Digital Sanskrit Buddhist Canon

आलम्बनपरीक्षा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ālambanaparīkṣā
आलम्बनपरीक्षा

आचार्यदिङ्नागकृता

नमः सर्वबुद्धबोधिसत्त्वेभ्यः


१. यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः (=अणवः) कारणं भवेत्।

अतदाभतया तस्या नाक्षवद्विषयः स तु (अणवः)॥


२. यदाभासा न तस्मात् सा द्रव्याभावात् द्विचन्द्रवत्।

एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः॥


३. साधनं सञ्चिताकारमिच्छन्ति किल केचन।

अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत्॥


४. भवेद्धटशरावादेस्तथा सति समा मतिः।

आकारभेदाद्भेदश्चेत्, नास्ति तु द्रव्यसत्यणौ॥


५. प्रमाणभेदाभावात् सः, अद्रव्येऽस्ति ततः स हि।

अणूनां परिहारे हि तदाभज्ञानविप्लवात्॥


६. यदन्तर्ज्ञेयरूपं तु वहिर्वदवभासते।

सोऽर्थो विज्ञानरूपत्वात्तत्प्रत्ययतयापि च॥


७. एकांशः प्रत्ययोऽवीतात् शक्त्यर्पणात्क्रमेण [वा]।

सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम्॥


८. सा चाविरुद्धा विज्ञप्तेरेवं विषयरूपकम्।

प्रवर्ततेऽनादिकालं शक्तिश्चान्योन्यहेतुके॥


इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षाप्रकरणकारिका समाप्ता
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project