Digital Sanskrit Buddhist Canon

Buddhānusmṛtiparivartaḥ

Technical Details
buddhānusmṛtiparivartaḥ |



atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat-samādhiḥ samādhiriti bhagavannucyate | katamasyaitaddharmasyādhivacanaṃ samādhiriti ? evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat-samādhiḥ samādhiriti kumāra ucyate yaduta cittanidhyāptiḥ | anupapattiḥ | apratisaṃdhiḥ | pratisaṃdhijñānam | apahṛtabhāratā | tathāgatajñānam | buddhavṛṣabhitā | rāgacikitsā | doṣavyupaśamaḥ | mohasya prahāṇam | yuktayogitā | ayuktavivarjanatā | akuśaladharmacchandaḥ | saṃsārānmokṣakāmatā | adhyāśayapratipattiḥ | jāgarikāyā āsevanam | prahāṇasyānutsargaḥ | ārakṣā śukladharmāṇām | upapattiṣvaviśvāsaḥ | anabhisaṃskāraḥ | karmaṇāmādhyātmikānāmāyatanānāmamanasikāraḥ | bāhyānāmāyatanānāmasamudācāraḥ | ātmano'nutkarṣaṇam | pareṣāmapaṃsanatā | kuśaleṣvanadhyavasānam | pṛthagjaneṣvaviśvāsaḥ |

śīlasya niṣyandaḥ | durāsadatā | mahaujaskatā | ātmajñānam | acapalatā | īryāpathasaṃpadavasthānam | avyāpādaḥ | apāruṣyam | pareṣvanutpīḍā | mitrāṇāmanurakṣaṇā | guhyamantrāṇāmārakṣaṇā | avihiṃsā| śīlavatāmanutpīḍanā | ślakṣṇavacanatā | sarvatraidhātuke aniḥśritatā | sarvadharmeṣu śūnyatā | ānulomikī kṣāntiḥ | sarvajñajñāne tīvracchandatā samādhiḥ samādhiriti kumāra ucyate | yā eveṣvevaṃrūpeṣu dharmeṣu pratipattirapratipattiḥ, ayaṃ sa kumāra ucyate samādhiriti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

apāvṛtaṃ me amṛtasya dvāram

ācakṣito dharmasvabhāvu yādṛśaḥ |

nidarśitā me upapatti yādṛśī

prakāśitā nirvṛti sānuśaṃsā || 1 ||

vivarjanīyāḥ sada pāpamitrāḥ

kalyāṇamitrāśca niṣevitavyāḥ |

vaneṣu vastavya gaṇān jahitvā

maitraṃ ca cittaṃ sada bhāvanīyam || 2 ||

śuddhaṃ ca śīlaṃ sada rakṣitavyaṃ

dhūteṣu puṣṭiḥ sada vinditavyā |

tyāgaśca prajñā ca niṣevitavyā |

na durlabho eṣa samādhi bheṣyati || 3 ||

tato labhitvā ima śāntabhūmi

yasyāmabhūmiḥ pṛthu śrāvakāṇām |

pratyakṣabhūtā sugatasya dharma

pratilapsyathā buddhaguṇānacintiyān || 4 ||

dṛṣṭvā narān bhājanabuddhimantān

tān bodhicittasmi samādahetha |

anuttare jñāni pratiṣṭhapitvā

na durlabho eṣa samādhirājaḥ || 5 ||

yasyārthi īrṣā puna saṃjaneyyā

āhāri niṣyandiha pratyavekṣataḥ |

paryeṣṭitaśco paribhogataśca

na durlabho eṣa samādhi bheṣyate || 6 ||

samādhirājo yadi vaiṣa śūnyato

viśuddhaśīlānayu mūrdhni tiṣṭhati |

svabhāvato dharma sadā samāhitā

bālā na jānanti ayuktayogāḥ || 7 ||

yeṣāmayaṃ śānta samādhiriṣṭo

na teṣa jātu bhayabuddhi tiṣṭhati |

sadānupaśyanti narāṇamuttama-

mimāṃ niṣevitva praśāntabhūmim || 8 ||

ākārato yaḥ smarate tathāgatān

sa bhoti śāntendriyu śāntamānasaḥ |

abhrāntacittaḥ satataṃ samāhitaḥ

śrutena jñānena ca sāgaropamaḥ || 9 ||

asmin samādhau hi pratiṣṭhihittvā

yaścaṃkrame caṃkrami bodhisattvaḥ |

sa paśyati buddhasahasrakoṭiya-

staduttare yāttika gaṅgavālukāḥ || 10 ||

unmādu gaccheya narasya cittaṃ

yo buddhadharmāṇa pramāṇu gṛhṇīyāt |

naivāpramāṇasya pramāṇamasti

acintiyā sarvaguṇehi nāyakāḥ || 11 ||

na so'sti sattvo daśasu diśāsu

yo lokanāthena samaḥ kutottari |

sarve hi sarvajñaguṇarupeta-

mākāṅkṣatha lapsyatha buddhajñānam || 12 ||

suvarṇavarṇena samucchrayeṇa

samantaprāsādiku lokanāthaḥ |

yasyātra ālambani cittu vartate

samāhitaḥ socyati bodhisattvaḥ || 13 ||

asaṃskṛtaṃ saṃskṛtu jñātva vijño

nimittasaṃjñāya vibhāvitāya |

so ānimitte bhavati pratiṣṭhitaḥ

prajānatī śūnyaka sarvadharmān || 14 ||

yo dharmakāye bhavati pratiṣṭhito

abhāva jānāti sa sarvabhāvān |

abhāvasaṃjñāya vibhāvitāya

na rūpakāyena jinendra paśyati || 15 ||

ārocayāmi prativedayāmi vo

yathā yathā bahu ca vitarkayennaraḥ |

tathā tathā bhavati tannimittacitta-

stehi vitarkehi tanniśritehi || 16 ||

evaṃ munīndraṃ smarato narasya

ākārato jñānato aprameyataḥ |

anusmṛtiṃ bhāvayataḥ sadā ca

tannimnacittaṃ bhavatī tatproṇam || 17 ||

sa caṃkramastho na niṣadyamāśrita

ākāṅkṣate puruṣavarasya jñānam |

ākāṅkṣamāṇaḥ praṇigheti bodhaye

bhaviṣyahaṃ loki niruttaro jinaḥ || 18 ||

sa buddha saṃjānati buddha paśyate

buddhāna co dharmata pratyavekṣate |

iha samādhismi pratiṣṭhihitvā

namasyate buddha mahānubhāvān || 19 ||

kāyena vācā ca prasanna mānasā

buddhāna varṇaṃ bhaṇatī abhīkṣṇam |

tathāhi so bhāvitacittasaṃtatī |

rātriṃdivaṃ paśyati lokanāthān || 20 ||

yadāpi so bhoti gilāna āturaḥ

pravartate vedana māraṇāntikā |

na buddhamārabhya smṛtiḥ pramuṣyate

na vedanābhiranusaṃharīyati || 21 ||

tathā hi tena vicinitva jñātā

anāgatā āgata dharmaśūnyatā |

so tādṛśe dharmanaye pratiṣṭhito

na khidyate citta carantu cārikām || 22 ||

tasmācchruṇitvā imu ānuśaṃsā

janetha chandamatulāya bodhaye |

mā paścakāle paritāpu bheṣyata

sudurlabhaṃ sugatavarāṇa darśanam || 23 ||

ahaṃ ca bhāṣeya praṇīta dharmaṃ

yūyaṃ ca śrutvāna samācarethāḥ |

bhaiṣajya vastrāṃ ca gṛhītva āturo-

'panetu vyādhiṃ na prabhoti ātmanaḥ || 24 ||

tasmādvidhijñena vicakṣaṇena

imaṃ samādhiṃ pratikāṅkṣatā sadā |

śīlaṃ śrutaṃ tyāgu niṣevitavyaṃ

na durlabho eṣa samādhi bheṣyati || 25 ||



iti śrīsamādhirāje buddhānusmṛtiparivarto nāma caturthaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project