Digital Sanskrit Buddhist Canon

4 abhisamayaparivarto nāma caturthaḥ

Technical Details
4 abhisamayaparivarto nāma caturthaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyena ahaṃ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavānāha-tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||



bhagavāṃstasyaitadavocat-ṣaṣṭhīṃ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāśca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaścittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsātsamāpadyante, na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānāmābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | ataste saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante-mā sarvadharmāṇāmaviśeṣalakṣaṇaprāptiḥ syāditi | vicitralakṣaṇābhāvaśca | kuśalākuśalasvabhāvalakṣaṇānavabodhātsarvadharmāṇāṃ samāpattirbhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||



aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttirbhavati | prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati ātmātmīyavigataṃ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittameva | dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||



aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām | bodhisattvāśca samādhibuddhairvidhāryante tasmātsamādhisukhād, yena na parinirvānti aparipūrṇatvāttathāgatabhūmeḥ | sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃghārayet, tathāgatakulavaṃśocchedaśca syāt | acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhāstu samādhisukhenāpahriyante | atasteṣāṃ tatra parinirvāṇabuddhirbhavati ||



saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya-lakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā-mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhādbhūmikramānusaṃdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate | na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṃ yaduta bhūmikramānusaṃdhistraidhātukavicitropacāraśca | na ca bālā avabudhyante | anavabodhādbālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraśca vyavasthāpyate buddhadharmālayā ca ||



punaraparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punarmahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti | parinirvṛtāśca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpasteṣāṃ vinivṛttaḥ | svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati | tena punarbuddhadharmaheturna pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||



tadyathā punarmahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet | sa cānuttīrṇa eva pratibudhyeta | pratibuddhaśca sannevamupaparīkṣeta-kimidaṃ satyamuta mithyeti | sa evaṃ samanupaśyet-nedaṃ satyaṃ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evameva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārātsarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānāmadhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaḥ cittamanomanovijñānavikalpasaṃjñāvigamācca anutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṃdhirnirābhāsavikalpaviviktadharmopadeśāt ||



tatredamucyate -

cittamātre nirābhāse vihārā buddhabhūmi ca |

etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca || 1 ||

cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī |

dve hi bhūmī vihāro'tra śeṣā bhūmirmamātmikā || 2 ||

pratyātmavedyā śuddhā ca bhūmireṣā mamātmikā |

māheśvaraṃ paraṃ sthānamakaniṣṭho virājate || 3 ||

hutāśanasya hi yathā niścerustasya raśmayaḥ |

citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti te || 4 ||

nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam |

tatra deśemi yānāni eṣā bhūmirmamātmikā || 5 ||

daśamī tu bhavetprathamā prathamā cāṣṭamī bhavet |

navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||

dvitīyā ca tṛtīyā syāccaturthī pañcamī bhavet |

tṛtīyā ca bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||



iti laṅkāvatāre abhisamayaparivartaścaturthaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project