Digital Sanskrit Buddhist Canon

Dṛḍhāpṛthivīdevatāparivartaḥ

Technical Details
|| dṛḍhāpṛthivīdevatāparivartaḥ ||



atha khalu dṛḍhā pṛthivīdevatā bhagavantametadavocat | ayaṃ bhadanta bhagavansuvarṇaprabhāsottamaḥ sūtrendrarāja etarhi cānāgate'dhvani yatra grāme vā nagare vā nigame vā janapade vāraṇyapradeśe vā girikandare vā rājakule vopasaṃkramiṣyati | yatrāyaṃ suvarṇaprabhāsottamaḥ sūtrendrarājo vistareṇa saṃprakāśayiṣyati | yatra yatra bhagavanpṛthivīpradeśe tasya dharmabhāṇakasya bhikṣo ṛjukāyagatasya dharmāsanaprajñaptaṃ bhaviṣyati | yatra yatrāsane dharmabhāṇako niṣadyemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ vistareṇa saṃprakāśayiṣyati | tatrāhaṃ bhadanta bhagavandṛḍhā pṛthivīdevatā teṣu pṛthivīpradeśeṣvāgamiṣyāmi | atra dharmāsanagato'smyadṛśyamānenātmabhāvenottamāṅgena ca tasya dharmabhāṇakasya bhikṣoḥ pādatalau pratisaṃhariṣyāmi | ātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena saṃtarpayiṣyāmi | saṃpratimānayiṣyāmi saṃpūjayiṣyāmi | ātmānaṃ ca saṃtarpayitvā pratimānayitvā saṃpraharṣayitvemamaṣṭaṣaṣṭiyojanasahasrāṇi pṛthivīskandhamātmānaṃ cānena dharmaśravaṇena dharmāmṛtarasena yāvadvajramayaṃ pṛthivītalamupādāya pṛthivīrasenavivardhayiṣyāmi saṃpratimānayiṣyāmi paripūrayiṣyāmi | uparitaścemaṃ samudraparyantaṃ pṛthivītalamupādāya pṛthivīmaṇḍalaṃ snigdhena pṛthivīrasena snehayiṣyāmi | ojasvitarāṃ cemāṃ mahāpṛthivīṃ kariṣyāmi | yenāsmiñjambudvīpe nānātṛṇagulmauṣadhivanaspataya ojasvitarāḥ prarohayiṣyanti | sarvārāmanavṛkṣasasyāni ca nānāvidhānyojasvitarāṇi bhaviṣyanti | gandhatarāṇi snigdhatarāṇyāsvadanīyāni darśanīyatarāṇi mahottarāṇi ca bhaviṣyanti | te ca sattvāstāni pānabhojanāni nānāvidhānyupabhuktvā āyurbalavarṇendriyāṇi vivardhayiṣyanti | tejobalavarṇarūpasamanvāuatāśca bhūtvā nānāvidhāni pṛthivīgatānyanekāni nānākāryaśatasahasrāṇi kariṣyantyutthāsyanti vyāpayiṣyanti | balakaraṇīyāni karmāṇi kariṣyanti ||



tena hetunā bhadanta bhagavansarvajambudvīpaḥ kṣemaśca bhaviṣyati | subhikṣaśca sphītaścarddhaśca ramaṇīyaśca bahujanākīrṇamanuṣyaśca bhaviṣyati | sarvajambudvīpe ca sattvāni sukhitāni bhaviṣyanti | nānāvicitrāṃ ratimanubhaviṣyanti | tāni sattvāni tejobalavarṇarūpasamanvāgatāni ca bhaviṣyanti | asya suvarṇaprabhāsottamasya sūtrendrarājasyārthāya teṣāṃ sūtrendradhārakāṇāṃ bhikṣubhikṣuṇyupāsakopāsikānaṃ dharmāsanagatānāmantikamupasaṃkrameyuḥ | upasaṃkramitvā tāni prasannacittāni sarvasattvānāmarthāya hitāya sukhāya tāndharmabhāṇakānadhyeṣayeyusya suvarṇaprabhāsottamasya sūtrendrarājasya prakāśataḥ | ahaṃ dṛḍhā pṛthivīdevatā saparivāraujasvitarā ca bhaviṣyāmi | tena bhadanta bhagavaṃścāsmākaṃ kāye mahābalavī ryasthāmasaṃjanitaṃ bhaviṣyati | tejaśca śrīśca lakṣmīścāsmākaṃ kāyamāvekṣyanti | mayi ca bhadanta bhagavandṛḍhāyāṃ pṛthivīdevatāyāmanena dharmāmṛtarasena saṃtarpitāyāṃ mahātejobalavīryasthāmavegapratilabdhāyāmiyaṃ mahāpṛthivī saptayojanasāhasrikāyaṃ jambudvīpo mahatā pṛthivīrasena vivardhayiṣyati| ojasvitarā ca mahāpṛthivī bhaviṣyati | imāni ca bhadanta bhagana sarvasattvāni pṛthivīsaṃniśritāni vṛddhivirūḍhivaipulyatāṃ ca gamiṣyanti | mahanti ca bhaviṣyanti | mahanti ca bhūtvā sarvasattvāni pṛthivīgatāni nānopabhogaparibhogānyupabhokṣyanti sukhāni cānubhaviṣyanti | tāni ca sarvāṇi nānāvicitrānnapānabhojyavastraśayanāsanavasanabhavanavimānodyānanadīpuṣkariṇyutsarohradataḍāgādīnīmānyevaṃrūpāṇi nānāvidhānyupakaraṇasukhāni pṛthivīsaṃsthitāni pṛthivyāṃ prādurbhūtāni pṛthivyāṃ pratiṣṭhitānyupabhujantu | tena bhadanta bhagavanhetunā sarvasattvairasmākaṃ kṛtajñatā kartavyā | avaśyamayaṃ suvarṇaprabhāsottamaḥ sūtrendrarājaḥ satkṛtya śrotavyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ |

yadā ca bhadanta bhagavaṃste sarve sattvā nānākulebhyo nānāgṛhebhyo niṣkrameyusteṣāṃ dharmabhāṇakānāmupasakramaṇāya | upasaṃkramya cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ | śrutvā ca punareva te sattvāḥ svakasvakeṣu nānākuleṣu gṛhagrāmanagaranigameṣu praviṣṭāḥ svagṛhagatāṃ paraspareṇaivaṃ kathayeyuḥ | gambhīro'smābhiradya dharmaśravaṇaḥ śrutaḥ | acintyo'smābhiradya puṇyaskandhaḥ parigṛhītaḥ | tena dharmaśravaṇena narakāḥ pratimuktāḥ syuḥ | tiryagyoniyamalokapretaviṣayāḥ parimuktā adyāsmābhiḥ | anena dharmaśravanenānāgate'dhvanyanekeṣu jātiśatasahasreṣu devamanuṣyopapattiparigṛhītā bhaviṣyanti | tena ca nānāgṛhagatā bhūtvā teṣāṃ sattvānāmitaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekadṛṣṭāntamapyārocayeyurantaśa ekaparivartaṃ vā ekapūrvayogaṃ vāntaśaścatuṣpādikāmapi gāthāmantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājādanyeṣāṃ sattvānāṃ saṃśrāvayeyurantaśaḥ suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyamapi pareṣāṃ sattvānā saṃśrāvayeyuḥ |



yatra yatra bhadanta bhagavaṃstāni nānāvidhāni sattvāni nānāvidheṣu pṛthivīpradeśaṣvimānyevaṃrūpāṇi nānāvidhāni sūtrāntahetūni paraspareṇārocayeyuḥ saṃśrāvayeyuśca | kathāsaṃbandhaṃ ca kurvīran | sarve te bhadanta bhagavanpṛthivīpradeśā ojasvitarāśca bhaviṣyanti | snigdhatarāśca bhaviṣyanti | sarveṣāṃ sattvānāṃ teṣu teṣu pṛthivīpradeśeṣu nānāvidhāni pṛthivīrasāni sarvopakaraṇāni bhūyiṣṭhataramutpatsyante vivardhayiṣyante vaipulyatāṃ gamiṣyanti | sarvāṇi tāni sattvāni mahādhanāni mahābhogāni ca dānādhimuktāni ca bhaviṣyanti | triṣu ratneṣvabhiprasannāni bhaviṣyanti ||



evamukte bhagavandṛḍhāṃ pṛthivīdevatāmetadavocat | ye kecitpṛthivīdevate sattvā itaḥ suvarṇaprabhāsottamātsūtrendrarājādantaśa ekapadamapi śṛṇuyuste ta ito manuṣyalokāccavitvā trayastriṃśatsu devanikāyeṣvanyatarānyatareṣu devanikāyeṣūpapatsyante | ye kecitpṛthivī devate sattvā asya suvarṇaprabhāsottamasya sūtrendrarājāsyārthāya tāni sthānāni samalaṃkurvīrannantaśa ekacchatraṃ vā ekadūṣyaṃ vā samalaṃkṛtāni ca devatāsthānāni | teṣu saptasu kāmāvacareṣu devanikāyeṣu saptaratnamayāni divyāni vimānāni sarvālaṃkārasamalaṃkṛtāni saṃsthāsyanti te sattvā ito manuṣyalokāccyāvitvā teṣu saptaratnamayeṣu divyavimāneṣūpapatsyante | te caikaikasminpṛthivīdevate saptaratnamaye divyavimāne saptavarā anupapatsyante acintyāni divyāni sukhāni pratyanubhaviṣyanti ||



evamukte dṛḍhā pṛthivīdevatā bhagavantametadavocat | tenāhaṃ bhadanta bhagavandṛḍhā pṛthivīdevatā tasya dharmabhāṇakasya bhikṣordharmāsanagatasya teṣu pṛthivīpradeśeṣvavāsiṣyāmi | adṛśyamānenātmabhāvena tasya dharmabhāṇakasya bhikṣoruttamāṅgena pādatalau pratisaṃhariṣyāmi | yathāpyayaṃ suvarṇaprabhasottamaḥ sūtrendrarājasteṣāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracaret | na ca kṣipramantardhāpayeet | sattvāni cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śṛṇuyuḥ | anāgato'dhvanyanekāni kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṣyakāni sukhānyanubhaveyuḥ | tathāgatasamavadhānagatāni ca bhaveyuḥ | anāgate'dhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyuḥ | sarvanarakatiryagyoniyamalokaduḥkhāni cātyantasamucchinnāni bhaveyuriti ||



iti śrīsuvarṇaprabhāsottasūtrendrarāje dṛḍhāpṛthivī

devatāparivarto nāmaikādaśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project