Digital Sanskrit Buddhist Canon

Dāna-visargas tṛtīyaḥ

Technical Details
III dāna-visargas tṛtīyaḥ



atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṃskāre pratiprasraṃbhite bhagavantam etad avocat| "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṃ buddhānāṃ bhagavatāṃ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṃ nāmāpi vidyate, kutaḥ punar upapattiḥ ?| ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṃ deśayati ?| kasmād bhagavatā pariśuddhaṃ buddhakṣetraṃ na parigṛhītaṃ apagatapañcakaṣāyaṃ ?"|



bhagavān āha| "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṃ buddhakṣetraṃ parigṛhṇanti| mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti| tat kasmād dhetos ?, tathā mayā praṇidhānaṃ kṛtaṃ yenāham etarhy evaṃ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ| tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye 'haṃ te śāntimate"| "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt||



bhagavāṃs tān idam avocat| "bhūtapūrvaṃ kulaputraikagaṅgānadīvālikāsameṣu asaṃkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva| tasmiṃś ca mahākalpe buddhakṣetre tasyāṃ cāturdvīpikāyāṃ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī| tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo 'bhūt purohitaḥ|tasya putro jāto dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo 'secanakadarśanaḥ| jātamātrasya ca devaśatasahasraiḥ pūjāṃ kṛtvā samudragarbha iti nāma sthāpitaṃ| so 'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy āccādya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṃ svargamokṣaphale pratiṣṭhāpitavān| so 'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṃ cañcūryamāṇo 'nupūrveṇānyataraṃ nagaraṃ anuprāpto, yatrāsau rājā cakravartī vasati| tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato 'rhan samyaksaṃbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato 'rhan samyakasaṃbuddho 'smākaṃ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṃ|yan nūnam ahaṃ upasaṃkrāmayeyam, upasaṃkramya taṃ tathāgatam satkuryāṃ gurukuryāṃ mānayeyaṃ"| athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṃ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṃ prāviśad, yena ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṃ rājānam araṇeminaṃ ratnagarbhas tathāgato 'rhan samyaksaṃbuddho dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt|



atha rājāraṇemī utthāyāsanād ekāṃśaṃ uttarāsaṅgaṃ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṃ praṇamya ratnagarbham tathāgatam arhantaṃ samyaksaṃbuddham etad avocat|"adhivāsayatu me bhagavān idam traimāsaṃ sārdhaṃ bhikṣusaṅghena, ahaṃ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṃ ca"| adhivāsayati kulaputra ratnagarbhas tathāgato rājño 'raṇeminaḥ tūṣṇībhāvena| atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato 'ntikāt prakāntaḥ|



atha rājāraṇemī koṭṭarājānāhūyāmātyamahāmātrān bhaṭabalāgrapaurajānapadān pauruṣeyān āmantryovāca - "yannūnaṃ grāmaṇyo jānīyurmayā ratnagarbhastathāgato'rhan samyaksaṃbuddha imaṃ traimāsaṃ sarvopakaraṇairupanimantritaḥ sārdhaṃ bhikṣusaṅghena| so'haṃ yo me kaścid upabhogaparibhoga upasthānaṃ paricaryāntaḥpuraṃ ca gauraveṇa tatsarvaṃ bhagavato nivedayāmi bhikṣusaṅghasya ca| yad api yuṣmākaṃ paudgalikaṃ upabhogaparibhogopasthānaparicaryāntaḥpuraṃ gauraveṇa tatsarvaṃ bhagavato niryātayata bhikṣusaṅghasya ca"| tairapi niryātitaṃ| gṛhapatiratnamapi bhadramudyānaṃ sarvaṃ jāmbūnadasuvarṇamayaṃ kṛtvā, tasmin nevodyāne bhagavato'rthāya kūṭāgāraṃ māpayati saptaratnamayaṃ samantataḥ caturdiśaṃ cātra saptaratnamayāni dvārāṇi māpayati sma| sarvaṃ codyānaṃ saptaratnamayairvṛkṣairalaṅkṛtaṃ| te ca vṛkṣā nānāprakārairvastrairalaṅcakre nānāduṣyairnānācchatrairnānāvidhaiśca muktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥ sugandhaiḥ, sarvaratnamayaiśca puṣpaphalaistān vṛkṣānalaṅkṛtavān| sarvaṃ ca tadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt, nānāpuṣpāvakīrṇaṃ, nānāpaṭṭaduṣyaprāvaraṇaprāvārebhya āsanāni prajñaptāni| tad api cakraratnaṃ bahiḥ kūṭāgārasya bhagavata evābhimukhaṃ puruṣamātrapramāṇamuparyantarīkṣe sthitaṃ jvalati| hastiratnamapi sarvaśvetaṃ saptāṅgaṃ supratiṣṭhitaṃ, bhagavataḥ pṛṣṭhataḥ sthitvā bhagavata upari ratnavṛkṣaṃ dhārayati| sa ca vṛkṣo'laṅkṛtaḥ saptabhī ratnairnānāvidhaiśca muktāhārairvicitraiścābharaṇairnānāvidhaiśca mālyairnānāraṅgaiśca paṭṭairnānāvidhaiśca duṣyairuparacitaṃ, tasya vṛkṣasya saptaratnamayaṃ chatraṃ sthāpitamabhūt| yā cāraṇemino rājño'gramahiṣī sā bhagavataḥ purataḥ sthitā, bhagavantaṃ gośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā| yacca rājño'raṇemino maṇiratnamabhūt prabhāsvaraṃ, tataḥ svayameva bhagavataḥ purataḥ sthāpayāṃ āsa| tatastayā maṇiratnābhayā sarvaṃ tadudyānaṃ satatasamitamudāreṇāvabhāsena sphuṭaṃ abhūt, buddhābhayāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvamidaṃ satatasamitaṃ sphuṭamabhūt| ekaikasya ca śrāvakasya gauśīrṣasyaiva candanasya pādapīṭhaṃ sthāpitaṃ, ekaikasya ca śrāvakasya pṛṣṭhataḥ sarvaśveto hastināgaḥ sthāpita uparyevaṃrūpameva cakraratnaṃ puruṣapramāṇaṃ sthāpitaṃ yathā bhagavatastathā, ekaikasya ca śrāvakasyāgrataḥ sarvālaṅkāravibhūṣitā kanyā sthāpitā gośīrṣoragasāracandanacūrnairavakirati, ekaikasya ca śrāvakasyāgrato vaiḍūryamaṇiḥ sthāpitaḥ| samantataścodyānasyābhyantare nānāvidhāni vādyāni vādyante, bahiścodyānasya samantena pariṇāyakaratnaṃ vijahāra sārdhaṃ caturaṅgeṇa balakāyena|



atha khalu kulaputra rājāraṇemī divasedivase nagarānniryāti bhagavantaṃ darśanāya vandanāya paryupāsanāya| tasya yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevodyānaṃ prāviśat, praviśya yena ratnagarbhastathāgatastenopajagāmopetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya bhagavantaṃ trīnvārān pradakṣiṇīkṛtvā, ratnagarbhasya tathāgatasya svayaṃ hastaśaucamadāt, svayaṃ ca praṇītena prabhūtena khādanīyabhojanīyena lehyapeyena svahastaṃ saṃtarpayati saṃpravārayati, svahastaṃ saṃtarpayitvā saṃpravārayitvā bhagavataṃ bhuktavantaṃ viditvā dhautahastamapanītapātrapāṇiṃ svayameva vyajanamādāya bhagavantaṃ vījayāmāsa| ekaikasya ca śrāvakasya rājaputrasahasraṃ koṭṭarājasahasraṃ caivaṃrūpamupasthānaṃ kṛtvā vyajanaṃ gṛhītvā śrāvakān vījayati sma| samanantaraparyavasite bhakṣavisarge'nekāni prāṇikoṭīnayutaśatasahasrāṇyārāmaṃ praviṣṭāni dharmaśravaṇāya| gaganatale cānekairdevakoṭīnayutaśatasahasraiḥ puṣpavṛṣṭirabhivṛṣṭā divyāni vādyāni abhivādayanti, divyāni ca chatrāṇi vāsāṃsi ābharaṇāni ca pralambayanti| nīlavāsasaṃ ca yakṣāṇāṃ catvāriṃśacchatasahasrāṇi ye candanadīpāt gośīrṣasya candanasya kāṣṭhānyānayanti, bhagavato'rthāyāhāraṃ pratijāgrati bhikṣusaṅghasya ca| rātrau svayameva rājāraṇemī bhagavataḥ purato bhikṣusaṅghasya cānekāni dīpakoṭīnayutaśatasahasrāṇi jvālayati| atha kulaputra rājāraṇemī bhagavataḥ purataḥ sthitvā ekāṃ dīpasthālikāṃ śirasyupasthāpayitvā dvāvaṃśayordvau pāṇyordvau caraṇayordīpasthālīḥ, sarvarātrīrbhagavataḥ purato dīpaṃ jvālayamāno, bhagavato'nubhāvenāklāntakāya evaṃrūpaṃ kāyasukhaṃ pratisaṃvedayati sma| tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣorevamaklāntakāyaḥ aklāntacitto māsatrayaṃ bhagavantamupasthitavān| evaṃ sahasraṃ rājāputrāṇāṃ caturaśītiśca koṭṭarājasahasrāṇi anyāni ca prāṇakoṭīnayutaśatasahasrāṇi, ekaikaṃ śrāvakaṃ rājakīyenopakareṇena māsatrayamevaṃrūpeṇopasthānenopasthitavantaḥ| yathā rājāraṇemī ratnagarbhan tathāgatamupasthitavān tathāgramahiṣī devī māsatrayaṃ gandhapuspairupasthitavatī| evamanyairapi bahukanyākoṭīnayutaśatasahasrairekaikaḥ śrāvako māsatrayaṃ puṣpagandhairupasthitaḥ|



atha khalu kulaputra rājāraṇemī trayāṇāṃ māsānāmatyayena caturaśītiṃ jāmbūnadamayāni niṣkasahasrāṇi bhagavato niryātayati| cakraratnacakrapūrvaṃgamāni ca suvarṇamayāni caturaśītiścakraratnasahasrāṇi bhagavato niryātayati| hastiratnapūrvaṃgamāni caturaśītirnāgasahasrāṇi sarvaśvetāni bhagavato niryātayati| aśvaratnapūrvaṃgamāni caturaśītiraśvasahasrāṇi bhagavato niryātayati| maṇiratnapūrvaṃgamāni caturaśītiḥ sūryakāntimaṇisahasrāṇi bhagavato niryātayati sma| gṛhapatiratnapūrvaṃgamāni caturaśītirājaputrasahasrāṇi bhagavato niryātayati sma| upasthānāya pariṇāyakaratnapūrvaṃgamāni caturaśītikoṭṭarājasahasrāṇi bhagavata upasthānāya niryātayati sma| añcuranagarapūrvaṃgamāni caturaśītinagarasahasrāṇi bhagavata upajīvyāni niryātayati bhikṣusaṅghasya ca| caturaśītiratnamayāni kalpavṛkṣasahasrāṇi caturaśītiratnarāśipuṣpasahasrāṇi caturaśītisaptaratnamayāni chatrasahasrāṇi caturaśītyudārāṇāṃ rājārhanāṃ vastrāṇāṃ sahasrāṇi caturaśītisahasrāṇi ratnamayānāṃ mālānāṃ ābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṃ bhṛṅgārārāmā dīpasthālikā bhagavato niryātayati sma| ratnamayāḥ śakunā ratnamayāśca mṛgāścaturaśītivyajanasahasrāṇi bhagavato niryātayati sma| caturaśītirasāyanasahasrāṇi ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya niryātayati sma| evaṃ cāha, "ahaṃ bhagavan bahukṛtyo bahukaraṇīyaḥ, kṣamatu me bhagavān, asmākamupavane'bhiramatu, bhagavān asminnupavane ramatu nityaṃ; punarapyahaṃ bhagavantamupasaṃkramiṣye darśanāya vandanāya paryupāsanāya ca"| yacca rājño'raṇeminaḥ putrasahasraṃ bhagavataḥ pādayornipatya bhagavantamekaikamidamavocat - "adhivāsayatvasmākamekaikasya traimāsaṃ vayaṃ bhagavantamupasthāsyāmaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena"| adhivāsayati bhagavāṃstasya rājaputrasahasrasya tūṣṇībhāvena| teṣāṃ adhivāsitaṃ bhagavatā viditvātha rājāraṇemī bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca triskṛtvaḥ pradakṣiṇīkṛtya bhagavanto'ntikāt prakāntaḥ| atha teṣāṃ rājaputrāṇāṃ jyeṣṭho'nimiṣo nāmā bhagavantaṃ traimāsamevaṃrūpeṇopasthānenopastiṣṭhati bhikṣusaṅghaṃ ca, tadyathā rājāraṇemī tathaivamanimiṣapramukhaṃ rājakumārasahasraṃ dinedine bhagavantaṃ darśanāyopasaṃkrāmati bhikṣusaṅghaṃ ca dharmaṃ ca śrotuṃ|



atha kulaputra bhagavato ratnagarbhasya tathāgatasya pitā samudrareṇurnāma brāhmaṇaḥ, sa sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācate, sa taṃ piṇḍapātaṃ parigṛhītastaṃ sarvaṃ jambūdvīpanivāsilokaṃ triśaraṇagamane pratiṣṭhāpayati, pratiṣṭhāpayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayati| tenaivamanvāhiṇḍatā na sa kaścijjambūdvīpe manuṣyabhūto'sti yaḥ samudrareṇunā brāhmaṇena piṇḍakena na parigṛhīto, yo vā na triśaraṇagamane pratiṣṭhāpitāḥ, yasya vānuttarāyāṃ samyaksambodhau cittaṃ notpādayati, yo vā nānuttare jñāne samādāpito na pratiṣṭhāpitaḥ| bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni, evamanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni|



animiṣo'pi rājakumāro bhagavantaṃ māsatrayamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā, so'pi trayāṇāṃ māsānāmatyayena caturaśītiścakraratnasahasrāṇi niryātayati sarvasauvarṇāni nagarāṇi divyāni ca hastyaśvamaṇistrīgṛhapatipariṇāyakaratnāni sthāpayitvā caturaśītihastyaśvasahasrāṇi, evaṃ sūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍala-suvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīni nānāratnamayāśca śakunā nānāmṛgāṃśca ratnamayāṃ rasāyanāṃśca; ekaikaśaścaturaśītisahasrāṇi bhagavato niryātitavanta evaṃ bhikṣusaṅghasya ca|



atha sa rājakumāro bhagavantaṃ kṣamāpitavān bhikṣusaṅghaṃ ca, animiṣo rājakumāro bhagavantamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā tathaiva dakṣiṇā dattā anantā| evamindragaṇena māsatrayaṃ bhagavān upasthito vibhavaśca parityaktaḥ, peyālaṃ, tathaivānaṅgaṇaḥ, abhayaḥ, ambaraḥ, aśajaḥ, middhaḥ, miṣaḥ, mārdavaḥ, paṅgagaṇaḥ, mādhvavaḥ, mānavo, māsaṃvo, mājavaḥ, aravaḥ, ājñavaḥ, mukhavaḥ, arthabahuḥ, alindraḥ, neravaḥ, reṇajaḥ, candranemī, sūryanemī, indranemī, vajranemī, kṣāntinemī, sthānanemī, javanemī, raṇemī, rāhuḥ, rāhubalaḥ, rāhucitraḥ, dāmacitraḥ, rājadhānaḥ, rāgabhramaḥ, rāndhavaḥ, rakṣakaḥ, kāyaḥ, śayamāḥ, yatravaḥ, syajalaḥ, yārmathaḥ, yadhvajaḥ, yamānaḥ, yasyanaḥ, namajyotiḥ, arañjanadhvaḥ, yāvad araṇemino rājñaḥ putrasahasreṇa ekaikena ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ sārdhamaprameyena bhikṣusaṅghena, evaṃrūpeṇa bhagavata upasthānenopasthitaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṃ yathā jyeṣṭhena rājaputreṇa, tathaivaikaikaścaturaśītiḥ svarṇamayāścakrasahasrāṇi vistareṇa yāvaccaturaśītirasāyanasahasrāṇi bhagavato niryātitāni bhikṣusaṅghasya ca| evaṃrūpeṇa mahāprasādena praṇidhānaṃ kṛtvā kecid devatvaṃ kecicchakratvaṃ kecin māratvaṃ keciccakravartirājyaṃ kecin mahābhogatāṃ kecicchrāvakayānaṃ kecit pratyekabuddhayānaṃ prārthayanti, adhiṣṭhamānāśca dvau varṣaśatau pañcapañcāśacca varṣāṇi bhagavantaṃ kṣamāpayanti bhikṣusaṅghaṃ ca| tatkāle samudrareṇurbrāhmano'grapurohito'bhyāgato'drākṣīt taṃ bhagavantaṃ tai rājaputrairupasthitaṃ dṛṣṭvā saptavarṣāṇi sarvopakaraṇairupanimantrayate, yaduta cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena| adhivāsayati bhagavān pituragrapurohitasya tūṣṇībhāvena| atha samudrareṇurbrāhmaṇa evaṃrūpeṇa sarvopakaraṇasaṃpannenopasthānena bhagavata upasthitaḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena||



atha khalu kulaputrāpareṇa samayena samudrareṇorbrāhmaṇasyaivaṃ cetasaḥ parivitarka udapādi| "mayā tāvad bahuprāṇakoṭinayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitāni| na cāhamasya rājño'raṇeminaḥ praṇidhānaṃ jāne, kim ayaṃ prārthayati devatvaṃ vā uta śakratvaṃ vā māratvaṃ vā mahābhogatāṃ vā śrāvakayānaṃ vā pratyekabuddhayānaṃ vānuttarāṃ vā samyaksaṃbodhim ākāṅkṣate| kaccid aham anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, atīrṇān sattvāṃstārayeyaṃ, amuktāmmocayeyaṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ, aparinirvṛtān sattvān parinirvāpayeyaṃ| kaccit svapne nivedayatu devo vā yakṣo vā nāgo vā buddho vā śrāvako vā brāhmaṇo vā kin tāvad rājā devaśriyaṃ kāṅkṣate uta manuṣyaśriyaṃ atha śrāvakatvamatha pratyekabuddhabhūmimatha vānuttarāṃ samyaksaṃbodhiṃ"|



atha kulaputra samudrareṇurbrāhmaṇaḥ agrapurohitaḥ svapne tathārūpamavabhāsamadrākṣīt, yenāvabhāsena daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhān bhagavataḥ paśyati| te ca buddhā bhagavantaḥ tasya brāhmaṇasya padmāni svarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni aśmagarbhakeśarāṇi preṣayanti| sarveṣu ca teṣu padmeṣu sūryamaṇḍalaṃ dṛśyate| sūryamaṇḍalasyopari saptaratnamayaṃ chatraṃ saṃsthitaṃ| ekaikasmācca sūryamaṇḍalāt ṣaṣṭiraśmikoṭyo niścerustā raśmayaḥ sarvāstasya brāhmaṇasya vaktre praviśanti| sahasrayojanapramāṇamātmabhāvaṃ samanupaśyati pariśuddhaṃ tadyathā pariśuddhamādarśamaṇḍalaṃ| svakāyasya ca kukṣau ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṃ dhyāyamānāṃ paśyati| tānapi sūryavigrahānātmanaḥ śirasi mālān paśyati| chatraṃ copari cākāśe yāvad brahmalokaparyante sthitaṃ paśyati| nānāpadmāni sāmantake sthitāni paśyati| tebhyaśca padmebhyo divyānyatikrāntamānuṣāṇi tūryāṇi niścaranti śṛṇoti ca| tatra ca rājānamāraṇeminaṃ paśyati, rudhiramrakṣitena kāyena dhāvantaṃ sūkaramukhena vividhān bahuprāṇino bhakṣayante, bhakṣayitvā cairaṇḍavṛkṣamūle niṣaṇṇaṃ| vividhāśca prāṇinaḥ samāgamya taṃ rājānaṃ bhakṣayanti yāvad asthiśaṅkalāvaśeṣaṃ kṛtvā chorayanti| evaṃ punaḥ punastathaiva prādurbhavantaṃ sūkaramukhaṃ rudhiramrakṣitena kāyena bahuvidhān prāṇino bhakṣayitvā eraṇḍamūle niṣaṇṇaṃ, vividhaiḥ prāṇibhiḥ khādyamānamasthiśaṅkalāvaśiṣṭaṃ kṛtvā choritaṃ| punaraparaṃ rājaputrān paśyati sūkaramukhenāpare gajamukhenāpare mahiṣamukhenāpare siṃhamukhenāpare vṛkamukhenāpare śṛgālamukhenāpare śvamukhenāpare markaṭamukhena paśyati, śoṇitābhyukṣitagātrānanekavidhān prāṇino bhakṣayitvā eraṇḍavṛkṣamūle niṣaṇṇān vividhaiḥ prāṇibhirbhakṣyamāṇān asthiśaṅkalāvaśiṣṭānutsṛṣṭān| punarapi tenaiva kāyena sthitān tathaiva prāṇino bhakṣayataḥ paśyati| anyāṃśca rājaputrān paśyati mahiṣarathābhirūḍhān sumanāpuṣpābhyalaṅkṛtān kupathena dakṣiṇābhimukhān gacchataḥ| śakrabrahmalokapālāścāgatvā brāhmaṇasya kathayanti| "imāni brāhmaṇa padmāni bhāgaṃ kuru, bhāgaṃ kṛtvā tataḥ prathamaṃ rājñaḥ saṃvibhāgamekaṃ padmamanuprayaccha, tata eṣāmapi rājaputrāṇāmekaikaṃ padmaṃ dada, avaśiṣṭāni koṭṭarājñāṃ prayaccha, aparāṃ janasya"| śrutvā brāhmaṇa prāha| "yathājñāpayanti devāḥ"|



atha sa brāhmaṇaḥ padmāni bhājayamāna eva pratibuddhaḥ, saṃvicintayamāna utthāyāsanāt punarvicintayati, "hīnapraṇidhirayaṃ rājā cakravartī saṃsārasukhābhirato hīnā vāsyādhimuktiḥ sārdhamekatyai rājaputrairekatyāḥ punā rājaputrāḥ śrāvakayānamākāṅkṣanti ye mayā mahiṣarathābhirūḍhā dṛṣṭāḥ sumanāpuṣpairalaṅkṛtā dakṣiṇābhimukhā gacchanti| yacca mayā sarvasattvārthaṃ mahāyajñasyārambhaṃ kṛtaṃ| yacca mayādhatriyāṃ varṣaśatāṃ jambūdvīpamanvāhiṇḍya sarvasattvā anuttarāyāṃ samyaksaṃbodhau yāvat pratiṣṭhāpiṭāḥ| tad evaṃ mayā sarvajambūdvīpe gatānekāni prāṇakoṭīnayutaśatasahasrāṇi triṣu puṇyakriyāvastuṣu samādāpitāni niveśitāni pratiṣṭhāpitāni| tasyaitannimittaṃ yena mayā svapne mahāvabhāso dṛṣṭaḥ daśasu dikṣu buddhā bhagavanto dṛṣṭāḥ| yacca mayā sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācayitvā bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni vinītāni niveśitāni pratiṣṭhāpitāni| yacca mayā tathāgato'rhan samyaksaṃbuddhaḥ saptavarṣāṇyupanimantritaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena, tena mama daśabhyo digbhyaḥ anyebhyo buddhakṣetrebhyaḥ buddhairbhagavadbhiḥ padmānyanupreṣitāni| yacca mayānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtaṃ, tena te buddhā saptaratnamayāni chatrāṇi visarjayanti| yatpunarmayā teṣu padmeṣu sūryavigrahā dṛṣṭā, yacca raśmayo mukhe praviśamānā dṛṣṭāḥ, yaccāsau mahān ātmabhāvo dṛṣṭaḥ, yacca sūryavigrahamālā dṛṣṭā, yacca kukṣau bodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkaniṣaṇṇāni dhyāyamānāni, imā evaṃrūpāḥ svapnā dṛṣṭāḥ, yacca me śakrabrahmalokapāla dṛṣṭā ājñāpayantīmāni padmāni bhāgaṃ kuru, yacca mayā tāni padmāni bhāgaṃ kṛtvā dattāni| yannvaham imāḥ svapnā buddhāya bhagavata ākhyāsye, kiṃhetukāḥ kiṃpratyayā mayaivaṃrūpāḥ svapnā dṛṣṭā, yannvahaṃ tathāgataṃ pṛccheyaṃ"|



atha samudrareṇurbrāhmaṇaḥ tasyā eva rātryā atyayena bhojanaṃ sajjīkṛtvā kālyate eva yena bhagavāṃstenopajagāma, upetya svayameva bhagavato hastaśaucamupanāmayati bhikṣusaṅghasya ca| hastaśaucamupanīya prabhūtena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati, saṃtarpayitvā saṃpravārayitvā bhikṣusaṅghamanekaparyāyena saṃtarpya saṃpravārya bhagavantaṃ viditvā bhikṣusaṅghaṃ ca dhautahastamapanītapātraṃ nīcamāsanaṃ gṛhītvā bhagavataḥ purato niṣaṇṇo dharmaśravaṇāya| atha rājāraṇemī tatraivābhyāgataḥ sārdhaṃ putrasahasreṇānekaiśca prāṇisahasraiḥ parivṛtaḥ puraskṛtaḥ, sa yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevārāmaṃ prāvikṣat, praviśya ca yena bhagavāṃstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghasya ca bhagavataḥ purataḥ niṣaṇṇo dharmaśravaṇāya| atha samudrareṇurbrāhmaṇo yathādṛṣṭāṃ svapnāṃ bhagavato nivedayati| bhagavān āha - "yattvaṃ brāhmaṇādrākṣīt mahāntamavabhāsaṃ yenāvabhāsena gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhā bhagavanto dṛṣṭā tava padmāni visarjayanti, teṣu ca padmeṣu sūryavigrahā dṛṣṭā raśmayaḥ pramuñcamānāste ca raśmayastava mukhe praviśanti| yattvayā brāhmaṇa adhatrikāyāṃ varṣaśatāṃ jambudvīpamāhiṇḍatā, tena tvayā gaṇanātikrāntāḥ sattvāstriṣu puṇyakriyāvastuṣu niveśitāḥ pratiṣṭhāpitāśca, gaṇanātikrāntāśca sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yacca tvayā sarvasattvārthaṃ mahāyajñasyārambhaḥ kṛtastena tvaṃ brāhmaṇa buddhā bhagavanto vyākariṣyantyanuttarāyāṃ samyaksaṃbodhau, ye daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, yaiśca tava padmāni visarjitāni suvarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni asmagarbhakeśarāṇi, teṣu ca sarveṣu padmeṣu sūryavigrahā dṛśyante| idaṃ tasya svapnasya pūrvanimittaṃ| yattvaṃ brāhmaṇādrākṣīt svapne ye daśausu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tairbuddhairbhagavadbhiḥ saptaratnamayāni chatrāṇi visarjitāni, yāni chatrāṇi copari cākāśe yāvad brahmalokaparyantaṃ saṃtiṣṭhanti| yasyāṃ eva rātrau tvaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase tasyāṃ eva rātrau daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣūdāraḥ kīrtiśabdaśloko'bhyudgacchate, upari ca yāvad brahmalokaparyantaṃ kṛtvā na śakyante tava mūrdhānaṃ vyavalokayituṃ brahmādibhirdevalokairapi| idaṃ tasya svapnasya pūrvanimittaṃ| yattvaṃ brāhmaṇādrākṣit mahāntamātmabhāvaṃ yāvad brahmalokaṃ yacca sūryamaṇḍalānāṃ mālā śīrasi baddhā, tadye tvayā gaṇanātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau, te ca tavābhisaṃbuddhabodherbrāhmaṇa buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu deśasu dikṣu sthitā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| sarve ye tvayā bodhau samādāpitā te tavābhīkṣṇaṃ varṇaṃ udāhariṣyanti, "anena tathāgatenārhatā samyaksaṃbuddhena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā, yenāsmaitarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā, eṣa cāsmākaṃ kalyāṇamitraṃ"| te buddhā bhagavanto bodhisattvān visarjayiṣyanti tava pūjākarmaṇe, tataste bodhisattvā mahāsattvā vividhairbodhisattvavikurvitaistava pūjāṃ kṛtvā, tatra tava sakāśāddharmaṃ śrutvā nānāvidhāḥ samādhirdhāraṇīḥ kṣāntiśca pratilapsyante| te bodhisattvā mahāsattvāḥ svakasvakeṣu buddhakṣetreṣu gatvā tava varṇaṃ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti| idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ| yattvayā brāhmaṇa svapne dṛṣṭā bodhisattvakoṭīnayutaśatasahasrāṇi tāni tava kukṣau praviśya padmeṣu paryaṅkopaviṣṭā dhyāyanti, abhisaṃbuddhabodhiśca tvaṃ brāhmaṇa bahuprāṇakoṭīnayutaśatasahasrāṇi yānyanuttarāyāṃ samyaksaṃbodhau samādāpayiṣyasi avaivartikāni sthāpayiṣyasyanuttarāyāṃ samyaksaṃbodhau| te tava parinirvṛtasya brāhmaṇānuttareṇa parinirvāṇena buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṃ kārayantastava varṇaṃ bhāṣiṣyanti| "evam asaṃkhyeyeṣu kalpeṣvatikrānteṣu evaṃnāmā tathāgato abhūd arhan samyaksaṃbuddhaḥ, tena tathāgatenārhatā samyaksaṃbuddhena vayamanuttarāyāṃ samyaksaṃboddhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitā avaivartikāśca sthāpitā, yena vayametarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ, dharmarājyaṃ ca pratilabdhāḥ"| idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ| yattvaṃ brāhmaṇa svapne dṛṣṭavān sūkaramukhena yāvacchvamukhena rudhiramrakṣitena gātreṇānekavidhāṃ prāṇino bhakṣayitvā hīna eraṇḍamūle niṣaṇṇāste'pyanye vividhaiḥ prāṇibhirbhakṣyante yāvadasthiśaṅkalāvaśeṣā utsṛjyante, punarapyāpyāyitakāyā rudhirābhyaktena kāyena yāvacchvamukhena bahuvidhāṃ prāṇino bhakṣayitvā punarhīnasyairaṇḍavṛkṣasya mūle niṣaṇṇā vividhaiśca prāṇibhiḥ khādyante| te tvayā mohapuruṣāstrividhe puṇyakriyāvastuni samādāpitā prātiṣṭhāpitā dāne yame saṃyame ca, te deveṣu cyavanaduḥkhamabhilaṣanti, manuṣyeṣu jarāvyādhimaraṇāpriyasaṃprayogapriyavinābhāvaduḥkhāṃ preteṣu kṣutpipāsaduḥkhaṃ tiryakṣvanyonyabhakṣaṇaduḥkhaṃ nārakeṣu dāhacchedavadhabandhananānāvidhakāraṇādiduḥkhamabhilaṣanti| trividhe ca puṇyakriyāvastuni pratiṣṭhāpitā deveṣu devarājyamabhilaṣanti manuṣyeṣu caikadvīpaiśvaryamākāṅkṣante| teṣāṃ tatra sarvasattvāḥ paribhogaṃ gacchanti, te'pi ca sarvasattvānāmāhāraparibhogaṃ gacchanti| evaṃ te mohapuruṣāḥ sarve tvayā trividhe puṇyakriyāvastuni pratiṣṭhāpitāstavopāsakā bhaviṣyanti| idaṃ brāhmaṇa tasya svapnasya pūrvanimittaṃ| yattvaṃ brāhmaṇa svapnamadrākṣīt apare manuṣyā mahiṣarathābhirūdhāḥ sumanāmālālāṅkṛtaśirasaḥ apathena dakṣiṇābhimukhaṃ gacchanti, te'pi tvayā brāhmaṇa kulaputrāḥ triṣu puṇyakriyāvastuṣu pratiṣṭhāpitāḥ kevalamātmadamanārthaṃ ātmaśamanārthaṃ śrāvakayānasaṃprasthitāḥ, teṣāṃ śrāvakayānasaṃprasthitānāṃ brāhmaṇa pudgalānāmidaṃ purvanimittaṃ"||



atha khalu kulaputra brāhmaṇaḥ samudrareṇū rājānamāraṇeminametadavocat - "durlabhaṃ mahārāja manuṣyatvaṃ, durlabhā kṣaṇasaṃpat, durlabhamudumbarapuṣpasadṛśānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prādurbhāvo loke, durlabhaḥ kuśaladharme chandaḥ, durlabhaṃ samyakpraṇidhānaṃ| duḥkhotpattibhūtaṃ mahārāja devarājatvaṃ, duḥkhotpattibhūtaṃ mahārāja manuṣyeṣu caikadvīpaiśvaryarājatvaṃ, duḥkhotpattibhūtaṃ dvistriścāturdvīpikarājatvaṃ| ciraṃ mahārāja saṃsāraduḥkhamanubhavitavyaṃ| anavasthitā mahārāja vāyuvegacapalā devamanuṣyasaṃpattayo, dakacandropamā bālāḥ pañcabhiḥ kāmaguṇairatṛptā viṣayeṣu mattā devamāṇuṣāṃ śriyamabhilaṣanti| te bālāḥ punaḥ punarnarakeṣu kāraṇāduḥkhamanubhavanti tiryakṣu saṃmohaduḥkhaṃ preteṣu kṣutpipāsāduḥkhaṃ manuṣyeṣu priyaviprayogaduḥkhaṃ deveṣu cyavanaduḥkhaṃ punargarbhavāsaduḥkhaṃ parasparaśīrṣaprapātanaduḥkhaṃ anyonyabhakṣaṇaduḥkhaṃ, evaṃ bhramamāṇā bālā duḥkhamanubhavanti| tatkasmāddhetoḥ ?, kalyāṇamitravirahitāḥ samyakpraṇidhānaṃ na kurvanti na vyāyamanti aprāptasya prāptaye'nadhigatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai| evaṃ mūrkhā bālāḥ khidyante bodhicittena yatra sarvaduḥkhakṣayo bhavati, saṃsāreṇa ca na khidyante nodvijanti yatra punaḥ punarduḥkhotpattirbhavati| parīkṣasva mahārāja yathā saṃsāraḥ sarvaduḥkhānāṃ bhājanabhūtaḥ| tasmāttarhi tvaṃ mahārāja kṛtādhikāro bhagavataḥ śāsane'varopitakuśalamūlastriṣu ratneṣu labdhaprasādaḥ, bhagavato dattadāno mahābhogatāyai rakṣitaśīlaḥ svargopapattipratilābhāya śruto bhagavato'ntikāddharmaṃ prajñāmahādharmapratilābhāya te saṃpatsyante| yaṣṭayajñastvaṃ mahārāja utpādāyanuttarāyāṃ samyaksaṃbodhau cittaṃ"| āha, "alaṃ brāhmaṇa, nāhaṃ brāhmaṇānuttarāṃ samyaksaṃbodhimabhilaṣāmi saṃsārābhirataḥ, yanmahābrāhmaṇa mayā dānaṃ dattaṃ śīlaṃ rakṣitaṃ dharmaḥ śrutaḥ| durlabhā hi brāhmaṇānuttarā samyaksaṃbodhiḥ"|



dvirapi samudrareṇurbrāhmaṇo rājānamāha - "śuddho mahārāja bodhimārgaḥ| āśayena praṇidhānaṃ kartavyaṃ| paripūryābhiprasannaḥ sa mārgo'dhyāśayena viśuddhaḥ| ṛjuḥ sa mārgaḥ aśaṭhaḥ| śuddhaḥ sa mārgaḥ kleśapravāhakatvāt| vipulo'sau mārgaḥ anāvarṇatvāt| samavasaraṇaḥ sa mārgaḥ cintanāya| nirbhayaḥ sa mārgaḥ sarvapāpākaraṇatayā| sumṛduḥ sa mārgaḥ dānapāramitayā| śītalaḥ sa mārgaḥ śīlapāramitayā| nirāśrayaḥ sa mārgaḥ kṣāntipāramitayā| adhiṣṭhānāśrayaḥ sa mārgaḥ vīryapāramitayā| anāvilaḥ sa mārgaḥ dhyānapāramitayā| suviditaḥ sa mārgaḥ prajñāpāramitayā| suprasannaḥ sa mārgo mahāmaitryā| svabhāvajñānānugataḥ sa mārgaḥ mahākaruṇayā| sadānanditaḥ sa mārgaḥ mahāmuditayā| akliṣṭaḥ sa mārgaḥ upekṣayā| apagatakaṇṭakaḥ sa mārgaḥ kāmavyāpādavihiṃsāvitarkaiḥ| kṣemaṃgamanaḥ sa mārgo'pratihatacittatayā| dhūrtavirahitaḥ sa mārgaḥ rūpaśabdagandharasasparśaviditatvāt| nihatamārapratyarthikaḥ sa mārgaḥ dhātvāyatanasuvimṛṣṭatvāt| suprabodhaḥ sa mārgaḥ avidyāndhakāranirāvaraṇatvāt| dṛḍhavīryasattvacittagamanaḥ sa mārgaḥ apagataśrāvakapratyekabuddhamanasikāratvāt| utsoḍhaḥ sa mārgaḥ sarvatathāgatādhiṣṭhitatvāt| mahāratnaniṣpādakaḥ sa mārgaḥ sarvajñatāratnānukūlatvāt| sadāprakāśitaḥ sa mārgaḥ asaṅgajñānasya bhagavataḥ| kuśalamūladeśakānucīrṇaḥ sa mārgaḥ sarvatathāgatānugṛhītatvāt| duṣṭakleśānukūlavigataḥ sa mārgaḥ anunayapratighaprahīṇatvāt| nihatarajaḥ sa mārgaḥ vyāpādakhilakrodhāpagatatvāt| sugatigamanīyaḥ sa mārgaḥ sarvākuśalavirahitatvāt| kṣemaṃgamo mahārāja saṃbodhimārgaḥ nirvāṇaparyavasānaḥ| utpādaya mahārāja bodhicittaṃ"| rājā prāha - "ayaṃ brāhmaṇa tathāgataḥ aśītivarṣasāhasrikāyāṃ prajāyāṃ loka utpanno, na śakyaṃ tathāgatena sarve'pāyaḥ śamayituṃ| ye sattvā avaruptakuśalamūlaste sattvāḥ phale sthitāḥ, kecit samādhidhāraṇīkṣāntiṣu niṣpannāḥ, utkṛṣṭakuśalamūlāstu ye sattvāste bodhau avaivartyāḥ saṃvṛttāḥ, kecidavaruptakuśalamūlāḥ devamanuṣyaśriyamanubhavanti| svakasvakaiḥ sattvāḥ kuśalākuśalaiḥ karmabhirbhramanti| katame sattvā bhagavatā vinītāḥ sadekasattvasyāpi duḥkhaṃ na praśāntaṃ, kṣetrabhūtaḥ kevalaṃ bhagavata āśrayaḥ, nānavaruptakuśalamūlānāṃ sattvānāṃ duḥkhamocanaṃ karoti| utpādayāmyahaṃ bodhicittaṃ| bodhisattvacaryāṃ caraṃstenāhaṃ mahājñānasamucchrayeṇa acintyenodāreṇa dharmamukhapraveśena sattvān vinayeyaṃ buddhakāryaṃ ca kuryāṃ| na kevalamasmiṃ kliṣṭe buddhakṣetre bodhāya cittaṃ pariṇāmayeyaṃ| yadyahaṃ tādṛśaṃ buddhakṣetraṃ labheyamutpādayeyamahaṃ bodhicittaṃ, tadāhaṃ bodhisattvacaryāṃ cariṣyāmi yadāhamanuttarāṃ samyaksaṃbodhiṃ ca spṛśeyaṃ, sarvaṃ ca tatra buddhakṣetre sattvānāṃ duḥkhaṃ praśamayeyaṃ"|



atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhastādṛśamṛddhyabhisaṃskāramabhisaṃskṛtavān tadādarśavyūhaṃ nāma samādhiṃ samāpannaḥ| tathā samāhitena bhagavatā ādarśavyūhe samādhau tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṃsthitāḥ; yatra ca bodhisattvā mahāsattvā bodhivṛkṣamūle niṣaṇṇā māraṃ parājayanti, yatra cācirābhisaṃbuddhā dharmacakraṃ pravartayanti, yatra cācirapravṛttadharmacakraṃ dharmaṃ deśayanti, yatra ca buddhānāṃ bodhisattvānāṃ sphuṭāṃ buddhakṣetrāṃ, yatra śrāvakapratyekabuddhānāmutpādo nāsti, yatra ca śrāvakapratyekabuddhā utpadyante, yatra ca śūnyaṃ buddhakṣetraṃ buddhebhyo bodhisattvebhyaḥ śrāvakapratyekabuddhebhyaḥ; kvacit kliṣṭaṃ buddhakṣetraṃ pañcakaṣāyaṃ, kvacit pariśuddhamapagatapañcakaṣāyaṃ, kvacidutkṛṣṭāḥ sattvāḥ, kvaciddhīnāḥ, kvaciddīrghāyuṣkāḥ, kvacidalpāyuṣkāḥ; kānicidbuddhakṣetrānyagninā saṃvartante, kānicidudakena, kānicidvāyunā; kvacidvivartante, kvacidvivṛttāstiṣṭhanti; te sarva udāreṇāvabhāsena sphuṭāḥ saṃdṛśyante| sarvāvatī sā parṣattāṃ dṛṣṭvā buddhakṣetre guṇavyūhān, samudrareṇurbrāhmaṇaḥ punā rājānametadavocat - "paśya mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṃ samyaksaṃbodhau cittaṃ, gṛhāṇa mahārāja buddhakṣetraṃ yādṛśamākāṅkṣasi"|



athāraṇemī rājā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - "kena bhagavan karmaṇā bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti, kena karmaṇāpariśuddhaṃ; utkṛṣṭāḥ sattvāḥ kena karmaṇā, yāvaddīrghāyuṣkāḥ sattvā vistaraḥ"| bhagavān āha - "praṇidhānavaśena mahārāja bodhisattvo mahāsattvaḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇāti apagatapañcakaṣāyaṃ, praṇidhānenāpariśuddhaṃ"| rājā prāha - "ahaṃ bhadanta bhagavan nagaraṃ praviśyaikāgre niṣadya praṇidhānaṃ cintayiṣyāmi, tathārūpaṃ me buddhakṣetramapagatapañcakaṣāyaṃ rocate tatremā subhavacaryā pariṇāmayiṣyāmi"| bhagavān āha - "yasyedānīṃ mahārāja kālaṃ manyase"| atha khalu kulaputra rājāraṇemī bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghaṃ ca triṣkṛtvaḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakāntaḥ| nagaraṃ praviśya svake gṛha ekāgraḥ pratisaṃlīno niṣaṇṇaḥ, buddhakṣetrapraṇidhānaṃ vyūhaṃ cintayati|



atha khalu samudrareṇurbrāhmaṇaḥ jyeṣṭhaṃ rājaputramanimiṣamāmantrayati| "utpādaya tvamanimiṣānuttarāyāṃ samyaksaṃbodhau cittaṃ| yacca tvayā tribhiḥ puṇyakriyāvastubhiḥ śubhaṃ caratā puṇyamārjitaṃ tatsarvamanuttarayāṃ samyaksaṃbodhau pariṇāmayā"| sa prāha - "ahamapyupādhyāya svagṛhaṃ gatvaikākī rahogato niṣadya buddhakṣetraguṇavyūhāṃścintayiṣyāmi| yadi bodhāya cittamutpatsyate, punarāgamya bhagavataḥ sakāśaṃ bodhicittaṃ pariṇāmayiṣyāmi"| ataḥ so'pi rājaputro bhagavataḥ pādau śirasābhivandya bhikṣusaṅghasya ca triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ, svakaṃ niveśanaṃ gatvā ekākī rahogato niṣadya buddhakṣetraguṇavyūhaṃ cintayati| atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohito dvitīyaṃ rājaputraṃ nimantrayitvovāca, "utpādaya tvaṃ kumāra bodhicittaṃ", vistareṇa peyālaṃ yāvat, sarvarājaputrasahasraṃ bodhau samādāpayati, caturaśītiḥ koṭṭarājasahasrāṇi, anyāni ca navatiḥ koṭyaḥ sattvānāṃ bodhau samādāpayati| te'pi sarva evamāhuḥ, "vayamapi svasvagṛhaṃ gatvaikākino niṣadya buddhakṣetraguṇavyūhaṃ cintayiṣyāmaḥ"| evamuktvā sarva eva svagṛhāṇi gatvaikākino niṣaṇṇāḥ saptavarṣāṇi buddhakṣetraguṇavyūhapraṇidhānāni cintayanti||



atha khalu kulaputra samudrareṇorbrāhmaṇasyaivaṃ apareṇa samayena cetasaḥ parivitarka udāpādi| "mayā khalvanuttarāyāṃ samyaksaṃbodhau bahuprāṇakoṭīnayutaśatasahasrāṇi samādāpitāni| ayaṃ ca mayā buddho bhagavān saptavarṣāṇi sarvopakarṇairupanimantritaḥ sārdhamaparimitena bhikṣusaṅghena| yadi ca mamānuttarāyāṃ samyaksaṃbodhau āśā paripūryate tathā cāyaṃ praṇidhānaṃ saṃpadyate yad ahaṃ devāsuragandharvayakṣarākṣasakumbhāṇḍān asmin mahāyajñe samādāpayāmi"|



atha kulaputra samudrareṇurbrāhmaṇaḥ purohito vaiśravaṇamākāṅkṣate darśanāya| atha khalu vaiśravaṇo mahārājānekairyakṣaśatasahasraiḥ parivṛtaḥ puraskṛto yena samudrareṇurbrāhmaṇastenopajagāmopetya samudrareṇorbrāhmaṇasyāgrataḥ sthitvaitadavocat - "kiṃ brāhmaṇa matto hyākāṅkṣase ?" brāhmaṇaḥ prāha - "ko bhavān ?" vaiśrāvaṇaḥ prāha - "śrutaṃ tvayā brāhmaṇāsti vaiśravaṇo nāma yakṣādhipatiḥ| so ahaṃ; brāhmaṇa kim ājñāpayasi kiṃ karavāṇi?"| brāhmaṇaḥ prāha| "śṛṇu yakṣādhipate'haṃ bhagavatpūjāṃ kariṣye, tvamatrautsukyamāpadyasva"| sa prāha - "tathāstu yathā tvaṃ brāhmaṇākāṅkṣase"| "tena hi tvaṃ mahārāja yākṣān asmākaṃ vacanenānuttarāyāṃ samyaksaṃbodhau samādāpaya| evaṃ ca punaḥ samādāpaya, sacedyūyaṃ yakṣā anuttarāyāṃ samyaksaṃbodhāvarthikā gacchata, yūyaṃ pārāt samudrasya gośīrṣaṃ uragasāracandanamānayantu, apare bhagavato'rthe gandhamapare vividhāṃ puṣpān, yenāhaṃ divasedivase bhagavataḥ pūjāṃ kariṣyāmi"| "evamastu brāhmaṇa", vaiśravaṇo mahārājā tasya brāhmaṇasya pratiśrutya tatraivāntarhitaḥ bherīmāhatya yakṣarākṣasāṃ sannipātyaitadavocat - "yat khalu mārṣā jānīyuḥ, ayaṃ jambudvīpe samudrareṇurnāma brāhmaṇo rājño'raṇemino'grapurohitaḥ, taṃ ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sārdhaṃ bhikṣusaṅghena saptavarṣāṇi sarvopakaraṇairupasthāsyati| tadyuṣmābhistat kuśalamanumoditavyaṃ, tena ca yūyaṃ kuśalamūlenānuttarāyāṃ samyaksaṃbodhau cittamutpādayatā"| tena khalu punaḥ samayena bahuyakṣarākṣasakoṭīnayutaśatasahasrāṇi añjaliṃ kṛtvocuḥ| "yaḥ samudrareṇorbrāhmaṇasya puṇyābhisyandaḥ kuśalābhiṣyando ratnagarbhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saptavarṣāṇi sarvopakaraṇairupatiṣṭhati sārdhamaparimitena bhikṣusaṅghena, tatsarvaṃ vayaṃ puṇyaskandhamanumodāmastena ca kuśalamūlenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyemahi"| vaiśravaṇo mahārājaḥ prāha - "śṛṇvantu bhavantaḥ, yaḥ kaścid yuṣmākaṃ kuśalamūlenārthikaḥ puṇyārthī sa saptavarṣān pārāt samudrasya gośīrṣoragasāracandanamānayatu, yena samudrareṇurbrāhmaṇo bhagavato bhikṣusaṅghasya cāhāraṃ sajjīkuryāt"| tato dvānavatiyakṣasahasrāṇi ekakaṇṭhenodāhṛtavantaḥ| "vayaṃ mārṣā imān saptavarṣān gośīrṣamuragasāracandanamānayiṣyāmo, yena samudrareṇurbrāhmaṇo bhagavato'rthāyāhāraṃ sajjīkariṣyati bhikṣusaṅghasya ca"| ṣaṭcatvāriṃśadyakṣasahasrāṇi kathayanti| "vayaṃ gandhamānayiṣyāmaḥ"| dvāpañcāśadyakṣasahasrāṇi kathayanti| "vayaṃ vicitrān puṣpān ānayiṣyāmaḥ"| viṃśadyakṣasahasrāṇi kathayanti| "vayaṃ vividharasāyanānāmojāṃ gṛhnīmo bhagavato'rthāya bhikṣusaṅghasya ca, yadannapānasajjīkṛtaṃ bhaviṣyati tatraujāṃ prakṣepsyāmaḥ"| saptatiryakṣasahasrāṇi kathayanti| "vayaṃ mārṣā bhagavato'rthāyāhāraṃ sajjīkariṣyāmo bhikṣusaṅghasya ca"|



atha khalu kulaputra samudrareṇurbrāhmaṇo viruḍhakasya mahārājasyākāṅkṣati darśanaṃ| tato virūḍhako mahārājā yena samudrareṇurbrāhmaṇastenopajagāmopetya yāvad anekakumbhāṇḍakoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti| evaṃ virūpākṣo dhṛtarāṣṭro bahunāgagandharvakoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti| atha khalu dvitīyikāyāścāturdvīpikāyā lokapālā buddhānubhāvenāgatāḥ samudrareṇorbrāhmaṇasya sakāśat, tān api brāhmaṇaḥ samādāpayati| te'pi gatvā svakaṃ svakaṃ parṣadamanuttarāyāṃ samyaksaṃbodhau samādāpayanti, yāvat trisāhasramahāsāhasrāt koṭīśataṃ vaiśravaṇānām saparṣatkānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti, koṭīśataṃ vīrūḍhakānām koṭiśataṃ virūpākṣāṇāṃ koṭiśataṃ dhṛtarāṣṭrāṇāṃ sapārṣadyānāmanuttarāyāṃ samyaksaṃbodhau samādāpayanti|



atha khalu kulaputra samudrareṇorbrāhmaṇasyaitad abhavat| "yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta, virūḍhakānāṃ tadahaṃ kārayeyaṃ kāraṃ, asmin mahāyajñe tat sattvānāṃ saṃvibhajeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ| sacedahamanena puṇyenānuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyañchakro mamādya devānāmindro darśanāyopasaṃkrāmatu, suyamo devaputraḥ saṃtuṣito devaputraḥ sunirmito devaputraḥ paranirmitavaśavartī ca devaputraḥ darśanāyopasaṃkrāmatu"| sahacittotpādādeva kulaputra samudrareṇorbrāhmaṇasya śakro devānāmindro darśanāyopasaṃkrāntaḥ, suyāmaśca devaputraḥ saṃtuṣitaśca devaputraḥ sunirmitaśca devaputraḥ paranirmitavaśavartī ca devaputraḥ taṃ brāhmaṇaṃ darśanāyopasaṃkrāntaḥ| tāṃ samudrareṇurbrāhmaṇaḥ pṛcchati| "ke bhadantaḥ?" pañcadevarājānaḥ svakasvakā nāmagotrāṇyanuśrāvayanti| evaṃ cāhuḥ| "kiṃ bhoḥ brāhmaṇāsmākamājñāpayasi?| kānyasmābhirasmin mahāyajñe upakaraṇānyupasthāpayitavyāni ?" brāhmaṇaḥ prāha| "yāni yuṣmākaṃ devaloke sarvaviśiṣṭāni ratnamayāni kūṭāgārāṇi ratnavṛkṣā vā kalpavṛkṣā vā gandhavṛkṣā vā puṣpavṛkṣā vā phalavṛkṣā divyāni cīvarāṇi divyāsanāni divyāni prajñapanāni divyāni ratnabhājanāni divyānyalaṅkāracchatradhvajapatākābharaṇāni divyāni ca vādyāni tairvastubhiḥ sarvajambūdvīpamalaṅkuruta bhagavato'rthāya bhikṣusaṅghasya ca"| "evam astu mārṣāste" pañcadevarājāno brāhmaṇasya pratiśrutya brāhmaṇasyāntikāt prākāntā devalokaṃ gatā gatvā veṭakaṃ devaputramāveṭukaṃ devaputraṃ rohiṇaṃ devaputraṃ korabhanandaṃ devaputramāmantrayitvaivamāhuḥ|" gacchata yūyaṃ mārṣā jambūdvīpamavatīrya jambūvanaṃ udyānamevaṃvidhenālaṅkāraviśeṣenaivaṃvidhairāsanaiḥ saṃstatairalaṅkuruta yathaivāyaṃ devaloko'laṅkṛtaḥ| evaṃvidhameva bhagavato'rthāya ratnamayaṃ kūṭāgāraṃ kārayata yādṛśo'yaṃ ratnaniryūhaḥ kūṭāgāra īdṛśaṃ mārṣā kūṭāgāraṃ kārayata"| te pañcadevaputrā devarājñaḥ pratiśrutya jambūdvīpamavatīrya ekarātryā sarvaṃ jambūvanamudyānamevaṃrūpeṇālaṅkāreṇa ratnavṛkṣairyāvaddhvajairalaṅkṛtaṃ| evaṃrūpaḥ kūṭāgāro bhagavato'rthāya kṛtastadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ sarvākārapariniṣṭhitaṃ kṛtsnaṃ ca jambūvanaṃ divyenālaṅkāreṇālaṅkṛtya devarājānāṃ saṃkramyārocayanti| "yat khalu mārṣā jānīyuryathaivāyaṃ devalokaḥ svabhyalaṅkṛtaḥ tathaiva jambūvanodyānaṃ divyairalaṅkāraviśeṣaiḥ svalaṅkṛtaṃ sarvākārapariniṣṭhitaṃ, evaṃrūpaśca sarvaratnamayaḥ kūṭāgāro bhagavato'rthāya kṛtaḥ tadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ| na hi mārṣā devalokasya jambudvīpe ca jambūvanasyodyānasya kiṃcidapyasti nānākaraṇaṃ"| atha te pañcadevarājānaḥ śakrasuyāmasaṃtuṣitāḥ sunirmitaparanirmitavaśavartī jambūdvīpamavatīrya samudrareṇuṃ brāhmaṇamupasaṃkramyaivamāhuḥ| "alaṅkṛtaṃ brāhmaṇa bhagavato'rthāya bhikṣusaṅghasya ca jambūvanaṃ| kimasmābhirbhūyaḥ karaṇīyaṃ ?"| evamukte samudrareṇurbrāhmaṇaḥ pañcadevaputānetadavocat - "yūyaṃ khalu pañcadevarājānaḥ pṛthagdevanikāye rājyaṃ kārayata tatra yuṣmākaṃ vaśo vartate, gacchata rājānaḥ svakasvakāṃ devaparṣadāṃ, sannipātayata jambūdvīpe, bhagavantaṃ darśanāyopasaṃkrāmata vandanāya paryupāsanāya bhiksusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śṛṇvata"| atha te pañcadevarājānaḥ svakasvakeṣu sthānāntareṣu gatvā śakro devānāmindro devāṃstrayastriṃśān sannipātyaivamāhuḥ - "yut khalu mārṣā jānīyurjambudvīpe'raṇemino rājñaḥ samudrareṇurnāma brāhmaṇaḥ agrapurohitaḥ, sa ratnagarbhaṃ tathāgataṃ saptavarṣāṇi sarvopakaraṇairupanimantrya pratimānayati sārdhamaparimitena bhikṣusaṅghena| asmābhiśca bhagavato'rthāya bhikṣusaṅghasya ca sarva ārāmo'laṅkṛtaḥ, tadyūyaṃ kuśalamūlamanumodyānuttarāyāṃ samyaksaṃbodhau cittamutpādayata samudrareṇorbrāhmaṇasya samādāpanayā"| tena khalu punaḥ samayena bahavastrayastriṃśaddevakoṭīnayutaśatasahasrā añjaliṃ pragṛhya vācamudīrayanti| "anumodāmo mārṣā evaṃ puṇyaskandhaṃ tayā cānumodanayā yatpuṇyamasmākaṃ syāttatsarvaṃ anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ"| suyāmo devaputro yāmān devān sannipātya vistareṇa peyālaṃ tuṣitanirmāṇaratidevaputraḥ paranirmito devaputraḥ paranirmitavaśavartino devān sannipātya yāvad bahūni devaputrakoṭīnayutaśatasahasrāṇyañjaliṃ pragṛhya vācaṃ bhāṣante sma| "anumodāmo vayaṃ mārṣā yat kuśalamūlaṃ tasmācca kuśalamūlatyatpuṇyaṃ tatsarvamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmaḥ| tena hi mārṣā gacchāmo jambudvīpamavatarāmaḥ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca bhikṣusaṅghaṃ ca"| te pañcadevarājāno rātrāvekaiko devarājñaḥ strīpuruṣadārakadārikābhirbahuprāṇakoṭīnayutaśatasahasraiḥ sārdhaṃ jambudvīpamavatīrya bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca bhagavato'ntikād dharmaṃ śṛṇvanti| devā gaganatalasthā bhagavantaṃ divyaiḥ kusumotpalapadmakumudapuṇḍarīkasumanāvārṣikātimuktakacampakamāndāravamahāmāndāravapuṣpavṛṣṭyāvakiranti, divyāni ca vādyāni pravādayanti|



punaraparaṃ kulaputra samudrareṇorbrāhmaṇasya evaṃ cetasi cetaḥparivitarka udapādi| "yadi mamānuttarāyāṃ samyaksaṃbodhau āśā paripūryate, tadayaṃ mama praṇidhiḥ saṃpadyate yadidamasurāṃ bodhau samādāpayeyaṃ"| sahacittotpādena kulaputra pañcāsurendro yenāsau brāhmaṇastenopasaṃkrāntā, upasaṃkramya yāvadbahvasurakoṭīnayutaśatasahasrāṇi brāhmaṇasya vacanena sastrīpuruṣadārakadārikā anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, bhagavataśca sakāśamupagamya dharmaṃ śṛṇvanti, vistareṇa peyālaṃ| evaṃ sa brāhmaṇo māramākāṅkṣate| tena khalu punaḥ samayena pūrṇo nāma māra āgatya yāvadanekairmārakoṭīnayutaśatasahasrairmārakāyikairdevaputrasiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni yāvadupasaṃkrāntā dharmaśravaṇāya|



atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ketapuriṃ nāma mahābrahmāṇamākāṅkṣate upasaṃkramaṇāya| yāvadbrāhmaṇasya sakāśāt pratiśrutya brahmalokāt, yāvad bahuprāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti, tataścāvataranti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca, bhagavataścāntikāddharmāśravaṇāya| atha khalu kulaputra samudrareṇurbrāhmaṇo dvitīyāyāṃ cāturdvīpikāyāṃ śakramākāṅkṣate suyāmaṃ saṃtuṣitaṃ sunirmitaṃ paranirmitavaśavartinaṃ ca devaputramākāṅkṣate darśanāya| te'pi pañcadevarājāno bhagavato'nubhāvena brāhmaṇasya sakāśamupasaṃkrāntastān brāhmaṇaḥ samanuśiṣṭavān| te'pi svakāni bhavanāni gatvā svakāṃ parṣadaṃ brāhmaṇahastena samādāpayanti| evaṃ bahubhistrayastriṃśaddevaniyutaśatasahasrairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni sastrīpuruṣadārakadārikaiste ca sahaśakreṇemāṃ cāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ| evaṃ suyāmaḥ saṃtuṣitaḥ sunirmitaḥ paranirmitavaśavartī devaputraḥ yāvat paranirmitavaśavartikān devān bodhāya samādāpayitvā bahubhiḥ paranirmitavaśavartidevakoṭīniyutaśatasahasraiḥ sastrīpuruṣadārakadārikairanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādaiścāturdvīpikāmāgatā bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, bhagavataścāntikāddharmaṃ śrotuṃ| evaṃ dvitīyāyāṃ cāturdvīpikāyāṃ asurendrā mārā brahmāṇaḥ, evaṃ tṛtīyāyāṃ cāturdvīpikāyāṃ caturthyāṃ pañcamyāṃ śakrasuyāmasaṃtuṣitanirmāṇaparanirmitāsurendra mārā brahmāṇaḥ buddhānubhāvenemāṃ cāturdvīpikāṃ āgatāḥ sapariṣaṭkā yāvan te dharmaśravaṇāya| evaṃ yāvattrisāhasramahāsāhasrādbuddhakṣetrāt koṭīśataṃ śakrāṇāṃ koṭiśataṃ suyāmānāṃ koṭīśataṃ saṃtuṣitānāṃ koṭīśataṃ nirmāṇaratīnāṃ koṭīśataṃ paranirmitavaśavartīnāṃ devaputrāṇāṃ, koṭīśatamasurendrāṇāṃ koṭīśataṃ mārāṇāṃ koṭīśataṃ mahābrahmaṇāṃ ekaiko mahābrahmānekaiḥ koṭīniyutaśatasahasrairbrahmakāyikānāṃ devānāmanuttarāyāṃ samyaksaṃbodhau kṛtacittotpādānāṃ parivṛtaḥ puraskṛto bhagavadanubhāvenemāṃ cāturdvīpikāmāgato bhagavato darśanāyopasaṃkramaṇāya vandanāya paryupāsanāya bhikṣusaṅghaṃ ca bhagavataścāntikāddharmaṃ śrotuṃ| tadā ca trisāhasramahāsāhasrayāṃ lokadhātau nāsti sa kāścit pṛthivīpradeśo yo na sphuṭo'bhūt||



atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat| "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhavati tadyathaivaṃ koṭīśataṃ vaiśravaṇānāṃ yāvat koṭīśataṃ mahābrahmaṇāṃ māmanuvartanti tathaivaṃ me bhagavān anuvartate| yadevaṃrūpaṃ mahāprātihāryaṃ kuryāt yāvattrisāhasramahāsāhasre lokadhātau manuṣyāḥ tiryāñco yāmalokikā nairayikāsteṣāṃ sarveṣāṃ duḥkhāvedanā praśāmyeta sukhāvedanotpadyeta, teṣāṃ caikaikakasyāgrato buddhanirmitaṃ tiṣṭhet yastāṃ sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayet"| atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṃ velāyāṃ pratāpaṃ nāma samādhiṃ samāpannaḥ| yathā samāhitena cittena bhagavān pratāpe samādhau bhagavataḥ kāyādaikaikasmād romakūpād gaṇanāsamatikrāntā raśmaya udgatāstaiśca raśmibhirayaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo'bhut| sa tatra kecid raśmayo narakaṃ gatvā śītanarakopapannānāṃ sattvānāmuṣṇā vāyavo vānti, ye uṣṇanarakopapannāḥ sattvāsteṣāṃ śītalā vāyavo vānti yena teṣāṃ nairayikānāṃ sattvānāṃ sarvaṃ kṣuttarṣaśramaduḥkhaṃ praśāmyati sukhāvedanotpadyate| ekaikasya ca nairayikasya nirmito buddhavigraho'gratastiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ| atha teṣāṃ nairayikānāṃ sukhasamarpitānāmetadabhūt| "kiṃ pratyayamasmākaṃ duḥkhapraśāntaṃ sukhaṃ ca prādurbhūtaṃ ?"| te taṃ bhagavantaṃ paśyanti dvātriṃśadbhirmahāpuruṣalakṣaṇairalaṅkṛtaṃ aśītyanuvyañjanavirājitagātraṃ| te taṃ dṛṣṭvaivamāhuḥ| "asya mahākāruṇikasya mahātmano'nubhāvena vayamevaṃ sukhinaḥ saṃvṛttāḥ"| te prītisaumanasyajātaḥ prasannamanaso bhagavantaṃ prekṣante| teṣāṃ bhagavānāha - "sādhu yūyaṃ sattvā namo buddhāyeti vācaṃ bhāṣatāṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata| evaṃ yuṣmākaṃ duḥkhāvedanā na bhūya utpadyate, nityaṃ ca sukhāyā vedanāyā lābhino bhaviṣyatha"| ta evaṃ āhuḥ| "namo buddhāyotpādayāmo vayamanuttarāyāṃ samyaksaṃbodhau cittaṃ, taccāsmākaṃ kuśalamūlaṃ karmāvaraṇākṣayāya saṃvartatu"| tataśca kecit cyutvā manuṣyāṇāṃ sabhāgatāyāmupapadyante| ye nairayikāḥ sattvā agninā dahyante teṣāṃ te raśmayaḥ śītalān vāyūn pramuñcanti, te taiḥ spṛṣṭāḥ praśāntakṣuttarṣāścāduḥkhā bhavanti, yāvat kecit tataścyāvitvā manuṣyāṇāṃ sabhāgatāyāṃ upapadyante| evaṃ tiryagyonirvaktavyā evaṃ yāvan manuṣyā vaktavyāḥ| sā ca prabhā pratinivṛtyā bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavata uṣṇīṣe'ntarhitā, dṛṣṭvā ca gaṇanātikrāntā devamanuṣyā yakṣarākṣasanāgāsurā avaivartikāḥ sthāpitā anuttarāyāṃ samyaksaṃbodhau, gaṇanātikrāntaśca sattvāḥ samādhikṣāntidhāraṇī pratilabdhavantaḥ| yairjambūdvīpakairmanuṣyaiḥ śrutamañjure nagare rājadhānyāṃ jambūvanodyānaṃ bhagavato'rthāya bhikṣusaṅghasya ca devairdivyairalaṅkāravibhūṣaṇairalaṅkṛtaṃ| "yannūnaṃ vayaṃ gatvā paśyemaḥ, tatra ca ratnagarbhaṃ tathāgataṃ paśyema bhikṣusaṅghaṃ ca| tatra gatvā bhagavataḥ sakāśād dharmaṃ śṛṇuyāmaḥ"| tena khalu punaḥ samayena divasedivase'nekāni devamanuṣyebhyaḥ strīpuruṣadārakadārikākoṭīniyutaśatasahasrāṇi mañjurakaṃ nagaramāgacchanti bhagavato darśanāyopasaṃkramaṇāya paryupāsanāya bhikṣusaṅghaṃ ca, taṃ codyānāṃ didṛkṣavaḥ| tasya codyānasya viṃśaddvārasahasrāṇi saptaratnamayānyabhūvan| ekaikasminnudyānadvāre pañcapañcaśatāni ratnapīṭhānāṃ prajñaptāni, teṣu ca pañcapañcamāṇavakaśatānyupaviṣṭāni, ye te sattvā gatāstamudyānaṃ praviśanti tāṃste māṇavakā buddhasāraṇaṃ gamayanti dharmaśaraṇaṃ gamayanti saṅghaśaraṇaṃ gamayanti, anuttarāyāṃ samyaksaṃbodhau samādāpayanti cittaṃ cotpādayanti, āsanasthā ye dūrasthāyinaḥ paścāttamudyānaṃ praviśanti bhagavantaṃ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca darśanāya|



evaṃ samudrareṇumā brāhmaṇenāgrapurohitena tāni saptavarṣāṇi gaṇanātikrāntā devā anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveṣitāḥ pratiṣṭhāpitā, gaṇanātikrāntā nāgāḥ asurā yakṣarākṣasāḥ kumbhāṇḍā gandharvāḥ pretāḥ piśācā nairayikā gaṇanātikrāntāḥ anuttarāyāṃ samyaksaṃbodhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitāḥ, yāvat tiryagyonigatā iti| sa teṣāṃ saptānāṃ varṣāṇāmatyayena samudrareṇurbrāhmaṇaścaturaśītiścakrasahasrāṇi sthāpayitvā divyaṃ cakraratnaṃ, caturaśītihastisahasrāṇi saptaratnālaṅkāravibhūṣitāni sthāpayitvā hastiratnaṃ, yāvaccaturaśītirathasahasrāṇi niryātayati| teṣāṃ saptānāṃ varṣāṇāṃ atyayena rājño'raṇeminaḥ na rāgacchanda utpadyate, na dveṣacchandaḥ na mohacchandaḥ na rājacchandaḥ na dhanacchandaḥ na putracchandaḥ na devīcchandaḥ nāhāracchandaḥ na pānacchandaḥ na vastracchandaḥ na gandhacchandaḥ na yānacchandaḥ na nidracchandaḥ nātmacchandaḥ, na paracchandaṃ kṛtavān| saptavarṣāṇi na pārśvaṃ nikṣiptavān| na cāsya rātrisaṃjñā utpannā, na divasasaṃjñā utpannā, na rūpasaṃjñāṃ na śabdasaṃjñāṃ na rasasaṃjñāṃ na gandhasaṃjñāṃ na sparśāsaṃjñāṃ utpāditavān| taiśca saptabhirvarṣaiḥ kāyaśramo notpannaḥ, nityaṃ satatasamitaṃ daśasu dikṣu ekaikasyāṃ diśi sahasraṃ buddhakṣetraṃ paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṃ paśyati| na ca sumeruścakṣuṣo'vabhāsamāgacchati, nānye parvatāḥ na cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni cakṣuṣo'vabhāsaṃ āgacchanti| yathā tāṃ buddhakṣetraṃ pariśuddhāṃ paśyati, tathaiva pariśuddhabuddhakṣetraguṇavyūhān paśyan praṇidhānaṃ cintayati| yathāraṇemī rājā īdṛśena sukhaguṇavihāreṇa saptavarṣāṇi viharati, īdṛśān buddhakṣetraguṇavyuhān paśyati, pariśuddhabuddhakṣetraguṇavyūhaṃ praṇidhānaṃ cintayanniṣaṇṇaḥ, evamanimiṣo jyeṣṭho rājaputraḥ, nimuḥ, indragaṇaḥ, evaṃ tadrājñaḥ sarvaṃ putrasahastaṃ ca caturaśītikoṭṭarājasahasrāṇi aparāṇi ca dvānavatiprāṇakoṭyaḥ sarvāṇyevameva saptavarṣāṇi ekākino rahogatāḥ pratisaṃlīnāḥ, daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti| na ca teṣāṃ saptānāṃ varṣāṇāṃ antareṇa rāgacchanda utpanno na dveṣacchando na mohacchandaḥ, yāvat na teṣāṃ śramasthānamutpannamabhūt| satatasamitaṃ ca daśasu dikṣvaikaikasyāṃ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhān paśyanti| na ca teṣāṃ sumeruścakṣuso'vabhāsamāgacchati, na cānye parvatā yāvanna divyāni vimānāni cakṣuṣo'vabhāsamāgacchanti| yathaiva te buddhakṣetraguṇavyūhāḥ dṛṣṭāḥ tathaiva pariśuddhabuddhakṣetraguṇavyūhapraṇidhānaṃ cintayanti| sarva evamīdṛśena guṇavihāreṇa saptavarṣān viharanti| kecit pariśuddhabuddhakṣetraguṇavyūhāṃ cintayanti, kecid apariśuddhabuddhakṣetraguṇavyūhaṃ cintayanti||



atha khalu samudrareṇurbrāhmaṇastāni saptavarṣāṇi nirgatāni niṣṭhitāni viditvā saptaratnaṃ niryātayati| yena ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ tenāñjaliṃ praṇamya bhagavantametadavocat - "mayā bhadanta bhagavan rājāraṇemī anutarāyāṃ samyaksaṃbodhau samādāpitaḥ, sa gṛhaṃ gatvaikākī rahogataḥ pratisaṃlīno niṣaṇṇaḥ, na cātra kasyacin manuṣyasya praveśo dīyate| evaṃ tatsahasraṃ rājaputrāṇāṃ anuttarāyāṃ samyaksaṃbodhau samādāpitaṃ| evameva pratiprati svagṛhāṇi gatvā ekākinaḥ pratisaṃlayananiṣaṇṇaṃ, na cātra kasyacit praveśo dīyate| evaṃ yāvaccaturaśītiḥ koṭṭarājasahasrāṇi evamapare dvānavatiḥ prāṇakoṭyo'nuttarāyāṃ samyaksaṃbodhau samādāpitāḥ niveśitāḥ pratiṣṭhāpitāḥ, sarve svakasvakāni gṛhāṇi gatvā hyekākino rahasi gatā niṣadya pratisaṃlīnā, na cātra kasyacit praveśo dīyate| bhagavāṃścaināṃ samanvāharatu yāvad rājāraṇemī tasmāt pratisaṃlayanād vyutthāyehāgacchet; te'pi sarva ihagaccheyuḥ ye mayā sarve bodhau samādāpitāḥ acalāṃ ca buddhimanugṛhṇeyuranuttarāyāṃ samyaksaṃbodhau, bhagavataścāntikādvyākaraṇaṃ prāpnuyurgotraṃ ca nāma ca buddhakṣetraṃ ca pratigṛhṇīyuḥ"|



atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddho nirhārapatiṃ nāma samādhiṃ samāpannaḥ| yathā samāpannasya mukhānnīlapītalohitāvadātamañjiṣṭhāsphaṭikavarṇā arciṣo niścaranti| yāṃ niśṛtya teṣāṃ pratisaṃlīnānāṃ viharatāmagrato brahmanirmitaḥ sthita evamāha| "uttiṣṭhata mārṣā bhagavantaṃ darśanāyopasaṃkramata vandanāya paryupāsanāya bhikṣusaṅghaṃ ca, parisamāptā mārṣā samudrareṇorbrāhmaṇasya saptavārṣiko yajñaḥ| bhagavān punaranyena caryāṃ prakramiṣyati"| tataste sarve raśmibhiḥ saṃcoditāḥ, utthāya rājānamaraṇeminaṃ codayanti| sa taiḥ saṃcodito vyutthitaḥ prasthitaśca, prasthitasya ca tasya rājño devatā gaganatale bherīmṛdaṃgapaṭahādīn vādyāni pravādayanti|



atha khalu rājāraṇemī rathābhirūḍhaḥ tena putrasahasreṇa caturaśītibhiśca koṭṭarājasahasrairdvānavatibhiśca prāṇakoṭibhiḥ parivṛto nagarānniryāti bhagavato'ntikaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya| sa yāvad yānasya bhūmistāvadyānena yātvā yānād avatarati, yānād avatīrya padbhyāmeva jambūvanaṃ praviveśa, praviśya ca yena bhagavāṃstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya bhikṣusaṅghasya caikānte nyaṣīdat sārdham anekaiḥ prāṇakoṭibhiḥ| atha samudrareṇurbrāhmaṇo rājānamaraṇeminaṃ prāha - "anumodatu mahārājemaṃ yacca tvayā māstrayaṃ bhagavataḥ upasthānaṃ kṛtaṃ sarvopakaraṇaiḥ aparimitasya bhikṣusaṅghasya ca nānāvicitrāṇi ca ratnāni niryātitāni caturaśītiśca nagarasahasrāṇi, tadevānumodanāsahagataṃ puṇyaskandhaṃ yacca parityāgasahagataṃ puṇyaskandhaṃ sarvaṃ pariṇāmayānuttarāyāṃ samyaksaṃbodhau"| evaṃ tad rājñaḥ putrasahasraṃ samādāpayati tathaiva caturaśītiḥ koṭṭarājasahasrāṇi aparāśca bahuprāṇakoṭyaḥ, tenānumodanāsahagatena puṇyaskandhenānuttarāyāṃ samyaksaṃbodhau samādāpitāḥ pratiṣṭhāpitāḥ| evaṃ cāha - "anumodata yūyamiha dakṣiṇāṃ niryātayata"| kathayati ca|



"dānenāhamanena nendrabhavanaṃ

na brahmaloke phalaṃ|

kāṅkṣāmi drutavāyuvegacapalāṃ

na tveva rājyaśriyaṃ||

dānasyāsya phalaṃ tu bhaktimahato

yan me ha tenāpnuyāṃ|

cittaiśvaryakariṃ hi bodhimatulāṃ

sattvāṃśca santāraye"||



iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ || 3 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project