Digital Sanskrit Buddhist Canon

Abhāvasamudgataparivartaḥ

Technical Details
abhāvasamudgataparivartaḥ |



tatra punarapi bhagavān candraprabhaṃ kumārabhūtamāmantrayate sma-bhūtapūrvaṃ kumāra atīte'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipularaiprameyairacintyairaparimāṇairyadāsīt | tena kālena tena samayena abhāvasamudgato nāma tathāgato'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tat kiṃ manyase kumāra kena kāraṇena sa tathāgato'bhāvasamudgata ityucyate ? sa khalu punaḥ kumāra tathāgato jātamātra evoparyantarīkṣe saptatālamātraṃ vaihāyasamabhyudgamya sapta padāni prakramitvā imāmevaṃrūpāṃ vācamabhāṣata-abhāvasamudgatāḥ sarvadharmāḥ, abhāvasamudgatāḥ sarvadharmā iti | tena ca kumāra śabdena trisāhasramahāsāhasro lokadhātuḥ svareṇābhivijñapto'bhūt | tatra bhaumān devānupādāya yāvad brahmalokaṃ paraṃparayā śabdamudīrayāmāsuḥ ghoṣamanuśrāvayāmāsuḥ-abhāvasamudgato batāyaṃ tathāgato bhaviṣyati, yo jātamātra evoparyantarīkṣe saptatālamātramabhyudgamya sapta padāni prakramitvā abhāvaśabdamudīrayati | iti hyabhāvasamudgato'bhāvasamudgata iti tasya tathāgatasya nāmadheyamudapādi | tasya ca bhagavato bodhiprāptasya sarvavṛkṣapatrebhyaḥ sarvatṛṇagulmauṣadhivanaspatibhyaḥ sarvaśailaśikharebhyaścābhāvasamudgataśabdo niścarati | yāvati ca tatra lokadhātau śabdaprajñaptiḥ sarvato'bhāvasamudgatavijñaptiśabdo niścarati | tena ca kumāra kālena tena samayena tasya bhagavato'bhāvasamudgatasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane mahākaruṇācintī nāma rājakumāro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | atha khalu kumāra sa mahākaruṇācintī nāma rājakumāro yena bhagavān abhāvasamudgatastathāgato'rhan samyaksaṃbuddhastenosaṃkrāmat | upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte'sthāt ||

atha khalu kumāra sa bhagavān abhāvasamudgatastathāgato'rhan samyaksaṃbuddho mahākaruṇācintino rājakumārasyādhyāśayaṃ viditvā imaṃ samādhiṃ deśayāmāsa | atha khalu kumāra sa mahākaruṇācintī rājakumāraḥ imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prasīdati sma | prasannacittaśca keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajito'bhūt | sa pravrajitaḥ sannimaṃ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyukto vyahārṣīt | sa tainaiva kuśalamūlena viṃśatikalpakoṭyo na jātu durgativinipātamagamat | viṃśatīnāṃ kalpānāmatyayena anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'bhūt | suvicintitārtho nāma tathāgato'rhan samyaksaṃbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viśatiṃ ca buddhakoṭīrārāgayāmāsa | paśya kumāra yathāyaṃ samādhirbahukaro bodhisattvānāṃ mahāsattvānāmanuttarasya buddhajñānasya paripūraṇāya saṃvartate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

smarāmyahaṃ pūrvamatītamadhvani

acintiye kalpi narāṇamuttamaḥ |

utpannu lokārthakaro maharṣi-

rnāmnā hi so'bhāvasamudgato'bhūt || 1 ||

sa jātamātro gagane sthihitvā

sarveṣa dharmāṇa abhāvu deśayī |

tadānurūpaṃ kṛtu nāmadheyaṃ

śabdena sarvaṃ trisahasra vijñapī || 2 ||

devāpi sarve pramumoca śabdaṃ

abhāvu nāmneti jino bhaviṣyati |

yo jātamātraḥ pada sapta prakrama-

nnabhāvu dharmāṇa bravīti nāyakaḥ || 3 ||

buddho yadā bheṣyati dharmarājaḥ

sarveṣa dharmāṇa prakāśako muniḥ |

tṛṇavṛkṣagulmauṣadhiśailaparvate

abhāvu dharmāṇa ravo bhaviṣyati || 4 ||

yāvanti śabdāstahi lokadhātau

sarve hyabhāvā na hi kaści bhāvaḥ |

tāvanti kho tasya tathāgatasya

svaru niścarī lokavināyakasya || 5 ||

tasmiṃśca kāle abhu rājaputraḥ

karuṇāvicintī sada nāmadheyaḥ |

abhirūpa prāsādika darśanīya

upāgamī tasya jinasya antikam || 6 ||

vanditva pādau munipuṃgavasya

pradakṣiṇaṃ kṛtya ca gauraveṇa |

prasannacitto niṣasāda tatra

śravaṇāya dharmaṃ virajamanuttaram || 7 ||

sa co jino āśayu jñātva dhīraḥ

prakāśayāmāsa samādhimetam |

śrutvā ca so imu virajaṃ samādhiṃ

laghu pravrajī jinavaraśāsane'smin || 8 ||

sa pravrajitvāna imaṃ samādhiṃ

dhāritva vācitva paryāpuṇitvā |

kalpāna koṭyaḥ paripūrṇa viṃśatiṃ

na jātu gacche vinipātabhūmim || 9 ||

sa tena caivaṃ kuśalena karmaṇā

ārāgayī viṃśati buddhakoṭyaḥ |

teṣāṃ ca sarveṣu jināna antikā-

dimaṃ varaṃ śānta samādhi bhāvayī || 10 ||

sa paścikāle abhu buddha loke

sucintitārtho sadanāmadheyaḥ |

kṛtvā ca arthaṃ bahuprāṇakoṭināṃ

sa paścakālasmi śikhīva nirvṛtaḥ || 11 ||

tasmāddhi ya icchati bodhi buddhituṃ

sattvāṃśca uttarāyituṃ bhavārṇavāt |

dhāreta sūtramimu buddhavarṇitaṃ

na durlabhā bheṣyati so'grabodhiḥ || 12 ||



iti śrī samādhirāje abhāvasamudgataparivarto nāmāṣṭamaḥ || 8 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project