Digital Sanskrit Buddhist Canon

40 sarvavṛkṣapraphullanasukhasaṃvāsā

Technical Details
40 sarvavṛkṣapraphullanasukhasaṃvāsā|



atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā prabhāvayamānaḥ saṃbhāvayamāno vipulīkurvan yena sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tenopasaṃkrāntaḥ| so'paśyat sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāṃ ratnadrumāṅkuragarbhe siṃhāsane sarvagandharatnadrumaśākhe kūṭāgāre saṃniṣaṇṇāṃ daśarātridevatāsahasraparivārām||



atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye devate anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ caritavyam, kathaṃ śikṣitavyam| tadvadasva me devate, kathaṃ bodhisattvā bodhisattvacaryāyāṃ caranti, kathaṃ śikṣante, kathaṃ caritvā kathaṃ śikṣitvā niryānti sarvajñatāyām||



evamukte sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-mama kulaputra anubhāvena sahe lokadhātau ādityāstaṃgamanakāle padmāni praphullāni sugandhībhavanti| sarve nagaranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matimutpādayanti| pathotpathagatāḥ sattvā rātristhāne cetanābahulāḥ sarvajagatpālanābhimukhā bhavanti| darīgahanaguhāśrayāḥ sattvā darīgahanaguhāsu praviśanti| vṛkṣālayāśrayāḥ sattvā vṛkṣālayāśrayābhimukhā bhavanti| vilāśrayāḥ sattvā bilānyanupraviśanti| grāmanagaranigamajanapadāśrayāḥ sattvā grāmanagaranigamajanapadānanupraviśanti| udakāśrayāḥ sattvā jalamavataranti| anyadigjanapadagatāḥ sattvāḥ svajanapadadikcetanāmutpādayanti rātrau sukhasparśavihārāya||



api tu khalu punarahaṃ kulaputra naranārīgaṇānāṃ daharāṇāṃ taruṇānāṃ yauvanamadamattānāṃ nṛtyagītavādyaratipramattānāṃ sattvānāṃ kāmaguṇapramuktānāṃ jātijarāmaraṇamahāndhakārabhayapratipakṣāya kuśalamūlasaṃjānābhiyogaṃ saṃvarṇayāmi| matsariṇaḥ sattvān dāne saṃniyojayāmi| duḥśīlān sattvān śīle pratiṣṭhāpayāmi| vyāpannacittānāṃ sattvānāṃ maitrīṃ saṃvarṇayāmi| kṣubhitacittān sattvān kṣāntau pratiṣṭhāpayāmi| kusīdān sattvān bodhisattvavīryārambhe pratiṣṭhāpayāmi| vibhrāntacittān sattvān dhyāneṣu pratiṣṭhāpayāmi| duḥprajñān sattvān prajñāpāramitāyāṃ niyojayāmi| hīnayānādhimuktān sattvān mahāyān pratiṣṭhāpayāmi| traidhātukābhiniviṣṭān sattvān bhavagatiniṣṭhāmaṇḍalacāriṇo bodhisattvapraṇidhānapāramitāyāṃ pratiṣṭhāpayāmi| āvaraṇavaśagatān sattvān karmakleśaprapīḍitān puṇyajñānabalaparihīṇān bodhisattvabalapāramitāyāṃ pratiṣṭhāpayāmi| ajñānatamovanaddhān sattvān ahaṃkāramamakāravidyāndhakāraprāptān bodhisattvajñānapāramitāyāṃ pratiṣṭhāpayāmi||



api tu khalu punarahaṃ kulaputra vipulaprītisaṃbhavasaṃtuṣṭyavabhāsasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya devate vipulaprītisaṃbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya viṣayaḥ? āha-tathāgatapuṇyasattvaṃsaṃgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ| tatkasya hetoḥ? yatkiṃcit kulaputra sattvāḥ sukhamanubhavanti, sarvaṃ tattathāgatapuṇyaprabhāvena tathāgatānuśāsanīpathena tathāgatavacanapratipattyā tathāgatānuśikṣaṇena tathāgatādhiṣṭhānena tathāgatajñānamārgapratipattyā tathāgatabhāgakuśalamūlāvaropaṇena tathāgatadharmadeśanāniṣyandena tathāgatajñānasūryāvabhāsena| tathāgatagotraśuklakarmamaṇḍalaprabhayā hi kulaputra sattvānāṃ sukhāni saṃbhavanti| tatkasya hetoḥ? tathā hi kulaputra ahametaṃ vipulaprītisaṃbhavasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣamavatarantī bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvabodhisattvacaryāsamudraṃ samanusmarantī avatarantī avagāhayamānā evaṃ jānāmi, evamanugacchāmi-yathā bhagavataḥ pūrvabodhisattvabhūmimadhyālambamānasya sattvānahaṃkāramamakārābhiniviṣṭānavidyāndhakāraprāptān dṛṣṭigahanakāntārapraviṣṭāṃstṛṣṇāvaśaṃgatān rāgabandhanabaddhān doṣapratighacetaso mohākulasaṃtānānīrṣyāmātsaryaparyavanaddhān kleśasamākulacittān mahatsaṃsāraduḥkhaṃ pratyanubhavataḥ saṃsāradāridryaduḥkhaprapīḍitān buddhadarśanavimukhān sattvān dṛṣṭvā mahākaruṇācittaṃ prādurabhavat| sarvasattvānāmarthaṃ sarvajagadupakaraṇaratnasaṃgrahaparigrahacittaṃ sarvasattvasaṃsāropakaraṇasaṃbhavacittaṃ sarvavastvāgrahavigatacittaṃ sarvaviṣayālubdhacittaṃ sarvaratiṣvanadhyavasitacittaṃ sarvaparibhogeṣvagṛddhacittaṃ sarvadāneṣu vipākāpratikāṅkṣaṇacittaṃ sarvalokasaṃpattiṣvaspṛhaṇācittaṃ hetupratyayasaṃmūḍhacittaṃ suparyeṣitayathāvaddharmanidhyapticittaṃ sarvasattvārthapratiśaraṇatābhinirharaṇacittaṃ prādurabhavat||



sa evaṃ yathābhūtasarvadharmasvabhāvāvatīrṇacetāḥ sarvasattvadhātau mahāmaitrīsamatāpratipannaḥ sarvajaganmahākaruṇāmeghaspharaṇaprayogaḥ sarvasattvalokasaṃchādanamahādharmacchatramaṇḍalaḥ sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ sarvajagatsukhasaṃbhavatuṣṭivegasaṃvardhitacetāḥ sarvasattvātyantasukhābhinirhārapraṇidhānacetā yathāśayābhiprāyasarvasattvavastvabhipravarṣaṇacetāḥ sarvasattvāparityāgasamaprayogacetā āryadhanasarvasattvasaṃtarpaṇacetāḥ paramadaśabalajñānaratnapratilambhacetā bodhisattvamahābhijñābalādhānaprāpto vividhabodhisattvamahāvikurvitameghena dharmadhātuparamākāśadhātuparyavasānaṃ sarvasattvadhātuṃ spharitvā sarvasattvābhimukhasthitaḥ sarvākārasarvārambaṇamahāmeghaṃ pravartayan sarvaratnābharaṇamahāmeghavarṣaṃ cābhipravarṣan, yaduta sarvasattvānāṃ yathānukūlaparibhogāya anantavastuvimātratāparityāgamaprameyopakaraṇavaimātracāritraṃ nānāvidhasarvadānasaṃgrahaprayogamanekavidhavastu parityāgasamudācāramanabhilāpyopakaraṇajātavyūhābhisaṃskāraṃ nānālakṣaṇadānasaṃbhāravicitraṃ yathāśayasattvasaṃtoṣaṇamanantatyāgavidhimanugacchan yathāśayasattvasaṃtarpaṇābhinirhāraṃ sarvavastutyāgavisarjanamavicchinnasarvajagatsaṃskāraduḥkhaparitrāṇaprayogaṃ sarvasattvapratikārāpratikāṅkṣī sarvajagatsamatāsamudāgatacetāḥ sarvajagaccittaratnaṃ pariśodhayamānaḥ sarvabuddhaikaghanakuśalamūlasamudrasaṃbhūtaṃ sarvajagadyathāśayopakaraṇavarṣaṃsaṃgrahaprayogaṃ sarvajagatsarvajñatāpuṇyasamudrevagaṃ vivardhayan praticittakṣaṇamanavaśeṣasarvasattvaparipākavinayaparaṃparāviśuddhaye'bhinirharati sma| praticittakṣaṇamanavaśeṣasarvakṣetraparaṃparānupakliṣṭānuttarabuddhakṣetrālaṃkāraviśuddhavyūhapratimaṇḍalaparipūraye praticittakṣaṇamanavaśeṣasarvadharmanayasāgarakaraṇaviśuddhaye praticittakṣaṇamanavaśeṣākāśadhātutalaspharaṇajñānanayaparipūraye praticittakṣaṇamanavaśeṣasattvādhyavataraṇajñānanayaviśuddhaye praticittakṣaṇamanavaśeṣasarvajagadvinayajñānanayāvabhāsapratilambhāya praticittakṣaṇamanavaśeṣasarvakāladharmacakrapravartanābhivartyatāyai praticittakṣaṇamanavaśeṣasarvajñajñānādhiṣṭhānakauśalasaṃdarśanasarvajagadupakārībhūtatvāya praticittakṣaṇamanavaśeṣasarvalokadhātusaṃkhyāpracāreṣu sarvalokadhātusamudrābhyudgateṣu sarvalokadhātusamudrasamavasaraṇeṣu nānālokadhātuprasaranirdeśeṣu nānālokadhātuvaṃśavyavasthānasaṃdhivyūheṣu nānāpratiṣṭhānānekaśarīranirdeśeṣu nānāvyūhakalpavimātratānirdeśeṣu saṃkliṣṭaviśuddhasaṃkliṣṭaikāntapariśuddhavipulamahadgatāpramāṇasaṃkṣiptasūkṣmodārasamatalavya-tyastordhvamūrdhadigvidigmukhanānādiksamudrasamavasaraṇeṣu nānāmukhanirdeśāntadvārasaṃsthānavimātratāvyūheṣu sarvalokadhātuprasareṣu bodhisattvacaryāṃ caran bodhisattvanyāmamavakramya nānābodhisattvacaryāvikurvitaspharaṇatāyai praticittakṣaṇamanavaśeṣasarvatryadhvabuddhakāyaparasattvacittāśayavijñaptaye sarvajagatsarvajñatāpuṇyasamudravegaṃ vivardhayannaminirharanti sma||



evaṃ hi kulaputra bhagavān vairocanastathāgataḥ pūrvabodhisattvacaryāṃ caran puṇyajñānasaṃbhāravirahite lokasaṃniveśe akṛtajñasattvaparipūrṇe ajñānatamovanaddhe ahaṃkāramamakārābhiniviṣṭe avidyāndhakāratimirāvṛte ayoniśovitarkaprasṛte dṛṣṭigahanakāntārapraskandhe hetuphalasaṃmūḍhe karmakleśavaśagate mahāsaṃsārakāntāraduḥkhapātālamadhyaprapatite vividhadāridryaduḥkhaṃ pratyanubhavati mahākaruṇāṃ saṃjanayya vipulān pāramitācaryāmeghānabhinirhṛtya kuśalamūladṛḍhapratiṣṭhānaṃ saṃvarṇayan sarvasattvānāṃ saṃsāradāridryaduḥkhaṃ vinivartayan mahāpuṇyajñānasaṃbhāramabhirocayan hetumaṇḍaladiśamabhidyotayan karmadharmāvirodhadiśaṃ prabhāvayan buddhadharmamaṇḍalasamudāgamadiśamavabhāsayan sarvasattvādhimuktidiśaṃ prabhāsayan sarvasattvakṣetrasaṃbhavadiśaṃ saṃdarśayan sarvatathāgatavaṃśānupacchedadiśamanubadhnan sarvabuddhaśāsanadiśaṃ saṃdhārayan sarvākuśaladharmadiśaṃ vinivartayan sarvajñatāsaṃbhāradiśaṃ saṃvarṇayan sarvasattvadhātuṃ spharitvā mahāntaṃ pāramitāmeghamabhinirhṛtya yathāśayasattvasaṃtoṣaṇamatyantadharmasaṃgrahe sattvān pratiṣṭhāpayāmāsa| sarvajñatāsaṃbhāre samādāpayati sma| mahābodhisattvapāramitāsvavatārayāmāsa| sarvāryadhanapratilambhairupastambhayāmāsa| sarvajñatāprītivegaiḥ kuśalamūlasamudrān sattvānāṃ vivardhayāmāsa| sarvatathāgatavikurvitamukheṣu cainānavatārya atyantamupadhiśeṣasukhasaṃgraheṇa saṃgṛhya tathāgatamāhātmyābhimukhān kṛtvā bodhisattvasaṃgrahajñāne pratiṣṭhāpayāmāsa||



sudhana āha-kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? āha-durabhisaṃbhavaṃ kulaputra etatsthānaṃ durvijñeya duradhimocaṃ duravataraṃ duḥpravyāhāraṃ duradhigamam| na śakyaṃ sadevakena lokenāvatarituṃ sarvaśrāvakapratyekabuddhaiśca, anyatra tathāgatādhiṣṭhānena kalyāṇamitraparigraheṇa vipulapuṇyajñānasaṃbhāropastabdhacittatayā āśayaviśuddhyā adīnākliṣṭāvakrānupahatāsaṃkucitānandhakāracittatayā samantāvabhāsajñānālokāvabhāsacittatayā sarvasattvahitasukhādhānapariṇatacittatayā sarvamāramaṇḍalakleśadurdharṣacittatayā sarvajñatājñānapratilambhāvakāśacittatayā sarvasaṃsārasukhānabhilāṣibhistathāgatasukhādhyālambanaiḥ sarvasattvaduḥkhadaurmanasyapraśamanapratipannaistathāgataguṇasamudrāvatārapratipattyabhimukhaiḥ sarvadharmasvabhāvanidhyaptigaganagocaraiḥ udārādhimuktipathaviśuddhaiḥ saṃsārasrotovimukhaiḥ sarvatathāgatajñānasamudrābhimukhaiḥ sarvanagaragamananiścitaiḥ tathāgataviṣayākramaṇavīryaiḥ buddhabhūmigativikrāntaiḥ sarvajñatābalapariniṣpattyabhimukhaiḥ daśabalapratilambhaparyavasānaiḥ sattvaiḥ śakyametatsthānamavataritumadhimoktumudgahītumanusartuṃ vijñātum| tatkasya hetoḥ? tattathāgatajñānaviṣayaṃ hi kulaputra etatsthānamanākrāntaṃ sarvabodhisattvaiḥ| prāgeva anyaiḥ sarvasattvaiḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi ājāneyānāṃ sattvānāmāśayasamyagviśuddhaye, kuśalamūlacaritānāṃ sattvānāmadhyāśayavaśitāyai, tava ca adhyāśayaparipṛcchāvyākaraṇadharmatāpravartanāpratilambhāya||



atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānā tryadhvaprāptatathāgataviṣayaṃ vyavalokya imā gāthā abhāṣata—



gambhīru bauddho viṣayo anantā

yaṃ pṛcchasi tvaṃ khalu buddhaputra|

acintiyakṣetrarajopamānaiḥ

kalpairna śakyaṃ sa hi sarva vaktum||1||



na lubdhasattvairna ca duṣṭacittaiḥ

śakyaṃ na mohāndhatamovṛtaiśca |

na mrakṣamānopahatāśayaiśca

vijānituṃ śānta jināna dharmatā||2||



nairṣyāṇa mātsaryavaśānugāmibhiḥ

na śāṭhyamāyākaluṣāśayebhiḥ |

na kleśakarmāvaraṇāvṛtaiśca

śakyo hyayaṃ jānitu buddhagocara||3||



na skandhadhātvāyatanapratiṣṭhitaiḥ

na cāpi satkāyasamāśritebhiḥ|

na dṛṣṭisaṃjñāviparītacittaiḥ

śakyā iyaṃ jānitu buddhabhūmiḥ||4||



durjñeya śānto viṣayo jinānāṃ

svabhāvato nirmalanirvikalpaḥ|

saṃsārasaktaina bhavāśritaiśca

śakyaṃ samājñātumayaṃ hi dharmaḥ||5||



ye buddhagotrairhi kule'bhijātā

svadhiṣṭhitāḥ sarvatathāgataiśca|

ye dharmarājñāṃ kulavaṃśadhāriṇa-

steṣāmṛṣīṇāṃ khalu gocaro'yam||6||



ye śukladharmārṇavatṛptacittāḥ

kalyāṇamitraiḥ suparigṛhītāḥ|

munerbalārambaṇacittameghāḥ

kṣāntiṃ labhante ta idaṃ niśāmya||7||



ye nirmalādhyāśayanirvikalpā

yathāntarikṣe khalu digvidikṣu|

hatāndhakārā matidīpameghaḥ

teṣāmayaṃ gocaru nirmalānām||8||



kṛpāśayeneha jagatsamudrān

ye sarvatryadhvagatān spharanti|

aśeṣasattvānugatā ca maitrī

naye jinānāṃ ta ihāvatīrṇāḥ||9||



anāgrahā ye khalu hṛṣṭacittāḥ

sarvāstidānābhiratāḥ sadaiva|

sarveṣu sattveṣu samapravṛttā-

steṣāmiyaṃ bhūmiranāgrahāṇām||10||



ye'kliṣṭacittā niravadyacaryā

ye'tyantakaukṛtyavinītacittāḥ|

buddhānuśāstipratipattiyuktā-

steṣāmayaṃ gocaru nirmalānām||11||



ye'kṣobhyacittā hyavikampyacittā

dharmasvabhāvapratibaddhacittāḥ|

karmodadhiṣvapyaviruddhacittāḥ

teṣāṃ vimokṣo'yamihākṣayāṇām||12||



ye'khinnacittā'vinivartacittā

pauruṣyavīryādhipateyayuktāḥ||

sarvajñasaṃbhāri anantavīryā-

steṣāmayaṃ gocaru suvratānām||13||



praśāntacittāśca samāhitāśca

ye'tyantaśāntiṃ gata nirjvarāśca|

sarvajñadhyānāṅgasamudracāriṇa-

steṣāṃ nayo'yaṃ praśamaṃ gatānām||14||



ye sarvasaṅgaiḥ parimuktacittā

dharmasvabhāvapratividdhacittāḥ|

gatiṃ gatā ye jinadharmadhātau

prajñāpradīpāna nayeṣa teṣām||15||



sattvasvabhāvapratividdhacittā

bhavārṇave ye'parigṛddhacetasaḥ|

ye sattvacittapratibhāsacandrā-

steṣāmayaṃ mārgavidāṃ vimokṣaḥ||16||



tryadhvasthitānāṃ jinasāgarāṇāṃ

praṇidhānagotrārṇavasaṃbhavānām|

ye sarvakṣetreṣvaparāntacaryāḥ

samantabhadrān nayeṣa teṣām||17||



ye dharmadhātornayasāgaraiśca

jagatsamudrānavatīrṇa sarvān|

sarvān sasaṃvartavivartakalpāṃ-

steṣāṃ vimokṣo'yamakalpakānām||18||



ye sarvadikkṣetrarajaḥsvasaṃkhyān

paśyanti buddhān drumarājamūle|

vibuddhya bodhiṃ vinayanta sarvān

asaṅganetrāna nayeṣa teṣām||19||



tvamāgataḥ kalpamahāsamudrāt

kalyāṇamitrāṇyupasevamānaḥ|

dharmārthiko dharmagaveṣyakhinnaḥ

śrutvā ca taṃ dhārayituṃ samarthaḥ||20||



tvadāśayasya praviśodhanāya

muneradhiṣṭhānabalādacintyān|

vairocanīyo viṣayo'prameyaḥ

pravartate madvacanādasaṅgaḥ||21||



bhūtapūrvaṃ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataraṃ maṇikanakaparvataśikharavairocano nāma lokadhātusamudro'bhūt| tasmin khalu punaḥ kulaputra maṇikanakaparvataśikharavairocanalokadhātusamudre jñānaparvatadharmadhātudikpratapanatejorājo nāma tathāgato'bhūt| tena khalu punaḥ kulaputra jñānaparvatadharmadhātudikpratapanatejorājonāmnā tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sa maṇikanakaparvataśikharavairocano lokadhātusamudraḥ pariśodhitaḥ| tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ| ekaikasmiṃśca lokadhātuprasare lokadhātuvaṃśaparamāṇurajaḥsamā lokadhātunirdeśāḥ| ekaikasmiṃśca lokavaṃśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṃkhyānirdeśāḥ| ekaikasmiṃśca kalpe'neke'nantarakalpanirdeśāḥ| ekaikasmiṃścānantarakalpe'nekalokadhātunānākaraṇanirdeśāḥ| tathāgatotpādā vividhavikurvitanirdeśāḥ| ekaikasmiṃśca tathāgatotpāde lokadhātuparamāṇurajaḥsamāḥ sūtrāntasaṃprakāśanirdeśāḥ| ekaikasmiṃśca sūtrānte lokadhātuparamāṇurajaḥsamā bodhisattvavyākaraṇanirdeśāḥ anantamadhyasattvavinayanirdeśā nānāyānanayaiḥ pravartitā nānāvikurvitaprātihāryavinayatāḥ||



tasmin khalu punarmaṇikanakaparvataśikharavairocane lokadhātusamudre samantadigabhimukhadvāradhvajavyūho nāma madhyamo lokadhātuvaṃśo'bhūt| tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṃśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhāturabhūt| sarvatathāgatabodhimaṇḍapratibhāsamaṇirājo lokadhātusaṃdhivyūhaḥ sarvaratnakusumasāgarapratiṣṭhitaḥ sarvatathāgatanirmāṇanirbhāsanidarśanamaṇirājaśarīro devanagarasaṃsthāno viśuddhasaṃkliṣṭaḥ| tasmin punarlokadhātau sumeruparamāṇurajaḥsamāścāturdvīpakā lokadhātavo'bhūvan| teṣāṃ ca sumeruparamāṇurajaḥsamānāṃ cāturdvīpakānāṃ sarvaratnaśikharadhvajo nāma madhyamaścāturdvīpako'bhūt| tasmin khalu punaḥ sarvaratnaśikharadhvaje cāturdvīpake lokadhātau aprameyayojanaśatasahasrāyāmavistārāścatvāro dvīpā abhūvan| ekaikasmiṃśca dvīpake daśa mahānagarasahasrāṇyabhūvan| tasmiṃśca khalu punaḥ cāturdvīpake jambudvīpakasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā| tasmin khalu punarjambudvīpe daśa varṣasahasrāṇi manuṣyāṇāmāyuṣpramāṇamabhūt| tasyāṃ khalu punā ratnasālavyūhameghapradīpāyāṃ rājadhānyāṃ sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma rājābhūccakravartī| rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan| ṣaṣṭiḥ strīsahasrāṇyantaḥpuramabhūt| sapta putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ sudarśanānāṃ mahātejasāṃ mahābalānām| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvo jambudvīpa ekacchatro'bhūnnihataparacakrapratyarthikaḥ||



tena ca samayena lokadhātāvantarakalpakṣaye pratyupasthite pañcasu kaṣāyeṣu loke prādurbhūteṣu daśasu kuśaleṣu karmapatheṣvantarhiteṣu daśākuśalakarmapathavartinaḥ sattvā yadbhūyasā durgatigāmino'bhūvan| te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogā virūpā vivarṇā duḥsaṃsthitaśarīrā alpasukhasamudācārā duḥkhavedanāsamudācārabahulā anyonyavisaṃvādavacanaśīlā anyonyabhedapratipannāḥ paruṣavacanasamudācārāḥ prakīrṇavacaso viṣayalobhābhibhūtāḥ praduṣṭamanaḥsaṃkalpā vividhadṛṣṭigahanakāntārapraviṣṭāḥ| teṣāmadharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparigatānāṃ na devaḥ kāle vāridhārā udasṛjat yena pṛthivyāṃ bījagrāmāḥ sasyagrāmā viroheyuḥ||



tena khalu punaḥ sattvāḥ śuṣkeṣu tṛṇagulmauṣadhivanodyānadrumeṣu nānāvyādhispṛṣṭā digvidiśo vidhāvanti sma aparāyaṇāḥ| te samāgamya sarva eva yena ratnasālavyūhameghapradīparājadhānī tenopasaṃkramya tāṃ samantādanuparivārya kecidūrdhvabāhavaḥ, kecitkṛtāñjalipuṭāḥ, kecit saṃkampitaśarīrāḥ, kecidabhyudgatāṅgāḥ, kecidadhomukhaṃ prapatitāḥ, kecitsarvaśarīreṇa praṇipatitāḥ, keciddharaṇitalajānupratiṣṭhitāḥ, kecidgaganatalābhinatabāhavaḥ, kecinnagnā nirvasanāḥ, kecidvikṛtavadananayanāḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'bhimukhaṃ mahāntamārtasvaramutkrośamakārṣuḥ-upadrutāḥ sma| devāpasṛṣṭāḥ sma| kṣutpipāsāduḥkhaprapīḍitāḥ sma| vividhabhayopataptāḥ sma| trāṇavirahitāḥ sma| deva aśaraṇā aparāyaṇāḥ sma| duḥkhapañjaragatāḥ sma jīvitoparodhaprāptā maraṇābhimukhāḥ| iti nānāvidhān pralāpān pralapanto nānāsvarāṅgairnānāvacanairnānāvikṛtavaktranayanā vividhasaṃjñāvacanavyāhāranimantrapadairnānārthasūcakavacanapadairutkrośamakārṣuḥ| ye ca tasyāṃ rājadhānyāṃ strīpuruṣadārakadārikāḥ kṣutpipāsāprapīḍitā nirābharaṇagātrā nagnanirvasanā duṣṭavivarṇā rūkṣaparuṣagātrā duḥkhitā durmanaso'nāttamanaskāḥ, te cāpi sattvā duḥkhānabhilāṣiṇo duḥkhabhayanirviṇṇāḥ| te sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānaṃ mahājñānapuruṣaṃ pratiśaraṇabhūtaṃ śaraṇamupāgatāḥ sarvasukhapratilambhasaṃjñayā sarvapriyasamavadhānapratilambhasaṃjñayā jīvitāśāparigatanidhānapratilambhasaṃjñayā tīrthasaṃdarśanasaṃjñayā mahāpathapratipattisaṃjñayā mahāyānapātrasaṃjñayā mahājñānaratnadvīpasaṃjñayā mahārthapratilambhasaṃjñayā svargasarvaratisukhapratilambhasaṃjñayā||



aśrauṣīdrājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ tasya mahataḥ samantādyācanakasamūhasya taṃ mahāntamārtasvaramutkrośanaśabdam| śrutvā ca asya daśa mahākaruṇāmukhāsaṃkhyeyaśatasahasrāṇyavakrāman| sa mahākaruṇānayacetanānidhyapticitto muhūrtamekāgratāmanubhūya daśa mahākaruṇopasaṃhitāni vacanapadānyudīrayāmāsa| katamāni daśa? aho bata anālambanāḥ sattvā mahāsaṃsāraprapātaprapatitāḥ| kadā tadbhaviṣyati yadvayaṃ saṃsāramahāprapātaprapatitānāṃ sattvānāṃ layanabhūtā bhaviṣyāmaḥ tathāgatalayanabhūmipratiṣṭhāpanatayā| aho bata atrāṇāḥ sattvā nānākleśopadravopadrutāḥ| kadā tadbhaviṣyati yadvayaṃ vividhakleśabhayopadrutānāṃ sattvānāmatrāṇānāṃ trāṇabhūtā bhaviṣyāmo'navadyakarmāntapratiṣṭhāpanatayā| aho bata aśaraṇāḥ sattvā loke jarāmaraṇabhayāviṣṭāḥ| katā tadbhaviṣyati yadvayamaśaraṇānāṃ sattvānāṃ śaraṇabhūtā bhaviṣyāmaḥ sarvasaṃsārabhayavinivartanatayā| aho bata aparāyaṇāḥ sattvā vividhalokabhayopadrutāḥ| katā tadbhaviṣyati yadvayaṃ vividhalokabhayopadrutānāmaparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyāmo'tyantayogakṣeme sarvajñatāmārge pratiṣṭhāpanatayā| aho bata avidyāndhakāraprāptaḥ sarvalokovimatisaṃśayatimirāvṛtaḥ| kadā tadbhaviṣyati yadvayamulkābhūtā bhaviṣyāmaḥ sarvasattvānāmavidyāndhakāravidhamanatayā| aho bata ālokavirahitāḥ sattvāḥ| kadā tadbhaviṣyati yadvayaṃ mahājñānālokakarā bhaviṣyāmaḥ sarvasattvānāṃ vitimirajñānamukhasaṃdarśanatayā| aho bata jñānajyotirvirahitaḥ sarvasattvadhāturīrṣyāmātsaryamāyāśāṭhyakāluṣāśayaḥ| kadā tadbhaviṣyati yadvayamanuttarajñānapradyotakarā bhaviṣyāmaḥ sarvasattvānāmatyantapariśuddhipratipratiṣṭhāpanatayā| aho bata nāyakavirahitaḥ sarvaloko mahāsaṃsārasāgaraviṣamasrotaḥprapannaḥ| kadā tadbhaviṣyati yadvayaṃ nāyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ karmasamudranayāvataraṇatayā| aho bata vināyakavirahitaḥ sarvaloko durvinītaḥ| kadā tadbhaviṣyati yadvayaṃ vināyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ sarvākāraparipākavinayatathāgatādhiṣṭhānakālānatikramaṇena| aho bata apariṇāyakaḥ sarvaloko jātyandhabhūtaḥ| kadā tadbhaviṣyati yadvayaṃ pariṇāyakabhūtā bhaviṣyāmaḥ sarvaṃsattvānāmanāvaraṇasarvajñajñānanayāvataraṇatayā||



sa imāni daśa mahākaruṇopasaṃhitāni vacanapadānyudīrya tasyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇamakārṣīt| mahātyāgadundubhinirghoṣaṃ ca akārayat-sarvajagat saṃtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti| tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ| sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ| sarvajagadupajīvyāḥ suprativihitāḥ| sarvakośakoṣṭhāgārāṇi vivṛtāni| mahāratnanidhānanicayā nidarśitāḥ| anekanānāvidharatnarāśayaḥ sthāpitāḥ| annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ| śayanāsanavasanabhavanavimānagṛhāṇyalaṃkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi| sa teṣāṃ sattvānāṃ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṃ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa| sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa| yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa-yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṃsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni| vividhāṃśca rathān rājārhān sarvaratnābharaṇaparibhogāṃśca sarvāsanavidhīṃśca nānāratnavicitrān vividhavitānavitatān ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa| grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa| nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṃsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa||



sa tamevaṃrūpamupakaraṇaparityāgavidhiṃ pratyupasthāpya mahāyajñavāṭaṃ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṃcayaḥ sarvaratnamayamaṇiratnarājasaṃstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṃchāditālaṃkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṃkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṃchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṃkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ| tasya madhye mahāsiṃhāsanamabhinirvṛttaṃ daśaratnanicitavicitrabhūmitalasaṃsthānaṃ daśaratnanānāvedikāparivāravirājitaṃ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṃ sarvaratnabimbavigrahasaṃdhāritāsanacakram, anekaratnamayaniryūhaśatālaṃkṛtaṃ nānāratnabhaktivicitravyūhapratimaṇḍitaṃ samantasuvibhaktaratnadhvajasamucchritaṃ nānāratnapatākāpralambitavicitravyūhaṃ ratnakiṅkiṇījālapariṣkṛtaṃ nānādivyamaṇivicitrahemajālavitataṃ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṃchāditopaśobhitavyūhaṃ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtama-nojñanānāsaṃsthānasarvagandhapaṭalameghapramuktaṃ sarvadivyagandhadhūpapradhūpitopacāraṃ divyātirekasukhasaṃsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṃgītiśatasahasraṃ samantāt saṃpravāditamanojñamadhuranirghoṣaṃ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvita-maṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṃniṣaṇṇo'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṃhananakāyo gūḍhadṛḍhapārśvanibaddhasaṃdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ supratiṣṭhāpitadharmaṃsamyakprayogo'nantaguṇavarṇanirdeśaḥ| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsananiṣaṇṇasyopari mūrdhasaṃdhāvantarikṣe mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṃ mahāmahāmaṇikośagarbhaṃsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṃ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṃ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṃ vividhamuktāhārābhipralambitaṃ samantānnānāratnajālasaṃchāditaṃ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṃ mahāmaṇiratnahārasamantābhipralambitavyūhaṃ divyamadhuramanojñapramuktaśabdopacāraṃ sarvasattvakuśalakarmapathasaṃcodanaghaṇṭāvisṛtanirghoṣam| sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṃvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma| tasya samanantaraniṣaṇṇasya tasmin siṃhāsane sarvo janakāyo'bhimukhaḥ prāñjaliḥ sthito'bhūttameva rājānaṃ namasyan||



atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'saṃkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṃnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṃnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṃskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṃ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṃ mahāntaṃ yācanakasaṃnipātaṃ dṛṣṭvā teṣāṃ yācanakānāmantike'bhūccittaprema cittaprītiḥ cittaprasādaḥ| kalyāṇamitradarśanasaṃjñā suvipulā mahākaruṇavegāḥ saṃbabhūvuḥ| aparāntakalpasarvayācanakasaṃtarpaṇāvivartyavīryavegāḥ prādurabhavan| sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan||



sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanena āttamanaskataro'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṃtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena| tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ| cittatuṣṭisukhamavakrāntam| mahāṃścittodagratāvegaḥ prādurbhūtaḥ| mahāprābhodyaharṣavegaḥ saṃbhūtaḥ| buddhabodhādudāraśraddhādhimuktivegabalaṃ saṃvardhitam| mūlajātā śraddhā sarvajñatāyāṃ vivardhitā| sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam| bodhisattvendriyakarmaṇyatā saṃbhūtā| cittaharṣaparipūrṇamahāprasādavega udapadyata| vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā| tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṃtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṃtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṃjñā udapadyata, mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñāparamopakārakasaṃjñā bodhimārgopastambhasaṃjñā ācāryasaṃjñā śāstṛsaṃjñā udapadyata| sa tān sarvayācanakān yathāgatān yathāsaṃprāptān yathākālasaṃnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṃtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena| so'nnamannārthikebhyaḥ prādāt| pānaṃ pānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt| evaṃ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt| svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṃ gṛhṇātu iti| janapadānapi janapadārthikebhyaḥ prādāt| grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt| sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa||



tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṃnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṃkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṃpannā, guruṣu sagauravā, paramasaṃprajanyacāriṇī gambhīraceṣṭā meghāsaṃpannā dharmāṇāṃ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṃtānā viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī| sā khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṃ rājānaṃ namasyantī, na ca kiṃcidgṛhṇāti| ekāntasthitā caivaṃ cittamutpādayāmāsa-sulabdhā me lābhā, yadahamevaṃrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti| sā tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'ntikekalyāṇamitrasaṃjñāmanukampakasaṃjñāmanugrāhakasaṃjñāṃ buddhasaṃjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt| tāni tasya siṃhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan| sā tānyābharaṇāni pravikīrya evaṃ praṇidhimutpādayāmāsa-yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nāthānāṃ sattvānāmandhakāraprāptānāṃ pratiśaraṇabhūtaḥ, tathāhamapyanāgate'dhvani bhaveyam| yāmeṣa dharmatāṃ jānāti, tāmahamati jānīyām| yena yānenaiṣa niryāsyati, tenāhamapi niryāyām| yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam| yathāyamasecanako rūpeṇākṣayabhogo'nantaparicāro durgharṣo'parājito'navamṛdyaḥ, tathāhamapi bhaveyam| yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti||



tāmevaṃcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'valokya evamāha-gṛhāṇa dārike, yena te'rthaḥ| ahaṃ khalu dārike sarvāstiparityāgī sarvasattvasaṃtarpaṇāya pratipannaḥ| sā khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṃ pratyalabhata| sā prasannacittā udāravipulakuśalamūlavegasaṃjātā rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ tasyāṃ velāyāmābhirgāthābhiradhyabhāṣata—
pūrve iyaṃ sālaviyūhameghā

anopapanne tvayi rājasiṃha|

nirābhiramyā hatateja āsīt

pretālayo vā yatha bhīṣaṇīyā|| 22||



prāṇātipātī manujā abhūvan

adattaādāyi asaṃyatāśca|

mṛṣāmabhāṣan paruṣāṃ ca vācaṃ

piśunāmabaddhāṃ giramapyavocan ||23||



paravākyacitteṣu abhidhyacetaso

vyāpannacittāḥ parapudgaleṣu|

dṛṣṭigatairniśritapāpagocarā

mithyāprayogena patanti durgatim||24||



adharmacārīṇa narāṇa caiva

avidyamohāndhatamovṛtānām|

dṛṣṭīvipattyā viparītadarśināṃ

bahubhirvarṣebhirna devu varṣati||25||



avarṣi deve ca vinaṣṭabījāḥ

sasyā na rohanti na caiva vṛkṣāḥ|

sarastaḍāgā nadisrota śuṣkā-

stṛṣṇoṣadhīḥ sarvavanaspatīśca||26||



nadyo viśuṣkā abhavannaśeṣā

udyāna sarve aṭavīprakāśāḥ|

śvetāsthipūrṇā pṛthivī babhūva

tavānutpāde suviśuddhanetrā||27||



yadā hi te yācakasaṃdhisaṃbhute

saṃtarpitā yācanakāstu sarve|

utpadya meghena tadā caturdiśaṃ

saṃtarpitā nimnasthalā ca sarve||28||



bhūyo na corā na bhaṭā na dhūrtā

na hanyate kaścana cāpi vadhyate|

na cāpyanāthā maraṇaṃ vrajanti

nātho bhavān sarvajagatyanāthe||29||



prāṇātipātābhiratā manuṣyā

hatvā parāṃstadrudhiraṃ pibanti|

khādanti māṃsāni parasparaṃ ye

te tvatpradānairbhuta maitracittāḥ||30||



ekaḥ śatānto hi sahasrasaṃkhyā-

ṅganā tadā cīvarasaṃvṛtābhūt|

saṃchādya kāyaṃ tṛṇaparṇacīvaraiḥ

pretāḥ kṣudhārtā iva te'viśaṃstadā||31||



prādurbabhau śāliranuptakṛṣṭaḥ

kalpadrumāścaiva vimuktakośāḥ|

dṛśyanti nāryastu narāśca paṇḍitā

jāto yadā tvaṃ jagato'sya nāthaḥ||32||



māsārdhamāsasya kṛtena pūrva-

makāriṣuḥ saṃnidhimutpathasthāḥ|

svalaṃkṛtāstvadya mahārhavastrāḥ

krīḍanti devā iva nandanasthāḥ||33||



kāmeṣu mithyāviṣamapravṛttā

adharmarāgeṇa narā hi raktāḥ|

nāryaḥ kumāryaḥ svaparābhiguptā

viṣaṃ śayanti sma purā prasajya||34||



varāpsarovarṇasamānarūpā

dṛṣṭvā suvastrāḥ samalaṃkṛtāśca|

parastriyaścandanaliptagātryaḥ

tuṣṭāḥ svadāraistuṣitā ivādya||35||



mṛṣāṃ ca rūkṣāṃ piśunāmabaddhāṃ

purā giraṃ śāṭhyavaśādavocan|

caturvidhāṃ vācamimāṃ prahāya

dharmaṃ carantyadya kudṛṣṭimuktāḥ||36||



na tūryanirnādarutaṃ manojñaṃ

na divyasaṃgītirutānyamūni|

sabrahmaghoṣāḥ kalaviṅkaghoṣā

rutasya tubhyaṃ padavīṃ spṛśanti||37||



chatraṃ hi te tiṣṭhati mūrdhasaṃdhau

ratnaiścitaṃ kāñcanajālachatram|

vaiḍūryadaṇḍaṃ śirigarbhakośaṃ

samantataḥ sanmaṇikaṇṭhajālam||38||



ghaṇṭāsamutthābhirutānyaśeṣān

sarvasvarāṅgānyabhibhūya loke|

buddhasvarāṅgaiḥ sadṛśaṃ caranto

saddharmanirnādarutaṃ praśāntam||39||



ye śrutva sattvāḥ śamayanti kleśān

aśeṣadikkṣetraparaṃparāsu|

kalpārṇavānāṃ sugatodadhīnāṃ

dhīmatsamudrasya ca nāmacakram||40||



pūrvāntataḥ kṣetraparaṃparābhi-

ranantaraṃ yasya ca nāmadheyam|

tavānubhāvena ca dikṣvaśeṣaṃ

saddharmacakrāṇi ravanti ghaṇṭāḥ||41||



ghaṇṭāsvaraṃ stemamasajjamānā

jambudhvajaṃ vyāpya raṇatyaśeṣam|

brahmendradevendrajagatpatīnāṃ

svakasvakaṃ karmavidhīn bruvāṇaḥ||42||



śrutvā ca te ghaṇṭarutāṃ nṛdevāḥ

svakasvakāṃ karmanidhānakośān|

vivarjya pāpaṃ śubhamācaranti

sarve pratiṣṭhanti ca buddhabodhau||43||



jyotiḥprabhaste nṛpatiḥ pitābhūt

padmaprabhā tanmahiṣī ca mātā|

abhyutsade pañcakaṣāyakāle

ka dharmarājyaṃ pratilabdhavān saḥ||44||



udyānamasmai vipulaṃ babhūva

supuṣpitavyūhamaṇipradīpam|

tatpañcabhiḥ puṣkiriṇīśataiśca

saṃśobhitaṃ vṛkṣaśatairvṛtānām||45||



pratyekamāsāmabhavadvimānaṃ

sthūṇāsahasrocchrita cārutīre|

savedikāvyūhasahasracitraṃ

jālārdhacandrojjvalitaṃ samantāt||46||



vavarṣa devo na yadā bahūni

varṣāṇyadharme balavatyapūrṇe|

jalaṃ tadā puṣkiriṇīṣvaśeṣā

drumāḥ sapatracchavayaśca śuṣkāḥ||47||



janiṣyamāṇe tvayi saptarātrā-

dāsannimittāni tadādbhutāni|

niḥsaṃśayā yāni nirīkṣya sattvā-

strātā hi naḥ saṃbhavitetyavocan||48||



sumadhyarātreṣvatha ṣaḍvikāraṃ

saṃkampitābhūnnṛpa bhūtadhātrī|

aninditāyāmapi puṣkiriṇyāṃ

madhye'vabhāso'rkasamo babhūva||49||



aṣṭāṅgasadvāribhṛtānyabhūvan

pañcāpyatho puṣkiriṇīśatāni|

sujātaśākhāstaravo babhūvuḥ

sutejasaḥ puṣpaphalairupetāḥ||50||



tāḥ puṣkiriṇyaḥ salilābhipūrṇā

atarpayaṃstadvanamapyaśeṣam|

srotobhirasmātsaritaḥ pravṛttaiḥ

jambudhvajo'bhūtsalilaprapūrṇaḥ|| 51||



drumauṣadhīsasyatṛṇānyarohan

vṛkṣā babhūvuḥ phalapuṣpanaddhāḥ|

bījāni yāvanti ca bhūtadhātryāṃ

sarvāṇyarohanta jalāplutāni||52||



jalāpluto yaḥ pṛthivīpradeśaḥ

sarvaḥ samo'sāvabhavattadānīm|

nimnonnatāścaiva mahīpradeśāḥ

sarve samā eva tadā babhūvuḥ||53||



śvabhraprapātā viṣamāśca deśāḥ

samāstadānīmabhavan kṣaṇena|

antardadhuḥ kaṇṭakaśarkarādyāḥ

suratnagotrāṇi samudbabhūvuḥ||54||



āsannudagrā naranārisaṃghāḥ

tṛṣārditāścaiva papurjalāni|

udānayāmāsurudānamevaṃ

sukhānubhāvo'yamaho'dya kasya||55||



jyotiḥprabho bhūmipatiḥ saputro

dāraiḥ sahāmātyagaṇaistadānīm|

koṭīsahasraiśca vṛto janānāṃ

udyānayātrāṃ prayayāvudagrām||56||



aninditā puṣkiriṇī surabhyā

yā madhyamā gandhajalābhipūrṇā|

tasyāṃ sthito'bhūnnṛpatiḥ sadāraḥ

prāsādamāruhya sudharmatīrtham||57||



saptabhyabhūdyā rajanī jalasya

samudbhavāṃ tatra sameva rātre|

punaḥ saśailā savimānamālā

cacāla sarvā dharaṇī tathaiva||58||



aninditāyāśca sahasrapatraṃ

madhyānmahāmbhoruhamudbabhūva|

sahasrasūryadyutimeghajāla

saumerumūrdhaprabhayā spharitvā||59||



tadvajradaṇḍaṃ śubhasattvagarbhaṃ

maṇīndrapatraṃ vipulaṃ viśuddham|

mahārhajāmbūnadakarṇikaṃ ca

sugandharājojjvalakesarāḍhyam||60||



tatkarṇikāyāmasi nātha jātaḥ

paryaṅkabaddhena samucchrayeṇa|

virocase lakṣaṇacitritāṅgaḥ

śataiḥ surāṇāmabhipūjyamānaḥ||61||



prāsādapṛṣṭhādavatīrya rājā

tvāṃ saṃpragṛhyāttamanāḥ karābhyām|

devyai dadau vācamuvāca caivaṃ

sutastavāyaṃ bhava tuṣṭacittā||62||



prādurbabhūvaiva nidhānakoṭyaḥ

pramuktakośāstaravo babhūvuḥ|

tūryaiśca nirnāditamantarikṣa-

mabhūtprasūte tvayi lokanāthe||63||



jambudhvaje ye khalu sarvasattvā-

stvadunmukhāste'pyabhavan pratītāḥ|

aho'syanāthasyajanasya nātha

ityabruvan prāñjalayaśca bhūtvā||64||



prabhā śarīrāttava niścaritvā

prabhāsayāmāsa mahīṃ samantāt|

tamondhakāraṃ jagatāṃ ca hatvā

vyādhīnaśeṣān śamayāṃbabhūva||65||



ye yakṣakumbhāṇḍapiśācasaṃghā

viheṭhakāste ca sadāpajagmuḥ|

āśīviṣā nāpyacaraṃstadānī

mahāviṣāḥ sattvavadhapravṛttāḥ||66||



alābhaninde ayaśo'tha duḥkhaṃ

yā ītayo vyādhirupadravāśca|

śamaṃ samāsādya hitaṃ jagāma

loke pramodastu samudbabhūva||67||



parasparaṃ mātṛsamānasaṃjñī

maitrātmakaṃ sarvajagattadāsīt|

avairacittaṃ vinihiṃsakaśca

sarvajñamārgapratipattimacca||68||



vivartitā durgati dharmarājñā

apāvṛtaḥ svargamahāpathaśca|

sarvajñatāvartmanidarśanaṃ ca

kṛtastvayārtho jagato viśālaḥ||69||



lābhaḥ paro nastava darśanena

dāturmahāmbhonidhisaṃnibhasya|

anāthanātho jagati prasūtaḥ

cirapranaṣṭe'dbhutanāyakastvam||70||



atha khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānamābhirgāthābhirabhiṣṭutya saṃvarṇya saṃpraśasya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praṇipatya ekānte prāñjaliḥ sthitābhūnnamasyantī| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnaprabhāṃ śreṣṭhidārikāmavalokya evamāha-sādhu sādhu dārike, yā tvaṃ parasattvaguṇaviśeṣajñānābhijñāmavatīrṇā| durlabhāste dārike sattvāḥ sarvaloke, ye parasattvaguṇānadhimucyante| na śakyaṃ dārike tamovṛtairakṛtajñasattvaiḥ buddhivipannaiḥ kṣubhitacittairlulitasaṃtānaistamaścetobhiḥ prakṛtivinaṣṭāśayaiḥ pratipatticyutaiḥ parasattvaguṇaviśeṣānabhijñairbodhisattvaguṇā avatārituṃ tathāgataguṇā vā kalpayituṃ sarvaguṇajñānaviśeṣābhijñā vā anuprāptum| asaṃśayaṃ tvaṃ dārike bodhau saṃprasthitā, yā tvamevaṃrūpān bodhisattvaguṇānavatarasi| udārasattvābhijñatayā jambudvīpe'mogho'smākaṃ sattvasaṃgrahavikramo yeṣāṃ no vijite tvamevaṃrūpajñānasamanvāgatā utpannā| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nardhaṃ mahāmaṇiratnaṃ jyotiḥprabhamaṇiratnavicitraṃ ca anarghaṃ vastraratnaṃ svena pāṇinā ādāya ratnaprabhāyāḥ śreṣṭhidārikāyāḥ prādāt| tatparivārasya ca sarvāsāṃ dārikāṇāṃ pratyekaṃ nānāvastraratnāni prādāt, evaṃ cāvocat-pratigṛhāṇa dārike tvamida vastraratnam, parigṛhyātmanā paribhuṅkṣva| atha khalu ratnaprabhā śreṣṭhidārikā saparivārā ubhābhyāṃ jānubhyāṃ dharaṇitale praṇipatya tadvastraratnaṃ pāṇibhyāṃ parigṛhya mūrdhni kṛtvā pratyavasṛtya tadvastraratnaṃ prāvṛtavatī| tatparivārāśca sarvā dārikāḥ pratyekaṃ svāni vastraratnāni prāvṛtavatyaḥ| sā tadvastraratnaṃ prāvṛtya rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ pradakṣiṇamakarot sārdhaṃ svena dārikāparivāreṇa| tāsāṃ sarvāsāṃ teṣu vastraratneṣu sarvanakṣatrajyotirbimbāni vidyotamānānyadarśan| tāṃ janakāyo dṛṣṭvā evamāha-śobhanastavāyaṃ dārike kanyāparivāraḥ| rātridevateva jyotirgaṇapratimaṇḍitā tvamābhiḥ parivṛtā atīva bhrājase||



atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājābhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma? na khalvevaṃ draṣṭavyam| ayaṃ sa bhagavān vairocanastathāgato'rhan samyaksaṃbuddhastena kālena tena samayena rājā abhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma| syātkhalu punaste kulaputra-anyā sā tena kālena tena samayena padmaprabhā nāma devyabhūdrājño jyotiṣprabhasya bhāryā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mātā? na khalvevaṃ draṣṭavyam| iyaṃ sā māyādevī tena kālena padmaprabhā nāma rājabhāryā abhūt, yayā sa upapādukaḥ kumāraḥ utsaṅge pratigṛhītaḥ| syātkhalu punaste kulaputra evaṃ-anyaḥ sa tena kālena tena samayena jyotiṣprabho nāma rājā abhūtsarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ pitā? na khalvevaṃ draṣṭavyam| śuddhodanaḥ sa rājā tena kālena jyotiṣprabho nāma rājā abhūt| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūt| na khalvevaṃ draṣṭavyam| ahaṃ sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūvam| syātkhalu punaste kulaputra evam-anye tena kālena tena samayena sattvā abhūvan, ye tatra jambudvīpe upapannāḥ rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇa caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ? na khalvevaṃ draṣṭavyam| ime te bodhisattvāḥ sarve ihaiva bhagavataḥ parṣanmaṇḍalasamavasṛtā ye'nuttarāyāṃ samyaksaṃbodhau avaivartyāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ| kecitprathamāyāṃ bhūmau, kecid dvitīyāyāṃ kecitṛtīyāyāṃ keciccaturthyāṃ bhūmau kecitpañcamyāṃ kecitṣaṭhyāṃ kecitsaptamyāṃ kecidaṣṭabhyāṃ kecinnavamyāṃ keciddaśamyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ| ye nānāpraṇidhānavimātratābhirnānāsarvajñatāprasthānairnānāsaṃbhārairnānāsamudrāgamairnānāniryāṇairnānāmārga-vyūhaśuddhibhirnānāvikurvitavṛṣabhitābhirvividhamārgavyūhaiḥ samudāgatā nānāvimokṣavihārairiha parṣanmaṇḍale nānādharmavimānavihārānāvasanto viharanti||



atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetameva vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata—



cakṣurmamā jinasutā vipulaṃ

yeno vilokayami sarvadiśaḥ|

kṣetrodadhīn bahuvidhān vipulān

sattvārṇavānapi ca saṃsarataḥ||71||



sarveṣu kṣetraprasareṣu jinān

bodhidrumāsanagatān virajān|

vyāpyarddhibhirdaśa diśaḥ satataṃ

dharmoktibhirvinayato janatām||72||



śrotrārṇavaḥ supariśuddhu mamā

yena śṛṇomyapariśeṣarutam|

dharmānaśeṣasugatābhihitān

sarvān śṛṇomi bhṛśamāttamanāḥ||73||



jñānaṃ mamādvayamasaṅgataṃ

parasattvacittaviṣayaprasṛtam|

cittodadhiḥ suvipulā jagata-

ścittakṣaṇādavatarāmyakhilām||74||



pūrvānta me smṛtisamādhibalāt

kalpodadhīnahamavaiṣyami tān|

jātyantarārṇavaśatāni bahū-

nyahamātmanaśca jagatāmapi ca||75||



kṣetārṇavaikaparamāṇusamān

kalpān kṣaṇena ca vidāmyakhilān|

sattvān gatiṣvapi ca saṃsarato

buddhān vikurvitagaṇaiśca saha||76||



tacca smarāmi khalu lokavidāṃ

teṣāṃ yathā prathamakaḥ praṇidhiḥ|

prasthānasaṃbhavanayairvipulaiḥ

samudāgatāścarimupetya ca yāḥ||77||



abhiṣekabhūmigamanāni ca yā-

nyasamādhitottamaguṇaughavatām|

bodhaiśca budhyananayān vipulāṃ-

ścittakṣaṇādavatarāmyakhilān||78||



yairyairupāyaviṣayaiḥ sugatāḥ

prāvartayan jagati cakravaram|

yā nirvṛtīparimāṇaguṇā

dharmasthiterapi ca yo niyamaḥ||79||



ye yānasāgaranayā vimalā

ye caiva sattvavinayā vipulāḥ|

saṃdarśitā jagati tānamitai-

rnānānayairavatarāmi pṛthak||80||



prīternidhānaprabhutuṣṭidhanā-

dhyāloka eṣa hi vimokṣanayaḥ|

mama bhāvito vipula kalpaśatā-

nyetaṃ tvamapyavatarāśu nayam||81||



etamahaṃ kulaputra vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvatathāgatapādamūleṣu sarvajñatāprasthānapraṇidhisamudrāvatīrṇānāṃ sarvatathāgatapūrvapraṇidhānasāgarābhinirhārapraṇidhiparipūrṇānāmekabodhisattvabhūmyākramaṇasarva-bodhisattvabhūmisāgarākramaṇavikrāntajñānānāṃ sarvabodhisattvacaryāsamudraikaikacaryāsamavasaraṇapraṇidhānacaryāpariśuddhānāmekaikasmin bodhisattvavimokṣe sarvabodhisattvavimokṣasāgarasamavasaraṇavihāravaśavartināṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, iyamihaiva bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā bhagavataḥ sakāśamupasaṃkrāntā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena anuttarāyāṃ samyaksaṃbodhau sattvāḥ paripācayitavyāḥ, kathaṃ sarvabuddhakṣetrāṇi pariśodhitavyāni, kathaṃ sarvatathāgatā ārādhayitavyā atyantatārādhanatayā, kathaṃ bodhisattvena sarvabuddhadharmeṣu prayoktavyāḥ||



atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyā antikātprakrāntaḥ||38||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project