Digital Sanskrit Buddhist Canon

Purapraveśaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पुरप्रवेशपरिवर्तः
purapraveśaparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra pratipattisāro bhaviṣyāmītyevaṃ tvayā kumāra sadā śikṣitavyam | tat kasya hetoḥ? pratipattisārasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ, kiṃ punarayaṃ samādhiḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-āścaryaṃ bhagavan yāvat subhāṣitā ceyaṃ bhagavatā bodhisattvānāṃ mahāsattvānāmavavādānuśāsanī sarvabodhisattvaśikṣā deśitā svākhyātā suprajñaptā | sarvatathāgatagocaro'yaṃ bhagavan yatra abhūmiḥ sarvaśrāvakapratyekabuddhānāṃ kaḥ punarvādo'nyatīrthikānām ? pratipattisārāśca vayaṃ bhagavan bhaviṣyāmaḥ anapekṣāḥ kāyajīvite ca bhūtvā tathāgatasyānu śikṣiṣyāmahe | tat kasya hetoḥ ? śikṣitukāmāśca vayaṃ bhagavaṃstathāgatasya, abhisaṃboddhukāmā vayaṃ bhagavannanuttarāṃ samyaksaṃbodhim | arthikā vayaṃ bhagavan anuttarāyāḥ samyaksaṃbodheḥ | vidhvaṃsayitukāmāśca vayaṃ bhagavan māraṃ pāpīyāṃsam | mocayitukāmā vayaṃ bhagavan sarvasattvān sarvabhayebhyaḥ sarvaduḥkhebhyaḥ | adhivāsayatu me bhagavān śvastane mama gṛhe bhaktaṃ bhoktuṃ sārdhaṃ bodhisattvagaṇena sārdhaṃ bhikṣusaṃghena cānukampāmupādāya | adhivāsayati sma bhagavāṃścandraprabhasya kumārabhūtasya tūṣṇīṃbhāvena śvastane gṛhe bhaktaṃ bhoktuṃ sārdhaṃ bodhisattvagaṇena bhikṣusaṃghena cānukampāmupādāya | atha khalu candraprabhaḥ kumārabhūto bhagavatastūṣṇīṃbhāvenādhivāsanaṃ viditvā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prākrāmat ||



atha khalu candaprabhaḥ kumārabhūto yena rājagṛhaṃ mahānagaraṃ yena ca svakaṃ niveśanaṃ tenopasamakrāmat | upasaṃkramya candraprabhaḥ svagṛhaṃ prāviśat | praviśya ca tāmeva rātriṃ prabhūtaṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ svādanīyamabhisaṃskārayati sma | śatarasaṃ ca bhojanaṃ saṃpādya tasyā eva rātryā atyayena rājagṛhaṃ mahānagaraṃ susiktaṃ susaṃmṛṣṭaṃ muktakusumābhikīrṇaṃ gandhaghaṭikānirghūpitamucchritacchatradhvajapatākaṃ dhūpanadhūpitaṃ vitānavitatamavasaktapaṭṭadāmakalāpaṃ sarathyāntarāpaṇamapagatapāṣāṇaśarkarakaṭhallaṃ vicitrapuṣpābhikīrṇaṃ candanacūrṇābhikīrṇaṃ gavākṣatoraṇaniryūhapañjarajālārdhacandrasamalaṃkṛtaṃ candanānuliptamakārṣīt | sarvāvantaṃ nagaramutpalakumudapadmapuṇḍarīkābhyavakīrṇamakārṣīt | svaṃ ca gṛhaṃ sarvālaṃkāravyūhitamakārṣīt | atha khalu candraprabhaḥ kumārabhūta imānevaṃrupān nagaravyūhān gṛhavyūhān bhojanavyūhān samalaṃkṛtya rājagṛhānmahānagarānniṣkramya yena gṛdhrakūṭaparvato yena bhagavāṃstenopasamakrāmat | upasaṃkramya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte'sthāt | ekānte sthitaḥ candraprabhaḥ kumārabhūto bhagavataḥ kālamārocayāmāsa-kālo bhagavan, kālaḥ sugata, siddhaṃ bhaktaṃ yasyedānīṃ kālaṃ manyase | atha khalu bhagavān utthāyāsanāt kalyameva nivāsya pātracīvaramādāya mahatā bhikṣusaṃghena sārdhaṃ paripūrṇena bhikṣuśatasahasreṇa saṃbahulaiśca bodhisattvairmahāsattvaiḥ parivṛtaḥ puraskṛto'nekaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno'bhiṣṭūyamāno mahatā buddhānubhāvena mahatā buddhaprātihāryeṇa mahatā buddheryāpathena raśmikoṭiniyutaśatasahasrairniścaradbhirnānātūryaśatasahasraiḥ puṣpagandhamālyavilepanacūrṇacīvaraiḥ pravarṣadbhiryena rājagṛhaṃ mahānagaraṃ tenopasaṃkrāmati sma | candraprabhasya kumārabhūtasya niveśane prakṣiptaśca bhagavatā dakṣiṇaścakraratnasamalaṃkṛtaḥ aparimitakuśalasaṃcitapādaratna indrakīle, atha tāvadeva tasmin mahānagare anekāni āścaryādbhutāni prātihāryāṇi saṃdṛśyante sma | iyamatra dharmatā | tatredamucyate -

puravara praviśanti nāyakasmin

caraṇavaru sthapitaśca indrakīle |

calati vasumatī śirīya tasya

pramudita bhonti purottamasmi sattvāḥ || 1 ||

ye naraḥ kṣudhitāḥ pipāsitā vā

na bhavati teṣa jighatsa tasmi kāle |

apagata bhavatī kṣughā pipāsā

yada jinu nikṣipatīndrakīli pādam || 2 ||

tatha puna nara ye bhavanti andhāḥ

śrotravihīna anātha alpapuṇyāḥ |

sarvi pratilabhanti cakṣu śrotraṃ

yada jinu nikṣipatīndrakīli pādam || 3 ||

yamaviṣaye ye keci bhonti pretāḥ

suduḥkhita kheṭasiṃghāṇakabhojanāśāḥ |

sarvi sukhita bhonti ābhaspṛṣṭā

yada jinu nikṣipatīndrakīli pādam || 4 ||

śailaśikharaśṛṅgaparvatāśca

tatha varapādapaśālakarṇikārāḥ |

sarvi abhinamanti yena buddho

yada jinu nikṣipatīndrakīli pādam || 5 ||

sanagaranigamā sasāgarāntā

pracali vasuṃdhari ṣaḍ-vikāra sarvā |

na bhavati viheṭha kasyapi ceha

yada jinu nikṣipatīndrakīli pādam || 6 ||

marumanujakumbhāṇḍarākṣasāśca

nabhaḥsthita tuṣṭa udagracittāḥ |

chatra dhariya ca lokanāyakasya

paramaprīṇita janetva bodhichandam || 7 ||

śrūyati ca manojña vādyaśabda-

stūryasahasra aghaṭṭitā raṇanti |

pramuditāstada bhonti sarvasattvā

yada jinu nikṣipatīndrakīli pādam || 8 ||

vṛkṣaśatasahasra onamanti

sarvi prapuṣpita bhonti tasmi kāle |

devaśatasahasra antarīkṣe

pūja karonti amānuṣī jinasya || 9 ||

ṛṣabhagaṇa tadā nadanti hṛṣṭā

hayadviradādhipatī pravṛddhakāyāḥ |

mṛgapatayo nadanti siṃhanādaṃ

yada jinu nikṣipatīndrakīli pādam || 10 ||

mahīpataya ye keci bhūmipālā

diśividiśāsu ca āgatā bhavanti |

dharaṇitali patanti hṛṣṭacittā

dṛṣṭu jinasya śirīmimamevarūpām || 11 ||

anye abhiṣṭuvanti lokanātham

apari kṣipanti jinasya puṣpavṛṣṭim |

apari daśanakhāñjaliṃ karitvā

aho jinu kāruṇiko bhaṇanti vācam || 12 ||

keci vara kṣipanti muktahārān

bahuvidha ābharaṇān janetva prītim |

cīvara ratanān kṣipanti anye

atuliyu agru jinatva bodhicittam || 13 ||

keci vara kṣipanti hemajālaṃ

apari punarmukhaphullakaṃ kṣipanti |

keci vara kṣipanti hemaniṣkāṃ-

statha apare parihārakān kṣipanti || 14 ||

kaṭakavara kṣipanti keci tatra

apari keyūra kṣipanti ratnacitrān |

ambara kusumān kṣipanti anye

citta janetva ' siyāṃ vayaṃ pi buddhāḥ' || 15 ||

apari naraḥ kṣipanti hemacitrāṃ -

statha maṇisūtravarān prasannacittāḥ |

keci ca ratanajālakaṃ kṣipanti

dvāri yadā sthitu bhoti lokanāthaḥ || 16 ||

paramaduḥkhita ye bhavanti sattvā

bahuvidhupadruvu śokaśalya prāptāḥ |

sarvi sukhasamarpitā bhavanti

puruṣavarasya śirīya nāyakasya || 17 ||

parabhṛtaśukasārikāmayūrā-

stathapi ca sārasacāṣahaṃsakrauñcāḥ |

sarvi dvijagaṇā nabhe sthihitvā

paramamanojñarutāni vyāharanti || 18 ||

pramudita tada bhonti pakṣisaṃghā

madhuramanojñarutaṃ pramuñcamānāḥ |

rāgu tatha samenti doṣamohaṃ

ye ca śṛṇanti manojña pakṣiśabdān || 19 ||

śruṇiya rañjanīya sattvakoṭyaḥ

sarvi ca labhanti kṣāntimānulomām |

tāṃśca sugata vyākaroti sarvān

bhaviṣyatha yūya jinā anāgatāśca || 20 ||

na bhavati kileśu tasmi kāle

sarvi sagaurava bhonti dharmarāje |

apagatabhayadoṣamohajālāḥ

praṇipatitāḥ sugatamabhiṣṭuvantaḥ || 21 ||

paśyiya tada rūpa nāyakasya

spṛha janayanti varasmi buddhajñāne |

kada vaya labhe jñānamevarūpam

āśayu jñātva jino'sya vyākaroti || 22 ||

raśmi śatasahasra niścaranti

ekaikataḥ sugatasya romakūpāt |

taduttari yatha gaṅgavālikā vā

na pi ca nimittu gṛhītu śakyu tāsām || 23 ||

sūryaprabha na bhāntiṃ tasmi kāle

na pi maṇi nāgni na sarvadevatānām |

sarvi prabha na bhānti tasmi kāle

yada praviśanta puraṃ vibhāti buddhaḥ || 24 ||

padmaśatasahasra prādurbhūtā

dharaṇitu koṭisahasrapatra śuddhāḥ |

yatra daśabalaḥ sthapeti pādaṃ

mārga gataḥ sugato mahāgaṇena || 25 ||

aśuci kalimalā na bhonti tasmi kāle

nagaravaraṃ praviśanti nāyakasmin |

nagaru surabhi sarvi dhūpanena

gandha manojña pravāyate samantāt || 26 ||

vīthi nagari tada bhoti sarvā

apagataloṣṭakaṭhalla sikta gandhaiḥ |

puṇya daśalabasya evarūpā

vividha vikīrṇa bhavanti muktapuṣpāḥ || 27 ||

yakṣa śatasahasra raudracittāḥ

kanakanibhaṃ dvipadendru dṛṣṭva buddham |

janayi vipulu nāyakasmi premaṃ

śaraṇamupeti ca buddhadharmasaṃghān || 28 ||

ye ca devaśatasahasra koṭiyo vā

upagata sarvi narendradarśanāya |

varṣati sugatasya puṣpavarṣaṃ

gaganatale ca sthihanti muktapuṣpāḥ || 29 ||

ye manuja kṣipī jinasya puṣpaṃ

gaganatale bhavatīti puṣpachatram |

ye puna kusumān kṣipanti devā

dharaṇitale stṛta bhonti divyapuṣpāḥ || 30 ||

na bhavati kadāci dṛṣṭva tṛptī

devamanuṣyakubhāṇḍarākṣasānām |

yada daśabalu dṛṣṭva lokanāthaṃ

pramudita bhonti udagrakalyacittāḥ || 31 ||

na manasi tada bhonti divyapuṣpā

na ca puna vismayu jāyate ca tatra |

yada puruṣavarasya kāyu dṛṣṭvā

tuṣṭa bhavanti udagra sarvasattvāḥ || 32 ||

brahma daśabalasya dakṣiṇeno

tatha puna vāmatu śakra devarājā |

gaganatalagatā analpa devakoṭyaḥ

puruṣavarasya janenti citrikāram || 33 ||

parivṛta jinu devadānavehi

marumanujāna śiriṃ grasitva sarvām |

dharaṇi kramatalehi citrayanto

praviśi puraṃ bhagavānnimantraṇāya || 34 ||

kusumita anuvyañjanehi kāye

yatha gaganaṃ paripūrṇa tārakehi |

pratapati sthitu rājamārgi buddha-

ścandro nabhaḥstha yathaiva pūrṇimāsyām || 35 ||

maṇiratanu yathā viśuddhu śreṣṭhaṃ

vyapagatadoṣamalaṃ prabhāsamānam |

diśi vidiśi pramuñci ābha śuddhāṃ

tatha jinu bhāsati sarvalokadhātum || 36 ||

parivṛtu jinu devadānavehi

praviśati rājagṛhaṃ narāṇa śreṣṭhaḥ |

dharaṇi kramatalehi citrayanto

praviśati candraprabhasya gehi buddhaḥ || 37 ||

puruvaru samalaṃkṛtaṃ samantād

bahu dhvaja koṭisahasra ucchitātra |

gandhavaravilipta sarvabhūmī

sumanaḥprakīrṇa tathaiva vārṣikāram || 38 ||

yada sugatu kathāṃ katheti nātho

vīthigato manujān kṛpāyamānaḥ |

nirmitu jinu tatra nirmiṇitvā

vitarati teṣu praṇīta buddhadharmān || 39 ||

daśaniyuta jināna nirmitāna

kanakanibhā abhirūpa darśanīyā |

parivṛtu jinu buddhu nirmitehi

vitarati śūnyata śānta buddhabodhim || 40 ||

prāṇiśatasahasra taṃ śruṇitvā

praṇidadhi cittu varāgrabuddhajñāne |

kada vaya labhi jñānamevarūpaṃ

āśayu jñātva jino'sya vyākaroti || 41 ||

keci spṛha janenti tatra kāle

parama acintiya labdha tehi lābhāḥ |

yehi jinu nimantrito narendro

na ca paryanta sa teṣu dakṣiṇāyāḥ || 42 ||

keci punarupapādayi sucittaṃ

śvo vaya kāruṇikaṃ nimantrayāmaḥ |

hitakaramanukampakaṃ prajānāṃ

yasya sudurlabhu darśanaṃ bhaveṣu || 43 ||

keci sthita niryūhakhoṭake hi

subhagu vibhūṣitagātra premaṇīyāḥ |

divya daśabalasya muktapuṣpā-

ṇyavakirate'gru janitva bodhicittam || 44 ||

surucira vara campakasya mālāṃ

tatha atimuktaka gandhavarṣikāṃ ca |

apari puna kṣipanti paṭṭadāmān

parama niruttaru cittu saṃjanitvā || 45 ||

keci sthita gṛhe gṛhītapuṣpāḥ

paramavibhūṣitakāyu cīvarehi |

puṣpa vividhu gṛhītva paṭṭadāmān

pravarṣi yena jino mahānubhāvaḥ || 46 ||

padumakumudotpalān kṣipanti keci

apari kṣipanti viśiṣṭa hemapuṣpān |

maṇiratana kṣipanti keci tasmin

apari kṣipanti ca cūrṇa candanasya || 47 ||

aparimita bhavanti accharīyā

atuliya ye na ca śakyu kīrtanāya |

puravaru praviśanti nāyakasmin

bahujanakoṭya sthihiṃsu buddhajñāne || 48 ||

abṛha atapāśca dṛṣṭasattyāḥ

sudṛśa sudarśana ye ca anya devāḥ |

tatha punarakaniṣṭha vītarāgā

upagata sarvi narendradarśanāya || 49 ||

tatha śubhamarutāśca aprameyā

aparimita śubhā udagracittāḥ |

śubhakṛtsna niyutāśca aprameyā

upagata paśyitu nāyakaṃ maharṣim || 50 ||

aparimitu tathāpramāṇa-ābhā

tatha puna deva parītta ābha ye ca |

bahu niyuta ābhasvarāṇa tasmin

upagata paśyitu te'pi lokanātham || 51 ||

bahava śatasahasra pāriṣadyā-

statha puna brahmapurohitāḥ prasannāḥ |

bahuśata puna brahmakāyikānāṃ

upagata nāyakadarśanāya sarve || 52 ||

tatha puna paranirmitāpi devā-

statha nirmāṇaratiśca śuddhasattvāḥ |

pramudita tuṣitātha yāmadevā

upagata sarvi namasyamāna buddham || 53 ||

tridaśa apu ca śakra devarājā

apsarakoṭiśataiḥ sahāgato'tra |

kusumavarṣa saṃpravarṣamāṇo

upagata buddhamunīndradarśanāya || 54 ||

caturi caturdiśāsu lokapālā

vaiśravaṇo dhṛtarāṣṭra nāgarājā |

virūḍhaku virūpākṣu hṛṣṭacittā

upagata sarvi narendra te stuvantā || 55 ||

ailavila balavanta yakṣarājā

parivṛta yakṣaśatehi premajātaḥ |

gaganatali sthihitva hṛṣṭacittaḥ

kṣipati aneka vicitra puṣpavarṣam || 56 ||

apari punarananta māladhārī

vividha vicitra gṛhītva mālyagandhān |

sarvi saparivāra hṛṣṭacittāḥ

puruṣavarasya karonti tatra pūjām || 57 ||

bahava śata karoṭapāṇi yakṣā

api ca subhūṣi teṣa yakṣakanyāḥ |

sumadhura sumanojña yakṣavādyai-

stūryaśatehi karonti buddhapūjām || 58 ||

lalita-madhura-gīta-vāditasmin

sukuśalaiḥ saha kinnarīsahasraiḥ |

druma upagata gandhamādanāto

jinavaru pūjitu kinnarāṇa rājñā || 59 ||

śaṃbara bala vemacitra rāhu

dānavakanya sahasrapārivārāḥ |

asuragaṇa maharddhikāśca anye

upagata te ratanāni varṣamāṇāḥ || 60 ||

śataniyuta ananta rākṣasānāṃ

rākṣasakoṭiśatairupāsyamānāḥ |

pṛthu vividha vicitra muktapuṣpān

puruṣavarasya kṣipanti gauraveṇa ||61 ||

tathapi ca anavataptu nāgarājā

paramasuśikṣitāśca nāgakanyāḥ |

tūryaśatasahasra nādayantyo

upagata pūjana tatra lokanātham || 62 ||

pañcaśata anavataptu putrā

vipulu anuttaru jñāna prārthayantaḥ |

svajanaparivṛtā udagra bhūtvā

upagata pūjayituṃ svayaṃ svayaṃbhūm || 63 ||

tathapi ca apalālu nāgarājā

puruṣavarasya kṛtāñjaliḥ praṇamya |

vara rucira gṛhītva nāgapuṣpān

sthita gagane munirāja satkarontaḥ || 64 ||

tathapi ca mucilinda nāgarājā

prītamanāḥ parituṣṭa harṣajātaḥ |

vividha ratnamauktikaṃ gṛhītvā

upagami nāyaku abhikirantu tatra || 65 ||

tathapi ca kāliko'pi nāgarājā

upagatu mukhu tathāgatasya hṛṣṭacittaḥ |

vara rūcira gṛhītva ratnadāmān

puruṣavarasya pūja karitva śreṣṭhām || 66 ||

so'pi parama gauravaṃ janitvā

anusmaramāṇu guṇāṃstathāgatasya |

svajanaparivṛtaḥ sanāgasaṃgho

bahuvidhu bhāṣati varṇa nāyakasya || 67 ||

nandu tathā upanandu nāgarājā

tatha punastakṣaka kṛṣṇagautamau ca |

upagata jinu te namasyamānāḥ

praṇipatitāḥ sugatasya pādayorhi || 68 ||

upagata elapatru nāgarājā

parivṛta nāgaśatehi rocamānaḥ |

munivara jinu kāśyapaṃ smaranto

svaka upapatti apaśyi akṣaṇeṣu || 69 ||

aho ahu puri āsi kāṅkṣaprāpto

mayi puri cchinnu parittamelapatram |

so ahu upapannu akṣaṇasmin

na sukaru dharma vijānituṃ jinasya || 70 ||

kṣipra ahu jahitva nāgayoniṃ

parama jugupsitametu jantukāyam |

dharmamahu vijāni śāntibhāvaṃ

puruṣavareṇa ya jñātu bodhimaṇḍe || 71 ||

sāgara ahirājacakravartī

parivṛtu nāgatrikoṭisahasraiḥ |

varuṇa manasvī gṛhītva muktāhārān

upagatu te bhagavantu pūjanāya || 72 ||

kṣipta śila jinasya tatra yeno

gaganasthitena gṛhītva tasmi kāle |

rājagṛhi sa kimpilo'pi yakṣaḥ

purataḥ sthitaḥ sugatasya gauraveṇa || 73 ||

alakavatī samagra rājadhānī

śūnya abhūṣi na tatra kaści yakṣaḥ |

sarvi kriya karitva anyamanyaṃ

upagata paśyitu sarvalokanātham || 74 ||

tathapi ca kharakarṇa sūciromā

āṭavikastatha yakṣa bheṣakaśca |

haimavata śatagiriśca yakṣa

upagata gardabhako jinaṃ svayaṃbhūm || 75 ||

indraketu vikaṭaśca surūpo

vakkulu pañciku śākya pravṛddho |

ete pare'pi ca yakṣendra sahastā

upagata dhūpaghaṭaṃ parigṛhya || 76 ||

vikṛta bahu duḥsaṃsthitātmabhāvā

vigalita-ābharaṇā anekarūpāḥ |

bahava śatasahasra tasmi kāle

upagata tatra gṛhītva yakṣa puṣpān || 77 ||

jalanidhi nivasanti ye suparṇā

upagata brāhmaṇaveśa nirmiṇitvā |

mukuṭadhara vicitra darśanīyā

gaganasthitāḥ sugataṃ namasyamānāḥ || 78 ||

nagaraśata ye keci jambudvīpe

vanavihareṣu ya tatra devatāśca |

sarva nagaradevatāḥ samagrā

upagata pūja karonta nāyakasya || 79 ||

upagata vanadevatā anantā-

stathapi ca sarvi ya śailadevatāśca |

tathapi ca nadidevatāḥ samagrā

upagata pūja karonta nāyakasya || 80 ||

aṭavimaruṣu devatāśatāni

giriśikhareṣu ya devatā samagrāḥ |

utsa-sara-taḍāgadevatāśca

upagata sāgaradevatāśca buddham || 81 ||

deva-asura-nāga-yakṣa-saṃghā

garuḍa-mahoraga-kinnarāḥ kumbhāṇḍāḥ |

tathapi ca bahu pretapūtanāśco

puruṣavarasya karonti citrikāram || 82 ||

te'pi ca jinavare karitva pūjāṃ

nagaravaraṃ praviśanti nāyakasmin |

deva asuranāgayakṣarājā |

satatamatṛpta bhavanti darśanena || 83 ||

yatha purimabhaveṣu lokanāthaḥ

purimajineṣu akārṣi pūja śreṣṭhām |

puṇyaphalavipāka evarūpo

na ca janu tṛptu narendra paśyamānaḥ || 84 ||

meru tatha sumeru cakravālā

himagiristatha gandhamādanaśca |

āvaraṇā na te jinasya bhonti

ābha yadā jinu muñci buddhakṣetre || 85 ||

ye ca iha samudra buddhakṣetre

te'pi mahīya samāstadā bhavanti |

sarvamimu samantu buddhakṣetraṃ

samu bhavatī kusumehi saṃprakīrṇam || 86 ||

raśmi śatasahasra aprameyā

avakiri pādatalehi dharmarājā |

sarvi niraya śītalā bhavanti

dharmaduḥkha upanīta sukhaṃ ca vedayanti || 87 ||

dharma daśabala saṃprabhāṣi tatro

marumanujāna viśuddha bhoti cakṣuḥ |

prāṇi śatasahasra aprameyā

niyata bhavanti ca sarvi buddhajñāne || 88 ||

bahu imi sugatasya pratihāryā

na sukaru vaktu ca kalpakoṭiyebhiḥ |

puravara praviśanti nāyakasmin

pramudita sarva jagajjinapraveśe || 89 ||

imi guṇa sugatasya aprameyā

naravṛṣabhasya guṇāgrapāragasya |

sarvaguṇaviśeṣapāragasya

śirasi namasyatha buddhapuṇyakṣetram || 90 ||



iti śrīsamādhirāje purapraveśaparivarto nāma daśamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project