Digital Sanskrit Buddhist Canon

गर्भ-सङ्‍ग्रहः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Garbha-saṅgrahaḥ
गर्भ-सङ्‍ग्रहः।


नमो महाकारुणिकाय।


त्रैलोक्यदुःखसिन्धूनां कर्मभ्यः क्षुब्धवीचयः।

कुशलाकुशलादिभ्यः सास्रवेभ्यो विनिःसृताः॥१॥


रागद्वेषादितस्तानि जातानि क्लेशहेतुतः।

तेषामुद्‍भवहेतुश्चापीष्टानिष्टादिकस्तथा॥२॥



द्वैधग्रहणतो जातः पदार्थग्राहकग्रहाः।

नित्यविभ्वैकताद्याश्च समस्तोत्पादहेतवः॥३॥



भाग्यवान् पुरुषस्तस्मात् मुक्तिकांक्षी परात्मनोः।

प्रतीत्यादिसुयुक्तीनाम् अभ्यासैर्विनिवारयेत्॥४॥



भावानां ग्रहणं तावत् धर्मान् बाह्यान्तराखिलान्।

सर्वलक्षणहीनेन चाकाशेन समं भजेत्॥५॥



वस्तुग्रहाभिभूतं तु लक्ष्यीकृत्याखिलं जगत्।

दुःखसागरसंशोषिमहाकारुण्यपूर्वकम्॥६॥



स्वपरार्थभवं रत्नं बोधिचित्तं प्रभावयेत्।

बोधिचर्यामहावीचिषट्‍पारमितादिकम्॥७॥



ध्यानव्युत्थानयोगेन पञ्चमार्गैः क्रमाद् व्रजेत्।

द्विविधावरणं छित्त्वा द्वौ संभारौ प्रपूर्य च॥८॥



त्रिकायफलमाप्तव्यं त्रिकायाप्तेश्च लक्षणम्।

नभोवच्छून्यतायाश्चानाभोगकरुणाम्बुदात्॥९॥



द्विकायामृतधाराभिरात्रिधातु सदाऽऽर्द्रयन्।

बोधिमण्डसुबीजेभ्यः पुण्यशस्यानि पाचयेत्॥१०॥



हृदयं सर्वबुद्धानां गर्भसङ्‍ग्रह इत्ययम्।

कालान्त्यादल्पमायुष्यं बहुरोगाश्चाल्पभोगिता॥११॥



दुर्हेतुबहुविघ्नैश्च चिरं स्थातुमशक्तितः।

पदानुच्छेदशक्यत्वात् सन्मित्रं हि समाश्रयेत्॥१२॥



अत्यन्तवीर्यचित्तेन प्रपातं स्मरता भृशम्।

सङ्गृहीतोऽञ्जसा गर्भो मोक्तुं स्वं च परं तथा॥१३॥



स्नेहैनैतत्कृतात्पुण्यात् सत्त्वाः सर्वेऽपि दुर्भगाः।

बोधिचित्तमया भूत्वा गर्भं गृह्णन्तु चाञ्जसा॥१४॥



गर्भसङ्‍ग्रहो नाम महाचार्य-दीपङ्करश्रीज्ञानविरचितः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project