Digital Sanskrit Buddhist Canon

जातिनिराकृति

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Roman version Jātinirākṛti
जातिनिराकृति

नमो मञ्जुश्रिये॥

मुग्धाङ्गुलीकिसलयाङ्घ्रिसुवर्णकुम्भाद्
वान्तेन कान्तिपयसा घुसृणारुणेन।
यो वन्दमानमभिसिञ्चति धर्मराज्ये
जागर्तु यो हितसुखाय स मञ्जुनाथः॥
सुहृदामनुरोधेन यथामति यथास्मृति।
ह्रियं विहाय लिख्यन्ते वादस्थानानि कानिचित्॥

तत्र तावदादौ जातिवाद एव निराक्रियते। इह यद्वस्तुनो भेदाभेदाभ्यामभिधेयं न भवति तद्वस्तु न भवति। यथा व्योमकमलम्। न च वस्तुनो भेदाभेदाभ्यामभिधेयं सामान्यमिति। व्यापकानुपलब्धिः। न तावदयमसिद्धो हेतुः। न हि व्यक्तिभ्यो भिन्नमभिन्नं वा सामान्यं शक्यमभिधातुम्। उभयथाप्यसामान्यात्मतास्वभावप्रसङ्गात्। तथा हि यदि तावद्व्यक्तिभ्योऽर्थान्तरमेव सामान्याभिमतं वस्तु तदा कथं तत्तासां सामान्यं नाम। यत् खलु यतोऽर्थान्तरं न तत्तस्य सामान्यम्। यथा गोरश्वः। अर्थान्तरं च गोर्गोत्वमिति। विरुद्धव्याप्तोपलम्भः। ननु च व्यक्तिभ्योऽर्थान्तरं च स्यात् सामान्यं च तासामिति। न विरोधमिह पश्यामः। न चैतन्मन्तव्यम्। अर्थान्तरं चेदर्थान्तरस्य सामान्यं सर्वं सर्वस्य सामान्यं स्याद्विशेषाभावादिति। यद्धि खल्वेकं वस्त्वनेकत्र समवेतं तत्तदीयं सामान्यम्। गोषु चाश्वो न समवेत इति कथमसौ गवां सामान्यं स्यादिति कुतो विशेषाभावः। तदयमनैकान्तिको हेतुः कथमिष्टसिद्धये पर्याप्नुयात्। तदेतदपि बालप्रलापमनुहरति। स हि विशेषो बुद्धिमता वक्तव्यो यः सामान्याभिमतपदार्थमात्रभावी सन्नसंकरेण व्यवस्थामुपपादयेत्। अयं चानेकार्थसमवायः संख्यासंयोगकायद्रव्यादिष्वप्यस्तीति तान्यपि सांख्यादिसंमतानि सामान्यानि स्युः। अथैवं मन्येथाः। सत्यप्यनेकार्थसमवाये यदेव समानज्ञानाभिधानप्रवृत्तिनिमित्तं तदेव सामान्यं नान्यत्। समानानां हि भावः सामान्यम्। भवतोऽस्मादभिधानप्रत्ययावितिभावः। तदाह। ...........( ) समानज्ञानाभिधानप्रसवात्मिका जातिरिति ( )। एतदपि स्वप्रक्रियामात्रप्रदीपनम्। तथा ह्यत्र विकल्पद्वयमुदयते। किं ते स्वरूपेण समानाः [ 2b ] .......( ) तोरुत्पन्नायेषु तत्सामान्यं तथाविधबोधाभिधानप्रवणम्। आहोस्विदसमाना एवेति। तत्र यदि ते स्वत एव समानाः संमाने ज्ञानाभिधान .....( ) मेव प्रवर्तयिष्यन्ति। किं तत्र सामान्येनार्थान्तरेण। तथा च तदसामान्यमेव। तद्बलेन समानयोर्ज्ञानाभिधानयोरप्रवृत्तेः॥ अथसमानाः, न तर्हि तेषां सामान्यमस्ति समानानां भावः सामान्यमित्युक्तवानसि। असमानां च भावः सामान्यमिति ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः। स्वयमसमानस्वभावा अपि ते नैव समानास्त इति चेत्। किं ते क्रियन्ते। अथाऽध्यवसीयन्ते। तत्र न तावत्क्रियन्ते। तेषां स्वहेतुभिरेव कृतत्वात्। कृतस्य च पुनः करणायोगात्। अभूतप्रादुर्भावलक्षणत्वात्करणस्य समानात्मना क्रियन्त इति चेत्। ननु यैषां निष्पन्नतया कृञः कर्मता नास्ति कथं ते क्रियन्ते नाम। स्यादेतत्, येन धर्मिरूपेण ते निष्पन्ना न तेन करोतेः कर्मभावमनुभवन्ति। समानेन पुना रूपेण [ 3 a ] निष्पन्नास्तेन क्रियन्त इति न किंचिदत्रानुपपन्नम्। एवं तर्हि तदेव समानं रूपं सामान्येन कियत इति स्यात् तस्य च भावनिष्पत्तावनिष्पन्नस्य कारणान्तरतः पश्वादुपजायमानस्य तद्भावता ब्रह्मणाप्यशक्ता साधयितुम्। अर्थान्तरमेव तद्भवतु, न किंचिदनिष्टमापद्यत इति चेत्। सामान्यान्तरमेव तर्हि तन्नेत्यसामान्यजन्ममभ्युपेतं स्यात्। तथा च तदपि भेदानामसमानानां कथं सामान्यमिति पर्यनुयोगे तेनापि तद्व्यतिरिक्तसमानरूपकरणोपगमे सत्यपरापरकर्मसामान्यपरिकल्पनात्मकमनवस्थानमप्रतिविधानमासज्यते न च भेदानामसमानरूपं प्रच्यवते। नापि द्वितीयपक्षश्रयणं श्रेयः। न ह्यन्येनान्ये समाना नाम प्रतीयन्ते तद्वन्तो नाम प्रतीयेरन्। भूतवत्कण्ठे गुणेन। अन्यथा हि येन केनचिदप्यन्येन ये केचन समानाः प्रतीयेरन् प्रतिनियमनिबन्धनाभावात्। एकेनानेकसमवायेनान्येनान्ये समानाः प्रतीयन्ते, ततो नातिप्रसङ्ग इति चेत्। वार्तमेतत् [ 3 b ] न ह्यवयविद्रव्यद्वित्वादिसंख्यानामप्येकत्वानेकसमवायित्वे न स्तः। येन तेभ्योऽवयवादयो न गम्येरन्। अथ तेषां स्वाश्रयेषु समानज्ञानाभिधानसामर्थ्याभावाददोष एषः ननु सामान्यमपि भेदेष्वेकत्वानेकसमवायाभ्यामेव समप्रत्ययहेतुतया परिकल्पितम्। तौ वाऽवयव्यादीनामपि युष्माभिरभ्युपेताविति तेषामपि तथाभावः कथमपाकियेत। असामान्यस्वभावत्वान्न ते समानज्ञानहेतव इति चेत्। ननु समानज्ञानाहेतुत्वे सत्यसमानस्वभावता। तस्यां च सत्यां समानज्ञानाहेतुत्वमिति स्फुटमितरेतराश्रयत्वम्। तथा ह्येकत्वादेः समानत्वात्सामान्याभिमतभाववदारभ्य द्रव्यादेरपि किं न सामान्यरूपतेति पर्यनुयोगे समानप्रत्ययाप्रत्ययत्वादित्युत्तरमुक्तवानसि। ततस्तदपि समानप्रतीतिनिमित्तस्य समानत्वात्समानमवयव्यादेरपि किं न स्यादित्यस्मदीये पुनः पर्यनुयोगे सन्यसामान्यरूपत्वादिति ब्रुवाणः ............ ( ) नेकं च ब्रूयात्। तस्य च साक्षादेकत्वनित्यत्वे प्रतिज्ञाय पुनरुपदेशान्तरेण तत एव प्रतिवहतीति कथं नोन्मतः। तस्माद्भेदामेदाभ्यां .... [4 a] ( ) सामान्यमिति सिद्धम्। नन्वयमनैकान्तिको हेतुः। यद्यपि हि सामान्यं भेदाभेदाभ्यां केवलाभ्यां वाच्यं न तथाप्यवस्तु प्रकारान्तरस्याप्युभयात्मना लक्षणस्य संभवाद्भिन्नाभिन्नमेव हि सामान्यं जैनजैमिनीयाः प्रतिजानते॥ यदाहुः॥

घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्॥ १॥

न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात्।
व्येतुदेति विशेषेण सहैकत्रोदयादि सत्॥ २॥
यथा कल्माषवर्णस्य यथेष्टवर्णविग्रहः।
चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणा॥ ३॥
यदा तु शबलं वस्तु युगवत्प्रतिपद्यते।
तदान्यानन्यभेदादि सर्वमेव प्रतीयते॥ ४॥
एकात्मकं भवेदेकमिति नेश्वरभाषितम्।
तथा हि तदुपेतव्यं यद्यथैवोपलभ्यते ( )॥ ५॥ इति॥

अत्र प्रतिविधीयते [4 b। भेदाभेदयोरन्योन्यप्रतिषेधरूपत्वादेकविधेरपरनिषेधनान्तरीयकत्वात्कथमनयोरेकाधिकरणत्वं मत्तोन्मत्तेतरः प्रतिपद्येत। तथाहि। तन्नाम तस्मादभिन्नं यदेव यत्। भिन्नं च तत्तस्माद्यद्यन्न भवति। अतश्व व्यक्तिभ्यः सामान्यं भिन्नमभिन्नं चेति ब्रुवाणो व्यक्तयः सामान्यं न च व्यक्तयः सामान्यमिति ब्रूते। कथं च स्वस्थचेतनश्वेतस्यपि तदेतदारोपयेत्। प्रयोगः। यद्यदेवं न तदतद्भवति यथोष्णं वह्रिरूपं नानुष्णम्। व्यक्तय एव सामान्यमिति स्वभावविरुद्धोपलब्धिप्रसङ्गः। उभयथा प्रतीतेरुभयोपगम इति चेत्। ननु प्रतीतिरप्रतीतेर्बाधिका न तु मिथ्याप्रतीतेः। वितथस्यापि प्रतीतिदर्शनात्। अन्यथा हि प्रतीतियथानुसारिणा भवता द्विचन्द्रादयो ... ... ... वशात्ते निह्नूयन्स इति चेत्। इहाप्येतदनुमानमसिद्ध्यादिदोषत्रयरहितलिङ्गजं किं न पश्यति देवानांप्रियः। [ 5 a] न संविदो युक्तिभिरस्ति बाधेति चेत्। ननु किमियं राज्ञामाज्ञा येनाविचार्य गृह्येत प्रत्यक्षस्वभावा संवित्। तच्च ज्येष्ठप्रमाणमतो न बाध्यत इति चेत्। न तर्हि तदनुमानं प्रमाणं स्यात्। लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः। यथानुमानाभासो बाध्यते प्रत्यक्षाभासोऽपि किं न बाध्यते। बाध्यतामध्यक्षाभासः। प्रत्यक्षैव पुनरियं संवित्तिस्तत्कथं न बाध्यत इति चेत्। नन्वियमपि प्रत्यक्षाभासवानुमानेन बाध्यमानत्वात्। अथ प्रत्यक्षमेव प्रत्यक्षस्य तदाभासतां बाध्यत्वात्साधयति न त्वनुमानमित्यभिनिवेशः। कथं तर्हि ज्वालादिविषयायाः प्रत्यभिज्ञाया व्यक्त्यपेक्षया प्रत्यक्षाभासता व्यवस्थाप्यते। न खलु ज्वालादीनामक्षणिकत्वमध्यक्षमवधारयेत्। तस्मादनुमानमेव ज्वालादीनां क्षणिकतां साधयेत्। बाधकमेतस्या इत्यकामकेनापि कुमारिलेनाभ्युपेतव्यम् [6 a]। न शक्यं वक्तुं सामान्यमेव केवलं तया विषयीक्रियत इति तथाभावे हि तदेवेदं बुद्धिज्वालात्वमिति स्यात् न तु सैवेयं ज्वालेति। तस्मान्नानैकान्तिको हेतुरित्यलं बहुभाषितयेति॥ ॥ जातिनिराकृतिरियं जितारिपादानाम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project