhicaryā vrataṃ dhṛtvā saṃcaranto jagaddhite||108||



jitvā māragaṇānsarvāśvaturbrahma vihāriṇaḥ|

niḥkleśā nirmmalātmānaḥ saṃsāragati niḥspṛhā||109||



arhanta trividhāsambodhiṃ prāpya buddhatvamāpnuyuḥ|

eṣāṃ ca vītarāgānāṃ aṣṭānāmapi sāmprataṃ||110||



pūjāphala viśeṣatvaṃ va kṣyāmi śṛṇu tannṛpaḥ|

vāgmatisalile yastu snātvā nityaṃ samāhitaḥ||111||



aṣṭāvetān maheśān vītarāgān sadā bhajet|

yatatpuṇya viśuddhātmā śrī samṛddhi sukhānvitaḥ||112||



saṃsāre sarvadā saukhyaṃ bhuktvā yāyācchivālayaṃ|

ghṛtena snāpayet yastu vītarāgān svayaṃbhūvaḥ||113||



śivālayaṃ vrajet so'pi madhurā brahmamandiraṃ|

dadhnā yaḥ snāpayed devān vītarāgān svayaṃbhuvaḥ||114||



sa yāyād vaiṣṇavaṃ lokaṃ śrī samṛddhi sukhāśrayaṃ|

snānādikṣurasenāpi vidyādharaṃ padaṃ vrajet||115||



gandhodakena gāndharva kṣīreṇa śaśinaḥ padaṃ|

śītodakena śuddhātmā niṣpāpā nirmalendriyaṃ||116||



eṣāṃ pūjāṃ ca yaḥ kuryānnānāpuṣpaiḥ sugandhitaiḥ|

sarva kāma sukhaṃ bhuktvā modate manujādhipaḥ||117||



vilvapatrāṇi śreṣṭhāni rohaṇarccaṃ atandritaḥ|

śivaṃ sarvatra prāpnoti yajñānāṃ ca sahasrakaṃ||118||



naivedyaṃ ḍhokayedyaḥ sa dīrdhāyuḥ syād vali nṛpaḥ|

dīpamālāṃ ca yo dadyāttejasvī syātsudṛṣṭimān||119||



gugguruṃ yo dahettasya naśyate sarvapātakaṃ|

tilapātraṃ ca yodadyādurggati sa vrajennahi||120||



suvarṇaṃ ye pradadyācca sa yāyāt saṅgatau sadā|

tiladhenuṃ pradadyādyoḥ sa saṃ yāyācchivālayaṃ||121||



raupyakhurāṃ hema śṛṃgī raṇad ghaṇṭhāvalaṃ vinā|

savatsāṃ kapilāṃ dadyādyaḥ sa yajñaphalaṃ labhet||122||



yo ratnakaṃcukaṃ dadyāt sa bhaved bahuratnavān|

vastravān vastradānena bhūmidānena bhūmivān||123||



tūryasaṃgīti nṛtyādi mahotsāhaṃ pracārayet|

yaḥ sadivya śrutiprāptaḥ śivapārśvacaro bhavet||124||



nīlotpalārkapadmāni yo dadyāt sa śriyaṃ labhet|

yo'rcayed vilvapatreṇa sa baliṣṭho bhavet kṛtī||125||



dhatturakena nirvārya kena vīreṇa sad vano|

sugandhikusumaiḥ sarvai yoṣṭāvapi samarcayat||126||



sa śrīmān subhago dhīmān bhavetsaugandhitāśraye|

divyātisundaraḥ kāntā bhadraśrī sadguṇāddhimān||127||



puṣpaiḥ patraiḥ phalamūlaistotrai rvā yo'rcayecchivān|

sa devālayamāsādya bhuktvā divyasukhaṃ caret||128||



yaśca pradakṣiṇāṃ kṛtvā bhajennityaṃ samādarāt|

rūpavānsa bhavedante saṃprayāyācchivālayaṃ||129||



yaśca stotraiḥ prasannātmā bhajetetānmaheśvarān|

sa tu pitrālayaṃ gatvā mahānanda sukhaṃ labhet||130||



yaścanāma samuccārya japitvā ca samāhitaḥ|

so'pi śrīmān mahābhijñaḥ prānte yāyācchivālayaṃ||131||



aṣṭāṃgaiḥ praṇatiṃ kṛtvā yo bhajet tān maheśvarān|

sa yāyāt saṅgatāveva durgatiṃ na kadācan||132||



smṛtvā dhyātvā samuccārya nāmapi yo bhajat sadā|

sa divyāmṛtabhuṃjāno ramed divi yathāsukhaṃ||133||



yaśca dṛṣṭā prasannātmā praṇamet sāṃjalirmudā|

so'pi divyāmṛtaṃ bhuktvā ramet svarge suraiḥ saha||134||



ityeṣāṃ vītarāgāṇāmaṣṭānāṃ bhajanād dhruvaṃ|

viśeṣaphalamājñāya bhajasvaināṃ yathecchayā||135||



tadatra bhūtale śuddha vidhāya puramāśrayan|

sarvāllokān pratiṣṭhāpya pālayansarvadā vasa||136||



tadātra sarvadigbhyo'pi sarvalokāḥ pramoditāḥ|

āgatya saṃsthiti kṛtvāni vaseyuḥ sadā mudā||137||



tadā jānapadāścātra grāmāścanagarāṇyapi|

nirgama paktanaṃ cāpi pravarkteyuḥ samantataḥ||138||



tathā devā surendrāścaṃ sarve lokādhipā api|

āgatyātra samālokya dharmadhātoḥ svayaṃbhuvaḥ||139||



gandharvā guhyakā yakṣāḥ kinnarā rākṣasā api|

kumbhāṇḍā garuḍā nāgāḥ siddhā vidyādharā api||140||



sādhyāśca mātṛkā ścāpi sa bhairavagaṇā api|

ṛṣayo yoginaścāpi yataya stīrthikā api||141||



śrāvakā bhikṣavo'rhanta ścailakāścāpyupāsakāḥ|

bodhisattvā mahāsattvāḥ śaiva kaulāśca vaiṣṇavāḥ||142||



āgatyātra samālokya dharmmadhātoḥ svayaṃbhuvaḥ|

devyāḥ khagānanāyāśca mañjudevasya saṅguroḥ||143||



eṣāṃ ca vītarāgānāṃ tīrthānāṃ cānubhāvatāṃ|

prasāditāḥ samāśritya bhajeyuḥ sarvadā mudā||144||



tadātra sarvadaiteṣāṃ sarvā puṇyānubhāvataḥ|

subhikṣaṃ maṃgalotsāhaṃ nirutpātaṃ bhaveddhruvraṃ||145||



ityādiṣṭaṃ munīndreṇa krakuchandena sapratuḥ|

dharmmākara samākarṇya tatheti pratibudhyata||146||



tataḥ saḥnṛpa utthāya sāñjalistaṃ munīśvaraṃ|

krakucchanda sa saṃghaṃ ya praṇatvevaṃ nyavedayata||147||



bhagavan bhavatāmājñāṃ dhṛtvāhamatra sarvadā|

puraṃ vidhāya lokānāṃ hitārthe nivase khalu ||148||



tad bhavān kṛpayālokya sarvadātra himālaye|

sasaṃgho dharmmamādiśya viharaṃtu jagaddhite||149||



iti saṃprārthite tena bhagavān sa munīśvaraḥ|

dharmmākaraṃ mahāsattvaṃ taṃ paśyannevamavravīt||150||



nāhaṃ sadātra tiṣṭheyaṃ careyaṃ sarva bhūtale|

sarvasattva hitārtha hi bhavāmi dharmmadikṣiṇaḥ||151||



ityādiśya munīndreṇa krakuchandaḥ sa sāṃdhikaḥ|

tataḥ saṃprasthito' nyatra deśeṃ saṃbhāṣayan yayau||152||



tato dharmākaraḥ so'tra vidhāya nagaraṃ tathā|

rājyāṃgāni pratisthāpya rājyaṃ kṛtvādhyatiṣṭhata||153||



tadātra sarve āgatya mandireṣu samantataḥ|

āśritya saṃsthitiṃ kṛtvā nivasanto mudā caran||154||



tato'nyepi samāyātāḥ sarvadigbhyo'tra sarvataḥ||

jānapade purenekaṃ grāmeṣu nyavasan mudā||155||



tathā devā surādyāśca sarve lokādhipā api|

svasvaparijanaiḥ sārddhaṃ āgatyātra mudā vasan||156||



tathā maharṣayaścāpi yatayo brahmacāriṇaḥ|

yogino bhikṣavo'rhanto vratinaścāpyupāsakāḥ||157||



bodhisattvā mahāsattvā ścailakāḥ śrāvakā api|

yathābhilaṣite deśe kṛtvā śramaṃ samāśrayan||158||



tathānya tīrthikāḥ śaivā vaiṣṇavāḥ kaulikā api|

yathābhilaṣite sthāne kṛtvāśramaṃ samāśrayan||159||



pratyeka sugatāścāpi samāgatya samantataḥ|

vivikte āśrame ramye samāśritya mudā vasan||160||



munīndrā api cāgatya vihṛtyātra sasāṃdhikāḥ|

prārya sambodhi saddharmmaṃ samādeśyan tvarāgatāḥ||161||



evaṃ puṇyatamā bhūmīriyaṃ himālayāhavayā|

sukhāvatinibhāramyā bodhisattva samāśraya||162||



vahūni cātra tīrthāni sarvapāpaharāṇyapi|

jātāni santi sarvārtha samṛddhi siddhidāṇyapi||163||



tadeteṣu ca tīrtheṣu snātvā carata sadvrataṃ|

pāpaṃ hantuṃ śubhaṃ prāptuṃ samīchantyatra ye narāḥ||164||



ye'tra tīrtheṣu sarveṣu snātvā nityaṃ samāhita|

japa yajñādi karmmāṇi kṛtvā caranti samvaraṃ||165||



pitṛñcāpi samabhyarcya devāñca śraddhayādarāt|

datvā dānaṃ samādhāya dhyātvāpīśaṃ bhajanti ca||166||



te'pi sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ|

śrīmantaḥ siddhi mantaśca bhaveyuḥ sadguṇāśrayāḥ||167||



tataste sarva sattvānāṃ hitārthe dharma sādhakāḥ|

bodhisattvā mahāsattvāḥ bhaveyuḥ sugatātmajāḥ||168||



tataste bodhisambhāraṃ pūrayitvā yathākramaṃ|

triratna bhajanaṃ kṛtvā saṃcarerañjagaddhite||169||



tataste vimalātmāno niḥkleśā vijitendriyāḥ|

arhanta strividhāṃ bodhiṃ prāpyeyuḥ saugataṃ padaṃ||170||



evaṃ matvātra tīrtheṣu sarveṣu bodhivāṃchibhiḥ|

nātvā dānādi karma karttavya sarvadā bhave||171||



ityādiṣṭaṃ munīndreṇa samādiṣṭaṃ nisamya te|

sarva sabhāśritā lokāḥ prābhyanandan pravodhitāḥ||172||



iti śrī svayaṃbhū caitya samutpatti kathā vītarāgatīrtha rāṣṭra pravarttano nāma caturtho'dhyāyaḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project