Digital Sanskrit Buddhist Canon

1-1 gotra-paṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-1 गोत्र-पटलम्
yogācārabhūmī

Bodhisattvabhūmiḥ



ādhārayogasthānam



gotra-paṭalam



om namo buddhāya|| daśeme dharmāḥ saphalasya bodhisattvamārgasya mahāyānasya saṃgrahāya saṃvartante| katame daśa| ādhāro liṅgaṃ pakṣo'dhyāśayo vihāra upapattiḥ parigraho bhūmiścaryā pratiṣṭhā ca|



uddānam|

ādhāro liṅga-pakṣādhyāśaya-vihārā upapattiḥ|

parigraho bhūmiścaryā pratiṣṭhā paścimā bhavet||



tatrādhāraḥ katamaḥ| iha bodhisattvasya svagotraṃ prathamaścittotpādaḥ sarve ca bodhipakṣyā dharmā ādhāra ityucyate| tatkasya hetoḥ| iha bodhisattvo gotraṃ niśritya pratiṣṭhāpayitavyo bhavati| pratibalo'nuttarāṃ samyaksaṃbodhimabhisaṃboddhum| tasmāt sabhāgatayā gotramādhāra ityucyate| iha bodhisattvaḥ prathamacittotpādaṃ niśritya pratiṣṭhāya dāne'pi prayujyate śīle kṣāntau vīryeṃ dhyāne prajñāyāmapi prayujyate iti| yadvā pāramitāsu puṇyasaṃbhāre jñānasaṃbhāre sarveṣu ca bodhipakṣyeṣu dharmeṣu prayujyate| tasmātprathamacittotpādasya bodhisattvasya caryāprayogasyādhāra ityucyate| iha bodhisattvastameva bodhisattvacaryāprayogaṃ niśritya pratiṣṭhāyānuttarāṃ samyaksaṃbodhiṃ paripūrayati| tasmātsa bodhisattvacaryāprayogastasya mahābodhiparipūrerādhāra ityucyate| agotrastha pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṃbodheḥ paripūraye| tadanena paryāyeṇa veditavyamanutpāditacittasyāpi bodhisattvasya akṛte'pi bodhisattvacaryāprayoge gotramādhāra iti| sa cet punargotrasthaścittaṃ notpādayati bodhicaryāsu na prayujyate na kṣipraṃ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam| tatpunaretadgotramādhāra ityucyate| upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate| yathāgotramevaṃ prathamaścittotpādaḥ sarvā ca bodhisattvacaryā|



tatra gotraṃ katamat| samāsato gotraṃ dvividham| prakṛtisthaṃ samudānītañca| tatra prakṛtisthaṃ gotraṃ yadbodhisattvānāṃ ṣaḍāyatanaviśeṣaḥ| sa tādṛśaḥ paraṃparāgato'nādikāliko dharmatāpratilabdhaḥ| tatra samudānītaṃ gotraṃ yatpūrvakuśalamūlābhyāsātpratilabdham| tadasminnarthe dvividhamapyabhipretam| tatpunargotraṃ bījamityapyucyate| dhātuḥ prakṛtirityapi| tatpunarasamudāgataphalaṃ sūkṣmaṃ vinā phalena| samudāgataphalamaudārikaṃ saha phalena|



tena khalu gotreṇa samanvāgatānāṃ bodhisattvānāṃ sarvaśrāvakapratyekabuddhānatikramya prāgevānyān sattvānniruttaro viśeṣo veditavyaḥ| tatkasya hetoḥ| dve ime samāsato viśuddhī| kleśāvaraṇaviśuddhirjñeyāvaraṇaviśuddhiśca| tatra sarvaśrāvakapratyekabuddhānāṃ tadgotraṃ kleśāvaraṇaviśuddhyā viśudhyati na tu jñeyāvaraṇaviśuddhyā| bodhisattvagotraṃ punarapi kleśāvaraṇaviśuddhyā api jñeyāvaraṇaviśuddhyā viśudhyati| tasmātsarvaprativiśiṣṭaṃ niruttaramityucyate|



api ca caturbhirākārairbodhisattvasya śrāvakapratyekabuddhebhyo viśeṣo veditavyaḥ| katamaiścaturbhiḥ| indriyakṛtaḥ pratipattikṛtaḥ kauśalyakṛtaḥ phalakṛtaśca| tatrāyamindriyakṛto viśeṣaḥ| prakṛtyaiva bodhisattvastīkṣṇendriyo bhavati| pratyekabuddho madhyendriyaḥ śrāvako mṛdvindriyaḥ| tatrāyaṃ pratipattikṛto viśeṣaḥ| śrāvakapratyekabuddhaścātmahitāya pratipanno bhavati| bodhisattvaḥ apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām| tatrāyaṃ kauśalyakṛto viśeṣaḥ| śrāvakaḥ pratyekabuddhaśca skandhadhātvāyatanapratītyasamutpāda-sthānāsthānasatyakauśalyaṃ karoti bodhisattvastatra cānyeṣu ca sarvavidyāsthāneṣu| tatrāyaṃ phalakṛto viśeṣaḥ| śrāvakaḥ śrāvakabodhiphalamadhigacchati| pratyekabuddhaḥ pratyekabodhimadhigacchati| bodhisattvo'nuttaraṃ samyaksaṃbodhiphalamadhigacchati|



ṣaḍimāni bodhisattvasya pāramitānāṃ gotraliṅgāni saṃpadyante| yairevaṃ pare saṃjānate bodhisattvo'yamiti| dānapāramitāyā gotraliṅgaṃ śīlakṣāntivīryadhyānaprajñāpāramitāyā gotraliṅgam| tatredaṃ bodhisattvasya dānapāramitāyā gotraliṅgam| iha bodhisattvaḥ prakṛtyaiva dānarucirbhavati| satsu ca saṃvidyamāneṣu deyadharmeṣu satatasamitaṃ pareṣāṃ saṃvibhāgaśīlo bhavati pramuditacittaśca dadāti na vimanaskaḥ| alpādapi ca saṃvibhāgasya karttā bhavati| viśadañca dānamanuprayacchati| na hīnam| adānena ca jihreti| pareṣāñca dānasya varṇaṃ bhāṣate| dāne cainānupacchandayati| dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ| gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ satkārārhebhya utthāyāsanamanuprayacchati| pṛṣṭo'pṛṣṭo vā teṣu teṣu sattvakṛtyeṣvanapāyamihaloke paraloke nyāyopadeśamanuprayacchati| rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānāmabhayamanuprayacchati| yathāśaktyā cainān paritrāyate tasmādvicitrāt pratatādugrādbhayāt| nikṣiptañcāsya haste paradhanaṃ nābhidruhyati| ṛṇaṃ gṛhītvā parebhyo na visaṃvādayati nābhidruhyati| svadāyādaṃ na vañcayate na vipralambhayati| maṇimuktāvaidūryaśaṃkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitikādakṣiṇāvartaprabhṛtiṣūpakaraṇajāteṣu mūḍhaṃ viparyasyacittaṃ samyaksaṃbodhayati| yathāsyānyato'pi na vipralambhaḥ syāt| kutaḥ punaḥ svayamenaṃ vipralambhayiṣyati| prakṛtyā codārabhogādhimukto bhavati| udāreṣvasya sarvabhogaparibhogeṣu cittaṃ krāmati| udāreṣu ca karmānteṣvadhimukto bhavati na parīttāyadvāreṣu| santi cemāni loke vyasanāni| tadyathā strīvyasanam| madyavyasanam| dyūtavyasanam| naṭa-nartaka-hāsaka-lāsakādisaṃdarśanavyasanamityevaṃrūpebhyovyasanebhyo laghu ladhveva vairāgyaṃ pratilabhate| hrīvyapatrāpyaṃ prāviṣkaroti vipule'pi ca bhogapratilambhe nādhimātralolupo bhavati prāgevālpe| itimānyevaṃ bhāgīyāni bodhisattvasya dānapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya śīlapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā mṛdunā kāyavāṅmanaskarmaṇā samanvāgato bhavatyakuśalena nātyartharaudreṇa nātyarthasattvopaghātakena| kṛtvāpi ca pāpakaṃ karma laghu ladhveva vipratisāraṃ pratilabhate| tañca jehrīyamāṇaḥ samācarati na nandījātaḥ| pāṇiloṣṭadaṇḍaśastrādibhiśca sattvānāmaviheṭhanajātīyo bhavati| prakṛtivatsalaśca bhavati sattvapriyaḥ| satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati| dakṣiṇaśca bhavati| nāgarikaḥ paracittānuvartī| smitapūrvaṅgamaśca bhavatyuttānamukhavarṇavigatabhrūkuṭiḥ pūrvābhibhāṣī| upakāriṣu ca sattveṣu kṛtajño bhavati kṛtavedī| arthikeṣu ca sattveṣu ṛjutāṃ pratipadyate| na māyāśāṭhyenaitān vilobhayati| dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa| prakṛtyaiva ca puṇyakāmo bhavati| parapuṇya kriyāsvapi vyāpāraṃ gacchati prāgevātmanaḥ| parabādhayā cāttyartha bādhyate yaduta pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā dṛṣṭvā vā śrutvā vā| dharmasamādānagurukaśca bhavati saṃparāyagurukaḥ| aṇumātre'pyavadye bhayadarśī prāgeva prabhūte| parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati yaduta kṛṣivaṇijyāgorakṣyarājapauruṣyalipigaṇananyasanasaṃkhyāmudrāyāṃ bhartṛprasādane kulaprasādane rājakulaprasādane mitrāmitraprasādane bhogānāmarjane rakṣaṇe sannidhau prayoge visarge āvāhavivāhābhakṣaṇasaṃbhakṣaṇeṣvevaṃbhāgīyeṣu sattvakṛtyeṣu sahāyībhāvaṃ gacchati| na kalahabhaṇḍanavigrahavivādeṣu ca paraviheṭhanakaraṇīyeṣu ye ātmanaḥ pareṣāñcānarthāyāhitāya duḥkhāya saṃvartante| akṛtyāccaitāṃ nivārayati yaduta daśabhyaḥ pāpakebhyo'kuśalebhyaḥ| karmapathebhyaḥ| paravaśyaśca bhavati paravidheyaḥ| samānakṣāntiśīlatayā apahāya svakāryaṃ parairātmakārye yathākāmaṃ niyojyate| ārdracittaśca bhavati peśalacitto na ca ciramāghātacittatāṃ pratighacittatāmudvahati nānyatra tatkṣaṇa evāsya taccittaṃ bhadratāyāṃ parivartate| satyagurukaśca bhavati nābhūtavacanena parān visaṃvādayati| na ca pareṣāṃ mitrabhedaṃ rocayati na karoti|



na cāsambaddhamapārtha nirartha sahasā pralapati| priyaṃvadaśca bhavatyaparakaṭukaḥ api svakasya dāsādiparijanasya prāgeva pareṣām guṇapriyaśca bhavati pareṣāṃ bhūtasya varṇasyāhartā| itīmānyevaṃbhāgīyāni bodhisattvasya śīlapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā pareṣāmantikādapakāraṃ labdhvā nāghātacittatāṃ prāviṣkaroti nāpyapakārāya prapadyate| saṃjñapyamānaścāśu saṃjñaptiṃ pratigṛhṇāti| na ca khilaṃ dhārayati na cirakālikaṃ vairāśayaṃ vahati| itīmānyevaṃbhāgīyāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya vīryapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā utthānavān bhavati| kālyotthāyī sāyaṃ nipātī na nidrāsukhaṃ śayanasukhaṃ pārśvasukhamatyarthaṃ svīkaroti| pratyupasthite ca kṛtye abhibhūyākartukāmatāmālasyaṃ pratisaṃkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye| sarvakṛtyasamārambheṣu ca dṛḍhaniścayo bhavati nākṛtvā nāpariprāpya sarveṇa sarvaṃ vīryasraṃsayati antarā vā viṣādamāpadyate| udāreṣu ca parameṣvartheṣu na cetasā saṃkocamāpadyate| nāpyātmānaṃ paribhavati| śakto'haṃ pratibalameṣāmadhigamāyetyutsāhajātaḥ| vīraśca bhavati mahāsabhāpraveśe vā paraiḥ sahābhiprayoga pratyabhiyoge vā tadanyatra vā duṣkarakarmaṇi mahāvyavasāyeṣvapi cārthopasaṃhiteṣu nātyarthaṃ khedamāpadyate prāgeva parītteṣu| itīmānyevaṃbhāgīyāni bodhisattvasya vīryapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne avikṣepabahulo bhavati| araṇyavanaprasthānāni| ca prāntāni śayanāsanāni manuṣyarahaḥsevitāni vigatapāpakāni pratisaṃlayanasārūpyakāṇi dṛṣṭvā śrutvā sukhaṃ tannaiṣkramyaṃ prāvivekyamiti naiṣkramyaprāvivekye tīvramautsukyamutpādayati| prakṛtyā ca mandakleśo bhavati mandanivaraṇo mandadauṣṭhulyaḥ| pravivekagatasya cāsya svārthaṃ paritulayataḥ pāpakāḥ asadvitarkā nātyarthaṃ cittaṃ kṣobhayanti na paryādāya tiṣṭhanti| [saḥ] amitrapakṣe'pi tvaritaṃ tvaritaṃ maitracittatāmupasthāpayati prāgeva mitrodāsīnapakṣe| vicitraiśca duḥkhairduḥkhitānāṃ sattvānāṃ duḥkhaṃ śrutvā vā dṛṣṭvā vā mahatkāruṇyacittamutpādayati| duḥkhāpanayāya ca teṣāṃ sattvānāṃ yathāśaktyā yathābalaṃ vyāpāraṃ gacchati| prakṛtyā ca sattveṣu hitakāmo bhavati sukhakāmaḥ| dhṛtimāṃśca bhavatyāpatsu jñātivyasane vā bhogavyasane vā vadhe vā bandhane vā pravāse vā ityevaṃbhāgīyāsvāpatsu| medhāvī ca dharmāṇāṃ grahaṇadhāraṇohanasamarthaḥ smṛtibalena ca samanvāgato bhavati| sa cirakṛtacirabhāṣitamapyanusmarttā bhavati pareṣāñcānusmārayitā| itīmānyevaṃbhāgīyāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni veditavyāni|



tatremāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni| iha bodhisattvaḥ sarvavidyāsthānajñeyapraveśāya sahajayā prajñayā samanvāgato bhavati| adhandhaśca bhavatyamandaḥ amomuhajātīyaḥ| tāsu tāsu ca pramādasthānaviratiṣu pratisaṃkhyānabaliko bhavati| itīmānyevaṃbhāgīyāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni veditavyāni|



tānīmāni bodhisattvasya audārikāṇyānumānikāni gotraliṅgāni veditavyāni| bhūtārthaniścaye tu buddhā eva bhagavantaḥ pratyakṣadarśinaḥ|



yasmācca tadgotraṃ bodhisattvānāṃ prakṛtyaiva guṇayuktaṃ bhadraṃ kalyāṇaṃ śukladharmasamanvāgataṃ tasmāttāvad durabhisaṃbhavasya śreṣṭhasyācintyasyācalasyānuttarasya tathāgatasya padasyāvāptaye hetubhāvena yujyate'nyathā na yujyate| tāvacca bodhisattva ebhiḥ śukladharmaiḥ prakṛtyaiva yukto bhavati yāvanna śukladharmavairodhikaiścaturbhirupakleśaiḥ sakalavikalairupakliṣṭo bhavati| yadā copakliṣṭo bhavati sa tadā eṣu ca śukleṣu dharmeṣu na saṃdṛśyate| apāyeṣu caikadā upapadyate| apāyopapattāvapi bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo gotrakṛto mahān viśeṣo veditavyaḥ| iha bodhisattvo dīrgheṇa kālena kadācit karhicidapāyeṣūpapadyate| upapannaścāśu parimucyate apāyebhyaḥ| na ca tathā tīvrāmāpāyikīṃ duḥkhāṃ vedanāṃ vedayate tadyathā'nye'pāyopapannāḥ sattvāḥ| tayā ca tanvyā duḥkhayā vedanayā spṛṣṭo'dhimātraṃ saṃvegamutpādayati| teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa ca sattveṣu tatropapanneṣu duḥkhiteṣu kārūṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa buddhamahākaruṇāhetunā codyamānaḥ| ityevaṃbhāgīyaḥ apāyopapattau bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ|



tatra katame te bodhisattvasya catvāraḥ śukladharmavairodhikā upakleśāḥ|

pūrvaṃ pramattasya kleśābhyāsāttīvrakleśatā āyatakleśatā cāyaṃ prathama upakleśaḥ| mūḍhasyākuśalasya pāpamitrasaṃśrayo'yaṃ dvitīya upakleśaḥ| gurubhartṛrājacaurapratyarthikadyabhibhūtasyāsvātantryaṃ cittavibhramaścāyaṃ tṛtīya upakleśaḥ| upakaraṇavikalasya jīvikāpekṣā ayaṃ caturtha upakleśaḥ|



caturbhiḥ kāraṇairevaṃ gotrasaṃpanno'pi bodhisattvo na śaknotyanuttara samyaksaṃbodhimabhisaṃboddhum| katamaiścaturbhiḥ| iha bodhisattvaḥ ādita eva kalyāṇamitraṃ na labhate aviparītabodhimārgadaiśikaṃ buddhaṃ vā bodhisattvaṃ vā| idaṃ prathamaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitraṃ viparītagrāhī viparītaṃ śikṣate bodhisattvaśikṣāsu| idaṃ dvitīyaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmin prayoga śithilaprayogo bhavati kusīdo nodagrapratatavīryasamanvāgataḥ| idaṃ tṛtīyaṃ kāraṇam| punaraparaṃ bodhisattvo labdhvā kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmiṃśca prayoge ārabdhavīryaḥ aparipakvendriyo bhavatyaparipūrṇabodhisaṃbhāraḥ dīrghakālāparijayādvodhipakṣya dharmāṇām| idañcaturtha kāraṇam| gotre satyetatkāraṇavaikalyādvodheraprāptiḥ| sānnidhyāttu prāptirbhavati| asati tu gotre sarveṇa sarva sarvathā bodharaprāptireva veditavyā|



bodhisattvabhūmau ādhāre yogasthāne prathamaṃ gotrapaṭalaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project