Digital Sanskrit Buddhist Canon

10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam

Technical Details
10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam



atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|

bhagavantaṃ pūnarnatvā sāṃjalirevamabravīt||

bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|

kadeha samupāgacchet saṃdrakṣyate mayā katham||



126

naivāsmi toṣitaḥ śāstaḥ pītvāpi tadguṇāmṛtam|

yatsākṣāddraṣtumicchāmi kadeha sa samācaret||

yattrailokādhipatīśo'sau durdāntānapi dānavān|

bodhayitvā prayatnena bodhimārge nyayojayat||

tattasyeva mahadvīryaṃ kasyāpi vidyate na hi|

munīndrairapi sarvairyatpramātuṃ naiva śakyate||

bhūyo'pi pātumicchāmi tadguṇāmṛtamuttamam|

tadbhavānsamupādiśya tuṣṭo'ntaḥ kartumahati||

iti saṃprārthite tena bhagavān sa munīśvaraḥ|

viṣkambhinaṃ tamālokya punarevaṃ samādiśat||

śṛṇu sādho mahāsattva lokeśasya mahadguṇam|

bhūyo'haṃ saṃpravakṣyāmi sarvasttavaśubhārthataḥ||

tato niṣkramya daityendrabhavanāt sa jinātmajaḥ|

anyatrāpi samuddhartuṃ sattvān saṃbhāsayan yayau||

tataścāsau mahābhijño lokeśvaraḥ svapuṇyajān|

nānāraśmīn samutsṛtya jagallokamabhāsayat||

tadraśmayo jagallokānabhāsya prasāritāḥ|

jetodyāne munīndrasya viśvabhuvaḥ puraḥ sthitāḥ||

jetodyāne tadā tatra prādurbhūtāḥ sarovarāḥ|

aṣṭāṃgaguṇasaṃpannajalapūrṇā manoharāḥ||

divyasauvarṇapadmādiparipūrṇābhiśobhitāḥ|

aneke kalpavṛkṣāśca sarvālaṃkāralambitāḥ|

saratnamaṇimuktādihāralambitaśobhitāḥ||

kāśikaduṣyapaṭṭādivastrālaṃkāralambitāḥ|

pravālohitastambāḥ suvarṇarupyapatrakāḥ||

aneke puṣpavṛkṣāśca falavṛkṣādayo'pi ca|

sarvāścāpi mahauṣadhyaḥ prādurbhūtāssamantataḥ||

tatrārāme vihāre ca sugandhikusumāni ca|

divyasuvarṇapuṣpāṇi nipeturviyatastadā||

127

evaṃ tanmaṃgalodbhūtanimittaṃ mahadadbhutam|

samudbhūtaṃ samālokya tasthuḥ sarve savismayāḥ||

atha gaganagaṃjākhyo bodhisattvo'pi vismitaḥ|

tanmahadbhadranaimityaṃ parispraṣṭuṃ samutthitaḥ||

viśvabhuvo munīndrasya purataḥ samupasthitaḥ|

pādābje praṇatiṃ kṛtvā sāṃjalirevamabravīt||

kasya puṇyaprabhāraśmirbhagavannayamāgataḥ|

kuta iha samābhāsya karotyevaṃ śubhādbhutam||

tadbhavān samupādiśya sarvān sabhāśritānimān|

lokāan prabodhayan dharme vinodayitumarhati||

evaṃ saṃprārthite tena viśvabhūrbhagavān jinaḥ|

gaganagaṃjamālokya tamevaṃ punarabravīt||

asau lokeśvarastasmādbhavanānniścaran baleḥ|

tamo'ndhakārabhūmyāṃ ca sattvān pātuṃ pragacchati||

tasya lokeśvarasyāyaṃ puṇyaraśmissamantataḥ|

avabhāsya jagallokamihāpi saṃprasāritaḥ||

tenadaṃ bhadranaimityaṃ kulaputra prajāyate|

tatra sattvān samuddhṛtya prāgacchet sa jagatprabhuḥ||

tadātra kulaputrastvaṃ trailokādhipatīśvaram|

tamāyātaṃ samālokya natvārādhaya sādaram||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya saḥ|

gaganagaṃja ālokya taṃ munīmevamabravīt||

kathaṃ sa bhagavān yāti tatrāndhatamase bhuvi|

sūryacandramasoryatra prabhā na jñāyate kvacit||

tatrāpi prāṇinaḥ santi yānuddhartuṃ sa gacchati|

kathaṃ kimarthamālokya viharet kva jinātmajaḥ||

iti tenodite śāstā viśvabhūḥ sa munīśvaraḥ|

gaganagaṃjamālokya taṃ punarevamādiśat||

128

tatrāpi kulaputrāsti varado nāma sadguṇī|

cintāmaṇirmahāratnaḥ śrīkāntimān dineśavat||

tatrānekasahasrāṇi yakṣaṇāṃ rakṣasāmapi|

yathākāmaṃ sukhaṃ bhuktvā vasanti svairacāriṇaḥ||

tān kleśābhimāno duṣṭān paśyan sa karuṇānidhiḥ|

bodhayitvā prayatnena cārayituṃ susaṃvaram||

svapuṇyaraśmimutsṛjya saṃbhāsayan samantataḥ|

praviśati yathā pūrṇacandraḥ prahlādayan jagat||

tadraśmiparispṛṣṭāste sarve'pi yakṣarākṣasāḥ|

mahāsaukhyasamāpannāḥ tiṣṭhanti vismayānvitāḥ||

tadā taṃ samupāyātaṃ śrīkāntisaṃprabhāsitam|

dṛṣṭvā te muditāḥ sarve purataḥ samupāgatāḥ|

kṛtāṃjalipuṭā natvā tasya pādāmbuje mudā|

purataḥ samupāśritya saṃpṛcchantyevamādarat||

mā tvaṃ bhagavaṃcchrāntaḥ klānto va bhavatāṃ tanau|

kaccit sarvatra kauśalyaṃ dṛśyate sucirādbhavān||

iti tairuditaṃ śrutvā lokeśaḥ sa jinātmajaḥ|

tān sarvān samupāsīnān vadatyevaṃ vilokayan||

mamānekāni kāryāṇi sattvānāṃ hitasādhane|

tenāhaṃ sucireṇātra samāgacchāmi sāmpratam||

nātmabhāvo mayaikasya sattvasya kāryasādhane|

niṣpādito jagatsattvasaddharmasādhane'pi hi||

sarve sattvā mayālokya bodhayitvā prayatnataḥ|

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

tenāhaṃ sucireṇātra samāgacchāmi sāmpratam|

nātmabhāvo mayaikasya sattvasya kāryasādhane||

niṣpādito jagatsattvasaddharmasādhane'pi hi|

sarve sattvā mayālokya bodhayitvā prayatnataḥ||

129

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

tenāhaṃ sucireṇāpi yuṣmākaṃ hitasādhane|

vilokya samupāyāmi nānyatheti hi manyata||

ityādiṣṭaṃ jagacchāstrā tena lokeśvareṇa te|

śrutvā sarve mudā tasya pura evaṃ vadanti ca||

jayo'stu te sadā kārye sidhyatu te samīhitam|

sadaivaṃ kṛpayālokya sarvānnaḥ pātumarhati||

ityuktvā te prasannākṣāḥ sarve taṃ triguṇādhipam|

svarṇaratnāsane sthāpya prārthayanyevamānatāḥ||

bhagavannātha lokeśa satsaukhyaguṇasādhanam|

asmadanugrahe dharmaṃ samupādeṣṭumarhati||

iti samprārthite taiḥ sa lokeśvaro jinātmajaḥ|

tāna yakṣān rākṣasān sarvān samālokyaivamādiśat||

sādhu cittaṃ samādhāya śṛṇudhvaṃ yūyamādarāt|

kāraṇḍavyūhamaudāryasūtraṃ vakṣyāmi vo hite||

ye śroṣyanti mahāyānasūtrarājamidaṃ mudā|

ye śrutvā dhārayiṣyanti vācayiṣyanti ye sadā||

paryavāpsyanti ye cāpi likhiṣyanti ca ye tathā|

ye ca likhāpayiṣyanti bhāvayiṣyanti ye sadā||

ye ca pravartayiṣyanti śrāvayiṣyanti ye parān|

anumodya sadā smṛtvā praṇatvā ye bhajantyapi||

ye cāpi śraddhayā nityamarcayiṣyanti sarvadā|

sādaraṃ ye ca satkṛtya mānayiṣyanti sarvadā||

teṣāṃ puṇyamasaṃkhyeyamaprameyaṃ mahattaram|

sadgunaśrīmahatsaukhyasaṃbuddhapadasādhanam||

sarvajñāḥ sugatāḥ sarve munīndrā api sarvadā|

etatpuṇyapramāṇāni kartuṃ na cābhiśaknuyuḥ||

tadyathāpi ca caturdvipanivāsino'pi mānavāḥ|

hemaratnamayaṃ stūpaṃ kuryurekaikamucchritam||

130

teṣu stūpeṣu sarveṣu dhāturatnāvaropaṇam|

kūryuste mānavāḥ sarve caturdvīpanivāsinaḥ||

tesāṃ yāvanmahatpuṇyaskandhamaudāryasattamam|

tato'dhikaṃ hi tatpuṇyaṃ kāraṇḍavyūhasūtrajam||

tadyathā ca mahānaghāḥ paṃcapūrṇajalāvahāḥ|

sahasraparivārāstāḥ saṃkramanti yathodadhim||

evameva mahatpuṇyaṃ kāraṇḍavyūhasūtrajam|

śravaṇabhajanādīnāṃ saṃprābhivahate sadā||

evametanmahatpuṇyaṃ matvā yūyaṃ yadīcchatha|

tyaktvā pāpamatiṃ sarve śṛṇutedaṃ subhāṣitam||

śrutvānumodya satkṛtya mānayata sadādarāt|

etatpuṇyābhiliptā hi bhaviṣyatha jinātmajāḥ||

iti tena jagacchāstrā samādiṣṭaṃ niśamya te||

sarve te rākṣasā yakṣā muditāścedamabruvan||

ye cāpīdaṃ mahāyānasūtrarājaṃ jagatprabhāḥ|

likhāpayanti teṣāṃ syātkiyatpuṇyaṃ samādiśa||

ityakte taiḥ sa lokeśo bodhisattvo jinātmajaḥ|

sarvāṃstān muditān matvā samālokyedamādiśat||

kulaputrā aprameyaṃ pujyaṃ teṣāṃ prajāyate|

likhantīdaṃ sūtrarājaṃ likhāpayanti ye'pi ca||

caturaśītisaddharmaskandhasāhasrikāni taiḥ|

likhāpitāni sarvāṇi teṣāṃ puṇyaṃ mahattaram||

rājānaste bhaviṣyanti nṛpendrāścakravartinaḥ|

dharmiṣṭhā lokabhartāro virā dhīrā vicakṣaṇāḥ||

ye cāpyasya mahāyānasūtrarājasya sarvadā|

nāmānusmaraṇaṃ kṛtvā bhajanti saṃprasāditāḥ||

te sarve bhavaduḥkhebhyo vimuktā vimalāśayāḥ|

niḥkleśāḥ paripūrṇāṃgāḥ sugandhimukhavāsinaḥ||

131

candanagandhitāṃgāśca suvīryabalaveginaḥ|

jātismarāśca dharmīṣṭhā bhaveyuḥ śrīguṇāśrayāḥ||

evaṃ matvā mahatpuṇyaṃ yadyetadguṇamicchatha|

viramya kleśasaṃgebhyaḥ pariśuddhāśayā mudā||

etatkāraṇḍavyūhasya sūtrarājasya sarvadā|

nāmānusmaraṇaṃ kṛtvā bhajata śraddhayādarāt||

tato yūyaṃ vinirmuktā bhavakleśātiduḥkhataḥ|

niḥkleśā vimalātmānaḥ sukhāvatīṃ gamiṣyatha||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā|

bodhicaryāṃvrataṃ prāpya bhaviṣyatha jinātmajāḥ||

tataḥ sattvahitādhānaśrīsaṃpatsadguṇāśrayāḥ|

sarvasattvahitaṃ kṛtvā saṃbuddhapadamāpsyatha||

iti satyaṃ parijñāya śuddhāśayā jitendriyāḥ|

triratnabhajanaṃ kṛtvā bhajana tatsubhāṣitam||

iti taduktamākarṇya sarve te yakṣarākṣasāḥ|

prabodhitā mahotsāhaiścarantyevaṃ samādarāt||

tataḥ kecin bhavantyetaddharmaśraddhānusāriṇaḥ|

kecicca śrotāapannāḥ sakṛdāgāmino'pare||

anye'nāgāminaḥ kecidbhavanti bodhisādhane|

tatassarve'pi te yakṣā rākṣasāḥ saṃpramoditāḥ||

tadupadiṣṭamāsādya bhavanti brahmacāriṇaḥ|

parasya ca hitaṃ kṛtvā saṃcarante śubhe sadā||

tataste nanditāḥ sarve bhūyastaṃ triguṇādhipam|

kṛtājaṃlipuṭā natvā prārthayantyevamādarāt||

bhagavannubodhe naḥ saddharmaṃ samupādiśat|

viharasva sadātraiva kvacidanyatra mā vraja||

svarṇaratnamayaṃ stūpaṃ kṛtvā dāsyāmahe'tra te|

rathacaṃkrayātrā ca kariṣyāmo jagatprabhoḥ||

132

sadā te śaraṇe sthitvā pītvā dharmāmṛtaṃ mudā|

saddharmasādhanaṃ kṛtvā cariṣyāmaḥ sukhaṃ śubhe||

iti taiḥ prārthitaṃ sarvaiḥ śrutvā lokeśvaro'tha saḥ|

sarvānstān rākṣasān yakṣān samālokyaivamādiśat||

nāhaṃ sadātra tiṣṭheyamantratrāpyevamācaran|

bodhayannaparān sattvān yojayeyaṃ susaṃvare||

tasmādyūyamime sarve upadiṣṭaṃ yathā mayā|

tathā dhṛtvā sadā dharme caritvā tiṣṭhatābhavam||

iti śāstrā samādiṣṭaṃ śrutvā te yakṣarākṣasāḥ|

tadviyogātiduḥkhārtā vadanyevaṃ parasparam||

gamiṣyati bhavanto'yaṃ lokanātho jagatprabhuḥ|

tadbhaviṣyāmahe sarve saddharmarahitā vayam||

iti saṃbhāṣya sarve te tasya traidhātukaprabhoḥ|

pādābje praṇatiṃ kṛtvā tiṣṭhanti samupāśritāḥ||

tataḥ sa trijagannātho lokeśvaro jinātmajaḥ|

tān sarvān samupāmantrya carati prasthitastataḥ||

tatra te rākṣasā yakṣāssarve tasya jagatprabhoḥ|

rudantaḥ sneharāgārtā gacchanti pṛṣṭhato'nugāḥ||

tān dṛṣṭvā tvāgatān sarvān sa lokeśo karuṇātmakaḥ|

prāyātān dūrato mārge samālokyaivamabravīt||

sudūramāgato yūyaṃ nivartadhvaṃ svamālayam|

māgacchata gamiṣyāmi śuddhāvāse surālaye||

ityādiṣṭe jagacchāstrā sarve te yakṣarākṣasāḥ|

lokeśvarasya pādābje natvā yānti svamālayam||

tatra te rākṣasā yakṣā dhṛtvājñāṃ trijagatprabhoḥ|

triratnabhajanaṃ kṛtvā caturbrahmavihāriṇaḥ||

bodhicaryāvrataṃ dhṛtvā saṃbodhinihitāśayāḥ|

parasparaṃ hitaṃ kṛtvā saṃcarante sadā śubhe||

133

evaṃ sa trijagannātho durbodhān yakṣarākṣasān|

api niyujya saddharme cārayati prabodhayan||

evaṃ sa trijagannāthaḥ sarvāsattvān prabodhayan|

bodhimāarge pratiṣṭhāpya pālayati sadā bhave||

tenāsya trijagadbhartuḥ puṇyaskandhaṃ mahattaram|

aprameyaṃ jinaiḥ sarvaiḥ pramātuṃ naiva śakyate||

tasmāttasya jagadbhartuḥ smṛtvāpi nāma sarvadā|

samudāhṛtya natvāpi kartavyaṃ bhajanaṃ mudā||

ye tasyoccārya nāmāpi bhajanti sarvadā mudā|

durgatiṃ te na gacchanti saṃprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṃ pītvā saṃcareran susaṃvare||

tato bodhivrataṃ dhṛtvā saṃcaritvā jagaddhite|

trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te|

sarve sasāṃghikā lokā muhurmuhuḥ saṃprabodhitāḥ||



||iti tamo'ndhakārabhūmiyakṣarākṣasaparibodhanasaddharmāvatāraṇaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project