Digital Sanskrit Buddhist Canon

Viṃśatitamaparivartaḥ

Technical Details


 



viṃśatitamaparivartaḥ |



 



niṣpāditabuddhakṣetraviśuddhinopāyakauśalena sambhāraṃ paripūrya paścādyathābhavyatayā buddhakṛtyaṃ svabuddhakṣetre karaṇīyamityupāyakauśalaṃ vaktavyam | tatrāsya viṣayaṃ pratipādayituṃ praśnayannāha | prajñāpāramitāyāmityādi | parihārārthamāha | iha subhūta ityādi | rūpamiti tāṃ dharmatāṃ dharmatayeti tāṃ śūnyatāṃ dharmatayā śūnyatayā rūpaṃ vastviti pratyavekṣamāṇo yathā na samanupaśyecchūnyatāṃ śūnyatāsvabhāvenāstīti yathā nopalabhate tathā pratyavekṣitavyamiti yāvat | etaduktam | māyopamaḥ śūnyatādirupāyakauśalaviṣaya iti | kathaṃ punarabhyāse'pi nādhigacchatītyāha | yadbhagavannityādi | asya parihāreṇopāyakauśalaprayogaṃ nirdiśannāha | yataḥ subhūta ityādi | sarvākāravaropetāmiti dānādyavikalām | asamāhita eveti | prajñāpāramitā ca mahopāyakauśalātmikā mayā parigṛhītā bhaviṣyati | na ca śūnyatā sākṣātkṛtetyabhiprāyādetanniṣṭha eva śūnyatāsamādhau cittaṃ dhārayati | atra ca madhye jinajananīsāmarthyānna parihīyate bodhipakṣairdharmaiḥ,na cāśravakṣayaṃ kāmabhavāśravaprahāṇaṃ sañcintya sattvārthaṃ pratijanmapratigrahāt karoti śūnyatāsamādhyālambanādāśravakṣaye ca parijayaṃ karotītyarthaḥ | etadeva spaṣṭayannāha | yasmin samaya ityādi | kathamabhyāse'pi na sākṣātkartavyamiti | tatkasya hetorityāśaṅkyāha | evamārūḍhakuśaletyādi | bhūtakoṭiṃ na sākṣātkarotīti | etaduktam | sarvākārabhāvanāparijayapratyavekṣāsākṣātkaraṇakālākālajñānaprayogasāmarthyāttasmin samādhau sthito'pi na śūnyatāmadhigacchediti | upāyaḥ punardaśavidho bhavati | tatra tāvat pratibandhasamatikramaṇenāntarāyikadharmasamatikramaṇopāyārthamāha | tadyathāpi nāmetyādi | tatra śauryarūpaguṇairmṛdumadhyādhimātraiḥ yathākramamupetatvātparamaśūraśca bhavedityādi navapadāni vācyāni | granthārthagrahaṇasamarthatvānmedhāvī | karaṇapāṭavādvacanasamarthaḥ | praśnaparihārāt prativacanasamarthaḥ | stambhitatvābhāvātpratibhānasampannaḥ | svīkārārthasampādanātpratipattisampannaḥ | heyopādeyatvena kālādīnāṃ parijñānātkāladeśajñaḥ,sthānajñaḥ | mukhyato dhanuṣi suśikṣitatvādiṣṭhastreṣu paramagatiṃ gataḥ | bahūnāṃ dṛḍhānāñca praharaṇānāṃ nivārakatvādbahupraharaṇāvaraṇo dṛḍhapraharaṇāvaraṇaḥ | parāvarjanakarāḥ kāyādivikārāḥ kalāḥ | citrakarmādīniśilpasthānāni | smṛtimānityādi | sugamam | nirvartanasāmarthyānnistaraṇasamarthaḥ | kenacideva kāraṇasāmagrīyogenāmitrādyupanipātena | cittavākkāyavikārāpādanādyathākramaṃ mahāpratibhayaṃ bhīṣaṇaṃ romaharṣaṇam | sarvopadravarahitatvena śāntyā kṣemeṇāpakramayiṣyāmi | śarīrasausthityātpuṣṭyā svastinā parimocayiṣyāmi | ekadravyābhilāṣādvairānubandhena pratyarthikāḥ | amitrapakṣapatitāḥ pratyamitrāḥ | dayālutvādatisnigdhaḥ | dākṣiṇyayogātsānukrośaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | kāyacittapīḍārahitatvādakṣato'nupahataḥ | dṛṣṭāntamevaṃ nirdiśya dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | tatra sattveṣu sukhasaṃyogaduḥkhaviyogasukhāviśleṣahitakaraṇāśayasamṛddhau saparivārāḥ samādhayo yathākramaṃ maitrīkaraṇāmuditopekṣāḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | etadeva spaṣṭayannāha | yasmin samaya ityādi | mārapakṣaṃ cātikramyetyanenāntarāyikadharmasamatikramaṇopāyaḥ sūcitaḥ syāt | upasaṃharannāha | yasminnityādi | vibhāvitasarvasamatvenāpratiṣṭhitavihāropāyaṃ kathayannāha | tadyathāpi nāma subhūte pakṣītyādi | na ca tatrāpi niśrito na ca pratiṣṭhita iti | ākāśasyāsattvānna tatra buddhyā niśrito nāpi kāyena sthito'tha ca tasminneva viharatītyapratiṣṭhitavihāropāyo jñāpitaḥ syāt | dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | praṇidhānasamṛddhyā pūrvapraṇidhānānuvṛttyupāyaṃ nirdiśannāha | tadyathāpi nāma subhūte balavānityādi | yāvannākāṃkṣedityanena praṇidhānāvedhamupādāyānuvṛttirjñāpitā | prakṛtārthaṃ bodhisattve niyojayannāha | evameva subhūta ityādi | bhāvanāviśeṣamārgābhyāṃ yathākramaṃ paripakvāni suparipakvāni | upasaṃharannāha | tasmāttarhi subhūta ityādi | svabhyastasarvaduṣkaratvenāsādhāraṇopāyaṃ pratipādayannāha | duṣkarakārako bhagavannityādi  | śrutacintābhāvanābhiryathākramaṃ śūnyatāyāṃ caratītyādi yojyam | sādhūktatvenānuvadannāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | amumevārthaṃ samarthayannāha | yadā bodhisattva ityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | na sākṣātkarotīti | sarvasattvāparityāgāśayasāmarthyena bhūtakoṭeranadhigamādasādhāraṇopāyo jñāpitaḥ syāt | sarvadharmānupalambhādasaktopāyaṃ vaktumāha | punaraparaṃ subhūte yadā bodhisattva ityādi | sattvasaṃjñayeti | bhāvābhiniveśena | na ca parihīyata iti | āsvādanopalambhena parihāṇisambhavānmaitryādisarvakuśaladharmāparihāṇivacanādanāsvādanopāyaḥ sūcitaḥ syāt | tathaiva tatkasya hetorityāśaṅkyāha | upāyakauśalyaparigṛhīto hītyādi | śūnyatāvimokṣamukhatvenānupalambhopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā upalambhe carantītyādi | śūnyatāsamādhivimokṣasukhaṃ samāpadyata ityādi | śūnyatāsamādhivimokṣamukhabhāvanāparipūrigamanādanupalambhopāyaḥ paridīpitaḥ | nimittānupalambhādanimittopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā nimittasaṃjñayetyādi | animittaṃ samādhivimokṣamukhaṃ samāpadyata iti | animittasamādhivimokṣamukhabhāvanāparipūrigamanenānimittopāyo gaditaḥ | praṇidhānānupalambhenāpraṇidhānopāyārthamāha | punaraparaṃ subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati | dīrgharātramamī sattvā nityasañjñayetyādi | apraṇihitaṃ samādhivimokṣamiti | apraṇihitasamādhivimokṣamukhabhāvanāparipūrigamanenāpraṇidhānopāyaḥ sūcitaḥ | śūnyatādīnāṃ śrāvakādisādhāraṇatve'pi tadupāyaviśeṣaṇārthamāha | yo hi kaścit subhūte bodhisattva ityādi | tatra śūnyatāditrivimokṣamukhaviparyayeṇopalambhe caritāvina ityādi tridhoktaṃ tasyaiva ca vyākhyānaṃ piṇḍasaṃjñāyāmityādinā yathākramaṃ kṛtam | śūnyatāta ityādāvādyāditvena saptamyantāttasiḥ | etaduktam | kṛpādiyogādevaṃ jñānadharmasamanvāgato bodhisattvaḥ śūnyatādau yatedityasthānametaditi | praśnapūrvakāvaivartikadharmakathanenāvaivartikaliṅgopāyārthaṃ praśnaṃ kartuṃ śikṣayannāha | evaṃ hi bodhisattva ityādi | vyatirekamukhena nirdiśannāha | sacedityādi | tathaiva tatkasya hetorityāśaṅkyāha | yo hyasāvityādi | tatrāveṇiko dharmaḥ sarvasattvāparityāgastaṃ śrutacintābhāvanāmayajñānotpādanārthaṃ yathākramaṃ na sūcayati,na prabhāvayati,nopadarśayati,yato na prajānāti paripṛṣṭo na vyākaroti na visarjayatīti yathāsaṃkhyaṃ yojyam | tāṃ bhūmimityupāyakauśalyam | anvayamukhena pratipādayituṃ kākvā praśnayannāha | syātpunarbhagavannityādi | tathaiva pariharannāha | syātsubhūte ityādi | evaṃ pratipadyetetyādi | upāyakauśalyaṃ sarvasattvāparityāgaścābhyasanīya ityavagacchet | evaṃ visarjayediti | paraiḥ pṛṣṭasyāvaivartikādhigamānurūpavyākaraṇāvyākaraṇābhyāmavaivartikānavaivartikabhāvadhāraṇenāvaivartikaliṅgopāyaḥ sūcitaḥ syāt | sarvaviṣayajñānatvenāpramāṇaviṣayopāyārthaṃ cāha | tena hi bhagavannityādi | asaṃhāryāṃ iti | teṣāṃ bodhisattvānāmasaṃhāryatvenopāyasya viṣayāpramāṇatā jñāpitā bhavet | tadevaṃ viṣayaprayogābhyāṃ samanvāgataṃ yathoktameva daśavidhamupāyakauśalaṃ grāhyam | tathā coktam |



 



viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |



apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||



asakto'nupalambhaśca nimittapraṇidhikṣataḥ |



talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam ||63|| iti



 



kaḥ punastrisarvajñāyāḥ sarvākārābhisambodhasya ca viśeṣaḥ | pratiniyatākāraviṣayāstisraḥ sarvajñatā yathoktenākārapratiniyamena,samastākāraviṣayastu sarvākārābhisambodha iti kecit | lākṣaṇikaṃ trisarvajñatāvyavasthānaṃ prāyogikastu sarvākārābhisambodha ityanye | vipakṣapratipakṣavyavasthānaprabhāvitaḥ sarvākārābhisambodhastrisarvajñatāstu na caivaṃ prakṛtiśāntākāratvādityapare | samāptaḥ sarvākārābhisaṃbodhaḥ ||



 



prāptasarvākārābhisambodhasyedānīṃ prakarṣaparyanto'dhigama iti mūrdhābhisamayo vaktavyastatra liṅgaṃ tāvadasyābhidhānīyaṃ yenāsau liṅnyate | tataḥ svapnāvasthāyāmapyatyabhyāsātsvapnasadṛśasarvadharme kṣaṇaṃ prathamaṃ liṅgaṃ vaktumāha | sacetpunaḥ subhute bodhisattvo mahāsattvaḥ svapnāntaragato'pītyādi | etaduktam | evaṃ prajñopāyaparigṛhītā bodhisattvasya yogadharmabhāvanāmūrdhaprāptā yat svapnāntare'pyasya yogavidarśanāmanaskārāstathābhūtadharmā sākṣātkaraṇena sattvadhātusāpekṣā eva pravartanta iti | dvitīyaśrāvakādibhūmispṛhācittānutpādanaliṅgārthamāha | punaraparaṃ subhūta ityādi | tatrāpūrvaprāptyabhilāṣaḥ spṛhā | prāptāviyogecchā anuśaṃsā cittam | tṛtīyatathāgatādidarśanaliṅgārthamāha | anekaśatāyāḥ parṣada ityādi | caturthabuddharddhivikurvitopalabdhiliṅgārthamāha| vaihāyasamabhyudgamyetyādi | pañcamasvapnopamadharmadeśanācittotpādaliṅgārthamāha | bodhisattvo mahāsattvo notrasyatītyādi | ṣaṣṭhabuddhakṣetropāyaprahāṇānusmaraṇaliṅgārthamāha | nairayikān sattvānityādi | kimidamapāyaviśuddhirlakṣaṇaṃ nāmeti praśnayannāha | tatra subhūte kathamityādi | pariharannāha | sacetsubhūte bodhisattva ityādi | saptamanagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiliṅgārthamanvayamukhenāha | nagaradāhe vetyādi | mṛdumadhyādhimātrabhedenāpagamādyathākramamupaśāmyatu śītībhavatu astaṃ gacchatviti yojyam | vyatirekamukhenāpi kathayannāha | sacennopaśāmyatītyādi | ubhayathāpi nirdiśannāha | sacetpunarityādi | karma vipacyata iti | saddharmapratyākhyānam | dṛṣṭadharmasaṃvartanīyameva karma satyādhiṣṭhānāniṣpatterdaurmanasyādi nānubhūyate | tata eveti | janmāntarasaṅgṛhītāt | aṣṭamayakṣādyamanuṣyāpagamasatyavākyaniṣpattiliṅgārthaṃ vyatirekamukhenāha | punaraparaṃ subhūte yairākārairityādi | tatra svayaṃ praveśādgṛhītaḥ sāmarthyādhānena kāyādivikārāpādanādāviṣṭaḥ | sarvākārajñatādipañcavidhābhisamayena sarvapadārthāvagamādyathākramamajñātamityādīni pañcapadāni neti pūrveṇa yojyāni | anvayamukhenāpi kathayannāha | sacetpunaḥ subhūta ityādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project