Digital Sanskrit Buddhist Canon

Kamalākarasarvatathāgatastavaparivartaḥ

Technical Details
|| kamalākarasarvatathāgatastavaparivartaḥ ||



atha khalu bhagavāṃstāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat | tena khalu punaḥ kuladevate kālena tena samayena rājā suvarṇabhujendro nāmāsīt | etena kamalākareṇa sarvatathāgatastavenātītānāgatapratyutpannān buddhān bhagavato'bhyastāvīt ||

ye jina pūrvaka ye ca bhavanti

ye ca dhriyanti daśodiśi loke |

teṣa jināna karomi praṇāmaṃ

taṃ jinasaṃghamahaṃ praśayiṣye || 1 ||

śāntapraśāntaviśuddhamunīndraṃ

suvarṇavarṇaprabhāsitagātram |

sarvasurāsurasusvarabuddhaṃ

brahmarute svaragarjitaghoṣam || 2 ||

ṣaṭpadamaulamahīruhakeśaṃ

nīlasukuñcitakāśanikāśam |

śaṅkhatuṣārasupāṇḍaladantaṃ

hemavirājitabhāsitanābham || 3 ||

nīlaviśālaviśuddhasunetraṃ

nīlamivitpalapracyutibhāsam |

padmasuvarṇaviśālasujihvaṃ

padmaprabhāsitapadmamukhābham || 4 ||

śaṅkhamṛṇālanibhāmukhatorṇaṃ

dakṣiṇavartitaverulivarṇam |

sūkṣmaniśākarakṣīṇaśaśīva

gātra munermramarājvalanābham || 5 ||

kāñcanakoṭi suvarṇamṛduraṃ

nāsamukhonnata pīvaraghrāṇam |

agradharāgraviśiṣṭasunāsaṃ

mṛduka sarvajināṃśa satatam || 6 ||

ekasame cittaromamukhāgraṃ

vālasuromapradakṣiṇavartam |

nīlanibhā jvalakuṇḍalajātaṃ

nīlavirājitamaulisugrīvam || 7 ||

jātasamānaprabhāsitagātraṃ

pūjitasarvi deśodiśi loke |

duḥkhamanantapraśāntatriloke

sarvasukhena ca tarpitasattvam || 8 ||

narakagātiṣvatha tiryaggatīṣu

pretasurāsuramanuṣyagatīṣu |

teṣu ca sarvasukhārpitasattvaṃ

sarvapraśānta apāyagatīṣu || 9 ||

varṇasuvarṇakanākanibhāsaṃ

kāñcanataptaprabhāsitagātram |

saumyaśaśāṅkasuvimalavakraṃ

vikāsitarājitasuvimalavadanam || 10 ||

taruṇatanūruhakomalagātraṃ

siṃhamivākramavikramanāgam |

lambitahasta pralambitabāhuṃ

mārutapreritaśālalateva || 11 ||

vyomaprabhājvalamuñcitaraśmiṃ

sūryasahasramiva pratapantam |

nirmalagātravarebhi munīndraṃ

sarvaprabhāsita kṣetramanantam || 12 ||

candraniśākarabhāskarajālaṃ

kṣetramanantasahasraśateṣu |

te'pi ca niṣṭhita sarvamabhūṣi

buddhaprabhāsavirocanatāyai || 13 ||

buddhadivākaralokapradipaṃ

buddhadivākaraśatasahasram |

kṣetramanantasahasraśateṣu

paśyatu sattva tathāgatasūryam || 14 ||

puṇyasahasraśatāccitakāyaṃ

sarvaguṇebhiralaṅkṛtagātram |

śauṇḍagajendranibhaṃ jinabāhuṃ

vimalasulakṣaṇamaṇḍitahastam || 15 ||

bhūmitalopamarajasamatulyaṃ

sūkṣmarajopama ye gatabuddhāḥ ||

sūkṣmarajopama ye ca bhavanti

sūkṣmarajopama ye ca sthihanti || 16 ||

teṣa jināna karomi praṇāmaṃ

kāyatu vācamanena prasannaḥ |

puṣpapradānasugandhapradānai -

rvarṇaśatena sucetasi cāpi || 17 ||

jihvaśatairapi buddhaguṇāni

kalpasahasraśate na hi vaktum |

ye guṇasādhunivṛtti jinānāṃ

sā ca varāgravicitra anekaiḥ || 18 ||

ekajinasya guṇā na hi śakyā

jihvaśatairapi bhāṣitu kaścit |

kāmamaśakti hi sarvajinānāṃ

ekaguṇasya hi vistara vaktum || 19 ||

sarvasadevakuloktasamūhaḥ

sarvabhavāgrabhave jalapūrṇā |

keśagrahaṇena tu śakya pramātuṃ

naiva ca ekaguṇā sugatānām || 20 ||

varṇita saṃstuta me jinasarvaṃ

kāyatu vāca prasannamanena |

yanmama sañcitapuṇyaphalāgraṃ

tena ca sattva prabhotu jinatvam || 21 ||

evaṃ stavitva narapati buddhaṃ

evaṃ karoti nṛpaḥ praṇidhānam |

yatra ca kutraci mahya bhaveta

jāti anāgatakalpamanantā || 22 ||

īdṛśi bheri mi paśyami svapne

īdṛśa deśana tatra śṛṇomi |

īdṛśa jīnastutikamalākara

jātiṣu tatra labhe smaraṇatvam || 23 ||

buddhaguṇāni anantamatulyā

ye'pi ca durlabha kalpasahasraiḥ |

amu śruṇeya ca svapnagato'pi

teṣu ca deśayi divasagato'pi || 24 ||

duḥkhasamudra vimocayi sattvā

pūrayi ṣaḍabhi pi pāramitābhiḥ |

bodhimanuttara paśca labheyaṃ

kṣetra bhaveta mamā asamarthyam || 25 ||

bheripradānavipākaphalena

sarvajināna ca saṃstutihetoḥ |

saṃmukha paśyami śākyamunīndraṃ

vyākaraṇaṃ hyahu tatra labheyam || 26 ||

ye ima dāraka dvau mama putrau

kanakendra kanakaprabhāsvaraḥ |

te ubhi dāraka tatra labheyaṃ

bodhimanuttara vyākaraṇaṃ ca || 27 ||

ye'pi ca sattva arakṣa atrāṇā

śaraṇavihīna viyāsagatāśca |

teṣu bhaveya anāgata sarva

trāṇaparāyaṇaśaraṇebhiśca || 28 ||

duḥkhasamudbhavasaṃkṣayakartā

sarvasukhasya ca ākarabhūtaḥ |

kalpa anāgata bodhi careyaṃ

yattaka pūrvakakoṭigatāśca || 29 ||

svarṇaprabhottamadeśanatāya

pāpasamudra śoṣatu mahyam |

karmasamudra vikīryatu mahyaṃ

kleśasamudra vicchidyatu mahyam || 30 ||

puṇyasamudra prapūryatu mahyaṃ

jñānasamudra viśodhyatu mahyam |

vimalajñānaprabhāsabalena

sarvaguṇāna samudra bhaveyā || 31 ||

bodhiguṇairguṇaratna prapūrṇā

deśanasvarṇa prabhāsabalena |

puṇyaprabhāsa bhaviṣyati mahyaṃ

bodhiprabhāsa viśodhyatu mahyam || 32 ||

kāyaprabhāsa bhaviṣyati mahyaṃ

puṇyaprabhāsa virocanatā ca |

sarvatriloki viśiṣṭa bhaveyaṃ

pūṇyabalena samanvita nityam || 33 ||

duḥkhasamudra uttārayitā

sarvasukhasya ca sāgarakalpya |

kalpamanāgata bodhi careyaṃ

yattakapūrvakakoṭigatāśca || 34 ||

yādṛśakṣetraviśiṣṭa triloke

sarvajinānamananta guṇena |

tādṛśakṣetramanantaguṇaṃ

bheṣyati mahyamanāgatasarvam || 35 ||



iti śrīsuvarṇaprabhāsottamasūtrendrarāje kamalākara -

sarvatathāgatastavaparivarto nāma pañcamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project